[PTS Vol A - 5]

[BJT Vol A - 6]
[PTS Page 311]

[BJT Page 584]

Suttantapiṭake
Aṅguttaranikāyo
Ekādasako nipāto
1. Nissayavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. 1. 1.

Kimatthiya suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Kimatthiyāni bhante kusalāni sīlāni kimānisaṃsānīti. Avippaṭisāratthāni kho ānanda kusalāni sīlāni avippaṭisārānisaṃsānīti.

Avippaṭisāro pana bhante kimatthiyo kimānisaṃsoti? Avippaṭisāro kho ānanda pāmojjattho1 pāmojjānisaṃso.

Pāmojjaṃ1 pana bhante kimatthiyaṃ kimānisaṃsanti: pāmojjaṃ kho ānanda pītatthaṃ pītānisaṃsaṃ.

Pīti pana bhante kimatthiyā kimānisaṃsāti. Pīti kho ānanda passaddhatthā passaddhānisaṃsā.

Passaddhi pana bhante kimatthiyā kimānisaṃsāti? Passaddhi kho ānanda sukhatthā sukhānisaṃsā.

Sukhaṃ pana bhante kimatthiyaṃ kimānisaṃsanti? Sukhaṃ kho ānanda samādhatthaṃ samādhānisaṃsaṃ.

1. Pāmujjattho pāmujjānisaṃso sī. Mu

[BJT Page 586]

Samādhi pana bhante kimattho kimānisaṃsoti? Samādhi kho ānanda yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso.

Yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ kimānisaṃsanti? Yathābhūtañāṇadassanaṃ kho ānanda nibbindanatthaṃ nibbidānisaṃsaṃ.

Nibbidā pana bhante kimattho kimānisaṃsoti? Nibbidā kho ānanda virāgatthā [PTS Page 312] virāgānisaṃsā.

Virāgo kho ānanda vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃsoti.

Iti kho ānanda kusalāni sīlāni avippaṭisāratthāni, avippaṭisārānisaṃsāni. Avippaṭisāro pāmojjattho pāmojjānisaṃso. Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Pīti passaddhatthā passaddhānisaṃsā. Passaddhi sukhatthā sukhānisaṃsā. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Yathābhūtañāṇadassanā nibbindatthaṃ nibbidānisaṃsaṃ, nibbidā virāgatthā virāgānisaṃsā, virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Iti kho ānanda kusalāni sīlāni anupubbena aggāya parentīti.

11. 1. 2.

Na cetanākaraṇīya suttaṃ

Sīlavato bhikkhave sīlasamapannassa na cetanāya karaṇīyaṃ ’avippaṭisāro me uppajjatū’ti. Dhammatā kho esā bhikkhave yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati.

Avippaṭisārissa1 bhikkhave na cetanāya karaṇīyaṃ ’pāmojjaṃ me uppajjatū’ti. Dhammatā esā bhikkhave yaṃ avippaṭisārissa1 pāmojjaṃ uppajjati.

1. Avippaṭisārassa machasaṃ

[BJT Page 588]

Pamuditassa bhikkhave na cetanāya karaṇīyaṃ. Pīti me uppajjatū’ti dhammatā esā bhikkhave yaṃ pamuditassa pīti uppajjati.

Pītamanassa bhikkhave na cetanāya karaṇīyaṃ ’kāyo me passambhatūti. Dhammatā esā bhikkhave pītamanassa kāyo passambhati.

Passaddhakāyassa bhikkhave na cetanāya karaṇīyaṃ ’sukhaṃ vediyāmī’ti. Dhammatā esā bhikkhave yaṃ passaddhakāyassa sukhaṃ uppajjati.

Sukhino bhikkhave na cetanāya karaṇīyaṃ ’cittaṃ me samādhīyatū’ti. Dhammatā esā bhikkhave yaṃ sukhino cittaṃ samādhiyati.

Samāhitassa bhikkhave na cetanāya karaṇīyaṃ ’yathābhūtaṃ1 pajānāmi, passāmī’ti. Dhammatā [PTS Page 313] esā bhikkhave yaṃ samāhito yathābhūtaṃ pajānāti passati1.

Yathābhūtaṃ bhikkhave jānato passato na cetanāya kāraṇīyaṃ ’nibbindāmī’ti. Dhammatā esā bhikkhave yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati.

Nibbinnassa2 bhikkhave na cetanāya karaṇīyaṃ ’virajjāmī’ti dhammatā esā bhikkhave yaṃ nibbinno3 virajjati.

Virattassa bhikkhave na cetanāya karaṇīyaṃ ’vimuttiñāṇadassanaṃ sacchikaromī’ti. Dhammatā esā bhikkhave yaṃ viratto vimuttiñāṇadassanaṃ sacchikaroti.

Iti kho bhikkhave virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Nibbidā virāgatthā virāgānisaṃsā. Yathābhūtañāṇadassanaṃ nibbidatthaṃ nibbidānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Passaddhi sukhatthā sukhānisaṃsā. Pīti passaddhatthā passaddhānisaṃsā.

1. Jānāmi. Jānāti machasaṃ 2. Nibbindassa sīmu 3. Nibbindo sīmu

[BJT Page 590]

Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Avippaṭisāro pāmojjattho pāmojjānisaṃso. Kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni.

Iti kho bhikkhave dhammā ca dhamme1 abhisandenti. Dhammā ca dhamme paripūrenti apārā pāraṅgamanāyāti. 2

11. 1. 3

Paṭhama upanisasuttaṃ

Dussīlassa bhikkhave sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhi vipantassa [PTS Page 314] hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi bhikkhave rukkho sākhāpalāsavipanto tassa papaṭikāpi na pāripūriṃ3 gacchati. Tacopi na pāripūriṃ gacchati, pheggupi na pāripūriṃ gacchati sāropi na pāripūriṃ gacchati.

Evameva kho bhikkhave dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatūpanisā hoti pīti. Pītiyā asati pītivipannassa hatūpanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

1. Dhammā dhamme machasaṃ. 2. Aparāparaṃgamanāyati sīmu 3. Paripūriṃ machasaṃ.

[BJT Page 592]

Sīlavato bhikkhave sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojja sampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāya sati nibbidāsampannassa upanisasampannā hoti virāgo. Virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi bhikkhave rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho bhikkhave sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.

[PTS Page 315]

11. 1. 4

Dutiya upanisasuttaṃ

Tatra kho āyasmā sāriputto bhikkhu āmantesi ’āvuso bhikkhavo’ti. ’Āvuso’ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Dussīlassa āvuso sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhi vipantassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

[BJT Page 594]

Seyyathāpi āvuso rukkho sākhāpalāsavipanno tassa papaṭikāpi na pāripūriṃ gacchati, tacopi na pāripūriṃ gacchati, pheggupi na pāripūriṃ gacchati, sāropi na pāripūriṃ gacchati. Evameva kho āvuso dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatupanisā hoti pīti. Pītiyā asati pītivipannassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Sīlavato āvuso sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojja sampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāya sati [PTS Page 316] nibbidāsampannassa upanisasampannā hoti virāgo. Virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi āvuso rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.

11. 1. 5

Tatiya upanisasuttaṃ

Tatra kho āyasmā ānando bhikkhu āmantesi ’āvuso bhikkhavo’ti. ’Āvuso’ti kho te bhikkhu āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:

Dussīlassa āvuso sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhi vipantassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatupanisā hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

[BJT Page 596]

Seyyathāpi āvuso rukkho sākhāpalāsavipanno tassa papaṭikāpi na pāripūriṃ gacchati, tacopi na pāripūriṃ gacchati, pheggupi na pāripūriṃ gacchati, sāropi na pāripūriṃ gacchati. Evameva kho āvuso dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro,

Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatupanisā hoti pīti. Pītiyā asati pītivipannassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Sīlavato āvuso sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati [PTS Page 317] pāmojja sampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāya sati nibbidāsampannassa upanisasampannā hoti virāgo. Virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi āvuso rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.

11. 1. 6

Vyasana suttaṃ

Yo so bhikkhave bhikkhu akkosakaparibhāsako1 ariyūpavādī2 sabrahmacārīnaṃ aṭṭhānametaṃ anavakāso yaṃ so ekādasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ na nigaccheyya. Katamesaṃ ekādasannaṃ:

1. Akkosako paribhāsako machasaṃ.

2. Ariyupavādo machasaṃ

[BJT Page 598]

Anadhigataṃ nādhigacchati, adhigataṃ1 parihāyati, saddhammassa na vodāyati, saddhammesu vā adhimāniko hoti. Anabhirato vā brahmacariyaṃ carati, aññataraṃ vā [PTS Page 318] saṅkiliṭṭhaṃ āpattiṃ āpajjati. Sikkhaṃ vā paccakkhāya hīnāyāvattati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, aṭṭhānametaṃ anavakāso yaṃ so imesaṃ ekādasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ na nigaccheyyāti.

11. 1. 7

Paṭhama saññā suttaṃ

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa.

Na idha loke idha lokasaññī assa, na paraloke paralokasaññī assa. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

1. Adhigatā sīmu

* Siṃhala potvvv nvvv…ti koṭasakvvv mvvv sūtrayehi mula eyi.

[BJT Page 600]

Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke [PTS Page 319] paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

Idhānanda bhikkhu evaṃ saññī hoti: "etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna"nti. Evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā

Neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

[BJT Page 602]

Atha kho āyasmā ānando bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca:

Siyā nu kho āvuso sāriputta bhikkhuno tathārūpo samādhipaṭilābho yathāneva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

Siyā āvuso ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

Yathākathaṃ panāvuso sāriputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

Idhāvuso ānanda bhikkhu evaṃ saññī hoti: ’etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna"nti, evaṃ kho āvuso ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññā nāsaññāyatanasaññīassa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsaṃdissati samessati na viggahissati, yadidaṃ aggapadasmiṃ.

[BJT Page 604]

Idānāhaṃ āvuso bhagavantaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Bhagavāpi me eteheva padehi etehi byañjanehi etamatthaṃ vyākāsi, seyyathāpi āyasmā sāriputto. Acchariyaṃ āvuso, abbhutaṃ āvuso, yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsaṃdissati, samessati, na viggahissati, yadidaṃ

Aggapadasminti.

11. 1. 8

Manasikāra suttaṃ

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 320] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho, yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na paṭhaviṃ manasi kareyya, na āpaṃ manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idha lokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya, manasi ca pana kareyyāti.

[BJT Page 606]

Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho, yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na paṭhaviṃ manasi kareyya, na āpaṃ [PTS Page 322] manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idha lokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya, manasi ca pana kareyyāti.

Yathā kathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na paṭhaviṃ manasi kareyya, na āpaṃ manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idha lokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya, manasi ca pana kareyyāti.

Idhānanda bhikkhu evaṃ manasi karoti: "etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna"nti evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na paṭhaviṃ manasi kareyya, na āpaṃ manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idha lokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya, manasi ca pana kareyyāti.

[BJT Page 608]

11. 1. 9

Sandha suttaṃ

Ekaṃ samayaṃ bhagavā nādike viharati [PTS Page 323] giñjakāvasathe atha kho āyasmā sandho1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sandhaṃ bhagavā etadavoca:

Ājānīyajjhāyitaṃ sandhajhāya2, mā khaluṅkajjhāyitaṃ. Kathañca khaluṅkajjhāyitaṃ hoti:

Assakhaluṅko hi sandha doṇiyā3 baddho ’yavasaṃ yavasanti’ jhāyati, taṃ kissa hetu: na hi sandha assakhaluṅkassa doṇiyā, baddhassa evaṃ hoti, kiṃ nu kho maṃ ajja assadammasārathī kāraṇaṃ kāressati? Kimassāhaṃ patikaromī’ti? So doṇiyā baddho ’yavasaṃ yavasanti, jhāyati.

Evameva kho sandha idhekacco purisakhaluṅko araññagatopi rukkhakamūlagatopi suññāgāragatopi kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. So kāmarāgaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati, apajjhāyati. Vyāpādapariyuṭṭhitena cetasā viharati thīnamiddhapariyuṭṭhitena cetasā viharati uddhaccakukkuccapariyuṭṭhitena cetasā viharati vicikicchāpariyuṭṭhitena cetasā viharati vicikicchā paretena. Uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. So vicikicchaṃ yeva antaraṃ karitvā jhāyati pajjhāyati [PTS Page 224] nijjhāyati apajjhāyati. So paṭhavimpi nissāya jhāyati, āpampi nissāya jhāyati, tejampi nissāya jhāyati, vāyampi nissāya jhāyati, ākāsānañcāyatanampi nissāya jhāyati, viññāṇañcāyatanampi nissāya jhāyati, ākiñcaññāyatanampi nissāya jhāyati, nevasaññānāsaññāyatanampi nissāya jhāyati, idha lokampi nissāya paralokampi nissāya jhāyati, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi nissāya jhāyati. Evaṃ kho sandha purisakhaluṅkajjhāyitaṃ hoti.

1. Saddho machasaṃ. 2. Jhāyatha sīmu. 3. Bandho syā,

[BJT Page 610]

Kathañca sandha ājānīyajjhāyitaṃ hoti: bhadro hi sandha assājānīyo doṇiyā baddho na yavasaṃ yavasanti jhāyati. Taṃ kissa hetu: bhadrassa hi sandha assājānīyassa doṇiyā baddhassa evaṃ hoti: kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati? Kimassāhaṃ patikaromī’ti? So doṇiyā baddho na yavasaṃ yavasanti jhāyati. Bhadrohi sandha assājānīyo yathā iṇaṃ yathā baddhaṃ1 yathā jāniṃ yathā kaliṃ, evaṃ patodassa ajjhoharaṇaṃ samanupassati.

Evameva kho sandha bhadro purisājānīyo araññagatopi rukkhamūlagatopi suññāgāragatopi na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti.

Na vyāpādapariyuṭṭhitena cetasā viharati na vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena, uppannāya ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchā paretena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. So. 6Neva paṭhaviṃ nissāya jhāyati. Na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya jhāyati, na ākāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jhāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na [PTS Page 325] idha lokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā. Tampi nissāya na jhāyati, jhāyati ca pana evaṃ jhāyiñca pana sandha bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:

Namo te purisājañña na mo te purisuttama
Yassa te nābhijānāma yampi nissāya jhāyasī ti.

Evaṃ vutte āyasmā sandho bhagavantaṃ etadavoca:

1. Bandhaṃ machasaṃ.

[BJT Page 612]

Kathaṃ jhāyī pana bhante bhadro1 purisa jānīyo jhāyati, so neva paṭhaviṃ nissāya jhāyati. Na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya

Jhāyati, na ākāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na idha lokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā. Tampi nissāya jhāyati, jhāyati ca pana kathaṃ jhāyiñca pana bhante bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:

Namo te purisājañña namo te purisuttama
Yassa te nābhijānāma yampi nissāya jhāyasī ti.

Idha sandha bhadrassa purisajānīyassa paṭhaviyā1 paṭhavisaññā vibhūtā hoti, āpasmiṃ āposaññā vibhūtā hoti, tejasmiṃ tejosaññā vibhūtā hoti, vāyasmiṃ vāyosaññā vibhūtā hoti, ākāsānañcāyatane ākāsānañcāyatanasaññā vibhūtā hoti, viññāṇañcāyatane viññāṇañcāyatanasaññā [PTS Page 326] vibhūtā hoti, ākiñcaññāyatane ākiñcaññāyatanasaññā vibhūtā hoti, nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññā vibhūtā hoti, idha loke idhalokasaññā vibhūtā hoti, paraloke paralokasaññā vibhūtā hoti. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi saññā vibhūtā hoti evaṃ jhāyī kho sandha bhadro purisājānīyo neva paṭhaviṃ nissāya jhāyati, na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya jhāyati, na ānāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jhāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na idhalokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi nissāya na jhāyati, jhāyati ca pana evaṃ jhāyiñca pana sandha bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:

Namo te purisājañña namo te purisuttama
Yassa te nābhijānāma yampi nissāya jhāyasīti.

1. Paṭhaviyaṃ machasaṃ.

[BJT Page 614]

11. 1. 10

Moranivāpa suttaṃ

Ekaṃ samayaṃ bhagavā rājagahe viharati moranivāpe paribbājakārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ katamehi tīhi: asekhena sīlakkhandhena asekhena samādhikkhandhena asekhena paññākkhandhena. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu [PTS Page 327] accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

Aparehipi bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi: iddhipāṭihāriyena, ādesanāpāṭihāriyena anusāsanīpāṭihāriyena. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

Aparehipi bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ, katamehi tīhi: sammādiṭṭhiyā, sammāñāṇena, sammā vimuttiyā imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti, accantayogakkhemī, accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

[BJT Page 616]

Dvīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi dvīhi: vijjāya ca caraṇena ca. Imehi kho bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

Brahmuna pesā bhikkhave sanaṃkumārena gāthā bhāsitā:

Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino
Vijjācaraṇasampanno so seṭṭho devamānuseti.

Sā kho panesā bhikkhave brahmunā sanaṃkumārena gāthā sugītā, no duggītā subhāsitā no dubbhāsitā, [PTS Page 328] atthasaṃhitā no anatthasaṃhitā anumatā mayā. Ahampi bhikkhave evaṃ vadāmi.

Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino
Vijjācaraṇasampanno so seṭṭho devamānuseti.

Nissayavaggo paṭhamo.

Tatruddānaṃ:

Kimatthiyā cetanā tayo upanisā vyasanena ca
Dve saññā manasikāro sandho moranivāpakanti.