[BJT Page 316]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
2. Dutiyo paṇṇāsako
5. Upālivaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 2. 5. 1

Kāmabhogī suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

[PTS Page 177]

Dasa ime gahapati kāmabhogī santo saṃvijjamāno lokasmiṃ. Katame dasa.

1. Idha gahapati ekacco kāmabhogī adhammena bhoge pariyesati sāhasena. Adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti pīneti na saṃvibhajati na puññāni karoti.

2. Idha pana gahapati ekacco kāmabhogī adhammena bhoge pariyesati sāhasena. Adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.

3. Idha pana gahapati ekacco kāmabhogī adhammena bhoge pariyesati sāhasena. Adhammena bhoge pariyesitvā sāhasena, attānaṃ sukheti pīneti, saṃvibhajati, puññāni karoti.

4. Idha pana ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi. Dhammādhammena bhogepariyesitvā sāhasena pi asāhasena pi na attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.

5. Idha pana ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi. Dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.

6. Idha pana ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi. Dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi attānaṃ sukheti pīneti, saṃvibhajati, puññāni karoti.

[BJT Page 318]

7. Idha pana ekacco kāmabhogī dhammena bhege pariyesati asāhasena. Dhammena bhege pariyesitvā asāhasena na attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.

8. Idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati, asāhasena. Dhammena bhoge pariyesitvā [PTS Page 178] asāhasena attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.

9. Idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti, saṃvibhajati, puññāni karoti. Te ca bhoge gathito mucchito ajjhāpanno ānādīnava dassāvī anissaraṇapañño paribhuñjati.

10. Idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti, saṃvibhajati, puññāni karoti. Te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

1. Tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena, na attānaṃ sukheti, pīneti, na saṃvibhajati, na puññāni karoti, ayaṃ gahapati kāmabhogī tīhi ṭhānehi gārayho: ’adhammena bhoge pariye sati sāhasenā’ti iminā paṭhamena ṭhānena gārayho. ’Na attānaṃ sukheti pīneti’ti iminā dutiyena ṭhānena gārayho na saṃvibhajati, na puññāni karotī’ti iminā tatiyena ṭhānena gārayho ayaṃ gahapati kāmabhogī imehi tīhi ṭhānehi gārayho.

[BJT Page 320]

2. Tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti, pīneti, na saṃvibhajati, na puññāni karoti, ayaṃ gahapati kāmabhogī dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaṃso. ’Adhammena bhoge pariyesati sāhasenā’ti iminā paṭhamena ṭhānena gārayho., Attānaṃ sukheti pīnetī’ti iminā eketa ṭhānena pāsaṃso. ’Na saṃvibhajati, na puññāni karotīti iminā dutiyena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi gārayho. Iminā ekena ṭhānena pāsaṃso.

[PTS Page 179]

3. Tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti, pīneti, saṃvibhajati, puññāni karoti, ayaṃ gahapati kāmabhogī ekena ṭhānena gārayho, dvīhi ṭhānehi pāsaṃso. ’Adhammena bhoge pariyesati sāhasenā’ti iminā ekena ṭhānena gārayho., Attānaṃ sukheti pīnetī’ti iminā paṭhameta ṭhānena pāsaṃso. Saṃvibhajati, puññāni karotī, ti iminā dutiyena ṭhānena pāsaṃso. Ayaṃ gahapati kāmabhogī iminā ekena ṭhānena gārayho. Imehi dvīhi ṭhānehi pāsaṃso.

4. Tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi, dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi na attānaṃ sukheti pīneti na saṃvibhajati, na puññāni karoti, ayaṃ gahapati kāmabhogī ekena ṭhānena pāsaṃso, tīhi ṭhānehi gārayho. ’Dhammena bhoge pariyesati asāhasenā’ti iminā ekena ṭhānena pāsaṃso. ’Adhammena bhoge pariyesati sāhasenā’ti iminā paṭhamena ṭhānena gārayho, ’na attānaṃ sukheti pīnetī’ti iminā dutiyena ṭhāne gārayho. ’Na saṃvibhajati, na puññāni karotī’ti iminā tatiyena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī iminā ekena ṭhānena pāsaṃso. Imehi tīhi ṭhānehi gārayho.

[BJT Page 322]

5. Tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi, dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi, attānaṃ sukheti pīneti na saṃvibhajati na puññāni karoti. Ayaṃ gahapati kāmabhogī dvīhi ṭhānehi pāsaṃso: dvīhi ṭhānehi gārayho: ’dhammena bhoge pariyesati asāhasenā’ti iminā paṭhamena ṭhānena pāsaṃso. Adhammena bhoge pariyesati sāhasenā’ti iminā paṭhamena ṭhanena gārayho, ’attānaṃ sukheti pīnetī’ti iminā dutiyena ṭhānena pāsaṃso. Na saṃvibhajati, na puññāni karotī’ti iminā dutiyena ṭhānena gārayho. [PTS Page 180] ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi pāsaṃso, imehi dvīhi ṭhānehi gārayho.

6. Tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi, attānaṃ sukheti pīneti, saṃvibhajati puññāni karoti. Ayaṃ gahapati kāmabhogī tīhi ṭhānehi pāsaṃso: ekena ṭhānena gārayho: ’dhammena bhoge pariyesati asāhasenā’ti iminā paṭhamena ṭhānena pāsaṃso. Adhammena bhoge pariyesati sāhasenā’ti iminā ekena ṭhānena gārayho, ’attānaṃ sukheti pīnetī’ti iminā dutiyena ṭhānena pāsaṃso. Saṃvibhajati, puññāni karotī’ti iminā tatiyena ṭhānena pāsaṃso. Ayaṃ gahapati kāmabhogī imehi tīhi ṭhānehi pāsaṃso, iminā ekena ṭhānena gārayho.

7. Tatra gahapati yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti ayaṃ gahapati kāmabhogī ekena ṭhānena pāsaṃso: dvīhi ṭhānehi gārayho: dhammena bhoge pariyesati asāhasenā’ti iminā ekena ṭhānena pāsaṃso. ’Na attānaṃ sukheti pīnetī’ti, iminā paṭhamena ṭhānena gārayho. ’Na saṃvibhajati, na puññāni karotī’ti iminā dutiyena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī iminā ekena ṭhānena pāsaṃso. Imehi dvīhi ṭhānehi gārayho.

[BJT Page 324]

8. Tatra gahapati, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti ayaṃ gahapati kāmabhogī dvīhi ṭhānehi pāsaṃso: ekena ṭhānena gārayho: dhammena bhoge pariyesati asāhasenā’ti iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīnetī’ti, iminā dutiyena ṭhānena pāsaṃso. Na saṃvibhajati na puññāni karotī’ti iminā enena ṭhānena gārayho. [PTS Page 181]

Ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi pāsaṃso. Iminā ekena ṭhānena gārayho.

9. Tatra gahapati, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti, pīneti saṃvibhajati, puññāni karoti, teca bhoge gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati. Ayaṃ gahapati, kāmabhogī tīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho: ’dhammena bhoge pariyesati asāhasenā’ti iminā paṭhamena ṭhānena pāsaṃso, ’attānaṃ sukheti pīnetī’ti iminā dutiyena ṭhānena pāsaṃso. Saṃvibhajati puññāni karotī’ti iminā tatiyena ṭhānena pāsaṃso. ’Te ca bhoge gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjatī’ti, iminā ekena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī imehi tīhi ṭhānehi pāsaṃso. Iminā ekena ṭhānena gārayho.

10. Tatra gahapati yvāyaṃ kāmabhogī dhammena bhoge pariyesati, asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti saṃvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhāpanno, ādīnavadassāvī nissaraṇa pañño paribhuñjati. Ayaṃ gahapati, kāmabhogī catūhi ṭhānehi pāsaṃso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīnetī’ti iminā dutiyena ṭhānena pāsaṃso. Saṃvibhajati, puññāni karotī’ti iminā tatiyena ṭhānena pāsaṃso te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjatī’ti, iminā catutthena ṭhānena pāsaṃso.

[BJT Page 326]

Ayaṃ gapahati kāmabhogī imehi catūhi ṭhanehi pāsaṃso.

Ime kho gahapati dasa kāmabhogī santo saṃvijjamānā lokasmiṃ. Imesaṃ kho gahapati dasannaṃ kāmabhogīnaṃ yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena. [PTS Page 182] dhammena bhoge pariyesitvā asāhasena, attānaṃ sukheti pīneti. Saṃvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa pañño paribhuñjati, ayaṃ imesaṃ dasannaṃ kāmabhogīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.

Seyyathāpi gahapati gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, eva meva kho gagapati imesaṃ dasannaṃ kāmabhogīnaṃ yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti saṃvibhajati, puññāni karoti, te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa pañño paribhuñjati. Ayaṃ imesaṃ dasannaṃ kāmabhogīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavarocāti.

10. 2. 5. 2

Bhaya suttaṃ

(Sāvatthi)

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Yato kho gahapati ariyasāvakassa pañcabhayāni verāni vūpasantāni honti, catūhi sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, ākaṅkhamāno attanāva attānaṃ vyākareyya:

[BJT Page 328]

Khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpanno hamasmī, avinipāta dhammo niyato sambodhi parāyanoti. Katamāni pañca bhayāni verāni vūpasantāni honti:

[PTS Page 183]

Yaṃ gahapati, pāṇātipātī pāṇātipātappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasannaṃ hoti.

Yaṃ gahapati adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.

Yaṃ gahapati kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati,

Samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāmesumicchācārā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, kāmese micchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.

Yaṃ gahapati musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, musāvādā

Paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.

Yaṃ gahapati surāmeraya majjapamādaṭṭhāyī surāmeraya majjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmeraya majjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, surāmeraya majjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasannaṃ hoti.

Taṃ bhayaṃ veraṃ vūpasannaṃ hoti. Imāni pañcabhayāni verāni vūpasantāni honti.

Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti:

Idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti.

[BJT Page 330]

Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvaka saṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti.

Ariyakantehi sīlehi samannāgato [PTS Page 184] hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho:

Idha gahapati ariyasāvako itipaṭisaṃcikkhati: "iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇa paccayā nāma rūpaṃ, nāmarūpa paccayā saḷāyatanaṃ, saḷāyatana paccayā phasso, phassa paccayā vedanā, vedanā paccayā taṇhā, taṇhā paccayā upādānaṃ, upādāna paccayā bhavo bhava paccayā jāti, jāti paccayā jarāmaraṇaṃ sokaparidevadukkha domanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāga nirodhā saṅkhāra nirodho, saṅkhāra nirodhā viññāṇa nirodho, viññāṇa nirodhā nāmarūpa nirodho, nāmarūpa nirodhā saḷāyatana nirodho, saḷāyatana nirodhā phassa nirodho, phassa nirodhā vedanā nirodho, vedanā nirodhā taṇhā nirodho, taṇhā nirodhā upādāna nirodho, upādāna nirodhā bhava nirodho, bhava nirodhā jāti nirodho, jāti nirodhā jarā maraṇaṃ sokaparidevadukkha domanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭi viddho.

[BJT Page 332]

Yato kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpanno hamasmi avinipāta dhammo niyato sambodhiparāyanoti.

[PTS Page 185]

10. 2. 5. 3

Kiṃdiṭṭhika suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme atha kho anāthapiṇḍiko gahapati divā divassa sāvatthiyā nikkhami. Bhagavantaṃ dassanāya. Atha kho anāthapiṇḍikassa gahapatissa etadahosi: "akālo kho tāva bhagavantaṃ dassanāya, patisallīno bhagavā, mano bhāvanīyā nampi bhikkhūnaṃ akālo dassanāya, patisallīnā manobhāvanīyā bhikkhu. Yannūnāhaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti". Atha kho anāthapiṇḍiko gahapati yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami.

Tena kho pana samayena aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddā mahāsaddā anekavihitaṃ tiracchāna kathaṃ kathentā nisinnā honti. Addasaṃsu kho te aññatitthiyā parībbājakā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ, disvā aññamaññaṃ saṇṭhapesuṃ: "appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṃ anāthapiṇḍiko gahapati āgacchati samaṇassa gotamassa sāvako, yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaṃ paṭivasanti, ayaṃ tesaṃ aññataro anāthapiṇḍiko gahapati. Appasaddakāmā kho pana te āyasmanto appasadda vinītā appasaddassa vaṇṇavādino. Appeva nāma appasaddaṃ parisaṃviditvā upasaṃkamitabbaṃ maññeyyā"ti. Atha kho te aññatitthiyā paribbājakā tuṇhī ahesuṃ.

[BJT Page 334]

Atha kho anāthapiṇḍiko gahapati yena te aññatitthiyā paribbājakā tenupasaṅkami. Upasaṅkamitvā tehi: aññatitthiyehi paribbājakehi saddhiṃ sammodi, sammodanīyaṃ kathaṃ [PTS Page 186] sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ te aññatitthiyā paribbājakā etadavocuṃ: "vadehi gahapati kindiṭṭhiko samaṇo gotamo"ti. "Na kho ahaṃ bhante bhagavato sabbaṃ diṭṭhiṃ jānāmī"ti.

Iti kira tvaṃ gahapati, na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi, vadehi gahapati kiṃ diṭṭhikā bhikkhū"ti. "Bhikkhū nampi kho ahaṃ bhante na sabbaṃ diṭṭhiṃ jānāmī"ti.

Iti kira tvaṃ gahapati, na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi, na pi bhikkhūnaṃ sabbaṃ diṭṭhiṃ jānāsi, vadehi gahapati, kiṃ diṭṭhikosi tvanti" etaṃ kho bhante amhehi na dukkaraṃ vyākātuṃ "yaṃ diṭṭhikā mayanti". Iṅgha tāva āyasmanto yathāsakāni diṭṭhigatāni byākarontu, pacchāpetaṃ amhehi na dukkaraṃ bhavissati byākātuṃ sandiṭṭhikā mayanti.

Evaṃ vutte aññataro paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca: "sassato loko, idameva saccaṃ, moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti, aññataropi paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca: "asassato loko, idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. Aññataropi kho paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca: ’antavā loko’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Anantavā loko’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Taṃ jīvaṃ taṃ sarīraṃ’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Aññaṃ jīvaṃ, aññaṃ sarīraṃ’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Hotī tathāgato parammaraṇā’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Na hoti tathāgato parammaraṇā’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Hoti ca na hoti ca tathāgato parammaraṇā’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti, neva hoti, na na hoti tathāgato parammaraṇā’, idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti.

[BJT Page 336]

Evaṃ vutte anāthapiṇḍiko gahapati te paribbājake etadavoca: yvāyaṃ bhante, āyasmā evamāha: ’sassato loko, ida meva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ [PTS Page 187] gahapatī’ti, imassāyasmato diṭṭhi attano vā ayoniso manasikārahetu uppannā, paratoghosappaccayā vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeva so1 āyasmā allīno tadeva so1 āyasmā ajjhūpagato.

Yopāyaṃ bhante, āyasmā evamāha: asassato loko, ida meva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī’ti, imassapi2 āyasmato3 diṭṭhi attano vā ayoniso manasikārahetu uppannā paratoghosappaccayā4 vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā, yaṃ kho pana kiñcī bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeva so1 āyasmā allīno tadeva so āyasmā ajjhupagato.

Yo pāyaṃ bhante āyasmā evamāha: ’anantavā loko’ idameva saccaṃ

Moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Taṃ jīvaṃ taṃ sarīraṃ’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Aññaṃ jīvaṃ, aññaṃ sarīraṃ’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Hotī tathāgato parammaraṇā’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Na hoti tathāgato parammaraṇā’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. ’Hoti ca na hoti ca tathāgato parammaraṇā’ idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti, neva hoti, na na hoti tathāgato parammaraṇā’, idameva saccaṃ moghamaññanti" evaṃ diṭṭhiko ahaṃ gahapatī"ti. Imassapi āyasmato diṭṭhi attano vā ayoniso manasikārahetu uppannā, paratoghosappaccayā vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā.

Yaṃ kho pana kiñci bhūtaṃ saṃkhataṃ cetayitaṃ paṭiccasamuppannaṃ, tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeveso āyasmā allīno, tadeveso āyasmā ajjhupagatoti.

[PTS Page 188]

Evaṃ vutte te paribbājakā anāthapiṇḍikaṃ gahapatiṃ etadavocuṃ: byākatāni kho gahapati amhehi sabbeheva yathāsakāni diṭṭhigatāni, vadehi gahapati, kiṃ diṭṭhikosi tvanti’.

1. Tadeveso machasaṃ.

2. Imassāpi machasaṃ

3. Ayamāyasmato machasaṃ.

4. Paraghosappaccayā vā sīmu.

[BJT Page 338]

Yaṃ kho bhante kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ, tadaniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ taṃ netaṃ mama, neso hamasmi, na me so attāti evaṃdiṭṭhiko ahaṃ bhanteti.

Yaṃ kho gahapati kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeva tvaṃ gahapati allīno, tadeva tvaṃ gahapati ajjhupagatoti.

Yaṃ kho bhante kiñci bhūtaṃ saṃkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ netaṃ mama, neso’hamasmi’ na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ tassa ca uttariṃ nissaraṇaṃ yathābhūtaṃ pajānāmīti. Evaṃ te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā nisīdiṃsu.

Atha kho anāthapiṇḍiko gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

Sādhu sādhu gahapati, evaṃ kho te gahapati moghapurisā kālena kālaṃ sahadhammena suniggahītaṃ niggahetabbāti. Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya saṃdassesi, samādapesi samuttejesi sampahaṃsesi. Atha kho anāthapiṇḍiko gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito [PTS Page 189] uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā acirapakkante anāthapiṇḍike gahapatimhi bhikkhū āmantesi. Yopi so bhikkhave bhikkhu vassasatūpasampanno imasmiṃ dhammavinaye, sopi evamevaṃ aññatitthiye paribbājake sahadhammena suniggahitaṃ nigganheyya yathā taṃ anāthapiṇḍikena gahapatinā niggahītāti.

[BJT Page 340]

10. 2. 5. 4

Vajjiyamāhita suttaṃ

Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggārāya pokkharaṇiyā tīre, atha kho vajjiyamāhito gahapati divā divassa campāyā nikkhami bhagavantaṃ dassanāya. Atha kho vajjiyamāhitassa1 gahapatissa etadahosi: akālo kho tāva bhagavantaṃ dassanāya, patisallīno bhagavā, manobhāvanīyānampi bhikkhūnaṃ akālo dassanāya, patisallānā manobhāvanīyā bhikkhu. Yannū nāhaṃ aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti.

Atha kho vajjiyamāhito gahapati yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Tena kho pana samayena aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddā mahāsaddā anekavihitaṃ tiracchānakathaṃ kathentā nisinnā honti.

Addasaṃsu2 kho te aññatitthiyā paribbājakā vajjiyamāhitaṃ gahapatiṃ duratova āgacchantaṃ. Disvā aññamaññaṃ saṇṭhapesuṃ appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṃ vajjiyamāhito gahapati āgacchati, samaṇassa gotamassa sāvako, yāvatā kho [PTS Page 190] pana samaṇassa gotamassa sāvakā gihī odātavasanā campāyaṃ paṭivasanti, ayaṃ tesaṃ aññataro. Vajjiyamāhito gahapati appasaddakāmā kho pana te ayasmanto appasaddavinītā appasaddassa vaṇṇavādino appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti.

Atha kho te aññatitthiyā paribbājakā tuṇhī ahesuṃ. Atha kho vajjiyamāhito gahapati yena te paribbājakā tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho vajjiyamāhitaṃ gahapatiṃ te paribbājakā etadavocuṃ:

"Saccaṃ kira gahapati samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī’ti?

1. Vajajiyāmahitassa sīmu.

2. Adadasāsuṃ sīmu.

[BJT Page 342]

Na kho bhante bhagavā sabbaṃ tapaṃ garahati, na pi sabbaṃ tapassiṃ lūkhājiviṃ ekaṃsena upakkosati upavadati. Gārayhaṃ kho pana bhante bhagavā garahati, pāsaṃsiyaṃ pasaṃsati, gārayhaṃ kho pana bhante bhagavā garahanto, pāsaṃsīyaṃ1 pasaṃsanto vibhajjavādo bhagavā. Na so bhagavā ettha ekaṃsavādoti.

Evaṃ vutte aññataro paribbājako vajjiyamāhitaṃ gahapatiṃ etadavoca:

"Āgamehi tvaṃ gahapati yassa tvaṃ samaṇassa gotamassa vaṇṇaṃ bhāsasi so samaṇo gotamo venayiko appaññattikotī.

Etthapāhaṃ bhante āyasmante vakkhāmi sahadhammena idaṃ kusalanti bhante bhagavatā paññattaṃ, idaṃ akusalanti bhante bhagavatā paññattaṃ. Iti kusalākusalaṃ bhagavā paññāpayamāno sappaññattiko bhagavā, na so bhagavā venayiko appaññattikoti.

Evaṃ vutte te paribbājakā [PTS Page 191] tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyante appaṭibhānā nisīdiṃsu. Atha kho vajjiyamāhito gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vajjiyamāhito gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

Sādhu sādhu gahapati. Evaṃ kho te gahapati moghapurisā kālena kālaṃ sahadhammena suniggahitaṃ niggahetabbā. Nāhaṃ gahapati sabbaṃ tapaṃ tapitabbanti vadāmi, . Na panāhaṃ gahapati sabbaṃ tapaṃ na tapitabbanti vadāmi. Nāhaṃ gahapati sabbaṃ samādānaṃ samādātabbanti2 vadāmi. Na panāhaṃ gahapati sabbaṃ samādānaṃ na samādātabbanti vadāmi. Nāhaṃ gahapati sabbaṃ padhānaṃ padahitabbanti vadāmi. Na panāhaṃ gahapati sabbaṃ padhānaṃ na padahitabbanti vadāmi. Nāhaṃ gahapati sabbo paṭinissaggo paṭinissajitabboti vadāmi. Na panāhaṃ gahapati sabbo paṭinissaggo na paṭinissajitabboti vadāmi. Nāhaṃ gahapati sabbā vimutti vimuccitabbāti vadāmi, na panāhaṃ gahapati sabbā vimutti na vimuccitabbāti vadāmi.

1. Pasaṃsitabbaṃ machasaṃ pasaṃ siyaṃ sīmu.

2. Samāditababanati machasaṃ

[BJT Page 344]

Yaṃ hi gahapati tapaṃ tapato akusalā dhammā abhivaḍḍhanti, . Kusalā dhammā parihāyanti, evarūpaṃ tapaṃ na tapitabbanti vadāmi. Yañcakhvāssa gahapati tapaṃ tapato akusalā dhammā parihāyanti kusalā [PTS Page 192] dhammā abhivaḍḍhanti, evarūpaṃ tapaṃ tapitabbanti vadāmi.

Yaṃ hi gahapati samādānaṃ samādiyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ samādānaṃ na samāditabbanti vadāmi, yañcakhvāssa gahapati samādānaṃ samādiyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ samādānaṃ samāditabbanti vadāmi.

Yaṃ hi gahapati padhānaṃ padahato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ padhānaṃ na padahitabbanti vadāmi. Yañcakhvāssa gahapati padhānaṃ padahato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ padhānaṃ padahitabbanti vadāmi.

Yaṃ gahapati paṭinissaggaṃ paṭinissajjayato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo paṭinissaggo paṭinissajitabboti vadāmi. Yañcakhvāssa gahapati paṭinisaggaṃ paṭinisajjayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo paṭinissaggo na paṭinissajitabboti vadāmi.

Yaṃ hi gahapati vimuttiṃ vimuccayato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpā vimutti na vimuccitabbati vadāmi. Yañcakhvāssa gahapati vimuttiṃ vimuccayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpā vimutti vimuccitabbāti vadāmīti.

Atha kho vajjiyamāhito gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

[BJT Page: 346]

Atha kho bhagavā acirapakkante vajjiyamāhite gahapatimhi bhikkhu āmantesi yo pi so bhikkhave bhikkhu dīgharattaṃ apparajakkho imasmiṃ dhammavinaye, so pi evameva aññatitthiye paribbājake sahadhammena suniggatahiṃ niggaṇheyya yathā taṃ vajjiyamāhitena gahapatinā niggahītāti.

[PTS Page 193]

10. 2. 5. 5

Uttiya suttaṃ

Atha kho uttiyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uttiyo paribbājako bhagavantaṃ etadavoca:

Kinnukho bho gotama sassato loko, idameva saccaṃ moghamaññanti?

Avyākataṃ kho evaṃ uttiya mayā ’sassato loko, idameva saccaṃ, moghamaññanti’?

Kīṃ pana bho gotama ’asassato loko, ida meva saccaṃ moghamaññanti’?

Etampi kho uttiya avyākataṃ mayā ’asassato loko, idameva saccaṃ moghamaññanti’?

Kinnū kho bho gotama antavā loko, idameva saccaṃ moghamaññanti? Taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti? Aññaṃ jīvaṃ, aññaṃ sarīraṃ idameva saccaṃ moghamaññanti? Hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti? Hoti ca na hoti ca tathāgato parammaraṇā idameva saccaṃ moghamaññanti? Neva hoti na nahoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti?

Etampi kho uttiya avyākataṃ mayā ’neva hoti na nahoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti.

[BJT Page 348]

Kinnu kho bho gotama sassato loko idameva saccaṃ moghamaññanti iti puṭṭho samāno ’avyākataṃ kho etaṃ uttiya mayā sassato loko idameva saccaṃ moghamaññanti’ vadesi.

Kimpana bho gokama asassato loko idameva saccaṃ moghamaññani iti puṭṭho samāno etampi kho uttiya avyākataṃ mayā ’asassato loko idameva saccaṃ moghamaññanti" vadesi.

Kinnū kho bho gotama antavā loko idameva saccaṃ moghamaññanti iti puṭṭho samāno ’etampi kho uttiya abyākataṃ mayā antavā loko idameva saccaṃ moghamaññanti vadesi. Anantavā loko idameva saccaṃ moghamaññanti iti puṭṭho samāno ’etampi kho uttiya abyākataṃ mayā anantavā loko idameva saccaṃ moghamaññanti vadesi. Taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti iti puṭṭho [PTS Page 194] samāno ’etampi kho uttiya abyākataṃ mayā taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti vadesi. Aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti iti puṭṭho samāno ’etampi kho uttiya abyākataṃ mayā aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti vadesi. Hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti iti puṭṭho samāno ’etampi kho uttiya abyākataṃ mayā hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi. Na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti iti puṭṭho samāno ’etampi kho uttiya abyātaṃ mayā na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti’ vadesi. Hoti ca na hoti ca tathāgato parammaraṇā idameva saccaṃ moghamaññanti iti puṭṭho samāno ’etampi kho uttiya abyākataṃ mayā hoti ca na hoti ca tathāgato parammaraṇā idameva saccaṃ moghamaññanti’ vadesi. Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti iti puṭṭho samāno ’etampi kho uttiya abyākataṃ mayā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi. Atha kiñcarahi bhotā gotamena vyākatanti?

Abhiññāya kho ahaṃ uttiya sāvakānaṃ dhammaṃ desemi sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa saccikiriyāyāti.

Yaṃ panetaṃ bhavaṃ gotamo abhiññāya abhiññāya sāvakānaṃ dhammaṃ deseti sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya sabbo vā tena loko nīyissati1 upaḍḍho vā tibhāgo vā ti? Evaṃ vutte bhagavā tuṇhī ahosi.

Atha kho āyasmato ānandassa etadahosi: ’māhevaṃ kho uttiyo paribbājako pāpakaṃ diṭṭhigataṃ paṭilabhi. ’Sabbasāmukkaṃsikaṃ vata me samaṇo gotamo pañhaṃ puṭṭho saṃsādeti, no vissajjeti, na nūna visahatī’ti. Tadassa uttiyassa paribbājakassa dīgharattaṃ ahitāya dukkhāyā’ti.

1. Nīyati machasaṃ nīyyāyati syā

[BJT Page 350]

Atha kho āyasmā ānando uttiyaṃ paribbājakaṃ etadavoca: tena hāvuso uttiya upamate karissāmi. Upamāya pi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti.

Seyyathāpi āvuso uttiya rañño paccantimaṃ nagaraṃ daḷahuddāpaṃ1 daḷhapākāratoraṇaṃ ekadvāraṃ. Tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā, [PTS Page 195] ñātānaṃ pavesetā. So tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāra nikkamanamattampi, no ca khavassa evaṃ ñāṇaṃ hoti: ettakā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vāti. Atha khvassa evamettha hoti: ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te iminā dvārena pavisanti ca nikkhamanti cāti.

Evameva kho āvuso uttiya na taṃ tathāgatassa evaṃ ussukkataṃ hoti ’sabbo vā tena loko nīyissati, upaḍḍho vā tibhāgo vā’ti. Atha kho evamettha tathāgatassa hoti: ye kho keci lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā, sabbe te pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supaṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā evamete lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā’ti.

Yadeva kho tvaṃ āvuso uttiya bhagavantaṃ pañhaṃ apucchi2 tadevetaṃ paññaṃ bhagavantaṃ aññena pariyāyena apucchi. Tasmā te taṃ bhagavā na vyākāsīti.

[PTS Page 196]

10. 2. 5. 6

Kokanada suttaṃ

Ekaṃ samayaṃ āyasmā ānando rājagahe viharati tapodārāme. Atha kho āyasmā ānando rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcītuṃ, tapode3 gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Kokanadopi kho paribbājako rattiyā paccūsasamayaṃ paccupaṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcītuṃ. Addasā kho kokanado paribbājako āyasmantaṃ ānandaṃ dūrato va āgacchantaṃ. Disvāna āyasmantaṃ ānandaṃ etadavoca:

1. Daḷahuddhāpaṃ machasaṃ 3. Tapodāya syā. [PTS]

2. Āpucachī: sī. Mu.

[BJT Page 352]

Ko’ ttha1 āvusoti?

Ahamāvuso, bhikkhūti.

Katamesaṃ āvuso bhikkhūnanti?

Samaṇānaṃ āvuso sakyaputtiyānanti.

Puccheyyāma mayaṃ āyasmantaṃ kiñcideva desaṃ sace āyasmā okāsaṃ karoti pañhassa veyyākaraṇāyāti.

Pucchāvuso, sutvā vedissāmāti.

Kinnu kho bho ’sassato loko idameva saccaṃ moghamaññanti’ evaṃ diṭṭhi bhavanti?

Na kho ahaṃ āvuso evaṃ diṭṭhi ’sassato loko idameva saccaṃ moghamañña’nti.

Kimpana bho asassato loko idameva saccaṃ, moghamañña’nti evandiṭṭhi bhavanti?

Na kho ahaṃ āvuso, evandiṭṭhi ’asassato loko idameva saccaṃ, moghamañña’nti.

Kinnu kho bho, antavā loko idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Anantavā loko idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Hoti tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Na hoti tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Hoti ca na ca [PTS Page 197] hoti ca tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti?

Na kho ahaṃ āvuso, evaṃdiṭṭhi ’neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti.

Tenahi bhavaṃ na jānāti na passatīti? Na kho ahaṃ āvuso na jānāmi, na passāmi, jānāmahaṃ āvuso passāmī ti.

1. Kevattha āvusoti machasaṃ. Kotettha āvusoti sīmu. Kavattha [PTS]

[BJT Page 354]

Kinnu kho bho sassato loko, idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno ’na kho ahaṃ āvuso evandiṭṭhi sassato loko ida meva saccaṃ moghamaññanti’ vadesi.

Kinnu kho bho asassato loko, idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno ’na kho ahaṃ āvuso evandiṭṭhi asassato loko ida meva saccaṃ moghamaññanti’ vadesi.

Kinnu kho bho antavā loko ida meva saccaṃ, moghamaññanti evaṃ diṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi antavā loko, idameva saccaṃ moghamaññanti vadesi. Anantavā loko ida meva saccaṃ, moghamaññanti evaṃ diṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi anantavā loko, idameva saccaṃ moghamaññanti vadesi. Taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi taṃ jīvaṃ taṃ śarīraṃ, idameva saccaṃ moghamaññanti vadesi. Aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ, moghamaññanti evaṃ diṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññanti vadesi. Hoti tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi. Na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti vadesi. Hoti ca na hoti ca tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi hoti ca na hoti ca tathāgato parammaraṇā, ida meva saccaṃ moghamaññanti vadesi. Neva hoti, na na hoti tathāgato parammaraṇā ida meva saccaṃ, moghamaññanti evaṃ diṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi neva hoti na na hoti tathāgato parammaraṇā, ida meva saccaṃ moghamaññanti vadesi.

Tena hi bhavaṃ na jānāti na passatī ti iti puṭṭho samāno na kho ahaṃ āvuso na jānāmi na passāmi, jānāmahaṃ āvuso passāmī ti vadesi. Yathā kathampanāvuso imassa bhāsitassa attho daṭṭhabboti?

Sassato loko, idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ. Asassato loko idameva saccaṃ, moghamaññanti kho āvuso diṭṭhigatametaṃ. Antavā loko idameva saccaṃ, moghamaññanti kho āvuso diṭṭhigatametaṃ. Anantavā loko idameva saccaṃ, moghamaññanti kho āvuso diṭṭhigatametaṃ. Taṃ jīvaṃ taṃ śarīraṃ idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ. Aññaṃ jīvaṃ aññaṃ śarīraṃ idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ. Hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ. Na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti kho āvuso diṭṭigatametaṃ. Hoti ca na hoti ca tathāgato parammaraṇā idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ. Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ [PTS Page 198] moghamaññanti kho āvuso diṭṭhigatametaṃ.

1. Diṭaṭhiṭaṭhāna adhiṭaṭhāna pariyuṭaṭhāna samuṭhavāna samugghāto sīmu, [PTS]

[BJT Page 356]

Yāvatā āvuso diṭṭhigatā yāvatā diṭṭhiṭṭhānaṃ diṭṭhādhiṭṭhānaṃ diṭṭhi pariyuṭṭhānaṃ diṭṭhisamuṭṭhānaṃ diṭṭhisamugghāto. Tamahaṃ jānāmi, tamahaṃ passāmi tamahaṃ jānanto tamahaṃ passanto kyāhaṃ vakkhāmī ’najānāmi, na passāmī’ti. ’Jānāhaṃ āvuso passāmī’ti.

Ko nāmo āyasmā? Kathañca panāyasmantaṃ sabrahmacārī jānantī ti?

Ānandoti kho me āvuso nāmaṃ, ānandoti ca pana maṃ sabrahmacārī jānantī ti.

Mahācariyena vata kira bhotā saddhiṃ mantayamānā na jānimha ’āyasmā ānando’ti. Sace hi mayaṃ sañjāneyyāma ’āyasmā ānando’ti ettakampi no nappaṭibhāseyya. Khamatu ca me āyasmā ānandoti.

10. 2. 5. 7

Āhuneyya suttaṃ

Dasahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi dasahi:

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvara saṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.

Bahussuto hoti sutadharo sutasannīcayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ [PTS Page 199] sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.

Kalyāṇamitto ca hoti kalyāṇasahāyo kalyāṇasampavaṅko.

Sammādiṭṭhiko hoti sammādassanena samannāgato.

[BJT Page 358]

Anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime pi candima suriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

Dibbāya sotadhātuya visuddhāya atikkantamānusakāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre ca santike ca,

Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Savuttaraṃ vā cittaṃ savuttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.

Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo [PTS Page 200] pañcapi jātiyo dasapi jātiyo, visampi jātiyo tiṃsampi jātiyo, cattārīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭa vivaṭṭakappe amutrāsiṃ, evaṃ nāmo, evaṃ gotto, evaṃ vaṇṇo, evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra upapādiṃ. Tatupāsiṃ evannāmo evaṃgotto, evaṃvaṇṇo evamāhāro evaṃ sukha dukkha paṭisaṃvedī, evamāyu pariyanto. So tato cuto idhūpapannoti iti sākāraṃ savuddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati.

[BJT Page 360]

Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. ’Ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhi kamma samādānā, te kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Imevā pana bhonto sattā kāyasucaritena samannāgatā, vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma samādānā, te kāyassa bhedā parammaraṇā sugatiṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

[PTS Page 201]

Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

10. 2. 5. 8

Thera suttaṃ

Dasahi bhikkhave dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati. Phāsuyeva viharati. Katamehi dasahi:

Thero hoti rattaññū cirapabbajito. Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā, sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdho. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppa vattīni suvinicchitāni suttaso anubyañjanaso adhikaraṇa samuppāda vūpasame kusalo hoti. Dhammakāmo hoti piyasamudācāro, abhidhamme abhivinaye uḷārapāmujjo, santuṭṭho hoti.

[BJT Page 362]

Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Pāsādiko hoti abhikkante paṭikkante. Susaṃvuto antaragharepi nisajjāya, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave dasahi dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati phāsuyeva viharatīti.

10. 2. 5. 9

Upāli suttaṃ

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ [PTS Page 202] nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: icchāmahaṃ bhante araññe vanapatthāni pantāni senāsanāni paṭisevitunti.

Durabhisambhavāni kho upāli araññe vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ durabhiramaṃ ekatte haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno. Ye kho upāli evaṃ vadeyya: ’ahaṃ samādhiṃ alabhamāno *araññe vanapatthāni pantāni senāsanāni paṭisevissā mi’ti. Tassetaṃ pāṭikaṅkhaṃ saṃsīdissati vā1 uppilavissativā.

* Araññavanapatanāni machasaṃ

1. Upalavisasativā machasaṃ

[BJT Page 364]

Seyyathāpi upāli mahā udakarahado, atha āgaccheyya hatthināgo sattaratano vā aṭṭharatano vā. Tassa evamassa: ’yannūnāhaṃ imaṃ udakarahadaṃ ogāhetvā kaṇṇasandhopikampi khiḍḍaṃ kīḷeyyaṃ, piṭṭhisandhopikampī khiḍḍaṃ kīḷeyyaṃ. Kaṇṇasandhopikampi khiḍḍaṃ kīḷitvā piṭṭhisandhopikampi khiḍḍaṃ kīḷitvā nahātvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkhameyya’nti. So udakarahadaṃ ogāhetvā kaṇṇasandhopikampi khiḍḍaṃ kīḷeyya. Piṭṭhisandhopikampi khiḍḍaṃ kīḷeyya. Kaṇṇasandhopikampi khiḍḍaṃ kīḷitvā piṭṭhisandhopikampi khiḍḍaṃ kīḷitvā nahātvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkameyya. Taṃ kissahetu: mahāhupāli attabhāvo gambhīre gādhaṃ vindati,

Atha āgaccheyya saso vā biḷāro vā. Tassa eva massa: ko cāhaṃ, ko ca hatthināgo? Yannūnāhaṃ imaṃ udakarahadaṃ ogāhetvā kaṇṇasandhopikampi khiḍḍaṃ kīḷeyyaṃ piṭṭhisandhopikampi khiḍḍaṃ [PTS Page 203] kīḷeyyaṃ kaṇṇasandhopikampi khiḍḍaṃ kīḷitvā piṭṭhisandhopikampi khiḍḍaṃ kīḷitvā nahātvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkameyyanti. Sotaṃ udakarahadaṃ1 sahasā appaṭisaṅkhāya pakkhandeyya.

Tassetaṃ pāṭikaṅkhaṃ saṃsīdissati vā uppilavissati vā taṃ kissahetu: paritto hupāli attabhāvo gambhīre gādhaṃ na vindati. Evameva kho upāli yo evaṃ vadeyya: ahaṃ samādhiṃ alabhamāno araññe vanapatthāni pattāni senāsanāni paṭisevissāmī ti. Tassetaṃ pāṭikaṅkhaṃ, saṃsīdissati vā uppilavissati vā.

Seyyathāpi upāli daharo kumāro mando uttānaseyyako sakena muttakarīsena kīḷati, taṃ kiṃ maññasi upāli, nanvāyaṃ kevalā paripūrā bālakiḍḍāti? Evaṃ bhante.

Sa kho so upāli kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya yāni tāni kumārakānaṃ kīḷāpanakāni bhavanti. Seyyathīdaṃ: vaṅkakaṃ, 2 ghaṭikaṃ, mokkhacikaṃ, ciṅgulakaṃ pattāḷhakaṃ, ratakaṃ dhanukaṃ, tehi kīḷati. Taṃ kiṃ maññasi upāli. Nanvāyaṃ khiḍḍā purimāya khiḍḍāya abhikkantatarā ca paṇītatarā cāti? Evaṃ bhante.

1. Upasaṃyitvā sahasā appacisaṃkhāya sīmu.

2. Vaṅka sīmu [PTS]

[BJT Page 366]

Sakho so upāli kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgibhūto parivāreti cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi, ghāṇaviññeyyehi gandhehi, jivhāviññeyyehi rasehi, kāya viññeyyehi [PTS Page 204] phoṭṭhabbehi iṭṭhehi kantehi manāpehi piya rūpehi kāmūpasaṃhitehi rajanīyehi, taṃ kiṃ maññasi upāli, nanvāyaṃ khiḍḍā purimāhi khiḍḍāhi abhikkantatarā ca paṇītatarā cāti?

Evaṃ bhante

Idhaṃ kho pana vo upāli tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā: so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevala paripuṇṇaṃ pariśuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati sutto vā aññatarasmiṃ vā kule paccājāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati, so tena saddhāpaṭilābhena samannāgato itipaṭisaṃcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekanta parisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihita daṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena suci bhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti [PTS Page 205] ārācārī virato methunā gāmadhammā, musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa, pisunaṃvācaṃ pahāya pisuṇāyavācāya paṭivirato hoti.

[BJT Page 368]

Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti. Rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato hoti uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhañña paṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthīkumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭa sūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavā paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyya pahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti, tulākūṭakaṃsakūṭamānakūṭā paṭivirato [PTS Page 206] hoti. Ukkoṭana vañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasāhakārā paṭivirato hoti.

So santuṭṭho hoti kāyapārihārikena cīvarena kucchipārihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi pakkhīsakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evameva bhikkhu santuṭṭho hoti kāyapārihārikena cīvarena kucchipārihārikena piṇḍapātena yena yeneva pakkamati, samādāyeva pakkamati so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti:

[BJT Page 370]

So cakkhunā rūpaṃ disvā na nimittaggāhī hotī nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī, yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānendriyaṃ, ghānendriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phūsitvā na nimittagāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyendriyaṃ, kāyendriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti. Uccāra passāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. .

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca [PTS Page 207] ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vicittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ so araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

372 So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Vyāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, vyāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vīgata thīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasannacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

So iminā pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalī karaṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti?

Evaṃ bhante.

Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.

Puna ca paraṃ upāli bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā ti?

Evaṃ bhante.

Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā [PTS Page 208] araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.

Puna ca paraṃ upāli bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati taṃ kiṃ maññasi upāli nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītatarocā ti?

Evaṃ bhante.

[BJT Page 374]

Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni panthāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.

Puna ca paraṃ upāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, taṃ kiṃ maññasi upāli nanvāyaṃ viharo purimehi vihārehi abhikkantataro ca paṇītataro cā ti?

Evaṃ bhante.

Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.

Puna ca paraṃ upāli bhikkhu sabbaso rūpa saññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ’ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantaro ca paṇītataro cāti?

Evaṃ bhante.

Imampi kho upāli, mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.

Puna ca paraṃ upāli bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ’anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati: taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti? Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī ti ākiñcaññāyatanaṃ upasampajja viharati. Taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti?

Sabbaso ākiñcaññāyatanaṃ samatikkamma ’santametaṃ, paṇītameta’nti [PTS Page 209] nevasaññānāsaññāyatanaṃ upasampajja viharati, taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti?

Evaṃ bhante.

Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.

[BJT Page 376]

Puna ca paraṃ upāli bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā ti?

Evaṃ bhante.

Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti. Iṅgha tvaṃ upāli, saṅghe viharāhi, saṅghe te viharato phāsu bhavissatī ti.

10. 2. 5. 10

Bhabbābhabba suttaṃ

Dasa ime bhikkhave dhamme appahāya abhabbo arahattaṃ sacchikātuṃ katame dasa:

Rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ palāsaṃ issaṃ macchariyaṃ mānaṃ.

Ime kho bhikkhave dasa dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

Dasayime bhikkhave dhamme pahāya bhabbo arahattaṃ sacchikātuṃ katame dasa:

Rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ palāsaṃ issaṃ macchariyaṃ mānaṃ.

Ime kho bhikkhave dasa dhamme pahāya bhabbo arahattaṃ sacchikātunti.

[PTS Page 210]

Upālivaggo pañcamo.

Tatruddānaṃ:

Kāmabhogī veraṃ diṭṭhivajja uttiyā ubho
Kokanado āhuniyo: thero upāli abhabboti.

Dutiyo paṇṇāsako niṭṭhito.