Udānapāḷi 3: Nandavaggo

[BJT Page 170] [\x 170/]
[PTS Page 021] [\q 21/]

[BJT Page 170] [\x 170/]

Nandavaggo tatiyo

3. 1. Kammasuttaṃ.

[PTS Page 021 [\q 21/] 1.] Evaṃ mesutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tibbaṃ1 kharaṃ kaṭukaṃ vedanaṃ adhivāsento sato sampajāno avihaññamāno.

2. Addasā kho bhagavā taṃ bhikkhuṃ avidūre nisinnaṃ pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tibbaṃ1 kharaṃ kaṭukaṃ vedanaṃ adhivāsentaṃ sataṃ sampajānaṃ avihaññamānaṃ.

3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Sabbakammajahassa bhikkhuno dhunamānassa purekataṃ rajaṃ,
Amamassa ṭhitassa tādino attho natthi janaṃ lapetaveti"

3. 2. Nandasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti: " anabhirato ahaṃ āvuso brahmacariyaṃ carāmi. Na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti

2. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhū bhagavantaṃ etadavoca: "āyasmā bhante nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti. "Anabhirato ahaṃ āvuso brahmacariyaṃ carāmi. Na sakkomi brahmacariyaṃ sandhāretuṃ. Sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti. [PTS Page 022] [\q 22/]

3. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi. "Ehi tvaṃ bhikkhu, mama vacanena nandaṃ bhikkhuṃ āmantehi" satthā taṃ āvuso nanda, āmantetī"ti. 'Evaṃ bhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā nando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nandaṃ etadavoca: " satthā taṃ āvuso nanda, āmantetī"ti.

1. Tippaṃ -sī.

[BJT Page 172] [\x 172/]

4. 'Evamāvuso'ti kho āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca: saccaṃ kira tvaṃ nanda, sambahulānaṃ bhikkhūnaṃ evamārocesi "anabhirato ahaṃ āvuso buhmacariyaṃ carāmi. Na sakkomi brahmacariyaṃ sandhāretuṃ. Sikkhaṃ paccakkhāya hīnāyāvattissāmīti. " Evaṃ bhante"ti. "Kissa pana tvaṃ nanda, anabhirato brahmacariyaṃ carasi? Na sakkosi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissasī?"Ti. " Sākiyānī maṃ bhante janapadakalyāṇī gharā nikkhamantassa upaḍḍhullikhitehi1 kesebhi apaloketvā maṃ etadavoca: "tuvaṭaṃ kho ayyaputta, āgaccheyyāsī"ti. So kho ahaṃ bhante tamanussaramāno anabhirato brahmacariyaṃ carāmi. Na sakkomi brahmacariyaṃ sandhāretuṃ. Sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti.

5. Atha kho bhagavā āyasmantaṃ nandaṃ bāhāya2 gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito devesu tāvatiṃsesu pāturahosi.

6. Tena kho pana samayena pañcamattāni accharāsatāni sakkassa devānamindassa upaṭṭhānaṃ āgatāni honti kakuṭapādāni. Atha kho bhagavā āyasmantaṃ nandaṃ āmantesi: "passasi no tvaṃ nanda, imāni pañca accharāsatāni kakuṭapādāni?"Ti. "Evaṃ bhante"ti.

7. Taṃ kiṃ vaññasi nanda, katamā nu kho abhirūpatarāca dassanīyatarā ca pāsādikatarā ca, sākiyānī vā janapadakalyāṇī imāni vā pañca accharāsatāni kakuṭapādānī?"Ti.

"Seyyathāpi bhante paluṭṭhamakkaṭī kaṇṇanāsacchinnā. Evameva kho bhante sākiyānī janapadakalyāṇī imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya [PTS Page 023] [\q 23/] saṅkhampi na upeti, kalampi na upeti, kalabhāgampi na upeti, 3 upanidhimpi na upeti. Atha kho imāni pañca accharāsatāni abhirūpatarāni ce va dassanīyatarāni ca pāsādikatarānicā"ti.

"Abhirama nanda, abhirama nanda, ahaṃ te pāṭibhogo pañcannaṃ acchārāsatānaṃ paṭilābhāya kakuṭapādāna"nti.

"Sace me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, abhiramissāmahaṃ bhante bhagavatī buhmacariye"ti.

1. Upaḍḍhalikhitehi, ma. Aḍḍhullikhitehi, sī. 2. Bāhāyaṃ. Ma. 3. Saṅkhyampi nopeti kalabhāgampi nopeti, ma.

[BJT Page 174] [\x 174/]

8. Atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva devesu tāvatiṃsesu antarahito jetavane pāturahosi.

9. Assosuṃ kho bhikkhū " āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu buhmacariyaṃ carati, bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna"nti. Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ bhatakavādena ca upakkitakavādena ca samudācaranti. "Bhatako kirāyasmā nando, upakkitako kirāyasmā nando, accharānaṃ hetu brahmacariyaṃ carati. Bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna"nti.

10. Atha kho āyasmā nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitakavādenaca aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmāanagāriyaṃ pabbajantī. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. " Khīṇā jāti, vūsitaṃ brahmacariyaṃ; kataṃ karaṇīyaṃ. Nāparaṃ itthattāyā"ti abbhaññāsi. Aññataro ca kho panāyasmā nando arahataṃ ahosi.

11. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca: "āyasmā bhante nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā [PTS Page 024] [\q 24/] sacchikatvā upasampajja viharatī"ti. Bhagavato'pi kho ñāṇaṃ udapādi: " nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti.

12. Atha kho āyasmā nando tassā rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nando bhagavantaṃ etadavoca: " yaṃ me bhante bhagavā pāṭibhogo, pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ. Muñcāmahaṃ bhante bhagavantaṃ etasmā paṭissavā"ti. Mayāpi kho te nanda1 cetasā ceto paricca vidito: "nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti

1. Mayāpi kho nanda, ma

[BJT Page 176] [\x 176/]

13. Devatāpi me etamatthaṃ ārocesi: "āyasmā bhante nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvumuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti yadeva kho te nanda anupādāya āsavehi cittaṃ vimuttaṃ, 1athāhaṃ mutto etasmā paṭissavā"ti.

14. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Yassa nittiṇṇo paṅko ca 2 maddito kāmakaṇṭako.

Mohakkhayaṃ anuppatto sukhadukkhesu na vedhati sa bhikkhū"ti. 3

3.Yasojasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena yasojapamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni honti, bhagavantaṃ dassanāya. Te ca kho4 āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānāuccāsaddā mahāsaddā5 ahesuṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: ' ke panete ānanda, uccāsaddāmahāsaddā5 kevaṭṭā maññe macchavilope'?Ti.

"Etāni bhante yasojapamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Te'te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā"ti.

'Tenahānanda mama vacanena te bhikkhū āmantehi " satthā āyasmante āmantetī'ti. 'Evaṃ bhanta'ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. [PTS Page 025] [\q 25/] upasaṅkamitvā te bhikkhū etadavoca: 'satthā āyasmante āmantetī'ti.

'Evamāvuso'ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: "kinnu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope"ti.

1. Vimucci, - machasaṃ 2. Yassa tiṇeṇākāmapaṅko, dhammapadaṭṭhakathā 3. Sukhadukkhe na vedhati, machasaṃ 4. Te dha. - Sī. Mū 5. Uccāsadda mahāsaddā. Machasaṃ.

[BJT Page 178] [\x 178/]

2. Evaṃ vutte āyasmā yasojo bhagavantaṃ etadavoca: "imāni bhante pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Te'me āgantukā bhikkhu nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā"2ti.

"Gacchatha bhikkhave, vo panāmemi. Na vo mama santike vatthabba"nti.

"Evaṃ bhante"ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vajji, tena cārikaṃ pakkamiṃsu vajjisu anupubbena cārikaṃ caramānā yena vaggumudā nadī, tenupasaṅkamiṃsu. Upasaṅkamitvā vaggumudāya nadiyā tīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu.

3. Atha kho āyasmā yasojo vassūpagato bhikkhū āmantesi: "bhagavatā mayaṃ āvuso paṇāmitā atthakāmena hitesinā anukampakena anukampaṃ upādāya. Handa mayaṃ āvuso tathā vihāraṃ kappema, yathā no viharataṃ bhagavā attamano asasā"ti.

'Evamāvuso'ti kho te bhikkhū āyasmato yasojassa paccassosuṃ. Atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharantā tenevantaravassena sabbeva tisso vijjā sacchākaṃsu.

4. Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesāli tadavasari tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā vaggumudātīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasi karitvā āyasmantaṃ ānandaṃ āmantesi: "ālokajātā viya me ānanda, esā disā. Obhāsajātā viya me ānanda, esā disā. Yassaṃ disāyaṃ vaggumudātīriyā bhikkhū viharanti. Gantuṃ appaṭikulāsi me [PTS Page 026] [\q 26/] manasi kātuṃ. Pahīṇeyyāsi tvaṃ ānanda vaggumudātiriyānaṃ bhikkhūnaṃ santike dūtaṃ, satthā āyasmante āmanteti. Satthā āyasmantānaṃ dassanakāmo"ti.

'Evaṃ bhante'ti khe āyasmā ānando bhagavato paṭissutvā yena aññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "ehi tvaṃ āvuso. Yena vaggumudātiriyā bhikkhū, tenupasaṅkameyyāsi1 upasaṅkamitvā vaggumudātiriye bhikkhū evaṃ vadehi: satthā āyasmante āmanteti. Satthā āyasmantānaṃ dassanakāmo"ti.

1. Upasaṅkama, ma.

[BJT Page 180] [\x 180/]

"Evamāvuso"ti kho so bhikkhū āyasmato ānandassa paṭissutvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pāsāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya. Evameva mahāvane kuṭāgārasālāyaṃ antarahito vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ pūrato pāturahosi. Atha kho so bhikkhu vaggumudātiriye bhikkhū etadavoca: "satthā āyasmante āmanteti, satthā āsmantānaṃ dassanakāmo"ti.

'Evamāvuso'ti kho te bhikkhū tassa bhikkhūno paṭissūtvā senāsanaṃ saṃsāmetvā pattacīvaramādāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya. Evameva vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahesuṃ.

5. Tena kho pana samayena bhagavā āneñjena samādhinā nisinno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi " katamena nu kho bhagavā vihārena etarahi viharatī"ti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "āneñjena kho bhagavā vihārena etarahi viharatī"ti. Sabbeva āneñjena samādhinā nisīdiṃsu

6. Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante ratti, nikkhanto paṭhamo yāmo. Ciranisinnā āgantukā bhikkhū. Paṭisammodatu bhante bhagavā āgantukehi bhikkhūhi"ti.

7. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ civaraṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ [PTS Page 027] [\q 27/] etadavoca: "abhikkantā bhante ratti, nikkhanto mjjhimo yāmo. Ciranisinnā āgantukā bhikkhū, paṭisammodatu bhante bhagavā āgantukehi bhikkhūhī"ti dutiyampi kho bhagavā tuṇhī ahosi. Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante ratti. Nikkhanto pacchimo yāmo. Uddhato aruṇo. Nandimukhī ratti. Ciranisinnā āgantukā bhikkhū, paṭisammodatu bhante bhagavā āgantukehi bhikkhūhī"ti.

Atha kho bhagavā tamhā samādhimbhā vuṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi: "sace kho tvaṃ ānanda jāneyyāsi, ettakampi te nappaṭibhāseyya. Ahañca ānanda, imāni ca pañca bhikkhusatāni sabbeva āneñjasamādinā nisīdimhā"ti.

[BJT Page 182] [\x 182/]

8. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Yassa jito kāmakaṇṭako
Akkoso ca vadho ca bandhanañca, pabbato viya so ṭhito anejo
Sukhadukkhesu na vedhati sa bhikkhū"ti.

3. 4. Sāriputtasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Yathāpi pabbato selo acalo suppatiṭṭhito.
Evaṃ mohakkhayā bhikkhu pabbato: va na vedhatī"ti

3. 5. Kolitasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena [PTS Page 029] [\q 29/] āyasmā mahā moggallāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇīdhāya kāyagatāya satiyā ajjhattaṃ sūpaṭṭhitāya. Addasā kho bhagavā āyasmantaṃ mahā moggallānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya kāyagatāya satiyā ajjhattaṃ sūpaṭṭhitāya.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Sati kāyagatā upaṭṭhitā chasu phassāyatanesu saṃvuto.
Sattaṃ bhikkhū samāhito jaññā nibbāṇamattano'ti.

[BJT Page 184] [\x 184/]

3.Pilindivacchasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvano kalandaka nivāpe. Tena kho pana samayena āyasmā pilindivaccho1 bhikkhū vasalavādena samudācarati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: 'āyasmā bhante pilindivaccho bhikkhū vasalavādena samudācaratī'ti.

2. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu, mama vacanena pilindivacchaṃ bhikkhuṃ āmantehi: satthā taṃ āvuso pilindiccha āmantetī'ti. 'Evaṃ bhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā pilindicaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindicchaṃ etadavoca: 'satthā taṃ āvuso āmantetī'ti. 'Evamāvuso'ti kho āyasmā pilindivaccho tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ pilindicacchaṃ bhagavā etadavoca: 'saccaṃ kira tvaṃ vaccha, bhikkhū vasalavādena samudācarasī'ti. 'Evaṃ bhante'ti.

3. Atha kho bhagavā āyasmato pilindicchassa pubbenivāsaṃ manasi karitvā bhikkhū āmantesi: " mā kho tumhe bhikkhave vacchassa2 bhikkhuno ujjhāyitva. Na bhikkhave vaccho dosantaro, bhikkhū vasalavādena samudācarati. Vacchassa bhikkhave bhikkhuno pañca jātisatāni abbokiṇṇāni brāhmaṇakule paccājātāni. So tassa vasalavādo dīgharattaṃ [PTS Page 029] [\q 29/] samudāciṇṇo. 3 Tenāyaṃ vaccho bhikkhū vasalavādena samudācaratī"ti.

4. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Yamhi na māyā vasati4 na māno
Yo vītalobho amamo nirāso
Panunnakodho5 abhinibbutatto
So brāhmaṇo so samaṇo sa bhikkhū"ti.

3. 7. Kassapasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṃ6 viharati. Sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ samāpajjitvā.

1. Pilindavaccho, ma. 2. Āyasmato vacchassa, sī. 3. Ajjhāciṇṇo, 4. Vattatī. Katthaci. 5. Paṇunnakodho, sī 6. Simbali guhāyaṃ, ma. Pippali guhāyaṃ, katthaci.

[BJT Page 186] [\x 186/]

2. Atha kho āyasmā mahākassapo tassa sattāhassa accayena tambhā samādhimhā vuṭṭhāsi: atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi: 'yannūnāhaṃ rājagahaṃ piṇḍāya paviseyya'nti. Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti, āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.

3. Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti pesakāravaṇṇaṃ abhinimminitvā tantaṃ vināti. Sujā1 asurakaññā tasaraṃ pūreti.

4. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami. Addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ. Disvāna gharā nikkhamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa pādāsi. So ahosi piṇḍapāto anekasupo anekabyañjano anekasūparasabyañjano.

5. Atha kho āyasmato mahākassapassa etadahosi: 'ko nu kho ayaṃ satto, yassāyaṃ [PTS Page 030] [\q 30/] evarūpo iddhānubhāvo'ti. Atha kho āyasmato mahākassapassa etadahosi: 'sakko kho ayaṃ devānamindo'ti. Iti viditvā sakkaṃ devānamindaṃ etadavoca: kataṃ kho te idaṃ kosiya. Māssu punapi evarūpamakāsī'ti.

6. 'Ambhākampi bhante kassapa, puññena attho: amhākampi puññena karaṇīya"nti. Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antaḷikkhe tikkhattaṃ udānaṃ udānesi: " aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhita"nti.

7. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya2 sakkasasa devānamindassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe tikkhattuṃ udānaṃ udānentassa "aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhita"nti.

8. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Piṇḍapātikassa bhikkhuno attabharassa anaññaposino.
Devā pihayanti tādino upasantassa sadā satimato"ti.

1. Sujātāti, bahūsu 2. Mānusakāya, bahūsu.

[BJT Page 188] [\x 188/]

3. 8. Piṇḍapātikasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhunaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi:

"Piṇḍapātiko āvuso bhikkhu piṇḍāya caranto labhati, kālena kālaṃ manāpike cakkhunā rūpe passituṃ. Labhati kālena kālaṃ manāpike sotena sadde sotuṃ. Labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ. Labhati kālena kālaṃ manāpike jivhāyarase sāyituṃ. Labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phūsituṃ. Piṇḍapātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handa āvuso mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ. Mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ. Mayampi lacchāma kālena kālaṃ manāpiko ghānena gandhe ghāyituṃ. Mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ. Mayampi lacchāma kālena kālaṃ manāpike kāyena pheṭṭhabbe [PTS Page 031] [\q 31/] phūsituṃ. Mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā"ti. Ayañcarahi tesaṃ bhikkhūnaṃ antarā kathā hoti vippakatā.

2. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena karerimaṇḍalamālo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāyanuttha bhikkhave, etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatā"ti.

3. Idha bhante ambhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "piṇḍapātiko āvuso bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ labhati kālena kālaṃ manāpike sotena sadde sotuṃ. Labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ. Labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ labhati kālena kālaṃ manāpike kāyena poṭṭhabbe phusituṃ. Piṇḍapātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handa āvuso mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ. Mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ. Mayampi lacchāma kālena kālaṃ manāpiko ghānena gandhe ghāyituṃ. Mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ. Mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phūsituṃ. Mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā"ti. Ayaṃ kho no bhante antarā kathā hoti vippakatā. Atha kho bhagavā1 anuppatto"ti.

4. Nakhvetaṃ bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ. Yaṃ tumhe evarūpi kathaṃ katheyyāthā " sannipatitānaṃ kho bhikkhave dvayaṃ karaṇīyaṃ, dhammi vā kathā ariyo ca. Tuṇhībhāvo"ti.

1. Atha bhagavā, ma.

[BJT Page 190] [\x 190/]

5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Piṇḍapātikassa bhikkhuno attabharassa anaññaposino,
Devā pihayanti tādino no ce saddasilokanissito"ti.

3.Sippasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "ko nu kho āvuso sippaṃ jānāti, ko kiṃ sippaṃ sikkhi, kataraṃ sippaṃ sippānaṃ agga"nti.

2. Tatthekacce evamāhaṃsu. "Hatthisippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "assasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "rathasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "dhanusippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "tharusippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "muddāsippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "gaṇanasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "saṅkhānasippaṃ [PTS Page 032] [\q 32/] sippānaṃ agga"nti. Ekacce evamāhaṃsu: "lekhāsippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "kāveyyasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "khattavijjāsippaṃ1 sippānaṃ agga"nti. Ayañcarahi tesaṃ bhikkhūnaṃ antarā kathā hoti vippakatā.

3. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena maṇḍalamālo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā bhikkhū āmantesi: "kāyanuttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā"ti.

4. Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāle sannisinnānaṃsannipatitānaṃ ayamantarā kathā udapādi; "ko nu kho āvuso sippaṃ jānāti, ko kiṃ sippaṃ sikkhi, kataraṃ sippaṃ sippānaṃ agga"nti. Tatthekacce evamāhaṃsu: "hatthisippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: 'assasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: " rathasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "dhanusippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: 'tharusippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: " muddāsippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "gaṇanasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu9 " saṅkhānasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "lekhāsippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "kāveyyasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "lokāyatasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: khattavijjā sippaṃ1 sippānaṃ agga"nti. Ayaṃ kho no bhante antarā kathā hoti vippakatā. Atha kho bhagavā2 anuppattoti.

1. Khettavijjāsippaṃ, sī, ma. 2. Atha bhagavā.

[BJT Page 192] [\x 192/]

5. "Nakhvetaṃ bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ ve bhikkhave dvayaṃ karaṇīyaṃ, "dhammī vā kathā ariyo vā tuṇhībhāvo"ti.

6. Atha kho bhagavā etamatthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Asippajivī lahu atthakāmo yatindriyo sabbadhi vippamutto,
Anokasārī amamo nirāso hitvā mānaṃ ekacaro sa bhikkhū"ti

3. 10. Lokavolokanasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.

2. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesi. Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte anekehi santāpehi santappamāne anekehi ca pariḷāhehi pariḍayhamāne rāgajehipi dosajehipi mohajehipiti.

3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Ayaṃ loko santāpajāto phassapareto rogaṃ vadati attato, yena yena hi maññati tato taṃ hoti aññathā.
Aññathābhāvi bhavasatto loko bhavapareto bhavamevābhinandati.

Yadabhinandati [PTS Page 033] [\q 33/] taṃ bhayaṃ yassa bhāyati taṃ dukkhaṃ.

Bhavavippanānāya kho panidaṃ brahmacariyaṃ vussati.

[BJT Page 194] [\x 194/]

Ye hi keci samaṇā vā
Brāhmaṇā vā bhavena bhavassa
Vippamokkhamāhaṃsu
Sabbe te avippamuttā bhavasmāti vadāmi.
Ye vā pana keci samaṇā vā
Brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu
Sabbe te anissaṭā bhavasmāti vadāmi.
Upadhiṃ1 paṭicca dukkhamidaṃ sambhoti
Sabbūpādānakkhayā natthi dukkhassa sambhavo
Lokamimaṃ passa puthu
Avijjāya paretā bhūtā bhūtaratā
Bhavā aparimuttā.
Ye hi keci bhavā
Sabbadhi sabbattatāya2
Sabbe te bhavā aniccā
Dukkhā vipariṇāmadhammā.
Evametaṃ yathābhūtaṃ sammappaññāya passato
Bhavataṇhā pahīyati vibhavaṃ nābhinandati
Sabbaso taṇhānaṃ khayā asesavirāganirodho nibbānaṃ.
Tassa nibbutassa bhikkhuno anupādānā punabbhavo na hoti
Abhibhuto māro vijitasaṅgāmo upaccagā sabbabhavāni tādī"ti.

Nandavaggo tatiyo.

Tassuddānaṃ:

Kammaṃ nando yasojo ca sāriputto ca kolito,

Pilindi kassapo piṇḍo sippaṃ lokena te dasāti.