[BJT Page 148] [\x 148/]

Mucalindavaggo dutiyo

2. 1. Mucalindasuttaṃ.

[PTS Page 010] [\q 10/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre mucalindamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti, vimuttisukhapaṭisaṃvedi.

Tena kho pana samayena mahā akālamegho udapādi sattāhavaddalikā sītavātaduddinī. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ vihacca aṭṭhāsi: " mā bhagavantaṃ sītaṃ, mā bhagavantaṃ uṇhaṃ. Mā bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapasamphasso"ti. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi.

Atha kho mucalindo nāgarājā viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi pañjaliko bhagavantaṃ namassamāno.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi.

Sukho viveko tuṭṭhassa sutadhammassa passato
Abyāpajjaṃ1 sukhaṃ loke pāṇabhutesu saṃyamo.
Sukhā virāgatā loke kāmānaṃ samatikkamo
Asmimānassa yo vinayo etaṃ ve paramaṃ sukhanti. 2

2.Rājasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ [PTS Page 011] [\q 11/] upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi:

"Ko nu kho āvuso imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo"ti. Ayañcarahi tesaṃ bhikkhūnaṃ antarā kathā hoti vippakatā.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: " kāyanuttha bhikkhave etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarā kathā vippakatā?"Ti.

1. Abyāpajjhaṃ - katthaci. 2. Sukho vivekastuṣṭasya śrutadharmasya paśyata:

Avyābādhyaṃ sukhaṃ loke pāṇibhūteṣu saṃyama:

Sukhā cirāgatā loke pāpānāṃ samatikrama:
Asmin mānuṣyaviṣaye etadaiva paramaṃ sukham (lalitacistara)

[BJT Page 150] [\x 150/]

Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃsannipatitānaṃ ayamantarā kathā udapādi: " ko nu kho āvuso imesaṃ dvinnaṃ rājunaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā, mahabbalatarovā mahiddhikataro vā mahānubhāvataro vā, rājā vā māgadho seniyo bimbisāro, rājā vā pasenadī kosalo'ti. Ayaṃ kho no bhante antarākathā vippakatā, atha kho bhagavā anuppatto?"Ti.

" Nakhvetaṃ bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo bhikkhave dvayaṃkaraṇīyaṃ dhammī vā kathā ariyo vā tuṇhī bhāvo"ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Yañca kāmasukhaṃ loke yañcidaṃ diviyaṃ sukhaṃ.

Taṇhakkhayasukhassete kalaṃ nāgghanti soḷasi"nti.

2. 3. Daṇḍasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hananti. Atha kho bhagavā pubanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hanante. [PTS Page 012] [\q 12/]

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Sukhakāmāni bhūtāni yo daṇḍena vihiṃsati,
Attano sukhamesāno pecca so na labhate sukhaṃ.
Sukhakāmāni bhūtāni yo daṇḍena na hiṃsati.
Attano sukhamesāno pecca so labhate sukha"nti.

[BJT Page 152] [\x 152/]

2. 4. Sakkārasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅgho'pi sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ.

Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhūsaṅghassa ca, gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesenti.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:

"Etarahi bhante bhagavā sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānappaccaya bhesajjaparikkhārānaṃ. Bhikkhūsaṅgho'pi sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānappaccaya bhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā agarukatā amānitā apūjitā anapacitā, na lābhino1 cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ.

Atha kho te bhante aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhūsaṅghassa ca. Gāme ca araññe ca bhikkhū disvā asabbhāhī pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesentī"ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Game araññe sukhadukkhaphuṭṭho
Nevattato no parato dahetha2
Phusanti phassā upadhiṃ paṭicca
Nirūpadhiṃ kena phuseyyuṃ phassāti.

1. Alābhino. Sī. 2. Rahetha, katthaci

[BJT Page 154] [\x 154/]

2. 5. Upāsakasuttaṃ

Evaṃ [PTS Page 013] [\q 13/] me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena aññataro icchānaṅgalako upāsako sāvatthiṃ anuppatto hoti kenacīdeva karaṇīyena. Atha kho so upāsako sāvatthiyaṃ taṃ karaṇīyaṃ tīretvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etadavoca: " cirassaṃ kho tvaṃ upāsakaṃ, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāyā"ti.

"Cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo, api cāhaṃ kehi ci kehi ci kiccakaraṇiyehi vyāvaṭo. Evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamitu"ntī.

Atha kho bhagavā etamatthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Sukhaṃ vata tassa na hoti kiñci
Saṅkhātadhammassa bahussutassa,
Sakiñcanaṃ passa vihaññamānaṃ
Jano janasmiṃ paṭibaddharūpo1ti.

2.Gabhinīsuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena aññatarassa paribbājakassa daharā māṇavikā pajāpatī hoti gabbhinī upavijaññā.

Atha kho sā paribbājikā taṃ paribbājakaṃ etadavoca: "gaccha tvaṃ brāhmaṇa, telaṃ āhāra, yaṃ me vijātāya bhavissatī"ti. Evaṃ vutte so paribbājako taṃ paribbājikaṃ etadavoca: "kuto panāhaṃ bhoti telaṃ āharāmī"ti. Dutiyampi kho sā paribbājikā taṃ paribbājikaṃ etadavoca: " gaccha tvaṃ brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī"ti. Dutiyampi kho so paribbājako taṃ paribbājikaṃ etadavoca: "kuto panāhaṃ hoti telaṃ āharāmī"ti. Tatiyampi kho sā paribbājikā taṃ paribbājakaṃ etadavoca: " gaccha tvaṃ brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī"ti.

1. Paṭibandharūpo. Sī. Mu.

[BJT Page 156] [\x 156/]

2. Tena kho pana samayena rañño [PTS Page 014] [\q 14/] pasenadissa kosalassa koṭṭhāgāre samaṇasasa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ diyyati no nīharītuṃ.

Atha kho tassa paribbājakassa etadahosi-" rañño kho pana1 pasenadissa kosalassa koṭṭhāgāre samaṇassa vā buhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ diyyati no nīharītuṃ. Yannūnāhaṃ rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā uggiritvāna2 dadeyyaṃ, yaṃ imissā vijātāya bhavissatī"ti.

Atha kho so paribbājako rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā neva sakkoti uddhaṃ kātuṃ, na pana adho. So dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭho āvaṭṭati. Parivaṭṭati.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā taṃ paribbājakaṃ dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Sukhino vata ye akiñcanā
Vedaguno hi janā akiñcanā,
Sakiñcanaṃ passa vihaññamānaṃ
Jano janasmiṃ paṭibaddhacitto3ti.

2. 7. Ekaputtasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvattiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena aññatarassa upāsakassa ekaputtako piyo manāpo kālaṅkato hoti. Atha kho sambahulā upāsakā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te upāsake bhagavā etadavoca: " kinnukho tumbhe upāsakā, allavatthā allakesā idhūpasaṅkantā divā divassā"ti.

Evaṃ vutte so upāsako bhagavantaṃ etadavoca: " mayhaṃ kho bhante ekaputtakosi piyo manāpo kālaṅkato. Tena mayaṃ allavatthā allakesā idhūpasaṅkantā divā divassā"ti.

1. Rañño kho. Machasaṃ. 2. Ucchāditvā. Aṭṭhakathā. Ucchaḍḍhitvāna. Machasaṃ 3. Paṭibandhacitto sī. Mu.

[BJT Page 158] [\x 158/]

Atha kho bhagavā etamatthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Piyarūpassādagathitāse1 [PTS Page 015] [\q 15/] devakāyā puthu manussā ca,
Aghāvino parijunnā maccurājassa vasaṃ gacchanti.
Ye ve divā ca ratto ca appamattā jahanti piyarūpaṃ,
Te ve khananti aghamūlaṃ maccuno āmīsaṃ durativattanti.

2. 8. Suppāvāsāsuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kuṇḍiyāyaṃ2 viharati kuṇḍadhānavane. Tena kho pana samayena suppavāsā koliyadhītā sattavassāni gabbhaṃ dhāretisattāhaṃ mūḷhagabbhā. Sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭhā tīhi vitakkehi adhivāseti:

" Sammāsambuddho vata so bhagavā imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti, supaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata taṃ nibbānaṃ yatthidaṃ3 evarūpaṃ dukkhaṃ na saṃvijjatī"ti

Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi: "ehi tvaṃ ayyaputta, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: "suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī"ti. Evañca vadehi: "suppavāsā bhante koliyadhītā sattavassāni gabbhaṃ dhāreti, sattāhaṃ muḷhagabbhā. Sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti: "sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti. Supaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata taṃ nibbānaṃ, yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī"ti

1. Piyarūpā sātagathitāse - sī 2. Kuṇḍakāyaṃ -machasaṃ. 3. Yadidaṃ - machasaṃ.

[BJT Page 160] [\x 160/]

3. Paramanti kho so koliyaputto suppavāsāya koliyadhītāya paṭissuṇitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so koliyaputto bhagavantaṃ etadavoca:

"Suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti. Evañca vadeti: ' suppavāsā bhante koliyadhītā sattavassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭhā tīhi vitakkehi adhivāseti: 'sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti. Supaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata taṃ nibbānaṃ, yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī"ti.

"Sukhinī [PTS Page 016] [\q 16/] hotu suppavāsā koliyadhītā arogā, arogaṃ puttaṃ vijāyatū"ti. Saha vacanā ca pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi.

'Evaṃ bhante'ti kho so koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakaṃ gharaṃ paccāyāsi.

Addasā kho koliyaputto suppavāsaṃ koliyadhītaraṃ sukhiniṃ arogaṃ, arogaṃ puttaṃ vijātaṃ. Disvānassa etadahosi: " acchariyaṃ vata bho, abbhūtaṃ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā, yatura hināmāyaṃ suppavāsā koliyadhītā saha vacanā ca pana bhagavato sukhinī arogā arogaṃ puttaṃ vijāyissatī"ti. Attamano pamudito pītisomanassajāto ahosi.

Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi: " ehi tvaṃ ayyaputta, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandatī"ti. Evañca vadehi: " suppavāsā bhante koliyadhītā sattavassāni gabbhaṃ dhāresi, sattāhaṃ mūḷhagabbhā. Sā etarahi sukhinī arogā, arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhapamukhaṃ bhikkhūsaṅghaṃ bhattena nimanteti. Adhivāsetu kira bhante bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenā"ti.

[BJT Page 162] [\x 162/]

6. Paramanti kho so koliyaputto suppavāsāya koliyadhītāya paṭissuṇitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so koliyaputto bhagavantaṃ etadavoca: "suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati. Evañca vadeti: suppāvāsā bhante koliyadhītā sattavassāni gabbhaṃ dhāresi. Sattāhaṃ mūḷhagabbhā. Sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhapamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Adhivāsetu kira bhante bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhi bhikkhusaṅghenā"ti.

7. Tena kho pana samayena aññatarena upāsakena buddhapamukho bhikkhusaṅgho svātanāya bhattena nimantito hoti. So ca upāsako āyasmato mahāmoggallānassa upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi: " ehi tvaṃ moggallāna, yena so upāsako tenupasaṅkameyyāsi: 1 upasaṅkamitvā taṃ upāsakaṃ evaṃ vadehi: "suppavāsā āvuso koliyadhītā sattavassāni gabbhaṃ dhāresi, sattāhaṃ mūḷhagabbhā. Sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhapamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Karotu suppavāsā koliyadhītā sattabhattāni. Pacchā so karissati. 2 Tuyheso upaṭṭhāko"ti.

8. Evaṃ bhante'ti kho āyasmā mahāmoggallāno bhagavato paṭissuṇitvā yena so upāsako, tenupasaṅkami. Upasaṅkamitvā taṃ upāsakaṃ etadavoca: " suppavāsā āvuso koliyadhītā sattavassāni gabbhaṃ dhāresi. Sattāhaṃ mūḷhagabbhā. Sā etarahi sukhinī, arogā, arogaṃ puttaṃ vijātā. Sattāhaṃ buddhapamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Karotu suppavāsā koliyadhītā sattabhattāni. Pacchā tvaṃ karissasī2"ti. " Sace me bhante ayyo mahāmeggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca saddhāya ca, karotu suppavāsā koliyadhītā sattabhattāni. Pacchā ahaṃ karissāmī"ti. "Dvinnaṃ kho te ahaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca, jīvitassa ca. Saddhāya pana tvaṃyeva pāṭibhogo"ti. "Sace me bhante ayyo mahāmoggallāno dvinnaṃ dhammānaṃ pāṭibhogo bhogānañca, jīvitassa ca. Karotu suppavāsā koliyadhītā sattabhattāni, pacchā ahaṃ karissāmī"ti.

1. Tenupasaṅkama, ma. 2. Pacchā tvaṃ karissasī'ti saññāpehi, ma.

[BJT Page 164] [\x 164/]

Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca:

" Saññatto bhante so upāsako mayā, karotu suppavāsā koliyadhītā sattabhattāni, pacchā so karissatī"ti.

9. Atha kho suppavāsā koliyadhītā sattāhaṃ buddhapamukhaṃ bhikhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Tañca dārakaṃ bhagavantaṃ vandāpesi, sabbañca bhikkhusaṅghaṃ.

10. Atha kho āyasmā sāriputto taṃ dārakaṃ etadavoca: " taccī te dāraka, khamanīyaṃ. Kacci yāpanīyaṃ, kacci na kiñci dukkha"nti. "Kuto me bhante sāriputta, khamanīyaṃ. Kuto yāpanīyaṃ. Sattavassāni me lohitakumhiyaṃ1 vutthānī"ti.

11. Atha kho suppavāsā koliyadhītā "putto me dhammasenāpatinā saddhiṃ mantetī"ti, attamanā pamuditā2 pītisomanassajātā ahosi.

12. Atha kho bhagavā suppavāsaṃ koliyadhītaraṃ attamanaṃ pamuditaṃ3 pītisomanassajātaṃ disvā4 suppavāsaṃ koliyadhitaraṃ etadavoca: " iccheyyāsi tvaṃ suppavāse, aññampi evarūpaṃ putta"nti. "Iccheyyā mahaṃ bhagavā aññāni'pi evarūpāni satta puttānī"ti.

13. Atha [PTS Page 018] [\q 18/] kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Asātaṃ sātarūpena piyarūpena appiyaṃ,
Dukkhaṃ sukhassa rūpena pamattamativattatī"ti.

2. 9. Visākhāsuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā kocideva attho raññe pasenadīmhi kosale paṭibaddho hoti. Taṃ rājā pasenadī kosalo na yathādhippāyaṃ tīreti.

Atha kho visākhā migāramātā divādivassa yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca: " handa kuto nu tvaṃ visākhe, āgacchasi divādivassā"ti.

1. Satta me vassāni lohakumbhiyā - ma. 2. Pamoditā -ma. 3. Pamoditaṃ - ma 4. Vidatvā - ma.

[BJT Page 166] [\x 166/]

"Idha me bhante kocideva attho raññe pasenadimhi kosale paṭibaddho hoti. Taṃ rājā pasenadī kosalo na yathādhippāyaṃ tīretī"ti.

2. Atha kho bhagavā etamatthaṃ vīditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Sabbaṃ paramasaṃ dukkhaṃ sabbaṃ issariyaṃ sukhaṃ,
Sādhāraṇe vihaññanti yogā hi duratikkamā"ti.

2. 10. Bhaddiyasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā anupiyāyaṃ viharati ambavane. Tena kho pana samayena āyasmā bhaddiyo kāḷigodhāya putto araññagato'pi rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udāneti: " aho sukhaṃ, aho sukha"nti. Assosuṃ kho sambahulā bhikkhu āyasmato bhaddiyassa kāḷigodhāya puttassa araññagatassa'pi rukkhamūlagatassa'pi suññāgāragatassa'pi abhikkhaṇaṃ udānaṃ udānentassa "aho sukhaṃ aho sukha"nti. Sutvāna nesaṃ etadahosi: "nissaṃsayaṃ kho āvuso āyasmā bhaddiyo kāḷigodhāya putto anabhirato brahmacariyaṃ carati, yaṃ'sa pubbe agāriyabhūtassa rajjasukhaṃ, so tamanussaramāno araññagato'pi [PTS Page 019] [\q 19/] rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udāneti: aho sukhaṃ aho sukha"nti.

2. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "āyasmā bhante bhaddiyo kāḷigodhāya putto araññagato'pi rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udāneti: " aho sukhaṃ aho sukha"nti. Nissaṃsayaṃ kho bhante āyasmā bhaddiyo kāḷigodhāya putto anabhirato brahmacariyaṃ carati, yaṃ' sa pubbe agāriyabhūtassa rajjasukhaṃ, so tamanussaramāno araññagato'pi rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udāneti: " aho sukhaṃ aho sukha"nti.

3. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: "ehi tvaṃ bhikkhu, mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi- satthā taṃ āvuso bhaddiya āmantetī"ti.

[BJT Page 168] [\x 168/]

"Evaṃ bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo kāḷigodhāya putto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ bhaddiyaṃ kāḷigodhāya puttaṃ etadavoca "satthā taṃ āvuso bhaddiya, āmantetī"ti.

"Evamāvuso"ti kho āyasmā bhaddiyo kāḷigodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ kāḷigodhāya puttaṃ bhagavā etadavoca: "saccaṃ kira tvaṃ bhaddiya, araññagato'pi rukkhamūlagato'pi suññāgāra gato'pi abhikkhaṇaṃ udānaṃ udānesi: aho sukhaṃ aho sukha"nti. Evaṃ bhante"ti. Kiṃ pana tvaṃ bhaddiya, atthavasaṃ sampassamāno araññagato'pi rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udānesi: 'aho sukhaṃ aho sukha'nti.

"Pubbe me bhante agāriyabhūtassa rajjaṃ kārentassa anto'pi antepure rakkhā susaṃvihitā ahosi. Bahi'pi antepure rakkhā susaṃvihitā ahosi. Anto'pi nagare rakkhā susaṃvihitā ahosi bahi'pi nagare rakkhā susaṃvihitā ahosi. Anto'pi janapade rakkhā susaṃvihitā ahosi bahi'pi janapade rakkhā susaṃvihitā ahosi. So kho ahaṃ bhante evaṃ rakkhitagopito santo bhīto ubbiggo ussaṅkī utrāsī1 vihāsiṃ. Etarahi kho panāhaṃ bhante araññagato'pi rukkhamūlagato'pi suññāgāragato'pi eko abhīto anubbiggo anussaṅki anutrāsi2 appossukko pannalomo paradavutto3 migabhūtena cetasā viharāmi. Idaṃ kho ahaṃ bhante atthavasaṃ sampassamāno araññagato'pi rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udānemi: 4 " aho sukhaṃ aho sukha"nti.

4. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

" Yassantarato na santi kopā
Iti bhavābhavatañca vītivatto.
Taṃ vigatabhayaṃ sukhiṃ asokaṃ
Devā nānubhavanti dassanāyā"ti.

Mucalindavaggo dutiyo.

Tassuddānaṃ:

Mucalindo rājā daṇḍena sakkāro upāsakena ca
Gabhinī ekaputto ca suppavāsā visākhā ca
Kāḷīgodhāya bhaddiyoti

1. Utrāso - ma 2. Anutrāso-ma 3 paravutto - sī. Mu. 4. Udānesi. - Sīmu.