[BJT Page 508]
[PTS Page 278]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
4. Catuttha paṇṇāsako
4. Ariyamaggavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 4. 4. 1

Ariyamagga suttaṃ

Ariyamaggañca vo bhikkhave desissāmi, anariyamaggañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave anariyo maggo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave anariyo maggo.

Katamo ca bhikkhave ariyo maggo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave ariyo maggo ti.

10. 4. 4. 2

Kaṇhamagga suttaṃ

Kaṇhamaggañca vo bhikkhave desissāmi, sukkamaggañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave kaṇho maggo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave kaṇho maggo.

Katamo ca bhikkhave sukko maggo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave sukko maggo ti.

10. 4. 4. 3

Saddhamma suttaṃ

Saddhammañca vo bhikkhave desissāmi, asaddhammañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asaddhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave asaddhammo.

Katamo ca bhikkhave saddhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave saddhammo ti.

[BJT Page 510]

[PTS Page 279]

10. 4. 4. 4

Sappurisadhamma suttaṃ

Sappurisadhammañca vo bhikkhave desissāmi, asappurisadhammañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappurisadhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave asappurisadhammo.

Katamo ca bhikkhave sappurisadhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave sappurisadhammo ti.

10. 4. 4. 5

Uppādetabbadhamma suttaṃ

Uppādetabbañca vo bhikkhave dhammaṃ desissāmi, na uppādetabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave na uppādetabbo dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave na uppādetabbo dhammo.

Katamo ca bhikkhave uppādetabbo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave uppādetabbo dhammoti.

10. 4. 4. 6

Āsevitabbadhamma suttaṃ

Āsevitabbañca vo bhikkhave dhammaṃ desissāmi, nāsevitabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave nāsevitabbo dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave nāsevitabbo dhammo.

Katamo ca bhikkhave āsevitabbo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave āsevitabbo dhammoti.

[BJT Page 512]

[PTS Page 280]

10. 4. 4. 7

Bhāvetabbadhamma

Bhāvetabbañca vo bhikkhave dhammaṃ desissāmi, nabhāvetabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave nabhāvetabbo dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave na bhāvetabbo dhammo.

Katamo ca bhikkhave bhāvetabbo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave bhāvetabbo dhammoti.

10. 4. 4. 8

Bahulīkātabbadhamma

Bahulīkātabbañca vo bhikkhave dhammaṃ desissāmi, nabahulīkātabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave na bahulīkātabbo dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave na bahulīkātabbo dhammo.

Katamo ca bhikkhave bahulīkātabbo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave bahulīkātabbo dhammoti.

10. 4. 4. 9

Anussaritabbadhamma

Anussaritabbañca vo bhikkhave dhammaṃ desissāmi, nānussaritabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave nānussaritabbo dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave nānussaritabbo dhammo.

Katamo ca bhikkhave anussaritabbo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave anussaritabbo dhammoti.

[BJT Page 514]

[PTS Page 281]

10. 4. 4. 10

Sacchikātabbadhamma suttaṃ

Sacchikātabbañca vo bhikkhave dhammaṃ desissāmi, na sacchikātabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave na sacchikātabbo dhammo:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave na sacchikātabbo dhammo.

Katamo ca bhikkhave sacchikātabbo dhammo:

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.

Ayaṃ vuccati bhikkhave sacchikātabbo dhammoti.

Ariyamagga vaggo catuttho.