[BJT Page 166]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
2. Dutiyo paṇṇāsako
1. Sacittavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 2. 1. 1.

Sacitta suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca.

No ce1 kho bhikkhave bhikkhu paracittapariyāya kusalo hoti, atha ’sacittapariyāya kusalo bhavissā2mī’ti evaṃ hi vo bhikkhave sikkhitabbaṃ.

Kathañca bhikkhave bhikkhu sacittapariyāya kusalo hoti: seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā, pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā tenevattamano hoti paripuṇṇasaṅkappo "lābhā vata me paripuṇṇaṃ vata me"ti. Evameva kho bhikkhave bhikkhuno paccavekkhaṇā bahūkārā hoti kusalesu dhammesu. Abhijjhālū [PTS Page 093] nu kho bahulaṃ viharāmi, anabhijjhālū nu kho bahulaṃ viharāmi, vyāpannacitto nu kho bahulaṃ viharāmi, avyāpannacitto nu kho bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigatathīnamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi. Akkodhano nu kho bahulaṃ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhaviriyo nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmī ti.

1. No ca, sīmu

2. Bhavisasāmāti syā

[BJT Page 168]

Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "abhijjhālū bahulaṃ viharāmi, byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi. Vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi. Saṃkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī"ti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva, kho tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

[PTS Page 094]

Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "anabhijjhālū bahulaṃ viharāmi, avyāpannacitto bahulaṃ viharāmi, vigatathīnamiddho bahulaṃ viharāmi, anuddhato bahulaṃ viharāmi, tiṇṇavicikiccho bahulaṃ viharāmi, akkodhano bahulaṃ viharāmi, asaṅkiliṭṭhacitto bahulaṃ viharāmi, asāraddhakāyo bahulaṃ viharāmi, āraddhaviriyo bahulaṃ viharāmi. Samāhito bahulaṃ viharāmī ti. Tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo ti.

10. 2. 1. 2

Sāriputta suttaṃ

(Sāvatthi)

Tatra kho āyasmā sāriputto bhikkhu āmantesi "āvuso bhikkhavo"ti. "Āvuso"ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

No ce āvuso bhikkhu paracittapariyāya kusalo hoti, atha sacittapariyāya kusalo bhavissāmī"ti. Evaṃ hi vo āvuso sikkhitabbaṃ.

[BJT Page 170]

Kathañca āvuso bhikkhu sacittapariyāya kusalo hoti, seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka jātiko ādāse vā parisuddhe pariyodāte acche vā udapante sakaṃ mukhanimintaṃ paccavekkhamāno, sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano hoti, paripuṇṇo saṅkappo, "lābhā vata me parisuddhaṃ vata me"ti. Evameva kho āvuso bhikkhuno paccavekkhanā bahūkārā hoti kusalesu dhammesu: "abhijjhālū nu kho [PTS Page 095] bahulaṃ viharāmi, anabhijjhālū nu kho bahulaṃ viharāmi, byāpannacitto nu kho bahulaṃ viharāmi, abyāpannacitto nu kho bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigatathīnamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi, akkodhano nu kho bahulaṃ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhaviriyo nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmī"ti.

Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: abhijjhālū bahulaṃ viharāmi,

, Byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi, vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi, saṅkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī"ti. Tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhica appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi āvuso ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, eva meva kho āvuso tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "anabhijjhālū bahulaṃ viharāmi, avyāpannacitto bahulaṃ viharāmi, vigatathīnamiddho bahulaṃ viharāmi, anuddhato bahulaṃ viharāmi, tiṇṇavicikiccho bahulaṃ viharāmi, akkodhano bahulaṃ viharāmi, asaṅkiliṭṭhacitto bahulaṃ viharāmi, asāraddhakāyo bahulaṃ viharāmi, āraddhaviriyo bahulaṃ viharāmi. Samāhito bahulaṃ viharāmī"ti. Tenāvuso bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo"ti.

[PTS Page 096]

[BJT Page 172]

10. 2. 1. 3

Ṭhiti suttaṃ

(Sāvatthi)

Ṭhitimpāhaṃ1 bhikkhave na vaṇṇayāmi kusalesu dhammesu pageva parihāniṃ, vuddhiṃ ca kho ahaṃ bhikkhave vaṇṇayāmi kusalesu dhammesu no ṭhitiṃ no hāniṃ.

Kathañca bhikkhave hāni hoti kusalesu dhammesu, no ṭhiti no vuddhi. Idha bhikkhave bhikkhu yattako hoti saddhāya sīlena sutena cāgena paññāya paṭibhānena. Tassa te dhammā neva tiṭṭhanti, no vaḍḍhanti. Hānimetaṃ bhikkhave vadāmi, kusalesu dhammesu. No ṭhiti, no vuddhi.

Kathañca bhikkhave ṭhiti hoti kusalesu dhammesu, no hāni no vuddhi. Idha bhikkhave bhikkhu yattako hoti saddhāya sīlena sutena cāgena paññāya paṭibhānena. Tassa te dhammā neva hāyanti, no vaḍḍhanti. Ṭhitimetaṃ bhikkhave vadāmi, kusalesu dhammesu. No hāniṃ no vuddhiṃ. Evaṃ kho bhikkhave ṭhiti hoti kusalesu dhammesu no vuddhi no hāni.

Kathañca bhikkhave vuddhi hoti kusalesu dhammesu, no ṭhiti, no hāni, idha bhikkhave bhikkhu yattako hoti saddhāya sīlena sutena cāgena paññāya paṭibhānena. Tassa te dhammā neva tiṭṭhanti no hāyanti, vuddhimetaṃ bhikkhave vadāmi, kusalesu dhammesu. No ṭhitiṃ no hāniṃ, evaṃ kho bhikkhave vuddhi hoti kusalesu dhammesu no ṭhiti, no hāni.

No ce bhikkhave bhikkhu paracittapariyāyakusalo hoti, atha sacittapariyāyakusalo bhavissāmī"ti, evaṃ hi vo bhikkhave sikkhitabbaṃ

1. Ṭhitimpahaṃ, sīmu.

[BJT Page 174]

Kathañca bhikkhave bhikkhu sacittapariyāyakusalo hoti, [PTS Page 097] seyyathāpi bhikkhave itthī vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati, no ce tattha passati rajaṃ vā aṅgaṇaṃ vā tenevattamano hoti paripuṇṇasaṅkappo "lābhā vata me parisuddhaṃ vata me"ti.

Evameva kho bhikkhave bhikkhuno paccavekkhanā bahukārā hoti kusalesu dhammesu "abhijjhālū nu kho bahulaṃ viharāmi anabhijjhālū nu kho bahulaṃ viharāmi’ byāpannacitto nu kho bahulaṃ viharāmi, abyāpannacitto nu kho bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigata thīnamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi, akkodhano nu kho bahulaṃ viharāmi, saṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhaviriyo nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmī"ti.

Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: abhijjhālū bahulaṃ viharāmi, byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi, vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi, saṃkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī"ti. Tena bhikkhave bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ [PTS Page 098] pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

[BJT Page 176]

Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca, ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya. Evameva kho bhikkhave tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyaṃ.

Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ’anabhijjhālū bahulaṃ viharāmi, abyāpannacitto bahulaṃ viharāmi, vigatathīnamiddho bahulaṃ viharāmi, tiṇṇavicikiccho bahulaṃ viharāmi, akkodhano bahulaṃ viharāmi, asaṃkiliṭṭhacitto bahulaṃ viharāmi, asāraddhakāyo bahulaṃ viharāmi, āraddhaviriyo bahulaṃ viharāmi, samāhito bahulaṃ viharāmī"ti. Tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo ti.

10. 2. 1. 4

Samatha suttaṃ

(Sāvatthi)

No ce bhikkhave bhikkhu paracittapariyāyakusalo hoti, atha "sacittapariyāyakusalo bhavissāmī"ti evaṃ hi vo bhikkhave sikkhitabbaṃ.

Kathañca bhikkhave bhikkhu sacittapariyāya kusalo hoti, seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahāṇāya vāyamati, no ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano [PTS Page 099] hoti paripuṇṇasaṅkappo "lābhā vata me parisuddhaṃ vata me"ti. Evameva kho bhikkhave bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu. "Lābhī nu khomhi ajjhattaṃ cetosamathassa, na nu khomhi lābhī ajjhattaṃ cetosamathassa, lābhī nu khomhi adhipaññādhammavipassanāya. Na nu khomhi lābhī adhipaññādhammavipassanāyā"ti.

[BJT Page 178]

Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "lābhīmhi ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāyā"ti. Tena bhikkhave bhikkhunā ajjhattaṃ cetosamathe patiṭṭhāya adhipaññā dhammavipassanāya yogo karaṇīyo so aparena samayena lābhiceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.

Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "lābhīmhi adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamatassā"ti. Tena bhikkhave bhikkhunā adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo. So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.

Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "na lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāyā"ti. Tena bhikkhave bhikkhunā tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyaṃ.

Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasse va celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho bhikkhave tena bhikkhunā tesaṃyeva kusalānaṃ dhammānaṃ, paṭilābhāya adhimatto chando ca [PTS Page 100] vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyaṃ so aparena samayena lābhīceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.

Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "lābhimhi ajjhattaṃ cetosamathassa, lābhī adhipaññādhammavipassanāyā"ti tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo.

[BJT Page 180]

Cīvarampahaṃ bhikkhave, duvidhena vadāmi. Sevitabbampi asevitabbampi. Piṇḍapātampahaṃ bhikkhave duvidhena vadāmi. Sevitabbampi asevitabbampi. Senāsanampahaṃ bhikkhave duvidhena vadāmi. Sevitabbampi asevitabbampi. Gāmanigamampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampi. Janapadapadesampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampi. Puggalampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampi.

"Cīvarampahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi"ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā cīvaraṃ "idaṃ kho me cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyantī"ti. Evarūpaṃ cīvaraṃ na sevitabbaṃ, tattha yaṃ jaññā cīvaraṃ idaṃ kho me cīvaraṃ sevato akusalā, dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti"ti. Eva rūpaṃ cīvaraṃ sevitabbaṃ, cīvarampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampi iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

"Piṇḍapātampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampi"ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā piṇḍapātaṃ imaṃ kho me piṇḍapātaṃ seveto akusalā dhammā abhivaḍḍhanti kusalā [PTS Page 101] dhammā parihāyanti, evarūpo piṇḍapāto na sevitabbo. Tattha yaṃ jaññā piṇḍapātaṃ imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī ti. Evarūpo piṇḍapāto sevitabbo. Piṇḍapātampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampī’ti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Senāsanampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī"ti. Evarūpaṃ senāsanaṃ na sevitabbaṃ. Tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī ti. Evarūpaṃ senāsanaṃ sevitabbaṃ. Senāsanampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampī ti. Iti yaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

[BJT Page 182]

"Gāmanigamampahaṃ bhikkhave duvidhena vadāmi, sevitabbaṃ asevitabbampīti" iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: "tattha yaṃ jaññā gāmanigamaṃ idaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo gāmanigamo na sevitabbo, tattha yaṃ jaññā gāmanigamaṃ imaṃ kho me gāmanigamaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantīti. Evarūpo gāmanigamo sevitabbo. Gāmanigamampāhaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

"Janapadapadesampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti" iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā janapada padesaṃ imaṃ kho me janapadapadesaṃ sevato akusalā dhammā abhivaḍḍhanti, [PTS Page 102] kusalā dhammā parihāyantīti. Evarūpo janapada padeso na sevitabbo. Tattha yaṃ jaññā janapadapadesaṃ imaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. Evarūpo janapadapadeso sevitabbo. Janapadapadesampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

"Puggalampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti" iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā puggalaṃ imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti. Evarūpo puggalo na sevitabbo. Tattha yaṃ jaññā puggalaṃ imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. Evarūpo puggalo sevitabbo. Puggalampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.

[BJT Page 184]

10. 2. 1. 5

Parihāna suttaṃ

(Sāvatthi)

Tatra kho āyasmā sāriputto bhikkhu āmantesi āvuso bhikkhavoti, āvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Parihānadhammo puggalo parihānadhammo puggaloti āvuso vuccati kittāvatā nu kho āvuso parihānadhammo puggalo vutto bhagavatā, kittāvatā ca pana aparihānadhammo puggalo vutto bhagavatāti?

Dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ, sādhuvatāyasmantaṃ yeva sāriputtaṃ paṭibhātu, etassa bhāsitassa [PTS Page 103] attho. Āyasmato sāriputtassa sutvā bhikkhu dhāressantīti.

Tenahāvuso suṇātha, sādhukaṃ manasikarotha bhāsissāmīti. Evamāvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Kittāvatā nu kho āvuso parihānadhammo puggalo vutto bhagavatā: idhāvuso bhikkhu assutañceva dhammaṃ na suṇāti, sutā cassa dhammā sammohaṃ gacchanti. Ye cassa dhammā pubbe cetaso samphuṭṭhapubbā, te ca na samudācaranti. Aviññātañca na vijānāti. Ettāvatā kho āvuso parihānadhammo puggalo vutto bhagavatā.

Kittāvatā ca panāvuso aparihānadhammo puggalo vutto bhagavatā: idhāvuso

Bhikkhu assutañceva dhammaṃ suṇāti, sutā cassa dhammā na sammohaṃ gacchanti. Ye cassa dhammā pubbe cetaso sameṭṭhapubbā, te ca samudācaranti, aviññātañca vijānāti ettāvatā kho āvuso aparihānadhammo puggalo vutto bhagavatā.

[BJT Page 186]

No ce āvuso bhikkhu paracittapariyāya kusalo hoti, atha sacittapariyāya kusalo bhavissāmī ti evaṃ hi vo āvuso sikkhitabbaṃ.

Kathañcāvuso bhikkhu sacittapariyāya kusalo hoti: seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka jātiko ādāse vā parisuddhe pariyodāte, acche vā udapatte sakaṃ mukhanimittaṃ paccacavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tassa rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano hoti [PTS Page 104] paripuṇṇasaṃkappo, lābhā vata me, parisuddhaṃ vata meti. Evameva kho āvuso bhikkhuno paccavekkhanā bahukārā hoti kusalesu dhammesu.

Anabhijjhālū nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no abyāpannacitto nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no. Vigatathīnamiddho bahulaṃ viharāmi. Saṃvijjati nu kho me eso dhammo, udāhu no. Anuddhato nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no. Tiṇṇavicikiccho nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no. Akkodhano nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no. Asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no. Lābhī nu khomhi ajjhattaṃ dhammapāmujjassa, saṃvijjati nu kho me eso dhammo, udāhu no. Lābhī nu khomhi ajjhattaṃ ceto samathassa, saṃvijjati nu kho me eso dhammo, udāhu no. Lābhī nu khomhi adhipaññā dhammavipassanāya, saṃvijjati nu kho me eso dhammo, udāhu noti.

Sace āvuso bhikkhu paccavekkhamāno sabbepi me kusale dhamme attani na samanupassati, tenahāvuso bhikkhunā sabbesaññeva imesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi āvuso ādittacelo vā ādittasiso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho āvuso tena bhikkhunā sabbesaññeva imesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

[BJT Page 188]

Sace panāvuso bhikkhu paccavekkhamāno ekacce kusale dhamme attani samanupassati, ekacce kusale dhamme [PTS Page 105] attani na samanupassati, tenāvuso bhikkhunā ye kusale dhamme attani samanupassati, tesu kusalesu dhammesu patiṭṭhāya, ye kusale dhamme attani na samanupassati, tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

Seyyathāpi āvuso ādittacelo vā ādittasīso vā tasse va celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho āvuso tena bhikkhunā ye kusale dhamme attani samanupassati, tesu kusalesu dhammesu patiṭṭhāya ye kusale dhamme attani na samanupassati, tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññañca karaṇīyaṃ.

Sace panāvuso bhikkhu paccavekkhamāno sabbe pi me kusale dhamme attani samanupassati, tenāvuso bhikkhunā sabbesuyeva imesu kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyoti.

10. 2. 1. 6

Paṭhamasaññā suttaṃ

(Sāvatthi)

Dasa imā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā katamā dasa:

Asubhasaññā, maraṇasaññā, āhārepaṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Imā kho bhikkhave dasasaññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.

[PTS Page 106]

[BJT Page 190]

10. 2. 1. 7

Dutiya saññā suttaṃ

(Sāvatthi)

Dasa imā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā katamā dasa:

Aniccasaññā anattasaññā maraṇasaññā āhāre paṭikkūlasaññā sabbaloke anabhiratasaññā aṭṭhikasaññā, pulavakasaññā vinīlakasaññā vicchiddakasaññā uddhumātakasaññā.

Imā kho bhikkhave dasa saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.

10. 2. 1. 8

Mūlaka suttaṃ

(Sāvatthi)

Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimmūlakā āvuso sabbe dhammā, kiṃ sambhavā sabbe dhammā, kiṃsamudayā sabbe dhammā kiṃsamosaraṇā sabbe dhammā, kiṃpamukhā sabbe dhammā, kimādhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃsārā sabbe dhammā, kiṃogadhā sabbeba dhammā, kiṃpariyosānā sabbe dhammāti?" Evaṃ phuṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti?

Bhagavammūlakā no bhante dhammā, bhagavanenattikā, bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃ yeva paṭihātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhu dhāressantīti.

Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmī ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:

[BJT Page 192]

Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: kimmūlakā āvuso sabbe dhammā, kiṃsambhavā sabbe dhammā. Kiṃsamudayā sabbe dhammā, kiṃsamosaraṇā [PTS Page 107] sabbe dhammā, kiṃpamukhā sabbe dhammā, kiṃādhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃsārā sabbe dhammā, kiṃogadhā sabbe dhammā, kiṃpariyosānā sabbe dhammāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha:

Chandamūlakā āvuso sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā vedanā samosaraṇa sabbe dhammā, samādhipamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā, amatogadhā sabbe dhammā, nibbāna pariyosānā sabbe dhammāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

10. 2. 1. 9

Pabbajjā suttaṃ

(Sāvatthi)

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: yathā pabbajjāparicitañca no cittaṃ bhavissati. Na vuppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassanti. Aniccasaññāparicitañca no cittaṃ bhavissati anattasaññā paricitañca no cittaṃ bhavissati. Asubhasaññāparicitañca no cittaṃ bhavissati ādīnavasaññāparicitañca no cittaṃ bhavissati. Lokassa samañca visamañca ñatvā taṃ saññāparicitañca no cittaṃ bhavissati. Lokassa sambhavañca vibhavañca ñatvā taṃ saññāparicitañca no cittaṃ bhavissati. Lokassa samudayañca atthaṅgamañca ñatvā taṃ saññāparicitañca no cittaṃ bhavissati. Pahānasaññāparicitañca no cittaṃ bhavissati. Virāgasaññāparicitañca no cittaṃ bhavissati. Nirodhasaññāparicitañca no cittaṃ bhavissatīti. [PTS Page 108] evaṃ hi vo sikkhitabbaṃ.

[BJT Page 194]

Yato kho bhikkhave bhikkhuno yathā pabbajjāparicitañca cittaṃ hoti. Na vuppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti. Aniccasaññā paricitañca cittaṃ hoti. Anattasaññā paricitañca cittaṃ hoti. Asubhasaññā paricitañca cittaṃ hoti. Ādīnavasaññāparicitañca cittaṃ hoti. Lokassa samañca visamañca ñatvā taṃ saññāparicitañca cittaṃ hoti. Lokassa sambhavañca vibhavañca ñatvā taṃ saññāparicitañca cittaṃ hoti. Lokassa samudayañca atthaṅgamañca ñatvā taṃ saññā paricitañca cittaṃ hoti. Pahānasaññā paricitañca cittaṃ hoti. Virāgasaññā paricitañca cittaṃ hoti. Nirodhasaññā paricitañca cittaṃ hoti. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

10. 2. 1. 10

Girimānanda suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā girimānando ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Āyasmā bhante girimānando ābādhiko hoti dukkhino bāḷhagilāno. Sādhu bhante bhagavā yenāyasmā girimānando tenupasaṅkamatu anukampaṃ upādāyāti.

Sace kho tvaṃ ānanda girimānandassa bhikkhuno upasaṅkamitvā dasasaññā bhāseyyāsi, ṭhānaṃ kho panetaṃ vijjati yaṃ girimānandassa bhikkhuno dasasaññā sutvā so ābādho ṭhānaso paṭippassambheyya.

Katamā dasa:

[PTS Page 109]

Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā, sabbaloke anabhiratasaññā, sabbasaṅkhāresu aniccasaññā, ānāpānasati.

[BJT Page 196]

1. Katamācānanda aniccasaññā:

Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisaṃcikkhati: "rūpaṃ aniccaṃ vedanā aniccā saññā aniccā saṅkhārā aniccā viññāṇaṃ aniccanti". Iti imesu pañcasupādānakkhandhesu aniccānupassī viharati. Ayaṃ vuccatānanda aniccasaññā.

2. Katamācānanda anattasaññā:

Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisaṃcikkhati: "cakkhuṃ1 anattā, rūpā2 anattā sotaṃ anattā, saddā anattā, ghānaṃ anattā, gandhā anattā, jivhā anattā, rasā anattā, kāyo anattā, phoṭṭhabbā anattā, mano anattā, dhammā anattā"ti. Iti imesu chasu ajjhattika bāhiresu āyatanesu anattānupassī viharati. Ayaṃ vuccatānanda anattasaññā.

3. Katamācānanda asubhasaññā:

Idhānanda bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: "atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttanti" iti imasmiṃ kāye asubhānupassī viharati, ayaṃ vuccatānanda asubhasaññā.

3. Katamācānanda ādīnavasaññā:

Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā itipaṭisañcikkhati: "bahu dukkho kho [PTS Page 110] ayaṃ kāyo bahu ādīnavo, iti imasmiṃ kāye vividhā ābādhā uppajjanti, seyyathīdaṃ: cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo

[BJT Page 198]

Dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddū kaṇḍu kacchu rakhasā1 vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā, vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo"ti. Iti imasmiṃ kāye ādīnavānupassī viharati. Ayaṃ vuccatānanda ādīnavasaññā.

5. Katamācānanda pahānasaññā:

Idhānanda bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vyāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsā vitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Ayaṃ vuccatānanda pahānasaññā.

6. Katamācānanda virāgasaññā:

Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: "etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo, taṇhakkhayo virāgo nibbānanti. Ayaṃ vuccatānanda virāgasaññā.

7. Katamācānanda nirodhasaññā:

Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: "etaṃ santaṃ [PTS Page 111] etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo, taṇhakkhayo virāgo nirodho nibbānanti". Ayaṃ vuccatānanda nirodhasaññā.

1. Nakhasā machasaṃ

[BJT Page 200]

8. Katamācānanda sabbaloke anabhiratasaññā:

Idhānanda bhikkhu ye loke upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahanto viramati na upādiyanto. Ayaṃ vuccatānanda sabbaloke anabhiratasaññā.

9. Katamācānanda sabbasaṅkhāresu aniccasaññā:

Idhānanda bhikkhu sabbasaṅkhārehi aṭṭīyati harāyati jigucchati. Ayaṃ vuccatānanda sabbasaṅkhāresu aniccasaññā.

10. Katamācānanda ānāpānasati:

Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato va assasati, sato passasati.

Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passāmīti pajānāti. Sabbakāya paṭisaṃvedī assasissāmīti sikkhati. Sabbakāya paṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkāraṃ passasissāmīti sikkhati.

Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.

[BJT Page 202]

Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti [PTS Page 112] sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati.

Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Ayaṃ vuccatānanda ānāpānasati.

Sace kho tvaṃ ānanda girimānandassa bhikkhuno upasaṅkamitvā imā dasa saññā bhāseyyāsi, ṭhānaṃ kho panetaṃ vijjati yaṃ girimānandassa bhikkhuno imā dasa saññā sutvā so ābādho ṭhānaso paṭippassambheyyāti.

Atha kho āyasmā ānando bhagavato santike imā dasa saññā uggahetvā yenāyasmā girimānando tenupasaṅkami. Upasaṅkamitvā āyasmato girimānandassa imā dasa saññā abhāsi. Atha kho āyasmato girimānandassa imā dasa saññā sutvā so ābādho ṭhānaso paṭippassambhī, vuṭṭhāhi cāyasmā girimānando tamhā ābādhā tathā pahīno ca panāyasmato girimānandassa so ābādho ahosīti.

Sacittavaggo paṭhamo.

Tassuddānaṃ:

Sacitta sārīputtā ca ṭhitiñca samathena ca
Parihānā ca dve saññā mūlā pabbajitā girīti.