[BJT Page 138]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
5. Akkosavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 1. 5. 1

Vivāda suttaṃ

(Sāvatthi)

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:

"Ko nu kho bhante hetu, ko paccayo yena saṅghe bhaṇḍanakalahaviggahavivādā uppajjanti bhikkhu ca na phāsu viharantī"ti?

Idhūpāli bhikkhu adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti [PTS Page 078] dīpenti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Ayaṃ kho upāli hetu ayaṃ paccayo yena saṅghe bhaṇḍana kalaha viggaha vivādā uppajjanti, bhikkhu ca na phāsu viharantī ti.

[BJT Page 140]

10. 1. 5. 2

Paṭhama vivādamūla suttaṃ

(Sāvatthīnidānaṃ)

Kati nu kho bhante vivādamūlānīti?

Dasa kho upāli vivādamūlāni. Katamāni dasa: idhūpāli bhikkhu adhammaṃ dhammoti dīpenti. Dhammaṃ adhammoti dīpenti. Avinayaṃ vinayoti dīpenti. Vinayaṃ avinayoti dīpenti. Abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti. Anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti. Apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Imāni kho upāli dasa vivādamūlānīti.

10. 1. 5. 3

Dutiya vivādamūla suttaṃ

(Sāvatthīnidānaṃ)

Kati nu kho bhante vivādamūlānīti?

Dasa kho upāli vivāda mūlānī. Katamāni dasa? Idhūpāli bhikkhu anāpattiṃ āpattīti dīpenti. Āpattiṃ anāpattīti dīpenti. Lahukaṃ āpattiṃ garukaṃ āpattīti dīpenti. Garukaṃ āpattiṃ lahukaṃ āpattīti dīpenti. Duṭṭhullaṃ apattiṃ aduṭṭhullā appattīti dīpenti. Aduṭṭhullaṃ āpattiṃ duṭṭhullāpattīti dīpenti. Sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti. Anavasesaṃ āpattiṃ sāvasesāpattīti dīpenti. Sappaṭikammaṃ [PTS Page 079] āpattiṃ appaṭikammā āpattīti dīpenti. Appaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti. Imāni kho upāli dasa vivādamūlānīti:

[BJT Page 142]

10. 1. 5. 4

Kusinārā suttaṃ

Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati baliharaṇe vanasaṇḍe. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Codakena bhikkhave bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo katame pañca dhammā ajjhattaṃ paccavekkhitabbā:

Codakena bhikkhave bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: parisuddhakāyasamācāro nu khomahi, parisuddhenamhi kāyasamācārena samannāgato acchiddena appaṭimaṃsena. Saṃvijjati nu kho me eso dhammo, udāhu no ti. No ce bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti cattāro "iṅgha tāva āyasmā kāyikaṃ sikkhassū"ti itissa bhavanti vattāro.

Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: "parisuddhavacīsamācāro nu khomahi" parisuddhenamhi vacīsamācārena samannāgato acchiddena appaṭimaṃsena saṃvijjati nu kho me eso dhammo, udāhu noti no ce bhikkhave bhikkhu parisuddha vacīsamācāro hoti, parisuddhena vacīsamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti cattāro, "iṅgha tāva āyasmā vācasikaṃ sikkhassū"ti. Itissa bhavanti vattāro.

[PTS Page 080]

Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: "mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu anāghātaṃ, saṃvijjati nu kho me eso dhammo, udāhu no"ti. No ce bhikkhave bhikkhuno mettaṃ cittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghātaṃ, tassa bhavanti cattāro, "iṅgha tāva āyasmā sabrahmacārīsu mettaṃ cittaṃ paccupaṭṭhapehī"ti. Itissa bhavanti vattāro.

[BJT Page 144]

Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: "bahussuto nu khomhi sutadharo sutasannīcayo ye te dhammā ādikalyāṇā, majjhe kalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpā me dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, saṃvijjati nu kho me eso dhammo, udāhuno"ti. No ce bhikkhave bhikkhu bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tassa bhavanti cattāro: "iṅgha tāva āyasmā āgamaṃ pariyāpuṇassū"ti. Itissa bhavanti vattāro,

Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ. "Ubhayāni nu kho me pātimokkhāni vitthārena svāgatāni honti, suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Saṃvijjati nu kho me eso dhammo. Udāhu no"ti. No ce bhikkhave bhikkhuno ubhayāni pātimokkhāni [PTS Page 081] vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Idaṃ panāyasmā "kattha vuttaṃ bhagavatā"ti iti puṭṭho na sampāyati, tassa bhavanti cattāro: "iṅgha tāva āyasmā vinayaṃ sikkhassū"ti itissa bhavanti vattāro. Ime pañca dhammā ajjhattaṃ paccavekkhitabbā.

Katame pañcadhammā ajjhattaṃ upaṭṭhapetabbā: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena. Mettacitto vakkhāmi no dosantaroti. Ime pañca dhammā ajjhattaṃ upaṭṭhapetabbā.

Codakena bhikkhave bhikkhunā ime pañca dhamme ajjhattaṃ paccavekkhitvā, ime pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabboti.

[BJT Page 146]

10. 1. 5. 5

Rājantepurappavesana suttaṃ

(Sāvatthi)

Dasa ime bhikkhave ādīnavā rājantepurappavesane. Katame dasa:

1. Idha bhikkhave rājā mahesiyā saddhiṃ nisinno hoti, tatra bhikkhu pavisati, mahesī vā bhikkhuṃ disvā sitaṃ pātu karoti, bhikkhu vā mahesiṃ disvā sitaṃ pātu karoti. Tattha rañño evaṃ hoti: "addhā imesaṃ kataṃ vā karissanti vā"ti. Ayaṃ bhikkhave paṭhamo ādīnavo rājantepurappavesane.

2. Puna ca paraṃ bhikkhave rājā bahukicco bahukaraṇīyo aññataraṃ itthiṃ gantvā na sarati, sā tena gabbhaṃ gaṇhāti, tattha rañño evaṃ hoti: "na kho idha [PTS Page 082] añño koci pavisati. Aññatra pabbajitena, siyā nu kho pabbajitassa kammanti. Ayaṃ bhikkhave dutiyo ādīnavo rājante purappavesane.

3. Puna ca paraṃ bhikkhave rañño antepure aññataraṃ ratanaṃ nassati tattha rañño evaṃ hoti: "na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kammanti". Ayaṃ bhikkhave tatiyo ādīnavo rājantepurappavesane.

4. Puna ca paraṃ bhikkhave rañño antepure abbhantarā guyhavantā bahiddhā sambhedaṃ gacchanti. Tattha rañño evaṃ hoti: "na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kammanti. Ayaṃ bhikkhave catuttho ādīnavo rājantepurappavesane.

5. Puna ca paraṃ bhikkhave rañño antepure pitā vā puttaṃ pattheti, putto, vā, pitaraṃ, pattheti, tesaṃ evaṃ hoti: "na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kammanti, ayaṃ bhikkhave pañcamo ādīnavo rājantepurappavesane.

6. Puna ca paraṃ bhikkhave rājā nīcaṭṭhānīyaṃ ucce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti: "rājā kho pabbajitena saṃsaṭṭho, siyānu kho pabbajitassa kammanti. "Ayaṃ bhikkhave chaṭṭho ādīnavo rājantepurappavesane.

[BJT Page: 148]

7. Puna ca paraṃ bhikkhave rājā uccaṭṭhānīyaṃ nīce ṭhāne ṭhapeti yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti: "rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kammanti". Ayaṃ kho bhikkhave sattamo ādīnavo rājantepurappavesane.

8. Puna ca paraṃ bhikkhave rājā akāle senaṃ uyyojeti, yesaṃ taṃ amanāpaṃ, tesaṃ evaṃ hoti: "rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kammanti. "Ayaṃ bhikkhave aṭṭhamo ādīnavo rājantepurappavesane.

9. Puna ca paraṃ bhikkhave rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti, yesaṃ taṃ amanāpaṃ tesaṃ [PTS Page 083] evaṃ hoti. "Rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kammanti. "Ayaṃ bhikkhave navamo ādīnavo. Rājantepurappavesane.

10. Puna ca paraṃ bhikkhave rañño antepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ1 rajanīyāni rūpa sadda gandharasaphoṭṭhabbāni yāni na pabbajita sāruppāni. Ayaṃ bhikkhave dasamo ādīnavo rājantepurappavesane.

Ime kho bhikkhave dasa ādinavā rājantepurappavesaneti.

10. 1. 5. 6

Sakya suttaṃ

Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme atha kho sambahulā sakkyā2 upāsakā tadahuposathe yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sakye upāsake bhagavā etadavoca: "api nu kho tumhe sakyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasathā"ti?

"Appekadā mayaṃ bhante aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāma, appekadā na upavasāmā"ti. Tesaṃ vo sakyā alābhā tesaṃ dulladdhaṃ ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha, appekadā na upavasatha, taṃ kiṃ maññatha sakyā, idha puriso yena kenaci kammaṭṭhānena anāpajja3 akusalaṃ divasaṃ aḍḍhakahāpaṇe nibbiseyya, [PTS Page 084] dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante,

1. Hatthisammadaṃ, assasammadaṃ, rathasammadaṃ, sīmu 2. Sakkyā, machasaṃ

3. Anāpapajajaṃ, sīmu.

[BJT Page 150]

Taṃ kiṃ maññatha sakyā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ kahāpaṇaṃ nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante,

Taṃ kiṃ maññatha sakkā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ dve kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, tayo kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyati? Evaṃ bhante, cattāro kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante. Pañca kahāpaṇe nibbiseyya,

Dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, cha kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyati? Evaṃ bhante, satta kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, aṭṭha kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, nava kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, dasa kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, vīsati kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, tiṃsa kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante. Cattārīsaṃ kahāpaṇe nibbiseyya, paññāsaṃ kahāpaṇe nibbiseyya, "dakkho puriso uṭṭhānasampanno"ti alaṃ vacanāyāti? Evaṃ bhante,

Taṃ kimmaññatha sakkyā, apinu so puriso divase divase kahāpaṇasataṃ kahāpaṇasahassaṃ nibbisamāno laddhaṃ laddhaṃ nikkhipanto vassasatāyuko vassasatajīvī mahantaṃ bhogakkhandhaṃ adhigaccheyyāti? Evaṃ bhante,

Taṃ kiṃ maññatha sakyā, api nu so puriso bhogahetu bhoganidānaṃ bhogādhikaraṇaṃ ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhapaṭisaṃvedī vihareyyāti? No hetaṃ bhante,

Taṃ kissa hetu?

Kāmā hi bhante aniccā tucchā musā mosa dhammāti.

Idha kho pana vo sakkyā mama sāvako dasa vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni [PTS Page 085] satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, tiṭṭhantu sakyā dasa vassāni.

[BJT Page 152]

. Idha mama sāvako nava vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satamapi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, idha mama sāvako aṭṭha vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno,

Satta vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno

Satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno,

Cha vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, pañca vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, cattāri vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, tīṇi vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, dve vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, ekaṃ vassaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni satampi vassasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno:

Tiṭṭhatu sakyā ekaṃ vassaṃ. Idha pana sāvako dasa māse appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasata sahassāni ekantasukhapaṭisaṃvedī vihareyya so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekantasukhapaṭisaṃvidī vihereyya so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Tiṭṭhantu sakyā dasa māsā idha mama sāvako nava māse appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanto,

Aṭṭha māse appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā

Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassasatāni

Ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī

Vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Satta māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā

Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Cha māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī

Vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Pañca māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā

Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Cattāro māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Tayo māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Dve māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā

Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Ekaṃ māsaṃ appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā

Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Addhamāsaṃ appamatto ātāpi pahitattoviharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Tiṭṭhatu sakyā addhamāso idha mama sāvako dasa rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Tiṭṭhatu sakkyā dasa rattindivā. Idha mama sāvako nava rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Aṭṭha rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā apaṇṇakaṃ

Anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Satta rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Satampi

Vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

[PTS Page 086]

Cha rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Pañca rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Cattāro rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Tayo rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Dvo rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Ekaṃ rattindivaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya,

[BJT Page 154]

So ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.

Tesaṃ vo sakyā alābhā, tesaṃ dulladdhaṃ, ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha, appekadā na upavasathāti.

Ete mayaṃ bhante ajjatagge aṭṭhaṅgasamannāgataṃ uposathaṃ upavasissāmāti.

10. 1. 5. 7

Mahāli suttaṃ

Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ atha kho mahāli licchavī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahāli licchavi bhagavantaṃ etadavoca:

"Ko nu kho bhante hetu, ko paccayo, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyāti?"

Lobho kho mahāli hetu, lobho paccayo pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā. Doso kho mahāli hetu, doso paccayo, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, moho kho mahāli hetu, moho paccayo pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, ayoniso manasikāro. Kho mahāli hetu, ayoniso manasikāro [PTS Page 087] paccayo pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, micchā paṇihitaṃ kho mahāli cittaṃ hetu, micchā paṇihitaṃ cittaṃ paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, ayaṃ kho mahāli hetu, ayaṃ paccayo pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā ti.

[BJT Page 156]

Ko pana bhante hetu, ko paccayo kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyāti?

Alobho kho mahāli hetu, alobho paccayo kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā, adoso kho mahāli hetu, adoso paccayo kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā. Amoho kho mahāli hetu, amoho paccayo kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā. Yoniso manasikāro kho mahāli hetu, yoniso manasikāro paccayo kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā. Sammāpaṇihitaṃ kho mahāli cittaṃ hetu, sammāpaṇihitaṃ cittaṃ paccayo, kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā. Ayaṃ kho mahāli hetu ayaṃ paccayo, kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā.

Ime ca kho mahāli dasa dhammā loke na saṃvijjeyyuṃ, nayidaṃ paññāyetha adhammacariyā visamacariyāti vā, dhammacariyā samacariyāti vā, yasmā ca kho mahāli ime dasa dhammā loke saṃvijjanti, tasmā paññāyati adhammacariyā visamacariyāti vā dhammacariyā samacariyāti vāti.

10. 1. 5. 8

Dasadhamma suttaṃ

(Sāvatthinidānaṃ)

Dasa ime bhikkhave dhammā pabbajitena abhiṇhaṃ paccavekkhītabbā. Katame dasa:

1. "Vevaṇṇiyamhi ajjhupagato"ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ,

2. "Parapaṭibaddhā me jīvikā"ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.

[PTS Page 088]

3. "Añño me ākappo karaṇīyo"ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.

[BJT Page 158]

4. "Kaccinu kho me attā sīlato na upavadatī"ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.

5. "Kaccinu kho maṃ anuvicca viññū sabrahmacārī sīlato na upavadantī"ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.

6. "Sabbehi me piyehi manāpehi nānā bhāvo vinābhāvoti" pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.

7. "Kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti" pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.

8. "Kathaṃ bhūtassa me rattindivā vītipatantī"ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.

9. "Kaccinu khohaṃ suññāgāre abhiramāmī"ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.

10. "Atthinu kho me uttarimanussadhammā alamariyañāṇadassana viseso adhigato sohaṃ pacchime kāle sabrahmacārīhi puṭṭho na maṅkubhavissāmī"ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.

Ime kho bhikkhave dasa dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā ti.

10. 1. 5. 9

Sarīraṭṭhadhamma suttaṃ

(Sāvatthi)

Dasa ime bhikkhave dhammā sarīraṭṭhā, katame dasa: sītaṃ, uṇhaṃ, jighacchā, pipāsā, uccāro, passāvo, kāyasaṃvaro, vacīsaṃvaro, ājīvasaṃvaro, ponobhaviko1 bhavasaṅkhāro. Ime kho bhikkhave dasa dhammā sarīraṭṭhā ti.

1. Ponobbhaviko, machasaṃ

[BJT Page 160]

10. 1. 5. 10

Bhaṇḍana suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tena kho pana samayena [PTS Page 089] sambahulā bhikkhu pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi. "Kāyanuttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā"ti?

"Idha mayaṃ bhante pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhāna sālāyaṃ sannisinnā sannipatitā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharāmā"ti.

"Na kho pana idaṃ bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe bhaṇḍanajātā kalahajātā vivādāpannā, aññamaññaṃ mukhasantīhi vitudantā vihareyyātha"

Dasa ime bhikkhave dhammā sārāṇiyā1 piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Katame dasa:

1. Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yampi bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

1. Sārāṇīyā (machasaṃ)

[BJT Page 162]

2. Puna ca paraṃ bhikkhave bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevala paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā [PTS Page 090] paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

3. Puna ca paraṃ bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampi bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

4. Puna ca paraṃ bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇāhī anusāsaniṃ yampi bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṃ, ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

5. Puna ca paraṃ bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃ karaṇīyāni tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

6. Puna ca paraṃ bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo, yampi bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Ayampi dhammo sārāṇīyo, piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

[BJT Page 164]

7. Puna ca paraṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yampi bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ [PTS Page 091] pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati:

8. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapāta senāsana gilānapaccaya bhesajjaparikkhārena. Yampi bhikkhave bhikkhu santuṭṭho hoti itarītara cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārena. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

9. Puna ca paraṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yampi bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati:

10. Puna ca paraṃ bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato’ ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yampi bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Ime kho bhikkhave dasadhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya ekībhāvāya saṃvattantī’ti.

Akkosavaggo pañcamo.

Tatruddānaṃ:

[PTS Page 092]

Vivādā dve ca mūlāni kusinārā pavesane,
Sakkā mahāli dhammā ca sarīraṭṭhā ca bhaṇḍanāti.

Paṭhamo paṇṇāsako samatto.