[BJT Page 446]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
3. Tatiyo paṇṇāsako
5. Ariyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 3. 5. 1

Ariyamagga suttaṃ

Ariyamaggañca vo bhikkhave1 desissāmi, anariyamaggañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave anariyamaggo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave anariyo maggo.

Katamo ca bhikkhave ariyo maggo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave ariyo maggoti.

10. 3. 5. 2

Sukkamagga suttaṃ

Sukkamaggañca2 vo bhikkhave1 desissāmi kaṇhamaggañca3. [PTS Page 245] katamo ca bhikkhave kaṇhamaggo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave kaṇhamaggo.

Katamo ca bhikkhave sukkamaggo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sukkamaggoti.

10. 3. 5. 3

Saddhamma suttaṃ

Saddhammañca vo bhikkhave desissāmi, asaddhammañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asaddhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave asaddhammo.

Katamo ca bhikkhave saddhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave saddhammoti.

1. Bhikkhave dhammaṃ machasaṃ

2. Sukkamaggañca machasaṃ

3. Kaṇhamaggañca machasaṃ

[BJT Page 448]

10. 3. 5. 4

Sappurisadhamma suttaṃ

Sappurisadhammañca vo bhikkhave desissāmi, asappurisadhammañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappurisadhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave asappurisadhammoti.

Katamo ca bhikkhave sappurisadhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sappurisadhammoti.

10. 3. 5. 5

Uppādetabba suttaṃ

Uppādetabbañca vo bhikkhave dhammaṃ desissāmi, na uppādetabbañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave na uppādetabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na uppādetabbo dhammo.

[PTS Page 246]

Katamo ca bhikkhave uppādetabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave uppādetabbodhammoti.

10. 3. 5. 6

Āsevitabba suttaṃ

Āsevitabbañca vo bhikkhave dhammaṃ desissāmi, na sevitabbañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave na sevitabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na sevitabbo dhammo.

Katamo ca bhikkhave āsevitabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave āsevitabbo dhammoti.

10. 3. 5. 7

Bhāvetabba suttaṃ

Bhāvetabbañca vo bhikkhave dhammaṃ desissāmi, na bhāvetabbañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave na bhāvetabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na bhāvetabbo dhammo.

Katamo ca bhikkhave bhāvetabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave bhāvetabbo dhammoti.

[BJT Page 450]

10. 3. 5. 8

Bahulīkattabba suttaṃ

Bahulīkattabbañca1 vo bhikkhave dhammaṃ desissāmi, na bahulīkattabbañca1. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave na bahulīkattabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na bahulīkattabbo dhammo.

Katamo ca bhikkhave bahulīkattabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave bahulīkattabbo dhammoti.

[PTS Page 247]

10. 3. 5. 9

Anussaritabba suttaṃ

Anussaritabbañca vo bhikkhave dhammaṃ desissāmi, nānussaritabbañca1. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave nānussaritabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave nānussaritabbo dhammo.

Katamo ca bhikkhave anussaritabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave anussaritabbo dhammoti.

10. 3. 5. 10

Sacchikātabba suttaṃ

Sacchikātabbañca vo bhikkhave dhammaṃ desissāmi, na sacchikātabbañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave na sacchikātabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na sacchikātabbo dhammo.

Katamo ca bhikkhave sacchikātabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sacchikātabbo dhammoti.

Ariyavaggo pañcamo.

Tatiyo paṇṇāsako.

1. Kātabbañca machasaṃ