[BJT Page 456]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
4. Catuttha paṇṇāsako
2. Jāṇussoṇi vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 4. 2. 1

Brāhmaṇa paccorohaṇī suttaṃ

Tena kho pana samayena jāṇussoṇi brāhmaṇo tadahuposathe sīsaṃ nahāto1 navaṃ khomayugaṃ nivattho allaṃ kusamuṭṭhiṃ ādāya bhagavato avidūre ekamantaṃ ṭhito hoti.

Addasā kho bhagavā jāṇussoṇiṃ brāhmaṇaṃ tadahuposathe sīsaṃ nahātaṃ2 navaṃ khomayugaṃ nivatthaṃ allaṃ kusamuṭṭhiṃ ādāya ekamantaṃ ṭhitaṃ disvā jāṇussoṇiṃ brāhmaṇaṃ etadavoca:

Kiṃ nu kho tvaṃ brāhmaṇa tadahuposathe sīsaṃ nahāto navaṃ khomayugaṃ nivattho allaṃ kusamuṭṭhiṃ ādāya ekamantaṃ ṭhito, kintvajja3 brāhmaṇa brāhmaṇa kulassāti. 4 Paccorohaṇī bho gotama ajja brāhmaṇa kulassā’ti.

[PTS Page 250]

Yathā kathaṃ pana brāhmaṇa brāhmaṇānaṃ paccorohaṇī hotīti?

Idha bho gotama brāhmaṇā tadahuposathe sīsaṃ nahātā navaṃ khomayugaṃ nivatthā allena gomayena paṭhaviṃ opuñchitvā5 haritehi kusehi pattharitvā antarā ca velaṃ antarā ca aggvvvyāgāraṃ seyyaṃ kappenti, te taṃ rattiṃ tikkhattuṃ paccuṭṭhāya pañjalikā aggiṃ namassanti "paccorohāma bhavantaṃ paccorohāma bhavanta"nti. Pahūtena ca sappitelena navanītena aggiṃ santappenti. Tassā ca rattiyā tena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti. Evaṃ kho bho gotama brāhmaṇānaṃ paccorohaṇī hotīti.

Aññathā kho brāhmaṇa brāhmaṇānaṃ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hotīti.

Yathā kathaṃ pana bho gotama ariyassa vinaye paccorohaṇī hotīti, sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotīti.

1. Nahāto machasaṃ.

2. Nahātaṃ machasaṃ.

3. Kinavajjabrāhmaṇakulassāti machasaṃ.

4. Kulassāti pucchi sīmu.

5. Opuñjitvā machasaṃ.

[BJT Page 458]

Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evambhoti kho jāṇussoṇī brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

Idha brāhmaṇa ariyasāvako iti paṭisaṃcikkhati: pāṇātipātassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So itipaṭisaṅkhāya pāṇātipātaṃ pajahati, pāṇātipātā paccorohati, adinnādānassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya adinnādānaṃ pajahati, adinnādānā paccorohati. Kāmesu micchācārassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāmesu micchācāraṃ pajahati, kāmesu micchācārā paccorohati. Musāvādassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti [PTS Page 251] paṭisaṅkhāya musāvādaṃ pajahati, musāvādā paccorohati, pisunāya vācāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pisunaṃ vācaṃ pajahati. Pisunāya vācāya paccorohati. Pharusāya vācāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pharusaṃ vācaṃ pajahati, pharusāya vācāya paccorohati, samphappalāpassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya samphappalāpaṃ pajahati, samphappalāpā paccorohati, abhijjhāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya abhijjhaṃ pajahati. Abhijjhāya paccorohati. Vyāpādassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti paṭisaṅkhāya vyāpādaṃ pajahati, vyāpādā paccorohati, micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati, micchādiṭṭhiyā paccorohati, evaṃ kho brāhmaṇa ariyassa vinaye paccorohaṇī hotīti.

Aññathā bho gotama brāhmaṇānaṃ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hotīti. Imissā ca bho gotama ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇī kalaṃ nāgghati soḷasiṃ.

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[BJT Page 460]

10. 4. 2. 2

Ariyapaccorohaṇī suttaṃ

Ariyaṃ vo bhikkhave paccorohaṇiṃ desissāmi, taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: [PTS Page 252]

Idha bhikkhave ariyasāvako iti paṭisañcikkhati, pāṇātipātassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pāṇātipātaṃ pajahati. Pāṇātipātā paccorohati, adinnādānassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya adinnādānaṃ pajahati, adinnādānā paccorohati. Kāmesu micchācārassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāmesu micchācāraṃ pajahati, kāmesu micchācārā paccorohati. Musāvādassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti paṭisaṅkhāya musāvādaṃ pajahati, musāvādā paccorohati, pisunāya vācāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pisunaṃ vācaṃ pajahati. Pisunāya vācāya paccorohati. Pharusāya vācāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pharusaṃ vācaṃ pajahati, pharusāya vācāya paccorohati, samphappalāpassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya samphappalāpaṃ pajahati, samphappalāpā paccorohati, abhijjhāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya abhijjhaṃ pajahati. Abhijjhāya paccorohati. Vyāpādassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti paṭisaṅkhāya vyāpādaṃ pajahati, vyāpādā paccorohati, micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati, micchādiṭṭhiyā paccorohati, ayaṃ vuccati bhikkhave ariyā paccoroṇīti.

10. 4. 2. 3

Saṅgārava suttaṃ

Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca: kinnū kho bho gotama orimaṃ tīraṃ? Kiṃ pārimaṃ tīranti?

Pāṇātipāto kho brāhmaṇa orimaṃ tīraṃ, pāṇātipātā veramaṇī pārimaṃ tīraṃ. Adinnādānaṃ kho brāhmaṇa orimaṃ tīraṃ, adinnādānā veramaṇī pārimaṃ tīraṃ. Kāmesu micchācāro kho brāhmaṇa orimaṃ tīraṃ, kāmesu micchācārā veramaṇī pārimaṃ tiraṃ. Musāvādo orimaṃ tiraṃ, musāvādā veramaṇī pārimaṃ tīraṃ. Pisunāvācā orimaṃ tīraṃ pisunāya vācāya veramaṇī pārimaṃ tīraṃ. Pharusā vācā orimaṃ tiraṃ, pharusāya vācāya veramaṇī pārimaṃ tiraṃ. Samphappalāpo orimaṃ tiraṃ, samphappalāpā veramaṇī pārimaṃ tiraṃ. Abhijjhā orimaṃ tīraṃ. Anabhijjhā pārimaṃ tīraṃ. Vyāpādo orimaṃ tīraṃ, avyāpādo pārimaṃ tīraṃ. Micchādiṭṭhi orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ, idaṃ kho brāhmaṇa orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.

[BJT Page 462] [PTS Page 253]

1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānu dhāvatī,

2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.

3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito
Okā anokaṃ āgamma viveke yattha dūramaṃ.

4. Tatrābhiratimiccheyya hitvā kāme akiñcano
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.

5. Yesaṃ sambodhi aṅgesu sammā cittaṃ subhāvitaṃ
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutīmanto te loke parinibbutā ti.

Saṅgārava suttaṃ tatiyaṃ.

10. 4. 2. 4

Orimatīra suttaṃ

Orimañca vo bhikkhave tiraṃ desissāmi, pārimañca tīraṃ, taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: katamañca bhikkhave orimaṃ tīraṃ? Katamañca pārimaṃ tīraṃ?

Pāṇātipāto kho bhikkhave orimaṃ tīraṃ, pāṇātipātā veramaṇī pārimaṃ tīraṃ. Adinnādānā orimaṃ tīraṃ, adinnādānā veramaṇī pārimaṃ tīraṃ. Kāmesu micchācāro orimaṃ tīraṃ, kāmesu micchācārā veramaṇī pārimaṃ tīraṃ. Musāvādo orimaṃ tīraṃ, musāvādā veramaṇī pārimaṃ tīraṃ. Pisuṇā vācā orimaṃ tīraṃ, pisuṇāya vācāya veramaṇī pārimaṃ tīraṃ. Pharusā vācā orimaṃ tīraṃ, pharusāya vācāya veramaṇī pārimaṃ tīraṃ. Samphappalāpo orimaṃ tīraṃ, samphappalāpā veramaṇī pārimaṃ tīraṃ. Abhijjhā orimaṃ tīraṃ, anabhijjhā pārimaṃ tīraṃ. Vyāpādo orimaṃ tīraṃ, avyāpādo pārimaṃ tīraṃ. Micchādiṭṭhi orimaṃ tīraṃ, sammā diṭṭhi pārimaṃ tīraṃ. Idaṃ kho bhikkhave orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.

1. Appakā te manussesu ye janā pāragāmino athāyaṃ itarā pajā tīramevānudhāvati

[BJT Page 464] [PTS Page 254]

2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.

3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito
Okā anokaṃ āgamma viveke yattha dūramaṃ.

4. Tatrābhiratimiccheyya hitvā kāme akiñcano
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.

5. Yesaṃ sambodhi aṅgesu sammā cittaṃ subhāvitaṃ
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutīmanto te loke parinibbutā ti.

10. 4. 2. 5

Paṭhama adhamma suttaṃ

Adhammo ca bhikkhave veditabbo anattho ca, dhammo ca veditabbo attho ca, adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.

Katamo ca bhikkhave adhammo ca anattho ca.

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisunāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave adhammo ca anattho ca.

Katamo ca bhikkhave dhammo ca attho ca:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisunāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhi, ayaṃ vuccati bhikkhave dhammo ca attho ca.

Adhammo ca bhikkhave veditabbo anattho ca, dhammo ca veditabbo attho ca, adhammañca viditvā anatthañca dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttanti.

[BJT Page 466] [PTS Page 255]

10. 4. 2. 6

Dutiya adhamma suttaṃ

Adhammo ca bhikkhave veditabbo, dhammo ca, anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti idamavoca bhagavā, idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, "adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca. Adhammaṃ ca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabbanti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti?

Atha kho tesaṃ bhikkhūnaṃ etadahosi:

Ayaṃ kho āyasmā mahā kaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahā kaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahā kaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahā kaccānaṃ etamatthaṃ puccheyyāma. Yathā no āyasmā mahākaccāno vyākarissati, tathā naṃ dhāressāmāti.

Atha kho te bhikkhu yenāyasmā mahākaccāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā mahā kaccānena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhu āyasmantaṃ mahā kaccānaṃ etadavocuṃ:

[BJT Page 468]

"Idaṃ kho no āvuso kaccāna bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, "adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca [PTS Page 256] viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho, tathā paṭipajjitabbanti". Tesaṃ no āvuso acirapakkantassa bhagavato etadahosi: "idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. "Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo, yathā attho, tathā paṭipajjitabbanti. "

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā"ti tesaṃ no āvuso amhākaṃ etadahosi:

Ayaṃ kho āyasmā mahā kaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahā kaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūnamayaṃ yenāyasmā mahā kaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahā kaccānaṃ etamatthaṃ puccheyyāma. Yathā no āyasmā mahākaccāno vyākarissati, tathā naṃ dhāressāmā"ti. Vibhajanāyasmā mahākaccāno ti.

Seyyāthāpi āvuso puriso sāratthiko sāragavesi sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ, atikkamma khandhaṃ, sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya, evaṃ sampadamidaṃ. Āyasmantaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. Sohāvuso bhagavā jānaṃ jānāti, passaṃ passati. Cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṃ tumhe [PTS Page 257] bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyātha. Yathā kho1 bhagavā vyākareyya, tathā naṃ dhāreyyāthā ti.

1. Yathā no, sīmu,

[BJT Page 470]

Addhā āvuso kaccāna bhagavā jānaṃ jānāti, passaṃ passati, cakkhu bhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato. So ceva panetassa kālo ahosi: yaṃ mayaṃ bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyāma, yathā no bhagavā vyākareyya, tathā naṃ dhāreyyāma, apicāyasmā mahā kaccāno satthu ceva saṃvaṇṇato, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoticāyasmā mahā kaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahā kaccāno agaruṃ karitvā1ti.

Tenahāvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. ’Evamāvuso’ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahā kaccāno etadavoca:

Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, "adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthaṃ ca viditvā atthañca yathā dhammo, yathā attho, tathā paṭipajjitabbanti. "

Katamo cāvuso adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho:

Pāṇātipāto āvuso adhammo, pāṇātipātā veramaṇī dhammo, ye ca pāṇātipāta paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pāṇātipātā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Adinnādānaṃ āvuso adhammo, adinnādānā veramaṇī dhammo, yeca adinnādānapaccayā [PTS Page 258] aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, adinnādānā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

1. Agaru karitvāti sīmu.

[BJT Page 472]

Kāmesu micchācāro āvuso adhammo, kāmesu micchācārā veramaṇī dhammo, ye ca kāmesu micchācārapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Kāmesu micchācārā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Musāvādo āvuso adhammo, musāvādā veramaṇī dhammo. Yeca musāvāda paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, musāvādā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti ayaṃ attho.

Pisunā vācā āvuso adhammo, pisunāya vācāya veramaṇī dhammo, ye ca pisunā vācā paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pisunāya vācāya veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Pharusā vācā āvuso adhammo, pharusāya vācāya veramaṇī dhammo, ye ca pharusavācā paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pharusāya vācāya veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Samphappalāpo āvuso adhammo, samphappalāpā veramaṇī dhammo, ye ca samphappalāpa paccayā aneke pāpakā akusalā dhammo sambhavanti, ayaṃ anattho. Samphappalāpā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ, gacchanti, ayaṃ attho.

Abhijjhā āvuso adhammo, anabhijjhā dhammo, ye ca abhijjhāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, anabhijjhā paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Vyāpādo āvuso adhammo, avyāpādo dhammo, ye ca vyāpādapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, avyāpāda paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Micchādiṭṭhi āvuso adhammo sammādiṭṭhi dhammo, ye ca micchādiṭṭhi paccayā aneke pāpakā akusalā dhammā sambhavanti ayaṃ anattho, sammā diṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

[BJT Page 474]

Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena [PTS Page 259] atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho ’adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho, tathā paṭipajjitabbanti". Imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi, ākaṅkhamānā ca pana tumhe āvuso bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyātha, yathā no1 bhagavā vyākaroti tathā naṃ dhāreyyāthāti.

Evamāvusoti kho te bhikkhu āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ:

Yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, "adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabbanti". Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi: "idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho "adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā attañca yathā dhammo yathā attho tathā paṭipajjitabbanti. "

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ vibhajeyyā"ti. Tesaṃ no bhante amhākaṃ etadahosi:

"Ayaṃ kho āyasmā mahā kaccāno satthuceva sammantiko sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa [PTS Page 260] uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ puccheyyāma yathā no āyasmā mahākaccāno vyākarissati tathā naṃ dhāressammā"ti. Atha kho mayaṃ bhante yenāyasmā mahākaccāno tenupasaṅkamimhā. Upapasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ pucchimhā: tesaṃ no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi vyañjanehi attho suvibhattoti.

1. Co machasaṃ.

[BJT Page 476]

Sādhu sādhu bhikkhave, paṇḍito bhikkhave mahākaccāno, mahāpañño bhikkhave mahākaccāno, maṃ cepi tumhe bhikkhave upasaṅkamitvā etamatthaṃ puccheyyātha ahampi cetaṃ evamevaṃ vyākareyyaṃ yathā taṃ mahākaccānena vyākataṃ. Eso cevetassa attho, evaṃ ca naṃ dhāreyyāthāti.

10. 4. 2. 7

Tatiya adhamma suttaṃ

Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo, yathā attho tathā paṭipajjitabbaṃ.

Katamo ca bhikkhave adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho, pāṇātipāto bhikkhave adhammo, pāṇātipātā veramaṇī dhammo, ye ca pāṇātipātapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pāṇātipātā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Adinnādānaṃ bhikkhave adhammo, adinnādānā veramaṇī dhammo, yeca adinnādānapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, adinnādānā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Kāmesu micchācāro [PTS Page 261] bhikkhave adhammo, kāmesu micchācārā veramaṇī dhammo, ye ca kāmesu micchācārapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Kāmesu micchācārā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Musāvādo bhikkhave adhammo, musāvādā veramaṇī dhammo. Yeca musāvāda paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, musāvādā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti ayaṃ attho.

Pisunā vācā bhikkhave adhammo, pisunāya vācāya veramaṇī dhammo, ye ca pisunā vācā paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pisunāya vācāya veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Pharusā vācā bhikkhave adhammo, pharusāya vācāya veramaṇī dhammo, ye ca pharusavācā paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pharusāya vācāya veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Samphappalāpo bhikkhave adhammo, samphappalāpā veramaṇī dhammo, ye ca samphappalāpa paccayā aneke pāpakā akusalā dhammo sambhavanti, ayaṃ anattho. Samphappalāpā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ, gacchanti, ayaṃ attho.

Abhijjhā bhikkhave adhammo, anabhijjhā dhammo, ye ca abhijjhāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, anabhijjhā paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Vyāpādo bhikkhave adhammo, avyāpādo dhammo, ye ca vyāpādapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, avyāpāda paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

Micchādiṭṭhi bhikkhave adhammo sammādiṭṭhi dhammo, ye ca micchādiṭṭhi paccayā aneke pāpakā akusalā dhammā sambhavanti ayaṃ anattho, sammā diṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.

"Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho, tathā paṭipajjitabbanti". Iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttanti.

[BJT Page 478]

10. 4. 2. 8

Kammanidānasuttaṃ

Pāṇātipātampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Adinnādānampahaṃ bhikkhave kividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Kāmesu micchācārampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Musāvādampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Pisuṇaṃvācampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Pharusaṃvācampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Samphappalāpampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Abhijjhampahaṃ [PTS Page 262] bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Vyāpādampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukamapi mohahetukampi. Micchādiṭṭhimpahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi.

Iti kho bhikkhave lobho kammanidānasambhavo, doso kammanidānasambhavo, moho kammanidānasambhavo. Lobhakkhayā kammanidānasaṅkhayo, dosakkhayā kammanidānasaṅkhayo, mohakkhayā kammanidānasaṅkhayoti.

10. 4. 2. 9

Saparikkamana suttaṃ

Saparikkamano ayaṃ bhikkhave dhammo, nāyaṃ dhammo aparikkamano. Kathañca bhikkhave saparikkamano ayaṃ dhammo, nāyaṃ dhammo aparikkamano:

Pāṇātipātissa bhikkhave pāṇātipātā veramaṇī parikkamanaṃ hoti. Adinnādānassa bhikkhave adinnādānā veramaṇī parikkamanaṃ hoti. Kāmesu micchācārissa1 bhikkhave kāmesu micchācārā veramaṇī parikkamanaṃ hoti. Musāvādissa2 bhikkhave musāvādā veramaṇī parikkamanaṃ hoti.

1. Kāmesu miccachācārassa, sī. Mu.

2. Musāvādassa, sī. Mu.

[BJT Page 480]

Pisunāvācassa bhikkhave pisunāvācā veramaṇī parikkamanaṃ hoti. Pharusāvācassa bhikkhave pharusāya vācāya veramaṇī parikkamanaṃ hoti. Samphappalāpissa1 bhikkhave samphappalāpā veramaṇī parikkamanaṃ hoti. Abhijjhālussa bhikkhave anabhijjhā parikkamanaṃ hoti. Vyāpannassa2 bhikkhave avyāpādo parikkamanaṃ hoti. Micchādiṭṭhikassa3 bhikkhave sammā diṭṭhi parikkamanaṃ hoti.

Evaṃ kho bhikkhave, saparikkamano ayaṃ dhammo nāyaṃ dhammo aparikkamanoti.

[PTS Page 263]

10. 4. 2. 10

Cunda suttaṃ

Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā pāvāyaṃ4 viharati cundassa kammāra puttassa ambavane. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cundaṃ kammāraputtaṃ bhagavā etadavoca: kassa no tvaṃ cunda soceyyāni roceyyāsīti5?

Brāhmaṇā bhante pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārakā6 udakorohakā soceyyāni paññāpenti. Tesāhaṃ soceyyāni rocemīti.

Yathā kathaṃ pana cunda, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyānī paññāpentīti?

Idha bhante brāhmaṇā pacchā bhūmakā kamaṇḍalukā sevālamālakā aggiparicārikā udakorohakā te sāvake7 evaṃ samādapenti: "ehi tvaṃ ambho purisa, kālasseva8 uṭṭhahantova9 sayanamhā paṭhaviṃ āmaseyyāsi, no ce paṭhaviṃ āmaseyyāsi allāni gomayāni āmaseyyāsi, no ce allāni gomayāni āmaseyyāsi haritāni tiṇāni āmaseyyāsi.

1. Samphappalāpassa sīmu 5. Rocesīti machasaṃ.

2. Vyāpanana cittassa machasaṃ 6. Aggiparicārikā machasaṃ.

3. Micchādiṭṭhissa machasaṃ. 7. Sāvakaṃ machasaṃ, sīmu.

4. Vāpāyaṃ machasaṃ. 8. Sakālasseva syā.

9. Uṭṭhahanto syā.

[BJT Page 482]

No ce haritāni tiṇāni āmaseyyāsi aggiṃ paricareyyāsi, no ce aggiṃ paricareyyāsi pañjaliko ādiccaṃ namasseyyāsi, no ce pañjaliko ādiccaṃ namasseyyāsi sāyatatiyakaṃ udakaṃ oroheyyāsīti. Evaṃ kho bhante brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārakā udakorohakā soceyyāni paññāpenti. Tesāhaṃ soceyyāni rocemīti.

Aññathā kho cunda brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārakā udakorohakā soceyyāni paññāpenti. Aññathā ca [PTS Page 264] pana ariyassa vinaye soceyyaṃ hotīti.

Yathā kathaṃ pana bhante ariyassa vinaye soceyyaṃ hoti? Sādhu me bhante bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye soceyyaṃ hotīti.

Tena hi cunda suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhanteti kho cundo kammāraputto bhagavato paccassosī. Bhagavā etadavoca:

Tividhaṃ kho cunda kāyena asoceyyaṃ hoti, catubbidhaṃ vācāya asoceyyaṃ hoti, tividhaṃ manasā asoceyyaṃ hoti.

Kathañca cunda tividhaṃ kāyena asoceyyaṃ hoti:

1. Idha cunda ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahaṭe1 niviṭṭho adayāpanno sabbapāṇa bhūtesu.

2. Adinnādāyī hoti yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vaṃ, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti,

3. Kāmesu micchācārī hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhagiṇirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi. Tathārūpāsu cārittaṃ āpajjitā hoti,

Evaṃ kho cunda kāyena asoceyyaṃ hoti.

1. Hatapahate, machasaṃ.

[BJT Page 484]

Kathañca cunda catubbidhaṃ vācāya asoceyyaṃ hoti:

4. Idha cunda ekacco musāvādī hoti sabhāgato1 vā parisagato2 vā ñātimajjha gato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho "ehambho purisa yaṃ jānāsi taṃ vadehī’ti’. So ajānaṃ vā āha ’jānāmī’ti, jānaṃ vā āha ’na jānāmī’ ti apassaṃ vā āha ’passāmī’ti. * Passaṃ vā āha ’na passāmī’ti. Iti [PTS Page 265] attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.

5. Pisunāvāco hoti ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.

6. Pharusavāco hoti yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.

7. Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho cunda catubbidhaṃ vācāya asoceyyaṃ hoti. Kathañca cunda tividhaṃ manasā asoceyyaṃ hoti:

8. Idha cunda ekacco abhijjhālū hoti yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti, "aho vata yaṃ parassa taṃ mama assāti. 3

9. Vyāpannacitto hoti paduṭṭhamanasaṅkappo "ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā"ti. 4

10. Micchādiṭṭhiko hoti viparītadassano, "natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paroloko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī"ti.

Evaṃ kho cunda tividhaṃ manasā asoceyyaṃ hotīti.

1. Sabhaggato machasaṃ.

2. Parisaggato machasaṃ.

3. Aho vatāyaṃ parassa taṃ mama assāti. Sīmu. *So ajānaṃ vā ahaṃ jānāmīti, jānaṃ vā ahaṃ na jānāmīti, apassaṃ vā ahaṃ passāmīti, passā vā ahaṃ na passāmīti. [PTS]

4. Mā vā ahesunti, machasaṃ.

[BJT Page 486]

[PTS Page 266]

Ime kho cunda dasa akusalakammapathā. Imehi kho cunda dasahi akusalehi kammapathehi samannāgato kālasseva vuṭṭhahantova sayanambhā paṭhaviñcepi āmasati asuciyeva hoti. No cepi paṭhaviṃ āmasati asuciyeva hoti, allāni cepi gomayāni āmasati asuciyeva hoti, no cepi allāni gomayāni āmasati asuciyeva hoti, haritāni cepi tiṇāni āmasati asuciyeva hoti, no cepi haritāni tiṇāni āmasati asuciyeva hoti, aggiñcepi paricarati asuciyeva hoti, no cepi aggiṃ paricarati asuciyeva hoti, pañjaliko cepi ādiccaṃ namassati asuciyeva hoti, no cepi pañjaliko ādiccaṃ namassati asuciyeva hoti, sāyatatiyakañcepi udakaṃ orohati asuciyeva hoti, no cepi sāyatatiyakaṃ udakaṃ orohati asuciyeva hoti.

Taṃ kissa hetu?

Ime cunda dasa akusalakammapathā asuciyeva1 honti, asucikaraṇā ca. Imesaṃ pana cunda dasannaṃ akusalānaṃ kammapathānaṃ samannāgamanahetu nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā pana aññāpi2 kāci duggatiyo.

Tividhaṃ kho cunda kāyena soceyyaṃ hoti, catubbidhaṃ vācāya soceyyaṃ hoti, tividhaṃ manasā soceyyaṃ hoti.

Kathaṃ cunda tividhaṃ kāyena soceyyaṃ hoti:

1. Idha cunda ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā4 dhammarakkhitā sassāmikā saparidaṇḍā [PTS Page 267] antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.

Evaṃ kho cunda tividhaṃ kāyena soceyyaṃ hoti.

1. Asuci cecava syā.

2. Yā vā panaññāpi machasaṃ.

3. Duggati hoti syā.

4. Gotatarakkhitā dhammarakkhitā machasaṃ.

[BJT Page 488]

Kathañca cunda catubbidhaṃ vācāya soceyyaṃ hoti:

4. Idha cunda ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, "ehambho purisa yaṃ jānāsi, taṃ vadehī"ti so ajānaṃ vā āha ’na jānāmī’ti, ’jānaṃ vā āha jānāmī’ti, apassaṃ vā āha ’na passāmī’ti, passaṃ vā āha ’passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

5. Pisunā vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya. Na amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇaṃ vācaṃ bhāsitā hoti.

6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.

7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

Evaṃ kho cunda catubbidhaṃ vācāya soceyyaṃ hoti.

Kathañca cunda tividhaṃ manasā soceyyaṃ hoti:

8. Idha cunda ekacco anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ nābhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti.

9. Avyāpannacitto hoti appaduṭṭhamanasaṃkappo, "ime sattā averā avyāpajjā anīghā sukhī attānaṃ pariharantu"ti.

1. Taṃ anabhijjhitā hoti machasaṃ.

2. Ime sattā avaro hontu avyāpajjhā anīghā sukhī attānaṃ pariharantu machasaṃ.

[BJT Page 490]

10. Sammādiṭṭhiko [PTS Page 268] hoti aviparītadassano, "atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ lokā atthi paro loko, atthi mātā, atthi pitā, atthi satto opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṃ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī"ti.

Evaṃ kho cunda tividhaṃ manasā soceyyaṃ hoti.

Ime kho cunda dasa kusalakammapathā.

Imehi kho dasahi kusalakammapathehi samannāgato kālasseva uṭṭhahantova sayanambhā paṭhaviṃ cepi āmasati, suciyeva hoti. No cepi paṭhaviṃ āmasati, suci yeva hoti. Allāni cepi gomayāni āmasati suciyeva hoti. No cepi allāni gomayāni āmasati, suciyeva hoti. Haritāni cepi tiṇāni āmasati, suciyeva hoti no cepi haritāni tiṇāni āmasati, suciyeva hoti aggiñcepi paricarati, suciyeva hoti. No cepi aggiṃ paricarati, suciyeva hoti pañjaliko cepi ādiccaṃ namassati, suciyeva hoti. No cepi pañjaliko ādiccaṃ namassati, suciyeva hoti. Sāyatatiyakañcepi udakaṃ orohati, suciyeva hoti. No cepi sāyatatiyakaṃ udakaṃ orohati, suciyeva hoti.

Taṃ kissa hetu.

Ime cunda dasa kusalakammapathā suciyeva honti, sucikaraṇā ca imesañca pana cunda dasannaṃ kusalānaṃ kammapathānaṃ samannāgamanahetu devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyoti.

Evaṃ vutte cundo kammāraputto bhagavantaṃ etadavoca:

Abhikkantaṃ bhante abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[PTS Page 269]

10. 4. 2. 11

Jāṇussoṇī suttaṃ

Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca:

[BJT Page 492]

Mayamassu bho gotama brāhmaṇā nāma dānāni dema saddhāni karoma: "idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantu’ti. Kacci taṃ bho gotama dānaṃ petānaṃ ñātisālohitānaṃ upakappati? Kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjanti ti?

Ṭhāne kho brāhmaṇa upakappati, no aṭṭhāneti.

Katamañca1 bho gotama ṭhānaṃ? Katamaṃ aṭṭhānanti?

Idha brāhmaṇa ekacco pāṇātipātī hoti, adinnādāyī hoti kāmesu micchācārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, so kāyassabhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati.

Idha pana brāhmaṇa ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunavāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti. So kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya [PTS Page 270] vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti. So kāyassa bhedā parammaraṇā manussānaṃ sahavyataṃ upapajjati. Yo manussānaṃ āhāro tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

1. Kathamañca pana machasaṃ.

[BJT Page 494]

Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti. So kāyassa bhedā parammaraṇā devānaṃ sahavyataṃ upapajjati. Yo devānaṃ āhāro tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

Idha pana brāhmaṇa ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunavāco hoti, parusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā petti visayaṃ upapajjati. Yo pettivesayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti. Tena so tattha tiṭṭhati. Yaṃ vā panassa anuppavecchanti2 mittā vā amaccā vā ñāti vā sālohitā vā, tena so tattha yāpeti. Tena so tattha tiṭṭhati. Idaṃ kho brāhmaṇa ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī ti.

Sace pana bho gotama so peto ñātisālohito taṃ ṭhānaṃ anuppanno hoti, ko taṃ dānaṃ paribhuñjatīti?

Aññepissa brāhmaṇa petā ñāti sālohitā taṃ ṭhānaṃ anupapattā honti. Te taṃ dānaṃ paribhuñjantī ti.

Sace pana bho gotama so ceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā hontī. Ko taṃ dānaṃ paribhuñjatī ti?

Aṭṭhānaṃ kho etaṃ brāhmaṇa, anavakāso yaṃ taṃ ṭhānaṃ vicittaṃ assa iminā dīghena addhunā yadidaṃ [PTS Page 271] petehi ñāti sālohitehi. Api ca brāhmaṇa dāyakopi anipphalo hoti.

Aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatīti? Aṭṭhānepi kho ahaṃ brāhmaṇa parikappaṃ vadāmi

1. Yattha ṭhitassa taṃdānaṃ upakappati machasaṃ.

2. Mittāmaccā vā ñātisālohitā vā machasaṃ

[BJT Page 496]

Idha brāhmaṇa ekacco pāṇātipātī hoti. Adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, so dātā hoti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā hatthinaṃ sahavyataṃ upapajjati. So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.

Yaṃ kho brahmaṇa idha pāṇātipātī, adinnādāyī, kāmesu micchācārī, musāvādī, pisunavāco, pharusavāco, samphappalāpī, abhijjhālū, vyāpannacitto, micchādiṭṭhiko, tena so kāyassabhedā parammaraṇā hatthīnaṃ sahavyataṃ upapajjati. Yaṃ ca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ, tena so tattha lābhī hoti annassa pānassa mālā nānālaṃkārassa.

Idha brāhmaṇa ekacco pāṇātipātī hoti. Adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, so dātā hoti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā assānaṃ sahavyataṃ upapajjati. So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.

Idha brāhmaṇa ekacco pāṇātipātī hoti. Adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, so dātā hoti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā gunnaṃ sahavyataṃ upapajjati. So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.

Idha brāhmaṇa ekacco pāṇātipātī hoti. Adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, so dātā hoti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā kukkurānaṃ sahavyataṃ upapajjati. So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.

Yaṃ kho brahmaṇa idha pāṇātipātī, adinnādāyī, kāmesu micchācārī, musāvādī, pisunavāco, pharusavāco, samphappalāpī, abhijjhālū, [PTS Page 272] vyāpannacitto, micchādiṭṭhiko, so tena kāyassabhedā parammaraṇā kukkurānaṃ sahavyataṃ upapajjati. Yaṃ ca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ, tena so tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.

[BJT Page 498]

Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti. So dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā manussānaṃ sahavyataṃ upapajjati. So tattha lābhī hoti mānusakānaṃ pañcannaṃ kāmaguṇānaṃ.

Yaṃ kho brāhmaṇa idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusā yavācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko, tena so kāyassa bhedā parammaraṇā manussānaṃ sahavyataṃ upapajjati, yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Tena so tattha lābhī hoti mānusakānaṃ pañcannaṃ kāmaguṇānaṃ.

Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti. So dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā devānaṃ sahavyataṃ upapajjati. So tattha [PTS Page 273] lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ.

Yaṃ kho brāhmaṇa idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko. Tena so kāyassa bhedā paraṃ maraṇā devānaṃ sahavyataṃ upapajjati. Yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, tena so tattha lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ. Api ca brāhmaṇa, dāyako pi anipphalo ti.

Acchariyaṃ bho gotama, abbhūtaṃ bho gotama, yāvañcidaṃ bho gotama alameva dānāni dātuṃ, alaṃ saddhāni kātuṃ, yatrahi nāma dāyako pi anipphalo hoti.

Eva metaṃ brāhmaṇa, evametaṃ brāhmaṇa, 1 dāyakopi hi brāhmaṇa anipphalo2 hoti.

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Jāṇussoṇīvaggo dutiyo.

1. Eva metaṃ brāhmaṇa machasaṃ.

2. Anipphaloti machasaṃ.