[BJT Page 520]
[PTS Page 283]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
Paṇṇāsātireka suttāni
1. Karajakāyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 5. 1. 1

Paṭhamaniraya suttaṃ

(Sāvatthi)

Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi:

1. Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.

2. Adinnādāyī hoti. Yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācārī hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.

4. Musāvādī hoti sabhāgato1 vā parisagato vā ñāti majjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ’ehambho purisa, yaṃ jānāhi, taṃ vadehī’ti. So ajānaṃ vā āha ’jānāmī’ti. Jānaṃ vā āha ’na jānāmī’ti apassaṃ vā āha, ’passāmī’ti passaṃ vā āha, na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.

5. Pisunāvāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.

6. Pharusāvāco hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti.

1. Sabhāgato vā hoti parisaggato vā machasaṃ,

[BJT Page 522]

7. Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. [PTS Page]

8. Abhijjhālū hoti yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ abhijjhitā hoti, ’ahovata1 yaṃ parassa taṃ mama assā’ti.

9. Byāpannacitto hoti paduṭṭhamanasaṅkappo, ’ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti".

10. Micchādiṭṭhiko hoti viparītadassano, ’natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā. Natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti.

Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi:

1. Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.

1. Vatāyaṃ sīmu,

[BJT Page 524]

4. Musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, "ehambho purisa, yaṃ jānāhi, taṃ vadehī"ti. So ajānaṃ vā āha: ’na jānāmī’ti. Jānaṃ vā āha, ’jānāmī’ti, apassaṃ vā āha ’na passāmī’ti. Passaṃ vā āha, ’passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na [PTS Page 285] sampajānamusā bhāsitā hoti.

5. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagga nandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.

6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā tā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

8. Anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, "aho vata yaṃ parassa taṃ mama assā"ti.

9. Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, ’ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu"ti.

[BJT page 526 10.] Sammādiṭṭhiko diṭṭhiko hoti aviparītadassano, ’atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā, sammā paṭipannā, yo imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti.

Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

10. 5. 1. 2

Dutiyaniraya suttaṃ

Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi:

1. Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho

Adayāpanno sabbapāṇabhūtesu.

2. Adinnādāyī hoti. Yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācārī hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.

4. Musāvādī hoti sabhāgato1 vā parisagato vā ñāti majjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ’ehambho purisa, yaṃ jānāhi, taṃ vadehī’ti. So ajānaṃ vā āha ’jānāmī’ti. Jānaṃ vā āha ’na jānāmī’ti apassaṃ vā āha, ’passāmī’ti passaṃ vā āha, na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.

5. Pisunāvāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.

6. Pharusāvāco hoti, [PTS Page 286] yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti.

7. Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.

8. Abhijjhālū hoti yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ abhijjhitā hoti, ’ahovata1 yaṃ parassa taṃ mama assā’ti.

9. Byāpannacitto hoti paduṭṭhamanasaṅkappo, ’ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti".

10. Micchādiṭṭhiko hoti viparītadassano, ’natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā. Natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti.

Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.

Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi:

[BJT Page 528]

1. Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.

4. Musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, "ehambho purisa, yaṃ jānāhi, taṃ vadehī"ti. So ajānaṃ vā āha: ’na jānāmī’ti. Jānaṃ vā āha, ’jānāmī’ti, apassaṃ vā āha ’na passāmī’ti. Passaṃ vā āha, ’passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

5. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.

6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

8. Anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, "aho vata yaṃ parassa taṃ mama assā"ti.

9. Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, ’ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu"ti.

10. Sammā diṭṭhiko hoti aviparītadassano, ’atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā, sammā paṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti.

Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

10. 5. 1. 3

Mātugāma suttaṃ

Dasahi bhikkhave dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi:

[PTS Page 287]

Pāṇātipātī hoti adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunā vāco hoti, pharusā vāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpanna citto hoti, micchā diṭṭhiko hoti.

Imehi kho bhikkhave dasahi dhammehi samannāgato mātugāmo yathābhataṃ nikkhitte evaṃ niraye.

[BJT Page 530]

Dasahi bhikkhave dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti.

Imehi kho bhikkhave dasahi dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ saggeti.

10. 5. 1. 4

Upāsikā suttaṃ

Dasahi bhikkhave dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye. Katamehi dasahi:

Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesu micchācāriṇī hoti, musāvādinī hoti, pisunāvācā hoti, pharusāvācā hoti, samphappalāpinī hoti, abhijjhālūnī hoti, byāpanna cittā hoti, micchādiṭṭhikā hoti.

Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye.

Dasahi bhikkhave dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge. Katamehi dasahi:

Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesu micchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, pisunāya vācāya paṭiviratā hoti, pharusāya vācāya paṭiviratā hoti, samphappalāpā paṭiviratā hoti, anabhijjhālū hoti, abyāpannacittā hoti, sammādiṭṭhikā hoti.

Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ saggeti.

[BJT Page 532]

[PTS Page 288]

10. 5. 1. 5

Visārada suttaṃ

Dasahi bhikkhave dhammehi samannāgatā upāsikā avisāradā agāraṃ ajjhāvasati. Katamehi dasahi:

Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesu micchācārinī hoti, musāvādinī hoti, pisunāvācā hoti, pharusavācā hoti, samphappalāpinī hoti, abhijjhālūnī hoti, byāpanna cittā hoti, micchādiṭṭhikā hoti.

Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā avisāradā agāraṃ ajjhāvasati.

Dasahi bhikkhave dhammehi samannāgatā upāsikā visāradā agāraṃ ajjhāvasati. Katamehi dasahi:

Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesu micchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, pisunāya vācāya paṭiviratā hoti, pharusāya vācāya paṭiviratā hoti, samphappalāpā paṭiviratā hoti, anabhijjhālunī hoti, abyāpannacittā hoti, sammādiṭṭhikā hoti.

Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā visāradā agāraṃ ajjhāvasatīti.

10. 5. 1. 6

Saṃsappaniya pariyāya suttaṃ

Saṃsappaniyapariyāyaṃ vo bhikkhave desissāmi taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca so bhikkhave saṃsappanīyapariyāyo dhamma pariyāyo:

Kammassakā bhikkhave sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā, yaṃ kammaṃ karonti kalyāṇaṃ vā pāpakaṃ vā tassa dāyadā bhavanti.

[BJT Page 534]

[PTS Page 289]

Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu, so saṃsappati kāyena, saṃsappati vācāya, saṃsappati manasā, tassa jimhaṃ kāyakammaṃ hoti, jimhaṃ vacīkammaṃ, jimhaṃ manokammaṃ, jimhā gati, jimhupapatti. Jimhagatikassa kho panāhaṃ bhikkhave jimhupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, ye vā ekantadukkhā nirayā, yā vā saṃsappajātikā tiracchānayoni.

Katamā ca sā bhikkhave saṃsappajātikā tiracchānayoni: abhivicchikā, satapadī, nakulā, biḷārā, mūsikā, ulūkā, ye vā panaññe pi keci tiracchāna yonikā sattā manusse disvā saṃsappanti. Iti kho bhikkhave bhūtā bhūtassa upapatti hoti, yaṃ karoti, tena upapajjati, upapannametaṃ phassā phusanti. Evaṃpahaṃ bhikkhave kammadāyādā sattā ti vadāmi.

Idha pana bhikkhave ekacco adinnādāyī hoti. Yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

Kāmesu micchācārī hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.

Musāvādī hoti sabhāgato1 vā parisagato vā ñāti majjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ’ehambho purisa, yaṃ jānāhi, taṃ vadehī’ti. So ajānaṃ vā āha ’jānāmī’ti. Jānaṃ vā āha ’na jānāmī’ti apassaṃ vā āha, ’passāmī’ti passaṃ vā āha, na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.

Pisunavāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganadī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti.

Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.

Abhijjhālū hoti yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ abhijjhitā hoti, ’ahovata1 yaṃ parassa taṃ mama assā’ti.

Byāpannacitto hoti paduṭṭhamanasaṅkappo, ’ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti".

Micchādiṭṭhiko hoti viparītadassano,

’Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī"ti. So saṃsappati kāyena, saṃsappati vācāya, saṃsappati manasā, tassa jimhaṃ kāyakammaṃ hoti, jimhaṃ vacīkammaṃ, jimhaṃ manokammaṃ, jimhā gati, [PTS Page 290] jimhupapatti.

Jimhagatikassa kho panāhaṃ bhikkhave jimhupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, ye vā ekantadukkhā nirayā, yā vā saṃsappajātikā tiracchānayoni.

1. Saṃ sappati pariyāyaṃ aṭṭhakathā

[BJT Page 536]

Katamā ca sā bhikkhave saṃsappajātikā tiracchānayoni: ahīvicchikā, satapadī, nakulā, biḷārā, mūsikā, ulūkā, ye vā panaññe pi keci tiracchānayonikā sattā manusse disvā saṃsappanti. Iti kho bhikkhave bhūtā bhūtassa upapatti hoti, yaṃ karoti, tena upapajjati, upapannametaṃ phassā phusanti. Evaṃpahaṃ bhikkhave kammadāyādā sattā ti vadāmi.

Kammassakā bhikkhave sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā, yaṃ kammaṃ karonti kalyāṇaṃ vā pāpakaṃ vā tassa dāyādā bhavanti.

Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihita daṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. So na saṃsappati kāyena, na saṃsappati vācāya na saṃsappati manasā. Tassa ujuṃ kāya kammaṃ hoti, ujuṃ vacīkammaṃ, ujuṃ mano kammaṃ, uju gati, ujūpapatti. Ujugatikassa kho panāhaṃ bhikkhave ujūpapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, ye vā ekantasukhā saggā, yāni vā pana tāni uccakulāni khattiyamahāsāḷakulāni vā brāhmaṇamahāsāḷakulāni vā gahapati mahāsāḷakulāni vā aḍḍhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūta cittūpakaraṇāni pahūtadhanadhaññāni.

Iti kho bhikkhave bhūtā bhūtassa upapatti hoti yaṃ karoti, tena upapajjati, upapannametaṃ phassā phussanti. Evaṃpahaṃ bhikkhave kammadāyādā sattāti vadāmi.

Idha pana bhikkhave ekacco adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.

[PTS Page 291]

Musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, "ehambho purisa, yaṃ jānāhi, taṃ vadehī"ti. So ajānaṃ vā āha: ’na jānāmī’ti. Jānaṃ vā āha, ’jānāmī’ti, apassaṃ vā āha ’na passāmī’ti. Passaṃ vā āha, ’passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggarāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

Anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, "aho vata yaṃ parassa taṃ mama assā"ti.

Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, ’ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu"ti.

Sammādiṭṭhiko hoti aviparītadassano:

1. Ujuṃ machasaṃ.

[BJT Page 538]

Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi, paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti. So na saṃsappati kāyena, na saṃsappati vācāya, na saṃsappati manasā, tassa ujuṃ kāya kammaṃ hoti, ujuṃ vacīkammaṃ, ujuṃ mano kammaṃ, ujugati, ujupapatti.

Ujugatikassa kho panāhaṃ bhikkhave ujupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi. Ye vā ekantasukhā saggā, yāni vā pana tāni uccākulāni khattiyamahāsāḷa kulāni vā, brāhmaṇa mahāsāḷakulāni vā gahapati mahāsāḷa kulāni vā, aḍḍhāni mahaddhanāni mahā bhogāni pahuta jātarūparajatāni pahutacittūpakaraṇāni, pahutadhanadhaññāni, iti kho bhikkhave bhūtā bhūtassa upapatti, hoti yaṃ karoti, tena upapajjati upapannamenaṃ phassā phusanti. Evaṃpahaṃ bhikkhave kammadāyādā sattāti vadāmi.

Kammassakā bhikkhave sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā yaṃ kammaṃ karonti kalyāṇaṃ vā pāpakaṃ vā tassa dāyādā bhavanti.

Ayaṃ kho so bhikkhave saṃsappaniyapariyāyo dhamma pariyāyoti.

[PTS Page 292]

10. 5. 1. 7

Paṭhamasañcetanika suttaṃ

Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe va dhamme upapajje1 vā apare vā pariyāye. Na tve vāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassantakiriyaṃ vadāmi.

1. Upapajjaṃ vā sī. Mu. Majasaṃ

[BJT Page 540]

Tatra bhikkhave tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti. Catubbidhā vacīkammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti. Tividhā mano kammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkha vipākā hoti.

Kathañca bhikkhave tividhākāyakammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti:

1. Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.

2. Adinnādāyī hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācārī hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.

Evaṃ kho bhikkhave tividhā kāya kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.

Kathañca bhikkhave catubbidhā vacī kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkha vipākā hoti.

[PTS Page 293]

4. Idha bhikkhave ekacco musāvādī hoti, sabhāgato vā1 parisagato vā1 ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, "ehambho purisa yaṃ jānāsi taṃ vadehī"ti. So ajānaṃ vā āha ’jānāmī’ti. Jānaṃ vā āha ’na jānāmi’ ti. Apassaṃ vā āha, ’passāmī’ti, passaṃ vā āha, ’na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.

1. Sabhagagato vā parisagagato vā machasaṃ

[BJT Page 542]

5. Pisunavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandi vaggakaraṇiṃ vācaṃ bhāsitā hoti.

6. Pharusavāco hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.

7. Samphappalāpī hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādi anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.

Evaṃ kho bhikkhave catubbidhā vacīkammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.

Kathañca bhikkhave tividhāmano kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.

8. Idha bhikkhave ekacco abhijjhālū hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti: aho vata yaṃ1 parassa taṃ mamassā"ti.

9. Vyāpannacitto hoti paduṭṭhamanasaṃkappo ’ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti.

10. Micchādiṭṭhiko hoti viparītadassano, natthi dinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, [PTS Page 294] natthi loke samaṇabrāhmaṇā samaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.

Evaṃ kho bhikkhave tividhā mano kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.

1. Vatāyaṃ sīmu.

[BJT Page 544]

Tividha kāyakammantasandosabyāpatti akusalasañcetanikā hetu vā bhikkhave, sattā kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Catubbidhavacīkammantasandosabyāpatti akusalasañcetanikā hetu vā bhikkhave, sattā kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Tividhamano kammantasandosabyāpatti akusalasañcetanikā hetu vā bhikkhave, sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Seyyathāpi bhikkhave apaṇṇako maṇi uddhaṃ khitto yena yeneva patiṭṭhāti, suppatiṭṭhitāyeva patiṭṭhāti, evameva kho bhikkhave tividha kāyakammantasandosabyāpatti akusalasañcetanikā hetu vā sattā kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Catubbidhavacīkammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Tividha mano kammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ nirayaṃ upapajjanti.

Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe va dhamme upapajje vā apare vā pariyāye.

Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassantakiriyaṃ vadāmi.

Tatra bhikkhave tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti, catubbidhā vacīkammanta sampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti, tividhā manokammantasampatti [PTS Page 295] kusalasañcetanikā sukhudrayā sukhavipākā hoti.

[BJT Page 546]

Kathañca bhikkhave tividhā kāyakammantasampatti kulasañcetanikā sukhudrayā sukhavipākā hoti.

1. Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.

Evaṃ kho bhikkhave tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.

Kathañca bhikkhave catubbidhā vacīkammanta sampatti kusalasañcetanikā sukhudrayā sukha vipākā hoti:

4. Idha bhikkhave ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho "ehambho purisa, yaṃ jānāhi, taṃ vadehī"ti. So ajānaṃ vā āha: ’na jānāmī’ti. Jānaṃ vā āha, ’jānāmī’ti, apassaṃ vā āha ’na passāmī’ti. Passaṃ vā āha, ’passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

5. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā [PTS Page 296] sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.

[BJT Page 548]

6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho bhikkhave catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.

Kathañca bhikkhave tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti:

8. Idha bhikkhave ekacco anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, "aho vata yaṃ parassa taṃ mama assā"ti.

9. Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, ’ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu"ti.

10. Sammādiṭṭhiko hoti aviparītadassano, ’atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā, sammā paṭipannā, yo imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti.

Evaṃ kho bhikkhave tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.

Tividhakāyakammantasampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Catubbidhavacīkammantasampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Tividha mano kammanta sampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

[BJT Page 550]

Seyyathāpi bhikkhave apaṇṇako maṇi uddhaṃ khitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃ yeva patiṭṭhāti. Evameva kho bhikkhave tividha kāyakammantasampatti [PTS Page 297] kusalasañcetanikā hetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Catubbidhavacīkammantasampatti kusalasañcetanikā hetu vā sattākāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Tividha manokammantasampatti kusalasañcetanikā hetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe vā dhamme, upapajje vā apare vā pariyāye. Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassa antakiriyaṃ vadāmīti.

10. 5. 1. 8

Dutiya sañcetanika suttaṃ

Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe vā dhamme, upapajje vā apare vā pariyāye. Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassa antakiriyaṃ vadāmī.

Tatra bhikkhave tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti. Catubbidhā vācākammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti. Tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkha vipākā hoti.

Kathañca bhikkhave tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti:

1. Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.

2. Adinnādāyī hoti. Yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācārī hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.

Evaṃ kho bhikkhave tividhā kāya kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.

[BJT Page 552]

Kathañca bhikkhave catubbidhā vacīkammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkha vipākā hoti.

Idha bhikkhave ekacco musāvādī hoti, sabhāgato vā1 parisagato vā1 ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, "ehambho purisa yaṃ jānāsi taṃ vadehī"ti. So ajānaṃ vā āha ’jānāmī’ti. Jānaṃ vā āha ’na jānāmi’ ti. Apassaṃ vā āha, ’passāmī’ti, passaṃ vā āha, ’na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.

Pisunavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandi vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.

Samphappalāpī hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādi anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. [PTS Page 298]

Evaṃ kho bhikkhave catubbidhā vacīkammanta sandosa byāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.

Kathañca bhikkhave tividhāmano kammanta sando sabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.

Idha bhikkhave ekacco abhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ taṃ abhijjhatā hoti: aho vata yaṃ1 parassa taṃ mamassā"ti.

Vyāpannacitto hoti paduṭṭhamanasaṃkappo ’ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti.

Micchādiṭṭhiko hoti viparītadassano, natthidinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā samaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.

Evaṃ kho bhikkhave tividhā mano kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.

Tividha kāyakammantasandosabyāpatti akusalasañcetanikāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Catubbidhavacīkammantasandosabyāpatti akusalasañcetanikāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Tividhamanokammantasandosabyāpatti akusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā byantībhāvaṃ vadāmi. Tañca kho diṭṭhe vā dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassantakiriyaṃ vadāmi.

Tatra bhikkhave tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti. Catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti. Tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.

Kathañca bhikkhave tividhā kāyakammantasampatti kulasañcetanikā sukhudrayā sukhavipākā hoti.

1. Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.

Evaṃ kho bhikkhave tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.

Kathañca bhikkhave catubbidhā vacīkammanta sampatti kusalasañcetanikā sukhudrayā sukha vipākā hoti:

4. Idha bhikkhave ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho "ehambho purisa, yaṃ jānāhi, taṃ vadehī"ti. So ajānaṃ vā āha: ’na jānāmī’ti. Jānaṃ vā āha, ’jānāmī’ti, apassaṃ vā āha ’na passāmī’ti. Passaṃ vā āha, ’passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

5. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.

6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho bhikkhave catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.

[BJT Page 554]

[PTS Page 299]

Kathañca bhikkhave tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti:

8. Idha bhikkhave ekacco anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, "aho vata yaṃ parassa taṃ mama assā"ti.

9. Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, ’ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu"ti.

10. Sammā diṭṭhiko hoti aviparītadassano, ’atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā, sammā paṭipannā, yo imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti.

Evaṃ kho bhikkhave tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.

Tividhakāyakammantasampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Catubbidhavacīkammantasampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Tividha mano kammanta sampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Seyyathāpi bhikkhave apaṇṇako maṇi uddhaṃ khitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃ yeva patiṭṭhāti. Evameva kho bhikkhave tividha kāyakammantasampatti kusalasañcetanikā hetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Catubbidhavacīkammantasampatti kusalasañcetanikā hetu vā sattākāyassa bhedā parammaraṇāsugatiṃ saggaṃ lokaṃ upapajjanti.

Tividha manokammantasampatti kusalasañcetanikā hetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe vā dhamme, upapajje vā apare vā pariyāye. Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassa antakiriyaṃ vadāmīti.

10. 5. 1. 9

Karajakāya suttaṃ

Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā1 vyantībhāvaṃ vadāmi. Tañce kho diṭṭhe vā dhamme upapajje2 vā apare vā pariyāye. Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassantakiriyaṃ vadāmi.

Sa kho so bhikkhave ariyasāvako evaṃ vigatābhijjho vigatavyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So evaṃ pajānāti: "pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ. Etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ. Yaṃ kho pana kiñci pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati. Na taṃ tatrāvatiṭṭhatī’ti.

[PTS Page 300]

Taṃ kiṃ maññatha bhikkhave daharatagge ce so ayaṃ5 kumāro mettaṃ ceto vimuttiṃ bhāveyya, api nu kho pāpakammaṃ kareyyāti? No hetaṃ bhante.

1. Appaṭisaṃveditvā machasaṃ 4. Sabbatthatāya sī. Mu

2. Upapajjaṃ vā sīmu. Machasaṃ 5. Ce ayaṃ syā.

3. Tathā catutthiṃ machasaṃ

[BJT Page 556]

Akarontaṃ kho pana pāpakammaṃ api nu kho dukkhaṃ phuseyyāti?

No hetaṃ bhante, akarontaṃ hi bhante pāpakammaṃ kuto dukkhaṃ phusissatī ti.

Bhāvetabbā kho panāyaṃ bhikkhave mettācetovimutti itthiyā vā bhikkhave purisena vā. Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo. Cittantaro bhikkhave macco. So evaṃ pajānāti: "yaṃ kho me 1idha kiñcī pubbe iminā karajakāyena pāpakammaṃ kataṃ, sabbaṃ taṃ idha vedanīyaṃ, na taṃ anugaṃ bhavissatī"ti.

Evaṃ bhāvitā kho bhikkhave mettācetovimutti anāgāmitāya saṃvattati, idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.

Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Muditā sahagatena cetasā ekaṃ disaṃ pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So evaṃ pajānāti, "pubbe kho me idaṃ cittaṃ appamāṇaṃ parittaṃ ahosi abhāvitaṃ, etarahi pana me idaṃ cittaṃ subhāvitaṃ. Yaṃ kho pana me kiñci pamāṇakataṃ [PTS Page 301] kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī"ti.

Taṃ kiṃ maññatha bhikkhave daharatagge ce so ayaṃ kumāro upekkhaṃ cetovimuttiṃ bhāveyya, api nu kho pāpakammaṃ kareyyāti?

No hetaṃ bhante.

Akarontaṃ kho pana pāpakammaṃ api nu kho dukkhaṃ phuseyyāti?

No hetaṃ bhante.

Akarontaṃ hi bhante pāpakammaṃ kuto dukkhaṃ phusissatī ti.

1. Idaṃ machasaṃ

[BJT Page 558]

Bhāvetabbā kho panāyaṃ bhikkhave upekkhā cetovimutti itthiyā vā purisena vā. Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo. Cittantaro ayaṃ bhikkhave macco. So evaṃ pajānāti: "yaṃ kho me idha kiñci pubbe iminā karajakāyena pāpakammaṃ kataṃ, sabbaṃ taṃ idha vedaniyaṃ. Na taṃ anugaṃ bhavissatī ti. Evaṃ bhāvitā kho bhikkhave upekkhā cetovimutti anāgāmitāya saṃvatta ti. Idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato ti,

10. 5. 1. 10

Adhammacariyā suttaṃ

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca:

Ko nu kho bho gotama hetu, ko paccayo, yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī ti?

Adhammacariyā visamacariyā hetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.

Ko pana bho gotama hetu, ko paccayo, yenamidhekacce sattā kāyassa [PTS Page 302] bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti?

Dhammacariyā samacariyā hetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

1. Sāraṇīyaṃ, machasaṃ

[BJT Page 560]

Na kho ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.

Tena hi brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi bhāsissāmīti.

Evaṃ hoti kho so brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

Tividhā1 kho brāhmaṇa, kāyena adhammacariyā visamacariyā hoti. Catubbidhā2 vācāya adhammacariyā visamacariyā hoti. Tividhā manasā adhammacariyā visamacariyā hoti.

Kathañca brāhmaṇa, tividhā1 kāyena adhammacariyā visamacariyā hoti:

1. Idha brāhmaṇa ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.

2. Adinnādāyī hoti. Yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācārī hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.

Evaṃ kho3 brāhmaṇa, tividhā kāyena adhammacariyā visamacariyā hoti.

Kathañca brāhmaṇa catubbidhā2 vācāya adhammacariyā visamacariyā hoti.

4. Idha brāhmaṇa ekacco musāvādī hoti, sabhāgato vā1 parisagato vā1 ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, "ehambho purisa yaṃ jānāsi taṃ vadehī"ti. So ajānaṃ vā āha ’jānāmī’ti. Jānaṃ vā āha ’na jānāmi’ ti. Apassaṃ vā āha, ’passāmī’ti, passaṃ vā āha, ’na passamī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.

5. Pisunavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.

6. Pharusavāco hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.

7. Samphappalāpī hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.

Evaṃ kho3 brāhmaṇa, catubbidhā vācāya adhammacariyā visamacariyā hoti.

Kathañca brāhmaṇa tividhā1 manasā adhammacariyā visamacariyā hoti:

8. Idha brāhmaṇa ekacco abhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ taṃ abhijjhitā hoti: aho vata yaṃ1 parassa taṃ mamassā’ti.

9. Vyāpannacitto hoti paduṭṭhamanasaṃkappo ’ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti.

10. Micchādiṭṭhiko hoti viparītadassano, ’natthi dinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.

Evaṃ kho3 brāhmaṇa, tividhā manasā adhammacariyā visamacariyā hoti.

Evaṃ adhammacariyā visamacariyā hetu kho brāhmaṇa, evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Tividhā1 kho brāhmaṇa, kāyena dhammacariyā samacariyā hoti. Catubbidhā2 vācāya dhammacariyā samacariyā hoti. Tividhā manasā dhammacariyā samacariyā hoti.

1. Tividhaṃ. Sīmu.

2. Catubbidhaṃ. Sīmu.

3. Evaṃ brāhmaṇa, machasaṃ

[BJT Page 562]

Kathañca brāhmaṇa, tividhā kāyena dhammacariyā samacariyā hoti:

1. Idha brāhmaṇa ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.

[PTS Page 303]

Evaṃ kho brāhmaṇa, tividhā kāyena dhammacariyā samacariyā hoti.

Kathañca brāhmaṇa catubbidhā vācāya dhammacariyā samacariyā hoti:

4. Idha brāhmaṇa ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto

Sakkhipuṭṭho "ehambho purisa, yaṃ jānāhi, taṃ vadehī"ti. So ajānaṃ vā āha: ’na jānāmī’ti. Jānaṃ vā āha, ’jānāmī’ti, apassaṃ vā āha ’na passāmī’ti. Passaṃ vā āha, ’passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

5. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.

6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho bhikkhave catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.

Kathañca brāhmaṇa tividhā manasā dhammacariyā samacariyā hoti:

8. Idha brāhmaṇa ekacco anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, "aho vata yaṃ parassa taṃ mama assā"ti.

9. Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, ’ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu"ti.

10. Sammā diṭṭhiko hoti aviparītadassano, ’atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā, sammā paṭipannā, yo imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti.

Evaṃ kho brāhmaṇa, tividhā manasā dhammacariyā samacariyā hoti.

Evaṃ dhammacariyā samacariyā hetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantī ti.

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Karajakāyavaggo paṭhamo.