[BJT Page 378]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
3. Tatiyo paṇṇāsako
1. Samaṇasaññāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 3. 1. 1

Samaṇasaññā suttaṃ

Tisso imā bhikkhave samaṇasaññā bhāvitā bahulīkatā sattadhamme paripūrenti. Katamā tisso:

Vevaṇṇīyamhi ajjhupagato, paṭapaṭibaddhā me jīvikā, añño me ākappo karaṇīyoti. Imā kho bhikkhave tisso samaṇasaññā bhāvitā bahulīkatā sattadhamme paripūrenti. Katame satta:

Niccaṃ santatakārī1 hoti santatavutti2 sīlesu, anabhijjhālū hoti. Avyāpajjho hoti. Anatimānī hoti sikkhākāmo [PTS Page 211] hoti, idamatthantissa hoti jīvitaparikkhāresu āraddhaviriyo ca viharati. Imā kho bhikkhave tisso samaṇaññā bhāvitā bahulīkatā ime satta dhamme paripūrentī ti.

10. 3. 1. 2

Bojjhaṅga suttaṃ

Sattime bhikkhave bojjhaṅgā bhāvitā bahulīkatā tisso vijjā paripūrenti. Katame satta:

Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo samādhisambojjhaṅgo, upekkhāsambojjhaṅgo, ime kho bhikkhave sattabojjhaṅgā bhāvitā bahulīkatā tisso vijjā paripūrenti. Katamā tisso:

Idha bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo, cattārīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭa vivaṭṭakappe amutrāsiṃ, evaṃnāmo evaṃgotto evaṃ vaṇṇo, evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto. Evaṃvaṇṇo evamāhāro evaṃ sukha dukkha paṭisaṃvedī, evamāyu pariyanto. So tato cuto idhupapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

1.Sanatakārī hoti. Machasaṃ. Aṭṭhakathā. Satatakārīhoti syā. [PTS]

2. Satatavutti syā. [PTS]

3. Āraddha viriyoca machasaṃ.

[BJT Page 380]

Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Ime kho bhikkhave satta bojjhaṅgā bhāvitā bahulīkatā imā tisso vijjā paripūrentī ti.

10. 3. 1. 3

Micchatta suttaṃ

Micchattaṃ bhikkhave āgamma virādhanā hoti, no ārādhanā. Kathañca bhikkhave micchattaṃ āgamma virādhanā hoti no ārādhanā:

Micchādiṭṭhikassa bhikkhave micchāsaṃkappo pahoti, micchāsaṅkappassa micchāvācā pahoti, micchāvācassa [PTS Page 212] micchākammanto pahoti, micchākammantassa micchā ājīvo pahoti, micchāājīvassa micchāvāyāmo pahoti, micchāvāyāmassa micchāsati pahoti, micchāsatissa micchāsamādhi pahoti, micchāsamādhissa micchāñāṇaṃ pahoti, micchāñāṇissa1 micchāvimutti pahoti. Evaṃ kho bhikkhave micchattaṃ āgamma virādhanā hoti no ārādhanā.

Sammattaṃ bhikkhave āgamma ārādhanā hoti, no virādhanā kathañca bhikkhave sammattaṃ āgamma ārādhanā hoti, no virādhanā:

Sammādiṭṭhikassa bhikkhave sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammā ājīvo pahoti, sammā ājīvassa sammāvāyāmo pahoti, sammā vāyāmassa sammāsati pahoti, sammāsatissa sammā samādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa2 sammāvimutti pahoti. Evaṃ kho bhikkhave sammattaṃ āgamma ārādhanā hoti no virādhanā ti.

1. Micchāñāṇassa. [PTS]

2. Sammāñāṇassa. [PTS]

[BJT Page 382]

10. 3. 1. 4

Bīja suttaṃ

Micchādiṭṭhikassa bhikkhave purisa puggalassa micchā saṃkappassa micchā vācassa micchā kammantassa micchā ājīvassa micchā vāyāmassa micchā satissa micchā samādhissa micchā ñāṇissa micchā vimuttissa yañceva1 kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ2, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā, aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi3 bhikkhave pāpikā.

Seyyathāpi bhikkhave nimbabījaṃ vā kosātakī bījaṃ tittakālābu bījaṃ vā allāya paṭhaviyā nikkhittaṃ [PTS Page 213] yañceva1 paṭhavirasaṃ upādiyati. Yañca āporasaṃ upādiyati. Sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattanti. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ.

Evameva kho bhikkhave micchādiṭṭhikassa purisa puggalassamicchā saṃkappassa micchā vācassa micchā kammantassamicchā ājīvassamicchā vāyāmassa micchā satissa micchā samādhissa micchā ñāṇissa micchā vimuttissa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā, aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā.

Sammādiṭṭhikassa bhikkhave purisapuggalassa sammā saṃkappassa sammā vācassa sammā kammantassa sammā ājīvassa sammā vāyāmassa sammā satissa sammā samādhissa sammā ñāṇissa sammā vimuttissa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā, yā ca patthanā yo ca paṇidhi, ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi4 bhikkhave bhaddikā.

1. Yañca, machasaṃ. 3. Diṭṭhi hissa machasaṃ

2. Samādinnaṃ. [PTS] 4. Diṭṭhihihissa machasaṃ,

[BJT Page 384]

Seyyathāpi bhikkhave, ucchubījaṃ vā sāḷi bījaṃ vā muddikā bījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ sātattāya madhurattāya asecanakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ.

Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa sammā saṃkappassa sammāvācassa sammākammantassa [PTS Page 214] sammā ājīvassa sammā vāyāmassa sammā satissa sammā samādhissa sammā ñāṇassa sammā vimuttissa yañceva kāyakammaṃ yathādiṭṭhī samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhī samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhī samattaṃ samādinnaṃ, yā ca cetanā, yā ca patthanā yo ca paṇidhi, ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.

10. 3. 1. 5

Vijjā suttaṃ

Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā. Anvadeva ahirikaṃ anottappaṃ. Avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti. Micchādiṭṭhikassa micchāsaṅkappo pahoti. Micchā saṅkappassa micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchā kammantatassa micchā ājīvo pahoti. Micchā ājīvassa micchāvāyāmo pahoti. Micchā vāyāmassa micchāsati pahoti. Micchā satissa micchāsamādhi pahoti. Micchā samādhissa micchāñāṇaṃ pahoti. Micchāñāṇissa micchāvimutti pahoti.

[BJT Page 386]

Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā. Anvadeva hirotappaṃ. Vijjāgatassa bhikkhave viddasuno sammādiṭṭhi pahoti. Sammā diṭṭhikassa sammā saṅkappo pahoti, sammā saṅkappassa sammāvācā pahoti. Sammā vācassa sammā kammanto pahoti. Sammā kammantassa sammā ājīvo pahoti. Sammā ājīvassa sammāvāyāmo pahoti. Sammāvāyāmassa sammāsati pahoti. Sammāsatissa sammā samādhi pahoti. Sammāsamādhissa sammā ñāṇaṃ pahoti. Sammāñāṇassa sammā vimutti pahotī’ti [PTS Page 215]

10. 3. 1. 6

Nijjara suttaṃ

(Sāvatthi)

Dasa imāni bhikkhave nijjaravatthūni. Katamāni dasa:

1. Sammādiṭṭhikassa bhikkhave micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

2. Sammāsaṃkappassa bhikkhave micchāsaṅkappo nijjiṇṇo hoti. Ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammā saṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

3. Sammāvācassa bhikkhave micchāvācā nijjiṇṇo hoti. Ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

4. Sammākammantassa bhikkhave micchākammanto nijjiṇṇo hoti, ye ca micchākammanta paccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

5. Sammā ājīvassa bhikkhave micchāājīvo nijjiṇṇo hoti. Ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāājīva paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

[BJT Page 388]

6. Sammāvāyāmassa bhikkhave micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇā honti. Sammāvāyāma paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

7. Sammā satissa bhikkhave micchā sati nijjiṇṇā hoti. Ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāsati paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

8. Sammā samādhissa bhikkhave micchā samādhi nijjiṇṇo hoti. Ye ca micchā samādhi paccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāsamādhipaccayā ca aneke [PTS Page 216] kusalā dhammā bhavanā pāripūriṃ gacchanti.

9. Sammā ñāṇassa bhikkhave micchā ñāṇaṃ nijjiṇṇaṃ hoti. Ye ca micchāñāṇa paccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhavanā pāripūriṃ gacchanti.

10. Sammāvimuttissa bhikkhave micchāvimutti nijjiṇṇā hoti. Yeca micchivimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāvimutti paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Imāni kho bhikkhave dasanijjarāvatthunī ti.

10. 3. 1. 7

Dhovana suttaṃ

(Sāvatthi)

Atthi bhikkhave dakkhiṇesu janapadesu dhovanaṃ nāma tattha hoti annampi pānampi khajjampi bhojjampi leyyampi peyyampi naccampi gitampi vāditampi. Atthetaṃ bhikkhave dhovanaṃ, netaṃ natthiti vadāmi. Tañca kho etaṃ bhikkhave dhovanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha saṃhitaṃ, na nibbidāya na virāgāya na nirodhāya na upasamayā na abhiññāya na sambodhāya na nibbānāya saṃvatta ti.

[BJT Page 390]

Ahañca kho bhikkhave ariyaṃ dhovanaṃ desissāmī. Yaṃ dhovanaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī ti. Evaṃ bhante ti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:

Katamañca taṃ bhikkhave ariyaṃ dhovanaṃ yaṃ dhovanaṃ ekanta nibbidāya virāgāya nirodhāya upasamāya [PTS Page 217] abhiññāya sambodhāya nibbānāya saṃvattati, yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti.

Sammādiṭṭhikassa bhikkhave micchādiṭṭhi niddhotā hoti, ye ca micchā diṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhavanā pāripūriṃ gacchanti

Sammāsaṅkappassa bhikkhave micchāsaṅkappo niddhoto hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvācassa bhikkhave micchāvācā niddhotā hoti, ye ca sammāvācā paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammākammantassa bhikkhave micchākammanto niddhoto hoti, ye ca micchākammanta paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā ājīvassa bhikkhave micchāājīvo niddhoto hoti, ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vāyāmassa bhikkhave micchāvāyāmo niddhoto hoti, ye ca micchāvāyāma paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāvāyāma paccayāca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsatissa bhikkhave micchāsati niddhotā hoti, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsamādhissa bhikkhave micchāsamādhi niddhoto hoti, ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāñāṇassa bhikkhave micchāñāṇaṃ niddhotaṃ hoti, ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vimuttissa bhikkhave micchāvimutti niddhotā hoti. Ye ca micchāvimutti paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

[BJT Page 392]

Idaṃ kho taṃ bhikkhave ariyaṃ dhovanaṃ, yaṃ dhovanaṃ ekanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassu pāyāsehi parimuccantī ti.

[PTS Page 218]

10. 3. 1. 8

Tikicchaka suttaṃ

Tikicchakā bhikkhave virecanaṃ denti pittasamuṭṭhānānampi ābādhānaṃ paṭighātāya, semhasamuṭṭhānānampi ābādhānaṃ paṭighātāya, vātasamuṭṭhānānampi ābādhānaṃ paṭighātāya, atthetaṃ bhikkhave virecanaṃ netaṃ natthi ti vadāmi. Tañca kho etaṃ bhikkhave virecanaṃ sampajjatipi, virajjatipi.

Ahañca kho bhikkhave ariyaṃ virecanaṃ desissāmi, yaṃ virecanaṃ sampajjatiyeva no vipajjati, yaṃ virecanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā soka parideva dukkhadomanassupāyāsehi parimuccanti. Taṃ sunātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamañca taṃ bhikkhave ariyaṃ virecanaṃ, yaṃ virecanaṃ āgamma jāti dhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassu pāyāsehi parimuccanti:

Sammādiṭṭhikassa bhikkhave micchādiṭṭhi viritto hoti, ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammādiṭṭhi paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

[BJT Page 394]

Sammāsaṅkappassa bhikkhave micchāsaṃkappo viritto hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāsaṅkappa paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvācassa bhikkhave micchāvācā virittā hoti, ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammākammantassa bhikkhave micchākammanto viritto hoti, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammākammanta paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāājīvassa bhikkhave micchāājīvo viritto hoti, ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāājīva paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvāyāmassa bhikkhave micchāvāyāmo virito hoti, ye ca micchāvāyāmapaccayā anete pāpatā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāvāyāma paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsatissa bhikkhave micchāsati virittā hoti, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāsati paccayā ca aneke kusalā dhammā bhāvakā pāripūriṃ gacchanti. [PTS Page 219] sammāsamādhissa bhikkhave micchāsamādhi viritto hoti, ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāsamādhi paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāñāṇissa bhikkhave micchāñāṇaṃ virittaṃ hoti, ye ca micchāñāṇa paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāñāṇa paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvimuttissa bhikkhave micchāvimutti virittā hoti, ye ca micchāvimutti paccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa virittā honti. Sammāvimutti paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Idaṃ kho taṃ bhikkhave ariyaṃ virecanaṃ, yaṃ virecanaṃ sampajjati. Yeca no vipajjati. Yaṃ virecanaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā sattā jarāya parimuccanti. Maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī ti.

10. 3. 1. 9

Vamana suttaṃ

Tikicchakā bhikkhave vamanaṃ denti, pittasamuṭṭhānānaṃ ābādhānaṃ paṭighātāya, semhasamuṭṭhānānampi ābādhānaṃ paṭighātāya, vātasamuṭṭhānānampi ābādhānaṃ paṭighātāya, atthetaṃ bhikkhave vamanaṃ, netaṃ natthi ti vadāmi. Tañca kho etaṃ bhikkhave vamanaṃ sampajjatipi, vipajjatipi.

Ahañca kho bhikkhave ariyaṃ vamanaṃ desissāmi, yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Taṃ sunātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

[BJT Page 396]

Katamañca taṃ bhikkhave ariyaṃ vamanaṃ: yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, [PTS Page 220] sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti.

Sammādiṭṭhikassa bhikkhave micchādiṭṭhi vantā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammāsaṅkappassa bhikkhave micchāsaṅkappo vanto hoti ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vācassa, bhikkhave micchāvācā vantā hoti ye ca micchāvācā paccayā aneke pāpakā akusalā dhammā sambhavanti. Te tassa vantā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammākammantassa bhikkhave micchākammanto vanto hoti ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammākammantapaccayā aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā ājīvassa bhikkhave micchāājīvo vanto hoti ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvāyāmassa bhikkhave micchāvāyāmo vanto hoti ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsatissa

Bhikkhave micchāsati vantā hoti ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsamādhissa bhikkhave micchāsamādhi vanto hoti ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāñāṇissa bhikkhave micchāñāṇaṃ vantaṃ hoti ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvimuttissa bhikkhave micchāvimutti vantā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa vantā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Idaṃ kho taṃ bhikkhave ariyaṃ vamanaṃ, yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī ti.

10. 3. 1. 10

Niddhamaniya suttaṃ

Dasa ime bhikkhave niddhamaniyā dhammā. Katame dasa:

Sammādiṭṭhikassa bhikkhave micchādiṭṭhi niddhantā hoti. Ye ca micchā diṭṭhi paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti, sammādiṭṭhi paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ [PTS Page 221] gacchanti.

[BJT Page 398]

Sammāsaṅkappassa bhikkhave micchāsaṅkappo niddhanto hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvācassa bhikkhave micchāvācā niddhantā hoti, ye ca sammāvācā paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammākammantassa bhikkhave micchākammanto niddhanto hoti, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā ājīvassa bhikkhave micchāājīvo niddhanto hoti, ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vāyāmassa bhikkhave micchāvāyāmo niddhanto hoti, ye ca micchāvāyāma paccayā aneke pāpakā akusalā dhammā samabhavanti, te cassa niddhantā honti, sammā vāyāma paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsatissa bhikkhave micchāsati niddhantā hoti, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsamādhissa bhikkhave micchā samādhi niddhanto hoti, ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāñāṇissa bhikkhave micchāñāṇaṃ niddhantā hoti, ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te tassa niddhantā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vimuttissa bhikkhave micchāvimutti niddhantā hoti. Ye ca micchāvimutti paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ime kho bhikkhave dasa niddhamaniyā dhammā ti.

10. 3. 1. 11

Aseka suttaṃ

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca.

Asekho asekho tī bhante vuccati, kittāvatā nu kho bhante bhikkhu asekho hotī ti?

Idha bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammā kammantena samannāgato hotī, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammā vimuttiyā samannāgato hoti. Evaṃ kho bhikkhu, bhikkhu asekho hotī ti.

[PTS Page 222]

[BJT Page 400]

10. 3. 1. 12

Asekhiyadhamma suttaṃ

Dasa ime bhikkhave asekhiyā dhammā. Katame dasa:

Asekhā sammādiṭṭhi, asekho sammāsaṅkappo, asekhā sammāvācā, asekho sammākammanto, asekho sammāājīvo, asekho sammā vāyāmo, asekho sammāsati, asekho sammāsamādhi, asekhā sammā ñāṇaṃ, asekhā sammāvimutti. Ime kho bhikkhave dasa asekhiyā dhammāti.

Samaṇasaññāvaggo paṭhamo.

Tassuddānaṃ:

Saññā bojjhaṅgā micchattaṃ
Bījaṃ vijjāya nijjarā
Dhovanañca tikicchā ca
Niddhamanaṃ dve asekhāti.