[BJT Page: 440]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
3. Tatiyo paṇṇāsako
4. Sādhuvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 3. 4. 1

Sādhu suttaṃ

Sādhuñca vo bhikkhave desissāmi, asādhuñca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamañca bhikkhave āsādhuṃ1: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto miccāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ vicchāvimutti. Idaṃ vuccati bhikkhave asādhuṃ1.

Katamañca bhikkhave sādhuṃ:1 [PTS Page 241] sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Idaṃ vuccati bhikkhave sādhunti.

10. 3. 4. 2

Ariyadhamma suttaṃ

Ariyadhammañca vo bhikkhave desissāmi2 anariyadhammañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave anariyo dhammo. Micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave anariyo dhammo.

Katamo ca bhikkhave ariyo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave ariyo dhammoti.

10. 3. 4. 3

Kusala suttaṃ

Kusalañca3 vo bhikkhave desissāmi2 akusalañca. 4 Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamañca bhikkhave akusalaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Idaṃ vuccati bhikkhave akusalaṃ.

Katamañca bhikkhave kusalaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Idaṃ vuccati bhikkhave kusalanti.

1. Asādhu machasaṃ 3. Akusalañca machasaṃ

2. Desessāmi machasaṃ 4. Kusalañca machasaṃ

[BJT Page 442]

10. 3. 4. 4

Attha suttaṃ

Atthañca vo bhikkhave desissāmi anatthañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave anattho: [PTS Page 242] micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave anattho.

Katamo ca bhikkhave attho: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave atthoti.

10. 3. 4. 5

Dhamma suttaṃ

Dhammañca vo bhikkhave desissāmi, adhammañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ: bhagavā etadavoca:

Katamo ca bhikkhave adhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave adhammo.

Katamo ca bhikkhave dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave dhammoti.

10. 3. 4. 6

Sāsava suttaṃ

Sāsavañca vo bhikkhave dhammaṃ desissāmi, anāsavañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave sāsavo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave sāsavo dhammo.

Katamo ca bhikkhave anāsavo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave anāsavo dhammoti.

10. 3. 4. 7

Sāvajja suttaṃ

Sāvajjañca kho bhikkhave dhammaṃ desissāmi, anavajjañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave sāvajjo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave sāvajjo dhammo.

Katamo ca bhikkhave anavajjo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave anavajjo dhammoti.

[PTS Page 243]

[BJT Page 444]

10. 3. 4. 8

Tapanīya suttaṃ

Tapanīyañca vo bhikkhave dhammaṃ desissāmi, atapanīyañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave tapanīyo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave katamo ca tapanīyo dhammo.

Bhikkhave atapanīyo dhammo: sammā diṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave atapanīyo dhammoti.

10. 3. 4. 9

Ācayagāmī suttaṃ

Ācayagāmiñca vo bhikkhave desissāmi, apacayagāmiñca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave ācayagāmī dhammo: micchādiṭṭhi micachāsaṅkappo micchāvācā micacchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave ācayagāmī dhammo.

Katamo ca bhikkhave apacayagāmī dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave apacayagāmī dhammoti.

10. 3. 4. 10

Dukkhudraya suttaṃ

Dukkhudrayañca vo bhikkhave dhammaṃ desissāmi, sukhudrayañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave dukkhudrayo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave dukkhudrayo dhammo.

Katamo ca bhikkhave sukhudrayo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sukhudrayo dhammoti.

[PTS Page 244]

10. 3. 4. 11

Dukkhavipāka suttaṃ

Dukkhavipākañca vo bhikkhave dhammaṃ desissāmi, sukhavipākañca, taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave dukkhavipāko dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave dukkhavipāko dhammo.

Katamo ca bhikkhave sukha vipāko dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sukhavipāko dhammoti.

Sādhuvaggo catuttho.