[BJT Page 500]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
4. Catuttha paṇṇāsako
3. Sādhuvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 4. 3. 1

Sādhu suttaṃ

Sādhuñca vo bhikkhave desissāmi, asādhuñca, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’ti. Evaṃ [PTS Page 274] bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamañca bhikkhave asādhu1:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Idaṃ vuccati bhikkhave asādhu2.

Katamañca bhikkhave sādhu3:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhi.

Idaṃ vuccati bhikkhave sādhūti.

10. 4. 3. 2

Ariyadhamma suttaṃ

Ariyadhammañca vo bhikkhave desissāmi, anariyadhammañca taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:

Katamo ca bhikkhave anariyo dhammo:

Pāṇātipāto micchādiṭṭhi. Ayaṃ vuccati bhikkhave anariyo dhammo.

Katamo ca bhikkhave ariyo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhi.

Ayaṃ vuccati bhikkhave ariyo dhammoti.

1. Asādhuṃ sīmu.

2. Asādhuṃ sīmu.

3. Sādhuṃ sīmu.

[BJT Page 502]

10. 4. 3. 3

Kusala suttaṃ

Kusalañca vo bhikkhave desissāmi, akusalañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamañca bhikkhave akusalaṃ:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Idaṃ vuccati bhikkhave akusalaṃ.

[PTS Page 275]

Katamañca bhikkhave kusalaṃ:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Idaṃ vuccati bhikkhave kusalanti.

10. 4. 3. 4

Attha suttaṃ

Atthañca vo bhikkhave desissāmi, anatthañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave anattho:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave anattho.

Katamo ca bhikkhave attho:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhīti.

Ayaṃ vuccati bhikkhave attho ti.

10. 4. 3. 5

Dhamma suttaṃ

Dhammañca vo bhikkhave desissāmi, adhammañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave adhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave adhammo.

Katamo ca bhikkhave dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave dhammo ti.

[BJT Page 504]

10. 4. 3. 6

Sāsavadhamma suttaṃ

Sāsavañca vo bhikkhave dhammaṃ desissāmi, anāsavañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave sāsavo dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave sāsavo dhammo.

[PTS Page 276]

Katamo ca bhikkhave anāsavo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave anāsavo dhammo ti.

10. 4. 3. 7

Sāvajja suttaṃ

Sāvajjañca vo bhikkhave dhammaṃ desissāmi, anavajjañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave sāvajjo dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave sāvajjo dhammo.

Katamo ca bhikkhave anavajjo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave anavajjo dhammo ti.

10. 4. 3. 8

Tapanīya suttaṃ

Tapanīyañca vo bhikkhave dhammaṃ desissāmi, atapanīyañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave tapanīyo dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave tapanīyo dhammo.

Katamo ca bhikkhave atapanīyo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave atapanīyo dhammo ti.

[BJT Page 506]

10. 4. 3. 9

Ācayagāmī suttaṃ

Ācayagāmiñca vo bhikkhave dhammaṃ desissāmi, apacayagāmiñca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave ācayagāmī dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave ācayagāmī dhammo.

[PTS Page 277]

Katamo ca bhikkhave apacayagāmī dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave apacayagāmī dhammo ti.

10. 4. 3. 10

Dukkhudraya suttaṃ

Dukkhudrayañca vo bhikkhave dhammaṃ desissāmi, sukhudrayañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave dukkhudrayo dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave dukkhudrayo dhammo.

Katamo ca bhikkhave sukhudrayo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave sukhudrayo dhammo ti.

10. 4. 3. 11

Dukkhavipāka suttaṃ

Dukkhavipākañca vo bhikkhave dhammaṃ desissāmi, sukhavipākañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave dukkhavipāko dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave dukkhavipāko dhammo.

Katamo ca bhikkhave sukhavipāko dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave sukhavipāko dhammo ti.

Sādhuvaggo tatiyo.