[BJT Page 402]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
3. Tatiyo paṇṇāsako
2. Paccorohaṇīvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 3. 2. 1

Paṭhama adhamma suttaṃ

Adhammo ca bhikkhave veditabbo anattho ca, dhammo ca veditabbo attho ca, adhammañca viditvā anatthañca dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.

Katamo ca bhikkhave adhammo ca anattho ca: micchādiṭṭhi micchā saṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. [PTS Page 223] ayaṃ vuccati bhikkhave adhammo ca anattho ca.

Katamo ca bhikkhave dhammo ca attho ca: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave dhammo ca attho ca.

Adhammo ca bhikkhave veditabbo anattho ca, dhammo ca veditabbo attho ca, adhammañca viditvā anatthañca dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttanti.

10. 3. 2. 2

Dutiya adhamma suttaṃ

Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ:

Katamo ca bhikkhave adhammo, katamo ca dhammo, katamo ca anattho katamo ca attho.

1. Micchādiṭṭhi bhikkhave adhammo, sammādiṭṭhi dhammo. Ye ca micchādiṭṭhi paccayā aneke pāpakā akusalā dhammā sambhavanti ayaṃ anattho. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho.

[BJT Page 404]

2. Micchāsaṅkappo bhikkhave adhammo, sammāsaṅkappo dhammo. Ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

3. Micchāvācā bhikkhave adhammo, sammāvācā dhammo, ye ca micchāvācā paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

4. Micchākammanto bhikkhave adhammo, sammākammanto dhammo. Ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, [PTS Page 224] ayaṃ anattho. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

5. Micchāājīvo bhikkhave adhammo, sammāājīvo dhammo. Ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

6. Micchāvāyāmo bhikkhave adhammo, sammāvāyāmo dhammo. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti. Ayaṃ anattho. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

7. Micchāsati bhikkhave adhammo, sammāsati dhammo. Ye ca micchāsati paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

8. Micchāsamādhi bhikkhave adhammo, sammāsamādhi dhammo. Ye ca micchā samādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ayaṃ attho.

9. Micchāñāṇaṃ bhikkhave adhammo, sammāñāṇaṃ dhammo. Ye ca micchā ñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ayaṃ attho.

[BJT Page 406.]

10. Micchāvimutti bhikkhave adhammo, sammāvimutti dhammo. Ye ca micchā vimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ayaṃ attho.

Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabbanti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.

10. 3. 2. 3

Tatiya adhamma suttaṃ

Adhammo ca bhikkhave veditabbo, dhammo ca. Anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho [PTS Page 225] tathā paṭipajjitabbanti. Idamavoca bhagavā idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: "idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho "adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabba"nti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.

Atha kho tesaṃ bhikkhūnaṃ etadahosi: ’ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.

[BJT Page 408]

Yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ puccheyyāma, yathā no āyasmā ānando vyākarissati, tathā naṃ dhāressāmā"ti.

Atha kho te bhikkhu yenāyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitavā āyasmatā ānandena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te bhikkhu āyasmantaṃ ānandaṃ etadavocuṃ:

Idaṃ kho no āvuso ānanda bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, ’adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho, tathā paṭipajjitabbanti’. Tesaṃ no āvuso amhākaṃ acirapakkantassa bhagavato etadahosi: ’idaṃ kho no āvuso bhagavā [PTS Page 226] saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabbanti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. Tesaṃ no āvuso amhākaṃ etadahosi: "ayaṃ kho āyasmā ānando satthū ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ puccheyyāma, yathā no āyasmā ānando vyākarissati tathā naṃ dhāreyyāmā"ti. Vibhajitu āyasmā ānandoti.

[BJT Page 410]

Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rūkkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkammakhandhaṃ sākhā palāse sāraṃ pariyesitabbaṃ maññeyya, evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atiyitvā1 amhe etamatthaṃ paṭipucchitabbaṃ maññatha. Sohāvuso bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaṃ tumhe bhagavantaṃ yeva upasaṅkamitvā [PTS Page 227] etamatthaṃ puccheyyātha, yathā vo bhagavā vyākareyya tathā naṃ dhāreyyathā ti.

Addhāvuso ānanda bhagavā jānaṃ jānāti, passaṃ passati. Cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmi tathāgato. So ceva panetassa kālo ahosi yaṃ mayaṃ bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyāma, yathā no bhagavā vyākareyya tathā naṃ dhāreyyāma. Api ca āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabirahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā ānando agaru karitvāti.

Tena hāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmī ti. Eva māvusoti kho te bhikkhu āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:

Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho ’adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabba"nti.

1. Atisītvā machasaṃ.

[BJT Page 412]

Katamo cāvuso adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho:

"Micchādiṭṭhi āvuso adhammo sammādiṭṭhi dhammo. Ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Micchāsaṅkappo āvuso adhammo, sammāsaṅkappo dhammo, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, aya attho. Micchāvācā āvuso adhammo, sammāvācā [PTS Page 228] dhammo, ye ca micchāvācāpaccayā ca aneke akusalā dhammā sambhavanti. Ayaṃ anattho. Micchākammanto āvuso adhammo, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāājīvo āvuso adhammo, sammā ājīvo dhammo, ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micachāvāyāmo āvuso adhammo, sammāvāyāmo dhammo, ye ca micchāvāyāmapaccayā aneke pāpākā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāsati āvuso adhammo, sammāsati dhammo, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāsamādhi āvuso adhammo, sammā samādhi dhammo, ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsamādhipaccayā aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāñāṇaṃ āvuso adhammo, sammā ñāṇaṃ dhammo, ye ca micchāñāṇaṃpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāñāṇaṃpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāvimutti āvuso adhammo, sammāvimuttidhammo, ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho ’adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabba"nti. Imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkamānā ca pana tumhe āvuso bhagavantaṃyeva upasaṅkamitvā etamatthaṃ puccheyyātha. Yathā vo bhagavā vyākaroti. Tathā naṃ dhāreyyathāti.

’Evamāvuso’ti kho te bhikkhu āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ:

[BJT Page 414]

"Yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho "adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabba’nti. Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi: "idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā [PTS Page 229] vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho ’adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabba’nti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā"ti. Tesaṃ no bhante amhākaṃ etadahosi: "ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūnamayaṃ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmā ānandaṃ etamatthaṃ puccheyyāma, yathā no āyasmā ānando vyākarissati, tathā naṃ dhāressāmāti.

Atha kho mayaṃ bhante yenāyasmā ānando tenupasaṃkamimha, upasaṃkamitvā āyasmantaṃ ānandaṃ etamatthaṃ apucchimha. Tesaṃ no bhante āyasmatā ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho suvibhatto"ti.

Sādhu sādhu bhikkhave paṇḍito bhikkhave ānando, mahāpañño bhikkhave ānando. Mamañcepi tumhe bhikkhave upasaṃkamitvā etamatthaṃ puccheyyātha, ahampi cetaṃ atthaṃ evameva vyākareyyaṃ, yathā taṃ ānandena vyākataṃ. Eso cetassa attho, evañca naṃ dhāreyyāthāti.

[BJT Page 416]

10. 3. 2. 4

Ajita suttaṃ

Atha kho ajito paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ [PTS Page 230] nisīdi. Ekamantaṃ nisinno kho ajito paribbājako bhagavantaṃ etadavoca:

Amhākaṃ bho gotama paṇḍito nāma sabrahmacārī. Tena pañcamattāni cittaṭṭhānasatāni cintitāni, yehi aññatitthiyā upāraddhā1 pajānanti upāraddhambhāti. 2

Atha kho bhagavā bhikkhu āmantesi: dhāretha no tumhe bhikkhave paṇḍitavatthūnīti?

Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā bhāseyya, bhagavato sutvā bhikkhū dhāressantīti.

Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti.

Evambhanteti kho te bhikkhu bhagavato paccassosuṃ.

Bhagavā etadavoca:

Idha bhikkhave ekacco adhammikena vādena adhammikaṃ vādaṃ abhiniggaṇhāti, abhinippīḷeti. Tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddā mahāsaddā hoti. Paṇḍito vata bho, paṇḍito vata bhoti.

1. Upāraddhāvajānanti machasaṃ

2. Uparaddhasmāti machasaṃ

[BJT Page 418]

Idha pana bhikkhave ekacco adhammikena vādena dhammikaṃ ca vādaṃ adhammikañca vādaṃ abhiniggaṇhāti, abhinippīḷeti. Tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddā mahāsaddā hoti paṇḍito vata bho, paṇḍito vata bho’ti.

Idha pana bhikkhave ekacco dhammikena vādena dhammikaṃ ca vādaṃ adhammikañca vādaṃ abhiniggaṇhāti, abhinippīḷeti. Tena ca [PTS Page 231] adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddā mahāsaddā hoti ’paṇḍito vata bho, paṇḍito vata bho"ti. *

Idha pana bhikkhave ekacco dhammikena vādena dhammikaṃ vādaṃ abhiniggaṇhāti, abhinippīḷeti. Tena ca dhammikaṃ parisaṃ rañjeti. Tena ca sā dhammikā parisā uccāsaddā mahāsaddā hoti paṇḍito vata bho, paṇḍito vata bho’ti.

Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthaṃ ca viditvā atthañca, yathā dhammo yathā attho paṭipajjitabbaṃ.

Katamo ca bhikkhave adhammo, katamo ca dhammo: katamo ca anattho, katamo ca attho:

Micchādiṭṭhi bhikkhave adhammo, sammādiṭṭhi dhammo, ye ca micchādiṭṭhi paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti ayaṃ attho.

Micchāsaṅkappo bhikkhave adhammo, sammāsaṅkappo dhammo, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, aya attho. Micchāvācā bhikkhave adhammo, sammāvācā dhammo, ye ca micchāvācāpaccayā ca aneke akusalā dhammā sambhavanti. Ayaṃ anattho. Micchākammanto bhikkhave adhammo, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

*Marammapotthakesu etāni deva baṇḍāni na dissante

[BJT Page 420]

Micchāājīvo bhikkhave adhammo, sammā ājīvo dhammo, ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho.

Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micachāvāyāmo bhikkhave adhammo, sammāvāyāmo dhammo, ye ca micchāvāyāmapaccayā aneke pāpākā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāsati bhikkhave adhammo, sammāsati dhammo, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāsamādhi bhikkhave adhammo, sammā samādhi dhammo, ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsamādhipaccayā aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāñāṇaṃ bhikkhave adhammo, sammā ñāṇaṃ dhammo, ye ca micchāñāṇaṃpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāñāṇaṃpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāvimutti bhikkhave adhammo, sammāvimutti dhammo, ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, [PTS Page 232] anatthañca viditvā atthañca yathā dhammo, yathā attho tathā paṭipajjitabbanti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.

10. 3. 2. 5

Saṅgārava suttaṃ

Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca:

"Kiṃ nu kho bho gotama orimaṃ tīraṃ, kiṃ pārimaṃ tīra"nti?

Micchādiṭṭhi kho brāhmaṇa orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ. Micchāsaṅkappo orimaṃ tīraṃ, sammāsaṅkappo pārimaṃ tīraṃ. Micchāvācā orimaṃ tīraṃ, sammāvācā pārimaṃ tīraṃ. Micchākammanto orimaṃ tīraṃ sammākammanto pārimaṃ tīraṃ. Micchā ājīvo orimaṃ tīraṃ, sammā ājīvo pārimaṃ tīraṃ. Micchāvāyāmo orimaṃ tīraṃ, sammā vāyāmo pārimaṃ tīraṃ. Micchāsati orimaṃ tīraṃ, sammāsati pārimaṃ tīraṃ. Micchāsamādhi orimaṃ tīraṃ, sammāsamādhi pārimaṃ tīraṃ. Micchāñāṇaṃ orimaṃ tīraṃ, sammāñāṇaṃ pārimaṃ tīraṃ. Micchāvimutti orimaṃ tīraṃ, sammāvimutti pārimaṃ tīraṃ. Idaṃ kho brāhmaṇa orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.

[BJT Page 422]

1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvati.

2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.

3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma viveke yattha dūramaṃ.

4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
[PTS Page 233]

5. Yesaṃ sambodhi aṅgesu sammācittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā,
Khīṇāsavā jutīmanto te loke parinibbutā ti.

10. 3. 2. 6

Orimatīra suttaṃ

Orimañca kho bhikkhave tīraṃ desissāmi, pārimañca tīraṃ. Taṃ suṇātha. Sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamañca bhikkhave orimaṃ tīraṃ, katamañca pārimaṃ tīraṃ:

Micchādiṭṭhi bhikkhave orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ. Micchāsaṅkappo orimaṃ tīraṃ, sammāsaṅkappo pārimaṃ tīraṃ. Micchāvācā orimaṃ tīraṃ, sammāvācā pārimaṃ tīraṃ. Micchākammanto orimaṃ tīraṃ sammākammanto pārimaṃ tīraṃ. Micchā ājīvo orimaṃ tīraṃ, sammā ājīvo pārimaṃ tīraṃ. Micchāvāyāmo orimaṃ tīraṃ, sammā vāyāmo pārimaṃ tīraṃ. Micchāsati orimaṃ tīraṃ, sammāsati pārimaṃ tīraṃ. Micchāsamādhi orimaṃ tīraṃ, sammāsamādhi pārimaṃ tīraṃ. Micchāñāṇaṃ orimaṃ tīraṃ, sammāñāṇaṃ pārimaṃ tīraṃ. Micchāvimutti orimaṃ tīraṃ, sammāvimutti pārimaṃ tīraṃ. Idaṃ kho bhikkhave orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.

[BJT Page 424]

1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvati.

2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.

3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma viveke yattha dūramaṃ.

4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.

5. Yesaṃ sambodhi aṅgesu sammācittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā,
Khīṇāsavā jutīmanto te loke parinibbutā ti.

10. 3. 2. 7

Paṭhama paccorohaṇī suttaṃ

Tena kho pana samayena jāṇussoṇī1 brāhmaṇo tadahuposathe sīsaṃ2nahāto navaṃ khomayugaṃ nivattho allakusamuṭṭhiṃ [PTS Page 234] ādāya bhagavato avidūre ekamantaṃ ṭhito hoti.

Addasā kho bhagavā jāṇussoṇiṃ brāhmaṇaṃ tadahuposathe sīsaṃ nahātaṃ navaṃ khoma yugaṃ nivatthaṃ allaṃ kusamuṭṭhiṃ ādāya avidūre ekamantaṃ ṭhitaṃ. Disvā jāṇussoṇiṃ brāhmaṇaṃ etadavoca:

Kiṃ nu kho tvaṃ brāhmaṇa, tadahuposathe sīsaṃ nahāto navaṃ khomayugaṃ nivattho allaṃ kusamuṭṭhiṃ ādāya ekamantaṃ ṭhito? Kiṃ navajja brāhmaṇakulassāti?

Paccorohaṇī bho gotama, ajja brāhmaṇakulassāti.

Yathākathaṃ pana brāhmaṇa, brāhmaṇānaṃ paccorohaṇī hotī ti?

1. Jānussoṇī machasaṃ

2. Sīsaṃ nahāto machasaṃ sīsanahāto syā.

[BJT Page: 426]

Idha bho gotama, brāhmaṇā tadahuposathe sīsaṃ nahātā navaṃ khomayugaṃ nivatthā allena gomayena paṭhaviṃ opuñchitvā haritehi kusehi pattharitvā antarā ca velaṃ antarā ca aggvvvyāgāraṃ seyyaṃ kappenti. Te taṃ rattiṃ tikkhattuṃ paccuṭṭhāya pañjalikā aggiṃ namassanti "paccorohāma bhavantaṃ, paccorohāma bhavanta"nti. Pahūtena ca sappitelena navanītena aggiṃ santappenti. Tassā ca rattiyā accayena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti. Evaṃ kho bho gotama, brāhmaṇānaṃ paccorohaṇī hotīti.

Aññathā kho brāhmaṇa, brāhmaṇānaṃ paccorohaṇī aññathā ca pana ariyassa vinaye paccorohaṇī hotī ti.

Yathākathaṃ pana bho gotama, ariyassa vinaye paccorohaṇī hotīti? Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu, yathā ariyassa vinaye paccorohaṇī hotīti.

Tena hi brāhmaṇa, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.

Evaṃ bhoti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi, bhagavā etadavoca: [PTS Page 235]

Idha brāhmaṇa, ariyasāvako itī paṭisañcikkhati: "micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcā"ti, so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati, micchādiṭṭhiyā paccorohati.

Micchāsaṅkappassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāsaṅkappaṃ pajahati, micchāsaṅkappā paccorohati.

Micchāvācāya kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcāti. So iti paṭisaṅkhāya micchāvācaṃ pajahati. Micchāvācāya paccorohati.

Micchākammantassa kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcāti. So iti paṭisaṅkhāya micchākammantaṃ pajahati. Micchākammantā paccorohati.

[BJT Page 428]

Micchāājīvassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāājīvaṃ pajahati. Micchāājīvā paccorohati.

Micchāvāyāmassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvāyāmaṃ pajahati. Micchā vāyāmā paccorohati.

Micchāsatiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsatiṃ pajahati. Micchāsatiyā paccorohati.

Micchāsamādhissa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsamādhiṃ pajahati. Micchāsamādhimhā paccorohati.

Micchāñāṇassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāñāṇaṃ pajahati. Micchāñāṇā paccorohati.

Micchāvimuttiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvimuttiṃ pajahati. Micchāvimuttiyā paccorohati.

Evaṃ kho brāhmaṇa, ariyassa vinaye paccorohaṇī hotīti.

Aññathā bho gotama, brāhmaṇānaṃ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hotīti. Imissā ca kho bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇi kalaṃ nāgghati soḷasiṃ.

[PTS Page 236]

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhinti’2ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[BJT Page 430]

10. 3. 2. 8

Dutiya paccorohaṇī suttaṃ

Ariyaṃ kho bhikkhave paccorohaṇiṃ desissāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Katamā ca bhikkhave ariyā paccorohaṇī:

Idha bhikkhave ariyasāvako itī paṭisañcikkhati: "micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcā"ti, so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati, micchādiṭṭhiyā paccorohati.

Micchāsaṅkappassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāsaṅkappaṃ pajahati, micchāsaṅkappā paccorohati.

Micchāvācāya kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcāti. So iti paṭisaṅkhāya micchāvācaṃ pajahati. Micchāvācāya paccorohati.

Micchākammantassa kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcāti. So iti paṭisaṅkhāya micchākammantaṃ pajahati. Micchākammantā paccorohati.

Micchāājīvassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāājīvaṃ pajahati. Micchāājīvā paccorohati.

Micchāvāyāmassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvāyāmaṃ pajahati. Micchā vāyāmā paccorohati.

Micchāsatiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsatiṃ pajahati. Micchāsatiyā paccorohati.

Micchāsamādhissa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsamādhiṃ pajahati. Micchāsamādhimhā paccorohati.

Micchāñāṇassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāñāṇaṃ pajahati. Micchāñāṇā paccorohati.

Micchāvimuttiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvimuttiṃ pajahati. Micchāvimuttiyā paccorohati.

Ayaṃ vuccati bhikkhave ariyā paccorohaṇīti.

10. 3. 2. 9

Pubbaṅgama suttaṃ

Suriyassa bhikkhave udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave kusalānaṃ dhammānaṃ etaṃ pubbaṅgamaṃ, etaṃ pubbanimittaṃ, yadidaṃ sammādiṭṭhi. Sammādiṭṭhissa1 bhikkhave sammā saṅkappo pahoti. Sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyāmassa sammāsati pahoti. Sammāsatissa sammāsamādhi [PTS Page 237] pahoti. Sammāsamādhissa sammāñāṇaṃ pahoti. Sammāñāṇissa sammāvimutti pahotīti.

1. Sammādiṭṭhikassa machasaṃ

[BJT Page 432]

10. 3. 2. 10

Āsavakkhaya suttaṃ

Dasa ime bhikkhave dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattanti. Katame dasa:

Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammā vāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti.

Ime kho bhikkhave dasa dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattantīti.

Paccorohaṇīvaggo dutiyo.

Tassuddānaṃ:

Tayo adhammā ajito saṅgāravo ca orimaṃ
Dve ceva paccorohaṇī pubbaṅgamaṃ āsavo cāti.