[BJT Page 516]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
4. Catuttha paṇṇāsako
5. Aparapuggala vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 4. 5. 1 12

Sevitabbādi dvādasa suttāni

Dasahi bhikkhave dhammehi samannāgato puggalo na sevitabbo, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na sevitabbo,

Dasahi bhikkhave dhammehi samannāgato puggalo sevitabbo. Katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya [PTS Page 282] paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sevitabboti.

2. Dasahi bhikkhave dhammehi samannāgato puggalo na bhajitabbo, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na bhajitabbo,

Dasahi bhikkhave dhammehi samannāgato puggalo bhajitabbo. Katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bhajitabboti.

3. Dasahi bhikkhave dhammehi samannāgato puggalo na payirupāsitabbo, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na payirupāsitabbo,

Dasahi bhikkhave dhammehi samannāgato puggalo payirupāsitabbo, katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo payirupāsitabboti.

4. Dasahi bhikkhave dhammehi samannāgato puggalo na pujjo hoti, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na pujjo hoti.

Dasahi bhikkhave dhammehi samannāgato puggalo pujjo hoti. Katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo pujjo hoti ti.

5. Dasahi bhikkhave dhammehi samannāgato puggalo na pāsaṃso hoti, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na pāsaṃso hoti.

Dasahi bhikkhave dhammehi samannāgato puggalo pāsaṃso hoti. Katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo pāsaṃso hoti ti.

6. Dasahi bhikkhave dhammehi samannāgato puggalo agāravo hoti, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo agāravo hoti.

Dasahi bhikkhave dhammehi samannāgato puggalo sagāravo hoti. Katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hotīti.

Sāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sagāravo hoti ti.

7. Dasahi bhikkhave dhammehi samannāgato puggalo appatisso hoti, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo appatisso hoti.

Dasahi bhikkhave dhammehi samannāgato puggalo sappatisso2 hoti. Katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sappatisso hotiti.

8. Dasahi bhikkhave dhammehi samannāgato puggalo nārādhako hoti, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo nārādhako hoti.

Dasahi bhikkhave dhammehi samannāgato puggalo ārādhako hoti. Katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo ārādhako hotīti.

9. Dasahi bhikkhave dhammehi samannāgato puggalo na visujjhati, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na visujjhati.

Dasahi bhikkhave dhammehi samannāgato puggalo visujjhati. Katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo visujjhatīti.

10. Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ nābhibhoti, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ nābhibhoti.

Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ anabhibhoti, katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ anabhibhotīti.

11. Dasahi bhikkhave dhammehi samannāgato puggalo paññāya na vaḍḍhati, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya na vaḍḍhati.

Dasahi bhikkhave dhammehi samannāgato puggalo paññāya vaḍḍhati, katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya vaḍḍhatīti.

1. Pisuṇavāco machasaṃ.

2. Appatikkohoti pe sappatikkho, sīmu.

[BJT Page 518]

12. Dasahi bhikkhave dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati, katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati

Dasahi bhikkhave dhammehi samannāgato puggalo bahuṃ puññaṃ pasavati, katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti,

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bahuṃ puññaṃ pasavatīti.

Puggalavaggo pañcamo.

Catuttho paṇṇāsako.