[BJT Page 236]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
2. Dutiyo paṇṇāsako
3. Ākaṅkhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 2. 3. 1

Ākaṅkheyya suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhu āmantesi bhikkhavoti: bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca. Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāra gocarasampannā, aṇumattesu vajjesu bhayadassāvino samādāya sikkhatha sikkhāpadesu.

1. Ākaṅkheyya ce bhikkhave bhikkhu "sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā"ti. Sīlesvevassa paripūrakārī ajjhattaṃ. Cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhenā suññāgārānaṃ.

2. Ākaṅkheyya ce bhikkhave bhikkhu"lābhī assaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna"nti. Sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

3. Ākaṅkheyya ce bhikkhave bhikkhu "yesāhaṃ paribhujjhāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ te kārā mahapphalā assu mahānisaṃsā"ti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

4. Ākaṅkheyya ce [PTS Page 132] bhikkhave bhikkhu "ye me petā ñātisālohitā kālakatā pasannacittā anussaranti, tesaṃ taṃ mahapphalaṃ assa mahānisaṃsa"nti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

5. Ākaṅkheyya ce bhikkhave bhikkhu "santuṭṭho assaṃ itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenā"ti. Sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

[BJT Page 238]

6. Ākaṅkheyya ce bhikkhave bhikkhu "khamo assaṃ sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātānapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ. Sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko assanti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

7. Ākaṅkheyya ce bhikkhave bhikkhu "arati rati saho assaṃ, na ca maṃ arati rati saheyya, uppannaṃ arati ratiṃ abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

8. Ākaṅkheyya ce bhikkhave bhikkhu "bhayabherava saho assaṃ, naca maṃ bhayabheravo saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

9. Ākaṅkheyya ce bhikkhave bhikkhu "catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī"ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

10. Ākaṅkheyya ce bhikkhave bhikkhu "āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva [PTS Page 133] dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampanno aṇumattesu vajjesu bhayadassāvīno samādāya sikkhatha sikkhāpadesu"ti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.

[BJT Page 240]

10. 2. 3. 2

Kaṇṭaka suttaṃ

Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ āyasmatā ca cālena1 āyasmatā ca upacālena2 āyasmatā ca kakkaṭena3 āyasmatā ca kaṭimbena4 āyasmatā ca kaṭena5 āyasmatā ca kaṭissaṅgena6 aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.

Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī bhaddehi bhaddehi yānehi carapurāya7 uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhantī bhagavantaṃ dassanāya. Atha kho tesaṃ āyasmantānaṃ etadahosi: "ime kho sambahulā abhiññātā abhiññātā licchavī bhaddehi bhaddehi yānehi carapurāya uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhanti bhagavantaṃ dassanāya. Saddakaṇṭakā kho pana jhānā vuttā bhagavatā, yannūna mayaṃ yena gosiṅgasālavanadāyo [PTS Page 134] tenupasaṅkameyyāma, tattha mayaṃ appasaddā appakiṇṇā phāsuṃ8 vihareyyāmā"ti. Atha kho te āyasmanto yena gosiṅgasālavanadāyo tenupasaṅkamiṃsu. Tattha te āyasmanto appasaddā appakiṇṇā phāsuṃ viharanti.

Atha kho bhagavā bhikkhu āmantesi: "kahannukho bhikkhave cālo? Kahaṃ upacālo? Kahaṃ kakkaṭo? Kahaṃ kaṭimbo? Kahaṃ kaṭo? Kahaṃ kaṭisaṅgo? Kahannū kho te bhikkhave therā sāvakā gatāti?

Idha bhante tesaṃ āyasmantānaṃ etadahosi: "ime kho sambahulā abhiññātā abhiññātā. Licchavī bhaddehi bhaddehi yānehi carapurāya uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhantī bhagavantaṃ dassanāya, saddakaṇṭakā kho pana jhānā vuttā bhagavatā, yannūna mayaṃ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma, tattha mayaṃ appasaddā appakiṇṇā phāsuṃ vihareyyāmā"ti. Atha kho te bhante āyasmanto yena gosiṅgasālavanadāyo tenupasaṅkamiṃsu. Tattha te āyasmanto appasaddā appakiṇṇā phāsuṃ viharantīti.

1. Āyasamatā cālena ca machasaṃ 5. Nikaṭena machasaṃ

2. Upapalena syā. 6. Kaṭissahena machasaṃ

3. Kukkuṭena machasaṃ. 7 Parapūrāya machasaṃ pamapurarāya . Syā syā. 4. Kaṭimbhena machasaṃ. 8. Phāsu syā.

[BJT Page 242]

Sādhu sādhu bhikkhave yathā te mahāsāvakā sammā byākaramānā byākareyyuṃ. Saddakaṇṭakā hi bhikkhave jhānā vuttā mayā.

Dasayime bhikkhave kaṇṭakā, katame dasa: pavivekārāmassa saṅghanikārāmatā kaṇṭako, asubhanimittānuyogamanuyuttassa subhanimittānuyogo kaṇṭako, indriyesu guttadvārassa visūkadassanaṃ kaṇṭako, brahmacārissa1 mātugāmopavicāro2 kaṇṭako, paṭhamassa [PTS Page 135] jhānassa saddo kaṇṭako, dutiyassa jhānassa vitakkavicārā kaṇṭako3 tatiyassa jhānassa pīti kaṇṭako, catutthassa jhānassa assāsapassāsā4 kaṇṭako, saññāvedayitanirodhasamāpattiyā saññā ca vedanā ca kaṇṭako, rāgo kaṇṭako, deso kaṇṭako, moho kaṇṭako, akaṇṭakā bhikkhave viharatha, nikkaṇṭakā bhikkhave viharatha. Akaṇṭakā bhikkhave arahanto, nikkaṇṭakā bhikkhave arahanto, akaṇṭa nikkaṇṭakā bhikkhave arahantoti.

10. 2. 2. 3

Iṭṭhadhamma suttaṃ

(Sāvatthi)

Dasayime bhikkhave dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ, katame dasa:

Bhogā iṭṭhā kantā manāpā dullabhā lokasmiṃ, vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ, ārogyaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ, brahmacariyaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ, mittā iṭṭhā kantā manāpā dullabhā lokasmiṃ, bāhusaccaṃ iṭṭhaṃ kantaṃ dullabhaṃ lokasmiṃ, paññā iṭṭhā kantā manāpā dullabhā lokasmiṃ, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ, saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ.

[PTS Page 136]

Ime kho bhikkhave dasadhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.

1. Brahmacariyassa machasaṃ.

2. Mātugāmūpacāro machasaṃ.

3. Kaṇṭakā machasaṃ.

4. Asasāsapasasāso machasaṃ.

[BJT Page 244]

Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ, dasadhammā paripanthā: ālassaṃ1 anuṭṭhānaṃ bhogānaṃ paripantho, amaṇḍanā abhūsaṇā2 vaṇṇassa paripantho, asappāya kiriyā ārogyassa paripantho, pāpamittatā sīlānaṃ paripantho, indriyāsaṃvaro brahmacariyassa paripantho, visaṃvādanā mittānaṃ paripantho, asajjhāya kiriyā bāhusaccassa paripantho, asussusā aparipucchā paññāya paripantho, ananuyogo apaccavekkhanā dhammānaṃ paripantho. Micchāpaṭipatti saggānaṃ paripantho.

Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime dasa dhammā paripanthā.

Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ dasadhammā āhārā anālassaṃ uṭṭhānaṃ bhogānaṃ āhāro. Maṇḍanāvibhūsanā vaṇṇassa āhāro. Sappāyakiriyā ārogyassa āhāro. Kalyāṇamittatā sīlānaṃ āhāro. Indriyasaṃvaro brahmacariyassa āhāro. Avisaṃvādanā mittānaṃ āhāro. Sajjhāyakiriyā bāhusaccassa āhāro. Sussusā paripucchā paññāya āhāro. Anuyogo paccavekkhanā dhammānaṃ āhāro. Sammāpaṭipatti saggānaṃ āhāro.

Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime dasadhammā āhārāti.

[PTS Page 137]

10. 2. 3. 4

Vaḍḍha suttaṃ

(Sāvatthi)

Dasahi bhikkhave vaḍḍhahi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varadāyī kāyassa. Katamehi dasahi:

Khettavatthūhi vaḍḍhati. Dhanadhaññena vaḍḍhati. Puttadārehi vaḍḍhati. Dāsakammakāra porisehi vaḍḍhati. Catuppadehi vaḍḍhati. Saddhāya vaḍḍhati. Sīlena vaḍḍhati. Sutena vaḍḍhati. Cāgena vaḍḍhati. Paññāya vaḍḍhati. Imāhi kho bhikkhave dasahi vaḍḍhahi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhayā vaḍḍhati sārādāyī ca hoti varādāyī kāyassāti.

1. Ālasyaṃ machasaṃ.

2. Avibhūsaṇā machasaṃ.

[BJT Page 246]

1. Dhanena dhaññena ca yodha vaḍḍhati
Puttehi dārehi catuppadehi ca
Sa bhogavā hoti yasassi pūjito
Ñātīhi mittehi athopi rājuhi.

2. Saddhāya sīlena ca yodha vaḍḍhati
Paññāya cāgena sutena cūbhayaṃ
So tādiso sappuriso vicakkhaṇo
Diṭṭheva dhamme ubhayena vaḍḍhatīti

10. 2. 3. 5

Migasālā suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho migasālā upāsikā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho migasālā upāsikā āyasmantaṃ ānandaṃ etadavoca:

Kathaṃ kathaṃ nāmāyaṃ bhante ānanda bhagavatā [PTS Page 138] dhammo desino aññeyyo, yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ? Pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā. So kālakato bhagavatā vyākato sakadāgāmī satto tusitaṃ kāyaṃ uppanno’ti. Pettā pi yo me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho. Sopi kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapanno’ti.

Kathaṃ kathaṃ nāmāyaṃ bhante ānanda bhagavatā dhammo desino aññeyyo, yatra hi nāma brahvacārī ca abrahmacārī ca ubhosamasamagatikā bhavissanti abhisamparāyanti. Evaṃ kho panetaṃ bhagini bhagavatā byākatanti.

[BJT Page 248]

Atha kho āyasmā ānando migasālāya upāsikāya nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā ānando pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante migasālā upāsikā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho bhante migasālā upāsikā maṃ etadavoca:

Kathaṃ kathaṃ nāmāyaṃ bhante ānanda bhagavatā dhammo [PTS Page 139] desino aññeyyo, yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ? Pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā. So kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapannoti. Pettāpi yo me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho. So’pi kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapannoti.

Kathaṃ kathaṃ nāmāyaṃ bhante ānanda bhagavatā dhammo desino aññeyyo, yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyanti, evaṃ vutte ahaṃ bhante migasālaṃ upāsikaṃ etadavocaṃ: evaṃ kho panetaṃ bhagini bhagavatā byākatanti.

Kā cānanda migasālā upāsikā bālā abyattā ambakā ambakapaññā1? Ke ca purisapuggalaparopariyañāṇo?

Dasayime ānanda puggalo santo saṃvijjamānā lokasmi. Katame dasa:

1. Idhānanda ekacco puggalo dussīlo hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati, tassa savaṇena pi akataṃ hoti, bāhusaccena pi akataṃ hoti diṭṭhiyā pi appaṭividdhaṃ hoti, sāmayikampi2 vimuttiṃ na labhati, so kāyassabhedā parammaraṇā hānāya pareti no visesāya, hānagāmī yeca hoti no visesagāmī.

1. Amamakā amamakapaññā machasaṃ.

Andhakā andhakapaññā syā.

2. Sāmāyikamapi sīmu. Machasaṃ

[BJT Page 250]

2. Idha panānanda ekacco puggalo dussīlo hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, [PTS Page 140] yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati, tassa savaṇena,pi kataṃ hoti, bāhusaccena, pi kataṃ hoti diṭṭhiyā, pi paṭividdhaṃ hoti, sāmayikampi2 vimuttiṃ labhati, so kāyassabhedā parammaraṇā visesāya pareti, no hānāya, visesagāmī yeva hoti, no hānagāmī.

Tatrānanda pamāṇikā pamiṇanti ’imassāpi teva dhammā, aparassāpi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇīto’ti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena’pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā’pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, khaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda3 puggalesu pamāṇaṃ gaṇheyyaṃ, yo vāpanassa mādiso. [PTS Page 141]

3. Idha panānanda ekacco puggalo sīlavā hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa taṃ sīlaṃ aparisesaṃ nirujjhati, tassa savaṇena pi akataṃ hoti, bāhusaccena pi akataṃ hoti, diṭṭhiyā pi appaṭividdhaṃ hoti, sāmayikampi vimuttiṃ na labhati, so kāyassabhedā parammaraṇā hānāya pareti, no visesaṃ hānagāmī yeva hoti, no visesagāmī.

4. Idha panānanda ekacco puggalo sīlavā hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa taṃ sīlaṃ aparisesaṃ nirujjhati, tassa savaṇena pi kataṃ hoti, bāhusaccena pi kataṃ hoti, diṭṭhiyā pi paṭividdhaṃ hoti,

1. Nibbāhati bahusu.

2. Tadanantaraṃ syā.

3. Ahañcānanda sīmu. Syā.

[BJT Page 252]

Sāmayikampi vimuttiṃ labhati, so kāyassabhedā parammaraṇā visesāya pareti, no hānāya. Visesagāmīyeva hoti, no hānagāmī.

Tatrānanda pamāṇikā pamiṇanti ’imassāpi teva dhammā, aparassāpi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇito’ti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena’pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā’pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, khaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.

5. Idha panānanda ekacco puggalo tibbarāgo hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa so rāgo apariseso nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccena pi akataṃ hoti, diṭṭhiyāpi apaṭividdhaṃ hoti,

Sāmayikampi vimuttiṃ na labhati, so kāyassabhedā parammaraṇā hānāya pareti, no visesaṃ. Hānagāmī yeva hoti, no visesagāmī.

6. Idha panānanda ekacco puggalo tibbarāgo hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa so rāgo apariseso nirujjhati. Tassa savaṇenapi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyāpi paṭividdhaṃ hoti, sāmayikampi vimuttiṃ labhati. So [PTS Page 142] kāyassa bhedā parammaraṇā visesāya pareti no hānāya, visesagāmīyeva hoti no hānagāmī.

Tatrānanda pamāṇikā pamiṇanti ’imassāpi teva dhammā, aparassāpi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇito’ti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena’pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā’pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, byaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.

7.

Idha panānanda ekacco puggalo kodhano hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa so kodho apariseso nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmī.

1. Sāmayikamapi, machasaṃ.

[BJT Page 254]

8. Idha panānanda ekacco puggalo kodhano hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti. Yatthassa so kodho apariseso nirujjhati, tassa savaṇenapi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyāpi paṭividdhaṃ hoti, sāmayikampi vimuttiṃ labhati. So kāyassa bhedā parammaraṇā visesāya pareti no hānāya, visesagāmīyeva hoti no hānagāmī.

Tatrānanda pamāṇikā pamiṇanti ’imassāpi teva dhammā, aparassāpi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇito’ti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena’pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā’pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, byaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.

9. Idha panānanda ekacco puggalo uddhato hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmī.

10. Idha panānanda ekacco puggalo uddhato hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti. Yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati,

Tassa savaṇenapi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyāpi [PTS Page 143] paṭividdhaṃ

Hoti, sāmayikampi vimuttiṃ labhati. So kāyassa bhedā parammaraṇā visesāya pareti no hānāya. Visesagāmīyeva hoti no hānagāmī.

Tatrānanda pamāṇikā pamiṇanti "imassapi teva dhammā, aparassapi teva dhammā. Kasmā nesaṃ eko hīno eko paṇīto"ti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yvāyaṃ puggalo uddhato hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti. Yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati. Tassa savaṇenapi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyāpi paṭividdhaṃ hoti, sāmayikampi vimuttiṃ labhati.

[BJT Page 256]

Ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hetaṃ ānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ1 ko jāneyya aññatra tathāgatena. Tasmā tihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha. Khaññatihānanda puggalesu pamāṇaṃ gaṇhanto. Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.

Kā cānanda migasālā upāsikā bālā abyattā ambakā ambakapaññā, ke ca purisapuggalaparopariye ñāṇe. Ime kho ānanda dasapuggalā santo saṃvijjamānā lokasmi.

Yathārūpena ānanda sīlena purāṇo samannāgato ahosi, tathārūpena sīlena isidatto samannāgato abhavissa, nayidha purāṇo isidattassa gatimpi aññassa. [PTS Page 144] yathārūpāya ca ānanda paññāya isidatto samannāgato ahosi, yathārūpāya paññāya purāṇo samannāgate abhavissa, nayidha isidatto purāṇassa gatimpi aññassa. Iti kho ānanda ime puggalā ubho ekaṅgahīnāti.

10. 2. 3. 6

Tayodhamma suttaṃ

(Sāvatthi)

Tayo me bhikkhave dhammā loke na saṃvijjeyyuṃ, na tathāgato loke uppajjeyya arahaṃ sammāsambuddho, na tathāgatappavedito dhammavinayo loke dippeyya. Katame tayo:

Jāti ca jarā ca maraṇañca. Ime kho bhikkhave tayo dhammā loke na saṃvijjeyyuṃ, na tathāgato loke uppajjeyya arahaṃ sammāsambuddho, na tathāgatappavedito dhammavinayo leke dippeyya. Yasmā ca kho bhikkhave ime tayo dhammā loke saṃvijjanti, tasmā tathāgato loke uppajjati arahaṃ sammāsambuddho. Tasmā tathāgatappavedito dhammavinayo loke dippati.

1. Tayome bhikkhave dhammā appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. Katame tayo: rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ.

1. Tadanantaraṃ naṃ sīmu.

2. Kahaṃ machasaṃ,

[BJT Page 258]

2. Tayome bhikkhave dhamme appahāya abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. Katame tayo: sakkāyadiṭṭhiṃ appahāya vicikicchaṃ appahāya sīlabbataparāmāsaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ.

[PTS Page 145]

3. Tayome bhikkhave dhamme appahāya abhabbo sakkāyadiṭṭhiṃ pahātuṃ, vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ. Katame tayo: ayonisomanasikāraṃ appahāya kummaggasevanaṃ appahāya cetaso līnattaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo sakkāya diṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ.

4. Tayome bhikkhave dhamme appahāya abhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ. Katame tayo: ’ muṭṭhasaccaṃ appahāya asampajaññaṃ appahāya cetaso vikkhepaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ.

5. Tayome bhikkhave dhamme appahāya abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. Katame tayo: ariyānamadassanakamyataṃ appahāya ariyadhammassa asotukamyataṃ appahāya upārambhacittaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ.

6. Tayome bhikkhave dhamme appahāya abhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. Katame tayo: uddhaccaṃ appahāya asaṃvaraṃ appahāya dussīlyaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ.

[PTS Page 146]

7. Tayome bhikkhave dhamme appahāya abhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ. Katame tayo: assaddhiyaṃ appahāya avadaññutaṃ appahāya kosajjaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo uddhaccaṃ pahātuṃ. Asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ.

[BJT Page 260]

8. Tayo me bhikkhave dhamme appahāya abhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ. Katame tayo: anādariyaṃ appahāya dovacassataṃ appahāya pāpamittataṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ.

9. Tayo me bhikkhave dhamme appahāya abhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ. Katame tayo: ahirikaṃ appahāya anottappaṃ appahāya pamādaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ.

10. Ahirikoyaṃ bhikkhave anottappī1 pamatto hoti, so pamatto samāno abhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittaṃ pahātuṃ, so pāpamitto samāno abhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ, so kusīto samāno abhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ, so dussīlo samāno abhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ, upārambhacittataṃ pahātuṃ, so upārambhacitto samāno abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ so [PTS Page 147] vikkhitta citto samāno abhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ, so līnacitto samāno abhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ, so vicikiccho samāno abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ, so rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ.

1. Tayo me bhikkhave dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. Katame tayo: rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ.

2.

Tayo me bhikkhave dhamme pahāya bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. Katame tayo: sakkāyadiṭṭhiṃ pahāya vicikicchaṃ pahāya sīlabbataparāmāsaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ.

1. Anottāpī machasaṃ.

[BJT Page 262]

3. Tayome bhikkhave dhamme pahāya bhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ. Katame tayo: ayonisomanasikāraṃ pahāya kummaggasevanaṃ pahāya cetaso līnattaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo sakkāya diṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ.

4. Tayome bhikkhave dhamme pahāya bhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ. Katame tayo: muṭṭhasaccaṃ pahāya asampajaññaṃ pahāya cetaso vikkhepaṃ pahāya. Ime kho bhikkhave

Tayo dhamme pahāya bhabbo ayoniso manasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ.

[PTS Page 148]

5. Tayome bhikkhave dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. Katame tayo: ariyānamadassanakamyataṃ pahāya ariyadhammassa asotukamyataṃ pahāya upārambhacittataṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ.

6. Tayome bhikkhave dhamme pahāya bhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. Katame tayo: uddhaccaṃ pahāya asaṃvaraṃ pahāya dussīlyaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ

Pahātuṃ upārambhacittataṃ pahātuṃ.

7. Tayome bhikkhave dhamme pahāya bhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ. Katame tayo: assaddhiyaṃ pahāya avadaññutaṃ pahāya kosajjaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo uddhaccaṃ pahātuṃ.

Asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ.

8. Tayome bhikkhave dhamme pahāya bhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ. Katame tayo: anādariyaṃ pahāya dovacassataṃ pahāya pāpamittataṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ.

[BJT Page 264]

9. Tayo me bhikkhave dhamme pahāya bhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ. Katame tayo: ahirikaṃ pahāya anottappaṃ pahāya pamādaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ.

10. Hirimāyaṃ bhikkhave ottappī appamatto hoti, so appamatto samāno bhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ. So kalyāṇamitto [PTS Page 149] samāno bhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ. So āraddhaviriyo samāno bhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ. So sīlavā samāno bhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. So anupārambhacitto samāno bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. So avikkhittacitto samāno bhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ. So alīnacitto samāno bhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ, sīlabbataparāmāsaṃ pahātuṃ. So avicikiccho samāno bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. So rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātunti.

10. 2. 3. 7

Kāka suttaṃ

(Sāvatthi)

Dasahi bhikkhave asaddhammehi samannāgato kāko. Katamehi dasahi: dhaṃsī ca pagabbho ca tintino ca mahagghaso ca luddo ca akāruṇiko ca dubbalo ca oravitā ca muṭṭhassatī ca necayiko1ca. Imehi kho bhikkhave dasahi asaddhammehi samannāgato kāko.

Evameva kho bhikkhave dasahi asaddhammehi samannāgato pāpabhikkhu. Katamehi dasahi: dhaṃsī ca pagabbho ca tintino ca mahagghaso ca luddo ca akāruṇiko ca dubbalo ca oravitā ca muṭṭhassatī ca necayiko ca. Imehi kho bhikkhave dasahi asaddhammehi samannāgato pāpabhikkhūti.

1. Nerasīko sīmu.

[BJT Page 266]

[PTS Page 150]

10. 2. 3. 8

Nigaṇṭha suttaṃ

(Sāvatthi)

Dasahi bhikkhave asaddhammehi samannāgatā nigaṇṭhā. Katamehi dasahi: assaddhā bhikkhave nigaṇṭhā, dussīlā bhikkhave nigaṇṭhā, ahirikā bhikkhave nigaṇṭhā, anottappino bhikkhave nigaṇṭhā, asappurisambhattino bhikkhave nigaṇṭhā, attukkaṃsakaparavambhakā bhikkhave nigaṇṭhā, sandiṭṭhiparāmāsā ādhānagāhī duppaṭinissaggino bhikkhave nigaṇṭhā, kuhakā bhikkhave nigaṇṭhā, pāpicchā bhikkhave nigaṇṭhā, micchādiṭṭhikā bhikkhave nigaṇṭhā. Imehi kho bhikkhave dasahi asaddhammehi samannāgatā nigaṇṭhāti.

10. 2. 3. 9

Āghātavatthu suttaṃ

(Sāvatthi)

Dasa imāni bhikkhave āghātavatthūni. Katamāni dasa: anatthamme acarīti āghātaṃ bandhati, anattamme caratīti āghātaṃ bandhati, anatthamme carissatīti āghātaṃ bandhati. Piyassa me manāpassa anatthaṃ acarīti āghātaṃ bandhati, anatthaṃ caratīti āghātaṃ bandhati, anatthaṃ carissatīti āghātaṃ bandhati. Appiyassa me amanāpassa atthaṃ acari āghātaṃ bandhati, atthaṃ carati āghātaṃ bandhati, atthaṃ carissatīti āghātaṃ bandhati, aṭṭhāne ca kuppati. Imāni kho bhikkhave dasa āghātavatthūnīti.

10. 2. 3. 10

Āghātapaṭivinaya suttaṃ

(Sāvatthi)

Dasa ime bhikkhave āghātapaṭivinayā. Katame dasa: anatthamme acari, taṃ kutettha labbhāti āghātaṃ [PTS Page 151] paṭivineti. Anatthamme carati, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthamme carissati,taṃ kutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa anatthaṃ acari, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anattaṃ carati, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthaṃ carissati, taṃ kutettha labbhāti āghātaṃ paṭivineti.

Appiyassa me amanāpassa atthaṃ acari taṃ kutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa atthaṃ carati taṃ kutettha labbhāti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carissati taṃ kutettha labbhāti āghātaṃ paṭivineti. Aṭṭhāne ca na kuppati. Ime kho bhikkhave dasa āghāta paṭivinayāti.

Ākaṅkhavaggo tatiyo.

Tatruddānaṃ

Ākaṅkho kaṇṭako iṭṭhāvaḍḍhī ca migasālāyā1
Abhabbo ceva kākoca nigaṇṭhā dve ca vatthūnīti2

1 . Migasālāya machasaṃ 2. Āsākati machasaṃ