[BJT Page: 618]

Suttantapiṭake
Aṅguttaranikāyo
Ekādasako nipāto
2. Anussativaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. 2. 1

Mahānāma suttaṃ

Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sambahulā bhikkhu bhagavato cīvarakammaṃ karonti, ’niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Assosi kho mahānāmo sakko sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti ’niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:

Sutaṃ me taṃ bhante ’sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabbanti?

[PTS Page 329]

Sādhu sādhu mahānāma, etaṃ kho mahānāma tumhākaṃ patirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha, ’tesaṃ no bhante nānā vihārehi viharataṃ kenassa vihārena vihātabba"nti.

Saddho kho mahānāma ārādhako hoti no assaddho, āraddhaviriyo ārādhako hoti, no kusīto: upaṭṭhitasatī ārādhako hoti, no muṭṭhassatī: samāhito ārādhako hoti, no asamāhito paññavā ārādhako hoti no duppañño. Imesu kho tvaṃ mahānāma pañcasu dhammesu patiṭṭhāya chadhamme uttariṃ bhāveyyāsi.

Idha tvaṃ mahānāma tathāgataṃ anussareyyāsi, ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti.

1. Kena syā

[BJT Page 620]

Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Tathāgataṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampanno viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno buddhānussatiṃ bhāveti.

Puna ca paraṃ tvaṃ mahānāma dhammaṃ anussareyyāsi, ’svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ti yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ [PTS Page 330] cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Dhammaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampanno viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno dhammānussatiṃ bhāveti.

Puna ca paraṃ tvaṃ mahānāma saṅghaṃ anussareyyāsi, ’supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.

[BJT Page 622]

Yasmiṃ mahānāma samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Saṅghaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampanno viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno saṅghānussatiṃ bhāveti.

Puna ca paraṃ tvaṃ mahānāma attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Yasmiṃ mahānāma samaye ariyasāvako sīlaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na [PTS Page 331] mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vedivayati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno sīlānussatiṃ bhāveti.

Puna ca paraṃ tvaṃ mahānāma attano cāgaṃ anussareyyāsi, ’lābhā vata me, suladdhaṃ vata me, yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato’ti.

[BJT Page 624]

Yasmiṃ mahānāma samaye ariyasāvako cāgaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Cāgaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno cāgānussatiṃ bhāveti.

Puna ca paraṃ tvaṃ mahānāma devatā anussareyyāsi, ’santi devā cātummahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmāṇaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ yathā rūpāya saddhāya samannāgatā tā devatā ito cutā tattha [PTS Page 332] uppannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā devatā ito cutā tattha uppannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā, tā devatā ito cutā tattha upapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjatī"ti.

Yasmiṃ mahānāma samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati. Sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno devatānussatiṃ bhāvetī’ti.

[BJT Page 626]

11. 2. 2

Dutiya mahānāma suttaṃ

Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme, tena kho pana samayena mahānāmo sakko gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti ’niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti.

Assosi kho mahānāma sakko ’sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti, niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. [PTS Page 333] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:

Sutaṃ metaṃ bhante, ’sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti ’niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabbanti?

Sādhu sādhu mahānāma, etaṃ kho mahānāma tumhākaṃ patirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha, ’tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabba’nti.

Saddho kho mahānāma ārādhako hoti no assaddho, āraddhaviriyo ārādhako hoti no kusīto, upaṭṭhitasati ārādhako hoti no muṭṭhassati. Samāhito ārādhako hoti no asamāhito, paññavā ārādhako hoti no duppañño. Imesu kho tvaṃ mahānāma pañcasu dhammesu patiṭṭhāya cha dhamme uttariṃ bhāveyyāsi.

[BJT Page 628]

Idha tvaṃ mahānāma tathāgataṃ anussareyyāsi ’itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti. Yasmiṃ samaye mahānāma ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Imaṃ kho tvaṃ mahānāma buddhānussatiṃ gacchantopi bhāveyyāsi, ṭhitopi bhāveyyāsi, nisinnopi bhāveyyāsi, sayānopi bhāveyyāsi, kammantaṃ adiṭṭhahantopi bhāveyyāsi, puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsi.

[PTS Page 334]

Puna ca paraṃ tvaṃ mahānāma dhammaṃ anussareyyāsi, ’svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ti yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti, dhammaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno dhammānussatiṃ bhāveti.

Puna ca paraṃ tvaṃ mahānāma saṅghaṃ anussareyyāsi, ’supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.

Puna ca paraṃ tvaṃ mahānāma attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Yasmiṃ mahānāma samaye ariyasāvako sīlaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno sīlānussatiṃ bhāveti.

Puna ca paraṃ tvaṃ mahānāma attano cāgaṃ asussareyyāsi, ’lābhā vata me, suladdhaṃ vata me, yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato’ti.

Puna ca paraṃ tvaṃ mahānāma devatā anussareyyāsi, ’santi devā cātummahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmāṇaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ.

Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpā sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpā sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpo cāgo saṃvijjati. Paññāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjatīti.

Yasmiṃ mahānāma samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati, imaṃ kho tvaṃ mahānāma devatānussatiṃ gacchantopi bhāveyyāsi, ṭhitopi bhāveyyāsi, nisinnopi bhāveyyāsi, sayānopi bhāveyyāsi, kammantaṃ adhiṭṭhahantopi bhāveyyāsi, puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsīti.

[BJT Page 630]

11. 2. 3

Nandiya suttaṃ

Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme tena kho pana samayena bhagavā sāvatthiyaṃ vassāvāsaṃ upagantukāmo hoti. Assosi kho nandiyo sakko "bhagavā kira sāvatthiyaṃ vassāvāsaṃ upagantukāmo"ti. Atha kho nandiyassa [PTS Page 335] sakkassa etadahosi: yannūnāhampi sāvatthiyaṃ vassāvāsaṃ upagaccheyyaṃ, tattha kammantaññeva adhiṭṭhahissāmi, bhagavantañca lacchāmi kālena kālaṃ dassanāyāti.

Atha kho bhagavā sāvatthiyaṃ vassāvāsaṃ upagañchi. Nandiyopi kho sakko sāvatthiyaṃ vassāvāsaṃ upagañchi. Tattha kammantañceva adhiṭṭhāsi. Bhagavantañca labhi kālena kālaṃ dassanāya.

Tena kho pana samayena sambahulā bhikkhu bhagavato cīvarakammaṃ karonti "niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī"ti. Assosi kho nandiyo sakko "sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī"ti. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo sakko bhagavantaṃ etadavoca: sutaṃ metaṃ bhante ’sambahula kira bhikkhu bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabbanti.?

Sādhu sādhu nandiya, etaṃ kho nandiya tumhādisānaṃ1 patirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha ’tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabba"nti.

1. Tumhākaṃ sīmu.

[BJT Page 632]

Saddho kho nandiya ārādhako hoti. No assaddho sīlavā ārādhako hoti no dussīlo. Āraddhaviriyo ārādhako hoti no kusīto. Upaṭṭhitasati ārādhako hoti no muṭṭhassati. Samāhito ārādhako hoti no asamāhito, paññavā ārādhako hoti no duppañño. Imesu kho te nandiya chasu dhammesu patiṭṭhāya pañcasu dhammesu ajjhattaṃ sati upaṭṭhāpetabbā.

Idha tvaṃ nandiya tathāgataṃ anussareyyāsi: "itipi [PTS Page 336] so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Iti kho te nandiya tathāgataṃ ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.

Puna ca paraṃ tvaṃ nandiya dhammaṃ anussareyyāsi, ’svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī ti. Iti kho te nandiya dhammaṃ ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.

Puna ca paraṃ tvaṃ nandiya kalyāṇamitte anussareyyāsi, ’lābhā vata me suladdhaṃ vata me, yassa me kalyāṇamittā anukampakā atthakāmā ovādakā anusāsakā"ti. Iti kho te nandiya kalyāṇamitte ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.

Puna ca paraṃ tvaṃ nandiya attano cāgaṃ anussareyyāsi, ’lābhā vata me, suladdhaṃ vata me yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato’ti. Iti kho te nandiya cāgaṃ ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.

Puna ca paraṃ tvaṃ nandiya devatā anussareyyāsi ’yā devatā atikkammeva kabaliṅkārāhārabhakkhānaṃ1 devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapannā, tā karaṇīyaṃ attano na samanupassanti, katassa vā paticayaṃ. ’

1. Kabaliṅkārabhakkhānaṃ sīmu. Syā [PTS]

[BJT Page 634]

Seyyathāpi nandiya bhikkhu asamayavimutto karaṇīyaṃ attano na samanupassati, katassa vā paticayaṃ, evameva kho nandiya yā tā devatā atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapannā, tā karaṇīyaṃ [PTS Page 337] attano na samanupassanti katassa vā paticayaṃ. Iti kho te nandiya devatā ārabbha ajjhattaṃ sati upaṭṭhāpetabbā. Imehi kho nandiya ekādasahi dhammehi samannāgato ariyasāvako pajahateva pāpake akusale dhamme, na upādiyati.

Seyyathāpi nandiya kumbho nikkujjo1 vamateva udakaṃ, no vantaṃ pacchā vamati. Seyyathā vā2 pana nandiya sukkhe tiṇadāye aggimukko3 ḍahaṃ yeva gacchati, no daḍḍhaṃ paccudāvattati.

Eva meva kho nandiya imehi ekādasahi dhammehi samannāgato ariyasāvako pajahate va pāpake akusale dhamme, na upādiyatīti.

11. 2. 4

Subhūti suttaṃ

Atha kho āyasmā subhūti saddhena bhikkhunā saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmantaṃ subhūti bhagavā etadavoca:

Konāmo ayaṃ4 subhūti bhikkhūti?

"Saddho nāmāyaṃ bhante bhikkhu saddhassa2 upāsakassa putto saddhā agārasmā anagāriyaṃ pabbajito"ti.

Kacci panāyaṃ subhūti saddho bhikkhu saddhassa5 upāsakassa putto saddhā agārasmā anagāriyaṃ pabbajito sandissati saddhāpadānesūti?

1. Nikujjo machasaṃ, 2. Seyyathāpi cā machasaṃ 3. Aggimutto sīmu 4. Ko nāmāyaṃ machasaṃ. Ko nāmo ayaṃ sīmu. Ko nāma ayaṃ syā. 5. Sudattassa machasaṃ

[BJT Page 636]

Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā saddhassa saddhāpadānāni bhāseyya. Idānāhaṃ jānissāmi yadi vāyaṃ bhikkhu sandissati saddhāpadānesu yadi vā no’ti.

Tena hi subhūti suṇāhi, sādhukaṃ manasikarohi bhāsissāmīti.

Evaṃ bhante ti kho āyasmā subhūti bhagavato paccassosi. Bhagavā etadavoca:

[PTS Page 338]

1. Idha subhūti bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yampi subhūti bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, idampi subhūti saddhassa saddhāpadānaṃ hoti.

2. Puna ca paraṃ subhūti bhikkhu bahussuto hoti sutadharo sutasannīcayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathā rūpāssa dhammā bahussutā honti dhatā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā, yampi subhūti bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathā rūpāssa dhammā bahussutā honti dhatā, vacasā, paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā, idampi saddhassa saddhāpadānaṃ hoti.

3. Puna ca paraṃ subhūti, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampi subhūti bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko, idampi subhūti saddhassa saddhāpadānaṃ hoti.

4. Puna ca paraṃ subhūti, bhikkhu suvaco hoti sovacassa karaṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṃ, yampi subhūti bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ. Idampi subhūti saddhassa saddhāpadānaṃ hoti.

[BJT Page 638]

5. Puna ca paraṃ subhūti, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni, kiṅkaraṇīyāni tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi subhūti bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tatthadakkho hoti analaso tatrūpāyāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Idampi subhūti saddhassa saddhāpadānaṃ hoti.

[PTS Page 339]

6. Puna ca paraṃ subhūti, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yampi subhūti bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Idampi subhūti saddhassa saddhāpadānaṃ hoti.

7. Puna ca paraṃ subhūti bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yampi subhūti bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idampi subhūti saddhassa saddhāpadānaṃ hoti.

8. Puna ca paraṃ subhūti bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukha vihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī yampi subhūti bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhamma sukha vihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Idampi subhūti saddhassa saddhāpadānaṃ hoti.

9. Puna ca paraṃ subhūti, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jāti sahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ

[BJT Page 640]

Evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyu pariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhupapannoti. Iti sākāraṃ sa uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi subhūti [PTS Page 340] bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tīsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jāti sahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutāsiṃ. Evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādi, tatrāpāsiṃ evaṃnāmo evaṃ gotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ sa uddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati. Idampi subhūti saddhassa saddhāpadānaṃ hoti.

10. Puna ca paraṃ subhūti, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti, "ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā na bhonto sattā kāyasucaritena samannāgatā vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammā diṭṭhikā sammādiṭṭhikammasamādānā, ke kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāti. Yampi subhūti, bhikkhu dibbena cakkhunā visuddhena atikantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāti. Idampi subhūti saddhassa saddhāpadānaṃ hoti.

11. Puna ca paraṃ subhūti, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi subhūti, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idampi subhūti saddhassa saddhāpadānaṃ hotī ti.

[BJT Page 642]

Evaṃ vutte āyasmā subhūti bhagavantaṃ etadavoca: yānimāni bhante bhagavatā saddhassa saddhāpadānāni bhāsitāni saṃvijjanti tāni imassa bhikkhuno, ayañca bhikkhu etesu sandissati. Ayaṃ bhante bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. [PTS Page 341]

Ayaṃ bhante bhikkhu bahussuto hoti sutadharo sutasannīcayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Ayaṃ bhante bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.

Ayaṃ bhante bhikkhu suvaco hoti, sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ.

Ayaṃ bhante bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃ karaṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ, alaṃ saṃvidhātuṃ.

Ayaṃ bhante bhikkhu dhammakāmo hoti, piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo.

Ayaṃ bhante bhikkhu āraddhaviriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

Ayaṃ bhante bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Ayaṃ bhante bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ. Ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jāti sahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ. Evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkha paṭisaṃvedī evamāyu pariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ. Evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

[BJT Page 644]

Ayaṃ bhante bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti, "ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāya sucaritena samannāgatā vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāti.

Ayaṃ bhante bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññā vimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Yānimāni bhante bhagavatā saddhassa saddhāpadānāni bhāsitāni saṃvijjanti, tāni imassa bhikkhuno. Ayañca bhikkhu etesu sandissatī ti.

Sādhu sādhu subhūti, tena hi tvaṃ subhūti iminā saddhena bhikkhunā saddhiṃ vihareyyāsi. Yadā ca tvaṃ subhūti ākaṅkheyyāsi tathāgataṃ dassanāya iminā ca saddhena bhikkhunā saddhiṃ upasaṅkameyyāsi tathāgataṃ dassanāyā ti.

[PTS Page 342]

11. 2. 5

Mettānisaṃsa suttaṃ

Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa:

Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati. Manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggī vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago hoti.

Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhāti.

[BJT Page 646]

11. 2. 6

Aṭṭhakanāgara suttaṃ

Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati beluva gāmake. Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭalīputtaṃ anuppatto hoti kenaci deva karaṇīyena. Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: kahaṃ nu kho bhante āyasmā ānando etarahi viharati? Dassanakāmā hi mayaṃ bhante āyasmantaṃ ānandanti. Eso gahapati āyasmā ānando vesāliyaṃ viharati beluvagāmake ti.

Atha kho dasamo gahapati aṭṭhakanāgaro pāṭalīputte taṃ karaṇīyaṃ tīretvā yena vesāli beluvagāmako yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro [PTS Page 343] āyasmantaṃ ānandaṃ etadavoca:

"Atthi nu kho bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhīṇaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.

"Atthi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.

[BJT Page 648]

"Katamo ca pana bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ muccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.

Idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: "idampi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā lokā.

"Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.

[PTS Page 344]

Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: "idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti pajānāti: so tattha ṭhito āsavānaṃ khayaṃ pāpunāti. No ce āsavānaṃ khayaṃ pāpunāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti sukhaṃ tatiyaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: "idampi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti: so tattha ṭhito āsavānaṃ khayaṃ pāpunāti. No ce āsavānaṃ khayaṃ pāpunāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti sukhaṃ catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: "idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti: so tattha ṭhito āsavānaṃ khayaṃ pāpunāti. No ce āsavānaṃ khayaṃ pāpunāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

"Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.

[BJT Page 650]

Puna ca paraṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: "ayampi kho mettā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti" pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

"Ayampi kho gahapati tena bhagavatā jānatā [PTS Page 345] passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.

Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati:

"Ayampi kho karuṇā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti" pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Puna ca paraṃ gahapati bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati:

"Ayampi kho muditā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti" pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Puna ca paraṃ gahapati bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: "ayampi kho upekkhā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti" pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

"Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.

[BJT Page 652]

Puna ca paraṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No [PTS Page 346] ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

"Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.

Puna ca paraṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodha dhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ

Pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Puna ca paraṃ gahapati bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodha dhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

"Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto tattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.

[BJT Page 654]

Evaṃ vutte dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca: seyyathāpi bhante ānanda puriso ekaṃ nidhimukhaṃ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya. Evameva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakideva ekādasannaṃ1 amatadvārānaṃ alatthaṃ savaṇāya. Seyyathāpi bhante purisassa agāraṃ ekādasadvāraṃ, [PTS Page 347] so tasmiṃ agāre āditte ekamekenapi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ.

Evameva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ. Ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti. Kiṃ panāhaṃ āyasmato ānandassa pūjaṃ na karissāmīti.

Atha kho dasamo gahapati aṭṭhakanāgaro vesālikañca pāṭalīputtakañca bhikkhusaṅghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi. Ekamekañca bhikkhuṃ pacceka dussayugena acchādesi āyasmantañca ānandaṃ ticīvarena. Āyasmatā ca ānandassa pañcasataṃ vihāraṃ kārāpesīti.

11. 2. 7

Gopālaka suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ2. Katamehi ekādasahi. Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā3 hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti. Na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti. Ye te usabhā gopitaro goparināyakā te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ, phātikattuṃ2.

1. Ekādasa amatadvārāni machasaṃ. 2. Phātiṃkātuṃ, machasaṃ. Phātikātuṃ syā. [PTS] 3. Sārethā. Machasaṃ.

[BJT Page 656]

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi:

[PTS Page 348]

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā1 hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therārattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

1. Sāretā majasaṃ

[BJT Page 658]

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇamenaṃ1 cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati2.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇamenaṃ1 sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena [PTS Page 349] gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇamenaṃ1 ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānendriyaṃ, ghānendriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇamenaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇamenaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyendriyaṃ, kāyendriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

1. Yatvādhikaraṇametaṃ sīmu 2. Cakkhundriye saṃvaraṃ nāpajjati machasaṃ.

[BJT Page 660]

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: [PTS Page 350] idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca.Na mettaṃ mano kammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tena atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ, phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako rūpaññū hoti. Lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī hoti, ye te usabhā gopitaro goparināyakā, te atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ, phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhamma vinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi ekādasahi:

[BJT Page 662]

[PTS Page 351]

Idha bhikkhave bhikkhu rūpaññū hoti lakkhaṇa kusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, gocarakusalo hoti, sāvasesadohī hoti, ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāya rūpantī yathābhūtaṃ pajānāti, evaṃ kho bhikkhave bhikkhū rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu lakkhaṇakusalo hoti: idha bhikkhave bhikkhu ’kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ pajānāti, evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byāntīkaroti, anabhāvaṃ gameti, uppannaṃ vyāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsā vitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati.

Ghānenana ghandhaṃ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānendriyaṃ, ghānendriye saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyendriyaṃ, kāyendriye saṃvaraṃ āpajjati.

Manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa [PTS Page 352] saṃvarāya āpajjati. Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti.

[BJT Page 664]

5. Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti: idha bhikkhave bhikkhu yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati, paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu gocarakusalo hoti

10. Kathañca bhikkhave bhikkhu sāvasesadohī hoti: idha bhikkhave bhikkhu saddhā gahapatikā abhiṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ jānāti paṭiggahanāya. [PTS Page 353] evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti.

[BJT Page 666]

Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Mettaṃ manokammaṃ paccacupaṭṭhāpeti āvī ceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atireka pūjāya pūjetā hoti.

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitunti.

11. 2. 8

Paṭhama samādhi suttaṃ

(Sāvatthi)

Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ:

Siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?

Siyā bhikkhave bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, [PTS Page 354] na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

[BJT Page 668]

Yathā kathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?

Idha bhikkhave bhikkhu evaṃsaññī hoti: "etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti". Evaṃ kho bhikkhave siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

11. 2. 9

Dutiya samādhi suttaṃ

(Sāvatthi)

Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Siyā nu kho bhikkhave bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ [PTS Page 355] paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?

[BJT Page 670]

Bhagavammūlakā no bhante dhammā, bhagavannettikā, bhagavampaṭisaraṇā, sādhu vata bhante bhagavantaññe va paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhu dhāressantīti.

Tena hi bhikkhave suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:

Siyā bhikkhave bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

Yathā kathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?

Idha bhikkhave bhikkhu evaṃsaññī hoti: "etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti". Evaṃ kho bhikkhave siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī [PTS Page 356] assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

11. 2. 10

Tatiya samādhi suttaṃ

(Sāvatthi)

Atha kho sambahulā bhikkhu yenāyasmā sāriputto tenupasaṅkamiṃsu, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu āyasmantaṃ sāriputtaṃ etadavocuṃ.

[BJT Page 672]

Siyānu kho āvuso sāriputta bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?

Siyā āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

Yathā kathampana āvuso sāriputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?

[PTS Page 357]

Idhāvuso bhikkhu evaṃsaññī hoti: "etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti". Evaṃ kho āvuso siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

11. 2. 11

Catuttha samādhi suttaṃ

(Sāvatthi)

Tatra kho āyasmā sāriputto bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Siyānu kho āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

[BJT Page 674]

Dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃ yeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho. Āyasmato sāriputtassa sutvā bhikkhu dhāressantīti.

Tenahāvuso suṇātha sādhukaṃ [PTS Page 358] manasikarotha bhāsissāmīti. Evamāvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Siyā āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

Yathā kathampana āvuso sāriputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?

Idhāvuso bhikkhu evaṃsaññī hoti: "etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti". Evaṃ kho āvuso siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

Anussativaggo dutiyo.

Tatraddānaṃ:

Dve mahānāmā ca nandiyena subhūtinā ca mettā,
Dasamo dve ca gopālo cattāro ca samādhināti.