[PTS Page 359]
[BJT Page 676]

Suttantapiṭake
Aṅguttaranikāyo
Ekādasako nipāto
3. Sāmañña vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. 3. 1

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ.

11. 03. 02

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ dukkhānupassī viharituṃ.

11. 03. 03

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ anattānupassī viharituṃ.

11. 03. 04

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ khayānupassī viharituṃ.

11. 03. 05

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ vayānupassī viharituṃ.

11. 03. 06

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ virāgānupassī viharituṃ.

11. 03. 07

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ nirodhānupassī viharituṃ.

11. 03. 08

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvuta viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ.

11. 3. 9

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ aniccānupassī viharituṃ.

11. 3. 10

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ dukkhānupassī viharituṃ.

11. 3. 11

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ anattānupassī viharituṃ.

11. 3. 12

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ khayānupassī viharituṃ.

11. 3. 13

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ vayānupassī viharituṃ.

11. 3. 14

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkha ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ virāgānupassī viharituṃ.

11. 3. 15

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ nirodhānupassī viharituṃ.

11. 3. 16

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ paṭinissaggānupassī viharituṃ.

11. 3. 17

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ aniccānupassī viharituṃ.

11. 3. 18

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ dukkhānupassī viharituṃ.

11. 3. 19

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ anattānupassī viharituṃ.

11. 3. 20

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ khayānupassī viharituṃ.

11. 3. 21

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ vayānupassī viharituṃ.

11. 3. 22

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ virāgānupassī viharituṃ.

11. 3. 23

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkha therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ nirodhānupassī viharituṃ.

11. 3. 24

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ paṭinissaggānupassī viharituṃ.

11. 3. 25

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya aniccānupassī viharituṃ.

11. 3. 26

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjha domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya dukkhānupassī viharituṃ.

11. 3. 27

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya anattānupassī viharituṃ.

11. 3. 28

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya khayānupassī viharituṃ.

11. 3. 29

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya vayānupassī viharituṃ.

11. 3. 30

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya virāgānupassī viharituṃ.

11. 3. 31

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tasa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya nirodhānupassī viharituṃ.

11. 3. 32

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya paṭinissaggānupassī viharituṃ.

11. 3. 33

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ aniccānupassī viharituṃ.

11. 3. 34

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ dukkhānupassī viharituṃ.

11. 3. 35

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ anattānupassī viharituṃ.

11. 3. 36

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ khayānupassī viharituṃ.

11. 3. 37

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ vayānupassī viharituṃ.

11. 3. 38

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ virāgānupassī viharituṃ.

11. 3. 39

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ nirodhānupassī viharituṃ.

11. 3. 40

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ paṭinissaggānupassī viharituṃ.

11. 3. 41

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hota anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ aniccānupassī viharituṃ.

11. 3. 42

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ dukkhānupassī viharituṃ.

11. 3. 43

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ anattānupassī viharituṃ.

11. 3. 44

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ khayānupassī viharituṃ.

11. 3. 45

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ vayānupassī viharituṃ.

11. 3. 46

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ virāgānupassī viharituṃ.

11. 3. 47

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ nirodhānupassī viharituṃ.

11. 3. 48

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ paṭinissaggānupassī viharituṃ.

11. 3. 49

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu aniccānupassī viharituṃ.

11. 03. 50

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu dukkhānupassī viharituṃ.

11. 03. 51

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu anattānupassī viharituṃ.

11. 03. 52

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakka adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu khayānupassī viharituṃ.

11. 03. 53

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu vayānupassī viharituṃ.

11. 03. 54

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu virāgānupassī viharituṃ.

11. 03. 55

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu nirodhānupassī viharituṃ.

11. 03. 56

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvuta viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu paṭinissaggānupassī viharituṃ.

11. 3. 57

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu aniccānupassī viharituṃ.

11. 3. 58

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu dukkhānupassī viharituṃ.

11. 3. 59

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu anattānupassī viharituṃ.

11. 3. 60

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu khayānupassī viharituṃ.

11. 3. 61

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu vayānupassī viharituṃ.

11. 3. 62

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkha ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu virāgānupassī viharituṃ.

11. 3. 63

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu nirodhānupassī viharituṃ.

11. 3. 64

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu paṭinissaggānupassī viharituṃ.

11. 3. 65

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na tittha jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ.

11. 3. 66

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvara nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ.

11. 3. 67

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ.

11. 3. 68

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ.

11. 3. 69

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā

Rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ.

11. 3. 70

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindri na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ.

11. 3. 71

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkha therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnaña mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ.

11. 3. 72

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ.

11. 3. 73

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesa kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ.

11. 3. 74

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjha domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ.

11. 3. 75

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ.

11. 3. 76

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkha yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ.

11. 3. 77

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ.

11. 3. 78

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhata kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ.

11. 3. 79

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tasa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ.

11. 3. 80

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ.

11. 3. 81

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu aniccānupassī viharituṃ.

11. 3. 82

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu dukkhānupassī viharituṃ.

11. 3. 83

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu anattānupassī viharituṃ.

11. 3. 84

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesa kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu khayānupassī viharituṃ.

11. 3. 85

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu vayānupassī viharituṃ.

11. 3. 86

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu virāgānupassī viharituṃ.

11. 3. 87

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ phoṭṭhabbesu viharituṃ.

11. 3. 88

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pīta jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu paṭinissaggānupassī viharituṃ.

11. 3. 89

Aniccānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu aniccānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hota anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresa desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu aniccānupassī viharituṃ.

11. 3. 90

Dukkhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu dukkhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu dukkhānupassī viharituṃ.

11. 3. 91

Anattānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu anattānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu anattānupassī viharituṃ.

11. 3. 92

Khayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu khayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu khayānupassī viharituṃ.

11. 3. 93

Vayānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu vayānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu vayānupassī viharituṃ.

11. 3. 94

Virāgānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu virāgānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu virāgānupassī viharituṃ.

11. 3. 95

Nirodhānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu nirodhānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadhara mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu nirodhānupassī viharituṃ.

11. 3. 96

Paṭinissaggānupassanā suttaṃ

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu paṭinissaggānupassī viharituṃ.

Katamehi ekādasahi:

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.

1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.

2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, ’yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.

Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, ’idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu paṭinissaggānupassī viharituṃ.

11. 3. 97 - 144

Cakkhuviññāṇe pe sotaviññāṇe pe ghānaviññāṇe pejivhāviññāṇe pe kāyaviññāṇe pe manoviññāṇe pe

11. 3. 145 - 192

Cakkhusamphasse pe sotasamphasse pe ghāṇasamphasse pe jivhāsamphasse pe kāyasamphasse pe manosamphasse pe

11. 3. 193-240

Cakkhusamphassajāya vedanāya pe sotasamphassajāya vedanāya pe ghāṇasamphassajāya vedanāya pe jivhāsamphassajāya vedanāya pe kāyasamphassajāya vedanāya pemanosamphassajāya vedanāya pe

11. 3. 241-288

Rūpasaññāya pe saddasaññāya pe gandhasaññāya pe rasasaññāya pe phoṭṭhabba [PTS Page 360] saññāya pe dhammasaññāya pe

11. 3. 289- 336

Rūpasañcetanāya pe saddasañcetanāya pe gandhasañcetanāya pe rasasañcetanāya pephoṭṭhabbasañcetanāya pe dhammasañcetanāya pe

11. 3. 337 -384

Rūpataṇhāya pe saddataṇhāya pe gandha taṇhāya pe rasataṇhāya pe phoṭṭhabba taṇhāya pe dhammataṇhāya pe

11. 3. 285-432

Rūpavitakke pe saddavitakke pe gandhavitakke pe rasavitakke pe phoṭṭhabbavitakke pe dhammavitakke pe

678

11. 3. 433-480

Rūpavicāre pe saddavicārepe gandhavicāre perasavicārepe phoṭṭhabbavicāre pe dhammavicāre pe aniccānupassī viharituṃ pe dukkhānupassī viharituṃ pe anattānupassī viharaītuṃ pe khayānupassī viharituṃ pe vayānupassī viharituṃ pe virāgānupassī viharituṃ pe nirodhānupassī viharituṃ pe paṭinissaggānupassī viharitunti.

11. 3. 481 - 960

Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ, phātikattuṃ. Katamehi ekādasahi: idha bhikkhave gopālako rūpaññū hoti pe

Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo cakkhusmiṃ aniccānupassī viharituṃ pe paṭinissaggānupassī viharitunti.

Sāmaññavaggo tatiyo.