[BJT Page 434]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
3. Tatiyo paṇṇāsako
3. Parisuddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 3. 3. 1

Paṭhama suttaṃ

Dasa ime bhikkhave dhammā parisuddhā pariyodātā nāññatra sugatavinayā katame dasa:

Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā parisuddhā pariyodātā nāññatra sugatavinayāti.

10. 3. 3. 2

Dutiya suttaṃ

Dasa ime bhikkhave dhammā anuppannā uppajjanti, nāññatra sugatavinayā. Katame dasa: [PTS Page 238] sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā anuppannā uppajjanti nāññatra sugatavinayāti.

10. 3. 3. 3

Tatiya suttaṃ

Dasa ime bhikkhave dhammā mahapphalā mahānisaṃsā nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasa dhammā mahapphalā mahānisaṃsā nāññatra sugatavinayāti.

10. 3. 3. 4

Catuttha suttaṃ

Dasa ime bhikkhave dhammā rāgavinayapariyosānā honti, dosavinaya pariyosānā honti, mohavinayapariyosānā honti, nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyamo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā rāgavinayapariyosānā honti, dosavinayapariyosānā honti, mohavinayapariyosānā honti, nāññatra sugatavinayāti.

[BJT Page 436]

10. 3. 3. 5

Pañcama suttaṃ

Dasa ime bhikkhave dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti, ime kho bhikkhave dasadhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayāti.

10. 3. 3. 6

Chaṭṭhama suttaṃ

Dasa ime bhikkhave dhammā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayā, katame dasa: [PTS Page 239] sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayāti.

10. 3. 3. 7

Sapata suttaṃ

Dasa ime bhikkhave dhammā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā, nāññatra sugatavinayāti.

10. 3. 3. 8

Aṭṭhama suttaṃ

Dasa ime bhikkhave dhammā bhāvitā bahulīkatā rāgavinayapariyosānā honti, dosavinayapariyosānā honti, mohavinayapariyosānā honti, nāññatra sugatavinayā katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā bhāvitā bahulīkatā rāgavinayapariyosānā honti, dosavinayapariyosānā honti, mohavinayariyosānā honti, nāññatra sugatavinayāti.

[BJT Page 438]

10. 3. 3. 9

Navama suttaṃ

Dasa ime bhikkhave dhammā bhāvitā dhammā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayāti.

[PTS Page 240]

10. 3. 3. 10

Dasama suttaṃ

Dasa ime bhikkhave micchattā. Katame dasa: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ime kho bhikkhave dasa micchattāti.

10. 3. 3. 11

Ekādasama suttaṃ

Dasa ime bhikkhave sammattā. Katame dasa: sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasa sammattāti.

Parisuddhavaggo tatiyo.