[CPD Classification 2.5.3]
[PTS Vol Ud - ] [\z Ud /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Ud - ] [\z Ud /] [\w I /]
[BJT Page 130] [\x 130/]

Suttantapiṭake
Khuddakanikāyo
(Tatiyo gantho)
Udānapāḷi

Bodhivaggo paṭhamo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. 1. Paṭhamabodhisuttaṃ

[PTS Page 001] [\q 1/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena1 bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi "iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.Evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato pajānāti sahetudhammanti.
1. Tena samayena, vinayapāḷi

[BJT Page 132] [\x 132/]

1. 2. Dutiyabodhisuttaṃ

Evaṃ [PTS Page 002] [\q 2/] me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena1 bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ paṭilomaṃ sādhukaṃ manasākāsi: "iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho [PTS Page 003] [\q 3/] hotī"ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato khayaṃ paccayānaṃ avediti.

1. 3.

Tatiyabodhisuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena1 bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedi.

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi: " iti imasmiṃ sati idaṃ hoti, imassūppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

1. Tena samayena, vinayamahāvaggo.

[BJT Page 134] [\x 134/]

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanasupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Yadā have pātubhavanti dhammā

Ātāpino jhāyato brāhmaṇassa,

Vidhūpayaṃ tiṭṭhati mārasenaṃ

Sūriyo'vaobhāsayamantaḷikkhanti.

1. 4. Nigrodhasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjānerañjarāya tīre ajapālanigrodhamūle 1 paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedi.

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho aññataro huhuṅkajātiko2 brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca:

"Kittāvatā nu kho bho gotama brāhmaṇo hoti? Katame ca pana brāhmaṇakaraṇā dhammā?"Ti3

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Yo brāhmaṇo bāhitapāpadhammo
Nihuhuṅko4 nikkasāvo yatatto
Vedantagu vusitabrahmacariyo
Dhammena so brahmavādaṃ vadeyya
Yassussadā natthi kuhiñci loketi.

1. Nigrodhe - kesu ci potthakesu 2. Huhuṃkajātiko, machasaṃ. 3. Brāhmaṇakaraṇādhammā, si. Brāhmaṇa kārakā kesuci potthakesu 4. Nihuhuṅkako vima. Nihuṃhuṅko, machasaṃ.

[BJT Page 136] [\x 136/]

1.Therasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallano āyasmā ca mahākassapo ayasmā ca vahākaccāyano ayasmā ca mahākoṭṭhito ayasmā ca vahākappīno āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca ānando1 yena bhagavā tenupasaṅkamiṃsu. [PTS Page 004] [\q 4/] addasā kho bhagavā te āyasmante dūrato'va āgacchante. Disvāna bhikkhū āmantesi. "Ete bhikkhave brāhmaṇā āgacchanti, ete bhikkhave brāhmaṇā āgacchantī"ti

Evaṃ vutte aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etadavoca: "kittāvatā nu kho bhante, brāhmaṇo hoti? Katame ca pana brāhmaṇakaraṇā dhammā?"Ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Bahitvā pāpake dhamme ye caranti sadā satā,

Khīṇasaṃyojanā buddhā te ve2 lokasmiṃ brāhmaṇā'ti.

1. 6. Kassapasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṃ3 viharati ābādhiko dukkhito bāḷhagilāno. Atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi.

Atha kho āyasmato mahākassapassa tamhā ābādhā vuṭṭhitassa etadahosi. "Yannūnāhaṃ rājagahaṃ piṇḍāya paviseyya"nti

Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya.

Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi, yena daḷiddavisikhā kapaṇavisikhā pesakāravisikhā.

Addasā kho bhagavā āyasmantaṃ mahākassapaṃ rājagahe piṇḍāya carantaṃ, yena daḷiddavisikhā kapaṇavisikhā pesakāravisikhā. Atha kho bhagavā etamatthaṃ vidatvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

1. Nando, machasaṃ. 2. Teca, sī 3. Pippaliguhāyaṃ. Syā.

[BJT Page 138] [\x 138/]

"Anaññaposiṃ aññātaṃ1 dantaṃ sāre patiṭṭhitaṃ,

Khīṇāsavaṃ vantadosaṃ tamahaṃ brūmi brāhmaṇa"nti.

1. 7. Pāvāsuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā pāvāyaṃ2 viharati ajakalāpake cetiye ajakalāpakassa yakkhassa bhavane. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse [PTS Page 005] [\q 5/] nisinno hoti. Devo ca ekamekaṃ phūsāyati, atha kho ajakalāpako yakkho bhagavatā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato avidūre tikkhattuṃ ' akkulo pakkulo'ti akkulapakkulikaṃ akāsi, 'eso te samaṇa pisāco'ti.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Yadā sakesu dhammesu pāragu hoti buhmaṇo,

Atha etaṃ pisācañca pakkulañcātivattatīti.

1. 8. Saṅgāmajisuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā saṅgāmaji sāvatthiṃ anuppatto hoti bhagavantaṃ dassanāya. Assosi kho āyasmato saṅgāmajissa purāṇadutiyikā ' ayyo kira saṅgāmaji sāvatthiṃ anuppatto'ti. Sā dārakaṃ ādāya jetavanaṃ agamāsi.

Tena kho pana samayena āyasmā saṅgāmaji aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno hoti. Atha kho āyasmato saṅgāmajissa pūrāṇadutiyikā yenāyasmā saṅgāmaji tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ saṅgāmajiṃ etadavoca: 'khuddaputtāmhī samaṇa, posa ma'nti. Evaṃ vutte āyasmā saṅgāmaji tuṇhī ahosi.

Dutiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ etadavoca: 'khuddaputtāmhi samaṇa, posama'nti. Dutiyampi kho āyasmā saṅgāmaji tuṇhī ahosi. Tatiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ etadavoca: 'khuddaputtāmhi samaṇa, posa ma'nti. Tatiyampi kho āyasmā saṅgāmaji tuṇhī ahosi.

2. Atha kho āyasmato saṅgāmajissa purāṇadutiyikā taṃ dārakaṃ āyasmato saṅgāmajissa purato nikkhipitvā pakkāmi 'esa te samaṇa, putto. Posana'nti.

1. Anaññaposiṃ aññātaṃ. Machasaṃ. 2. Pāṭaliyaṃ. I.

[BJT Page 140] [\x 140/]

2. Atha kho āyasmā saṅgāmaji taṃ dārakaṃ neva olokesi, napi alāpi. Atha kho āyasmato saṅgāmajissa purāṇadutiyikā avidūraṃ [PTS Page 006] [\q 6/] gantvā apalokentī addasa āyasmantaṃ saṅgāmajiṃ taṃ dārakaṃ neva olokentaṃ napi ālapantaṃ. Disvānassā etadahosi: 'na cāyaṃ samaṇo puttenapi atthiko'ti. Tato paṭinivattitvā dārakaṃ ādāya pakkāmi. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmato saṅgāmajissa purāṇadutiyikāya evarūpaṃ vippakāraṃ.

3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Āyantiṃ nābhinandati pakkamantiṃ na socati.

Saṅgā saṅgāmajiṃ muttaṃ tamahaṃ brūmi brāhmaṇa'nti.

1. 9. Jaṭilasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tena kho pana samayena sambahulā jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjanti'pi, nimujjanti'pi, ammujjanimujjampi karonti, osiñcanti'pi, aggimpi juhanti iminā suddhī'ti

Addasā kho bhagavā te sambahule jaṭile sitāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjante'pi nimujjante'pi ummujjanimujjaṃ karonte'pi osiñcante'pi aggimpi juhante 'iminā suddhī'ti.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Na udakena suci hoti bavhettha nahāyati jano

Yamhi saccañca dhammo ca so sucī so ca brāhmaṇo'ti.

[BJT Page 142] [\x 142/]

1. 10. Bāhiyasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena bāhiye dāruciriye suppārake paṭivasati samuddatīre sakkato garukato mānito pūjito apacito, lābhī civarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārānaṃ. Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ' ye ca kho keci1 loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesamaññataro'ti.

Atha kho [PTS Page 007] [\q 7/] bāhiyassa dārucīriyassa purāṇasālalohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya, yena bāhiyo dārucīriye tenupasaṅkami. Upasaṅkamitvā bāhiyaṃ dārucīriyaṃ etadavoca: ' ne va kho tvaṃ bāhiya arahā. Nāpi arahattamaggaṃ vā samāpanno. Sāpi te paṭipadā natthi yāya vā tvaṃ arahā assa, 2 arahattamaggaṃ vā samāpanno'ti. ' Atha ko carahi sadevake loke arahanto vā, arahattamaggaṃ vā samāpanno?'Ti. ' Atthi bāhiya uttaresu janapadesu sāvatthi nāma nagaraṃ. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi bāhiya bhagavā arahā ceva, arahattāya ca dhammaṃ desetī'ti

Atha kho bāhiyo dārucīriyo tāya devatāya saṃvejito tāvadeva suppārakā3 pakkāmi sabbattha ekarattiparivāsena. Yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo4tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: ' kahannu kho bhante etarahi so bhagavā viharati arahaṃ sammāsambuddho?Dassanakāmamhā mayaṃ taṃ bhagavantaṃ5 arahantaṃ sammāsambuddha'nti. Antaragharaṃ paviṭṭho kho bāhiya, bhagavā piṇḍāyā'ti

2. Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṃ pavisitvā addasa bhagavantaṃ sāvatthiyaṃ piṇḍāya carantaṃ pāsādikaṃ pasādanīyaṃ santidriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ6 dantaṃ guttaṃ yatinduriyaṃ nāgaṃ. Disvāna yena bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṃ etadavoca: 'desetu me bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā'ti.

1. Ye kho keci. Machasaṃ 2. Assasi, syā. 3. Suppārakamhā. Machasaṃ. 4. Bhagavāsāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, sū. 5. Dassanakāmamahā bhagavantaṃ, machasaṃ. 6. Uttamasamathadamathamanuppattaṃ, machasaṃ.

[BJT Page 144] [\x 144/]

Evaṃ vutte bhagavā bāhiyaṃ dārucīriyaṃ etadavoca: ' akālo kho tāva bāhiya. Antaragharaṃ paviṭṭhamhā piṇḍāyā'ti.

Dutiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca: "dujjānaṃ kho panetaṃ bhante bhagavato vā jīvitantarāyānaṃ, mayhaṃ vā jīvitantarāyānaṃ. Desetu [PTS Page 008] [\q 8/] me bhantebhagavā dhammaṃ, desetu sugato dhammaṃ, yā mamassa dīgharattaṃ hitāya sukhāyā"ti.

Dutiyampi kho bhagavā bāhiyaṃ dārucīriyaṃ etadavoca: " akālo kho tāva bāhiya. Antaragharaṃ paviṭṭhamhā piṇḍāyā"ti.

Tatiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca: " dujjānaṃ kho panetaṃ bhante, bhagavato vā jīvitantarāyānaṃ, mayhaṃ vā jīvitantarāyānaṃ desetu me bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti.

Tasmātiha te bāhiya, evaṃ sikkhitabbaṃ: "diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissatī"ti. Evaṃ hi te bāhiya, sikkhitabbaṃ.

Yato kho te bāhiya, diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati. Viññāte viññātamattaṃ bhavissati, tato tvaṃ bāhiya na tena. Yato tvaṃ bāhiya na tena, tato tvaṃ bāhiya na tattha. Yato tvaṃ bāhiya na tattha, tato tvaṃ bāhiya nevidha, na huraṃ, na ubhayamantare1. Esevanto dukkhassā"ti,

3. Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṃ vimucci.

Atha kho bhagavā bāhiyaṃ dārucīriyaṃ iminā saṅkhittena ovādena ovaditvā pakkāmi.

Atha kho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gavī taruṇavacchā adhipātetvā jīvitā voropesi.

1. Ubhayamantahena. Sī.

[BJT Page 146] [\x 146/]

Atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamitvā addasa bāhiyaṃ dārucīriyaṃ kālakataṃ. Disvāna bhikkhū āmantesi: " gaṇhatha bhikkhave bāhiyassa dārucīriyassa sarīrakaṃ. Mañcakaṃ āropetvā nīharitvā jhāpetha. Phūpañcassa karotha. Sabrahmacārī vo bhikkhave kālakato"ti.

"Evaṃ bhante"ti kho te bhikkhū bhagavato paṭissutvā bāhiyassa dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā jhāpetvā phūpañcassa karitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ: " daḍḍhaṃ bhante bāhiyassa dārucīriyassa sarīraṃ. Thupo cassa kato tassa kā gati? Ko abhisamparāyo?"Ti.

"Paṇḍito bhikkhave, bāhiyo dārucīriyo paccapādi dhammassānudhammaṃ. Na ca maṃ dhammādhikaraṇaṃ [PTS Page 009] [\q 9/] vihesesi. Parinibbūto bhikkhave bāhiyo dārucīriyo"ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Yattha āpoca paṭhavī tejo vāyo na gādhati.
Na tattha sukkā jotanti ādicco nappakāsati,
Na tattha candimā bhāti tamo tattha na vijjati.
Yadā ca attanā vedī muni monena brāhmaṇo,
Atha rūpā arūpā ca sukhadukkhā pamuccatī"ti.
Ayampi udāno vutto bhagavatā iti me sutanti.

Bodhivaggo paṭhamo.

Tatruddānaṃ bhavati:

Tayo ca bodhi nigrodho te therā kassapena ca,
Pāvāya saṅgāmaji jaṭilā bāhiyena te dasāti.