[BJT Page. 564]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
Paṇṇāsātireka suttāni
2. Sāmaññavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 5. 2. 1

Paṭhama suttaṃ

Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti. Micchādiṭṭhiko hoti. Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

[PTS Page 304]

Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi:

Pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Anabhijjhālū hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti. Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

10. 5. 2. 2

Dutiya suttaṃ

Visatiyā bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi visatiyā:

Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti.

[BJT Page 566]

Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti, attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti. Attanā ca vyāpannacitto hoti, parañca vyāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Imehi kho bhikkhave vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Vīsatiyā bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, katamehi vīsatiyā,

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisunāya vācāya paṭivirato hoti, parañca pisunāya vācāya veramaṇiyā samādapeti. Attanā [PTS Page 305] ca pharusāya vācāya paṭivirato hoti, parañca pharusāyā vācāya veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā

Ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti.

Imehi kho bhikkhave vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

[BJT Page 568]

10. 5. 2. 3

Tatiya suttaṃ

Tiṃsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tiṃsāya:

Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti, kāmesu micchācāre ca samanuñño hoti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti. Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti. Pisunāya vācāya ca samanuñño hoti, attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti. Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti. Attanā ca vyāpanna citto hoti, parañca vyāpāde samādapeti, vyāpāde ca samanuñño hoti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti. Imehi kho bhikkhave tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.

Tiṃsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tiṃsāya:

[PTS Page 306]

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Pāṇātipātā veramaṇiyā ca samanuñño hoti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti. Attanā ca kāmesu micchācāri paṭivirato hoti. Parañca kāmesu micchācārā veramaṇiyā samādapeti, kāmesu micchācārā veramaṇiyā ca samanuñño hoti.

[BJT Page 570]

Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti. Attanā ca pisunāya vācāya paṭivirato hoti, parañca pisunāya vācāya veramaṇiyā samādapeti, pisunāya vācāya veramaṇiyā ca samanuñño hoti. Attanā ca pharusāya vācāya paṭivirato hoti, parañca parusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Samphappalāpā veramaṇiyā ca samanuñño hoti. Attanā ca anabhijjhālū hoti parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti. Attanā ca abyāpanna citto hoti, parañca avyāpāde samādapeti, avyāpāde ca samanuñño hoti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, imehi kho bhikkhave tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

10. 5. 2. 4

Catuttha suttaṃ

Cattārisāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi cattārisāya:

Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Pāṇātipāte ca samanuñño hoti. Pāṇātipātassa ca vaṇṇaṃ bhāsati. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti, adinnādānassa ca vaṇṇaṃ bhāsati. Attanā ca kāmesu micchācārī hoti. Parañca kāmesu micchācāre samādapeti. [PTS Page 307] kāmesu micchācāre ca samanuñño hoti, kāmesu micchācārassa ca vaṇṇaṃ bhāsati.

Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṃ bhāsati. Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti, pisunāya vācāya samanuñño hoti. Pisunāya ca vācāya vaṇṇaṃ bhāsati.

[BJT Page 572]

Attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti. Pharusāya vācāya ca vaṇṇaṃ bhāsati. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṃ bhāsati. Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti, abhijjhāya ca vaṇṇaṃ bhāsati. Attanā ca vyāpannacitto hoti, parañca vyāpāde samādapeti, vyāpāde samanuñño hoti, vyāpādassa ca vaṇṇaṃ bhāsati. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Micchādiṭṭhiyā ca samanuñño hoti. Micchādiṭṭhiyā ca vaṇṇaṃ bhāsati. Imehi kho bhikkhave cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Cattārīsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, katamehi cattārīsāya:

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Kāmesu micchācārā veramaṇiyā ca samanuñño hoti. Kāmesu micchācārā veramaṇiyā ca vaṇṇaṃ bhāsati.

Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati. Attanā ca [PTS Page 308] pisunāya vācāya paṭivirato hoti, parañca pisunāya vācāya veramaṇiyā samādapeti, pisunāya vācāya veramaṇiyā ca samanuñño hoti, pisunāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati.

[BJT Page 574]

Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Samphappalāpā veramaṇiyā ca samanuñño hoti. Samphappalāpā ca veramaṇiyā vaṇṇaṃ bhāsati. Attanā ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti. Anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati. Attanā ca avyāpannacitto hoti, parañca avyāpāde samādapeti, avyāpāde ca samanuñño hoti, avyāpādassa ca vaṇṇaṃ bhāsati. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati, imehi kho bhikkhave cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

10. 5. 2. 5.

Pañcamādi suttāni

Dasahi bhikkhave dhammehi samannāgato khataṃ upahataṃ attānaṃ pariharati pe akkhataṃ anupahataṃ attānaṃ pariharati pe

10. 5. 2. 6.

Vīsatiyā bhikkhave pe

10. 5. 2. 7.

Tiṃsāya bhikkhave pe

10. 5. 2. 8.

Cattārīsāya bhikkhave dhammehi samannāgato khataṃ upahataṃ attānā pariharati pe akkhataṃ anupahataṃ attānaṃ pariharati.

[BJT Page 576]

10. 5. 2. 9.

Dasahi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ [PTS Page 309] nirayaṃ upapajjati. Pe idhekacco kāyassa bhedā parammaraṇā sugati saggaṃ lokaṃ upapajjati.

10. 5. 2. 10.

Vīsatiyā bhikkhave pe

10. 5. 2. 11.

Tiṃsāya bhikkhave pe

10. 5. 2. 12.

Cattārīsāya bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati pe idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

10. 5. 2. 13.

Dasahi bhikkhave dhammehi samannagato bālo veditabbo pepaṇḍito veditabbo pe

10. 5. 2. 14.

Vīsatiyā bhikkhave pe

10. 5. 2. 15.

Tiṃsāya bhikkhave pe

10. 5. 2. 16.

Cattārīsāya bhikkhave dhammehi samannagato bālo veditabbo pe paṇḍito veditabbo pe imehi kho bhikkhave cattārīsāya dhammehi samannāgato paṇḍito veditabboti.

Sāmaññavaggo dutiyo