Meghiyavaggo catuttho

4. 1. Meghiyasuttaṃ.

1. Evaṃ [PTS Page 034] [\q 34/] me sutaṃ: ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālike pabbate. Tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti. Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca: ' icchāmahaṃ bhante jantugāmaṃ piṇḍāya pavisitu'nti. "Yassadāni tvaṃ meghiya kālaṃ maññasī'ti.

1. Upadhihi. Sī 2. Sabbatthatāya, si

[BJT Page 196] [\x 196/]

2, Atha kho āyasmā meghiyo pubbanhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikālāya nadiyā tīraṃ tenupasaṅkami. Upasaṅkamitvā kimikālāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasā kho ambavanaṃ pāsādikaṃ ramaṇīyaṃ. Disvānassa etadahosi: "pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā"ti.

3. Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: " idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāyajantugāmaṃ piṇḍāya pāvisiṃ. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikālāya nadiyā tīraṃ tenupasaṅkami. Upasaṅkamitvā kimikālāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasaṃ ambavanaṃ pāsādikaṃ ramaṇīyaṃ. Disvāna me etadahosi: 'pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti. Sace maṃ bhante bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā'ti. [PTS Page 035] [\q 35/]

4. Evaṃ vutte bhagavā āyasmantaṃ meghiyaṃ etadavoca: 'āgamehi tāva meghiya, ekakamhā yāva añño koci1 bhikkhū āgacchatī'ti. 2 Dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca: "bhagavato bhante, natthi kiñci uttari3 karaṇīyaṃ, natthi katassa vā paticayo. Mayhaṃ kho pana bhante, atthi uttari3 karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhante, bhagavā anujānāti gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā"ti. Dutiyampi kho bhagavā āyasmantaṃ meghiyaṃ etadavoca: "āgamehi tāva meghiya, ekakamhā yāva añño koci4 bhikkhu āgacchatī"ti. Tatiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca: "bhagavato bhante, natthi kiñci uttari3 karaṇiyaṃ, natthi katassa vā paticayo mayhaṃ kho pana bhante, atthi uttari3 karaṇīyaṃ, atthi katassa paticayo sace maṃ bhante, bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhāniyā"ti.

5. "Padhānanti kho meghiya, vadamānaṃ kinti vadeyyāma? Yassadāni tvaṃ meghiya, kālaṃ maññasī"ti. Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami. Upasaṅkamitvā ambavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācarantī. Seyyathīdaṃ? "Kāmavitakko, byāpādavitakko, vihiṃsāvitakko"ti. Atha kho āyasmato meghiyassa etadahosi: "acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya ca vatamhi agārasmā anagāriyaṃ pabbajito atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā. Seyyathīdaṃ? "Kāmavitakkena, byāpādavitakkena, vīhiṃsāvitakkenā"ti.

1. Aññopi koci, sī 2. Dissatuti navaṅguttarapāḷī 3. Uttariṃ, sī

[BJT Page 198] [\x 198/]

6. Atha kho āyasmā meghiyo sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: "idha mayhaṃ bhante, tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti. Seyyathīdaṃ: kāmavitakko, byāpādavitakko, vihiṃsāvitakkoti. Tassa mayhaṃ bhante, etadahosi: "acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya ca vatamhi agārasmā anagāriyaṃ pabbajito, atha ca panimehi tīhi pāpakehi akusalehi vitattehi anvāsattā. 1 Seyyathīdaṃ: " kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkenā"ti. [PTS Page 036] [\q 36/]

7. Aparipakkāya meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca? Idha meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Aparipakkāya meghiya cetovimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvattati.

Punacaparaṃ meghiya, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Aparipakkāya meghīya, cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati.

Punacaparaṃ meghiya, bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathīdaṃ? Appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, viriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā. Evarūpāya kathāya nikāmalābhi hoti akicchalābhī akasiralābhī; aparipakkāya meghīya cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.

Punacaparaṃ meghiya, bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, aparipakkāya meghīya cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati.

Punacaparaṃ meghīya, bhikkhū paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Aparipakkāya meghiya cetovimuttiyā ime pañca dhammā paripākāya saṃvattati.

Aparipakkāya meghiya, cetovimuttiyā ime pañca dhammā paripākāya saṃvattanti.

1. Anvāsattotipi pāṭho- aṭṭha:

[BJT Page 200] [\x 200/]

8. " Kalyāṇamittassetaṃ meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ [PTS Page 037] [\q 37/] sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhissati sikkhāpadesu. Kalyāṇamittassetaṃ meghiya, bhikkhuno pāṭikaṅkhaṃ1 kalyāṇasahāyassa kalyāṇasampavaṅkassa yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 2 Seyyathīdaṃ? Appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, viriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā. Evarūpāya3 kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.

Kalyāṇamittassetaṃ meghiya, bhikkhuno pāṭikaṅkhaṃ1 kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ āraddhaviriyo bhavissati4 akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhūro kusalesu dhammesu.

Kalyāṇamittassetaṃ meghiya, bhikkhuno pāṭikaṅkhaṃ1 kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ paññavā bhavissati. Udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

Tena ca pana meghiya. Bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari5 bhāvetabbā. "Asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino meghiya, anattasaññā saṇṭhāti, anattasaññi asmimānasamugghātaṃ pāpuṇāti, diṭṭheva dhamme nibbānaṃ"ti.

9. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Khuddā vitakkā sukhumā vitakkā anuggatā manaso uppilāvā, 6
Ete avidvā manaso vitakke hurāhuraṃ dhāvati bhantacitto.
Ete ca vidvā manaso vitakke ātāpi yo saṃvaratī satīmā,
Anuggate manaso uppilāve7 asesamete pajahāsi buddho"ti

1. Pāṭikaṅkhaṃ, sī. 2. Saṃvassati, sī 3. Evarūpiyā, sī. 4. Viharissati, ma. 5. Uttariṃ. Sī. 6. Ubbilāpā, sī. 7. Ubbilāpe. Sī.

[BJT Page 202] [\x 202/]

4. 2. Uddhatasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati, upavattane mallanaṃ sālavane. Tena kho pana samayena sambahulā bhikkhū bhagavato avidūre araññakuṭikāyaṃ viharanti, uddhatā1 unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriririyā.

2. Addasā kho bhagavā te sambahule bhikkhū [PTS Page 038] [\q 38/] avidūre araññakuṭikāyaṃ viharante uddhate unnaḷe capale mukhare vikiṇṇavāce muṭṭhassatino asampajāne asamāhite vibbhantacitte pākatindriye.

3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Arakkhitena kāyena micchādiṭṭhigatena ca,

Thīnamiddhābhibhūtena vasaṃ mārassa gacchati.

Tasmā rakkhitacittassa sammāsaṅkappagocaro,

Thīnamiddhābhibhū bhikkhū sabbā duggatiyo jahe"ti.

4. 3. Gopālasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu2 cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho aññataro gopālako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi.

2. Atha kho so gopālako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: adhivāsetu me bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so gopālako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so gopālako tassā rattiyā accayena sake nivesane pahūtaṃ appodakapāyāsaṃ paṭiyādāpetvā navañca sappiṃ, bhagavato kālaṃ ārocesi: ' kālo bhante, niṭṭhitaṃ bhattaṃ'ti.

1. Uddhatā hontī, sīṃ 2. Janapadesu. Katthaci.

[BJT Page 204] [\x 204/]

3. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena tassa gopālakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho so gopālako buddhapamukhaṃ bhikkhūsaṅghaṃ appodakapāyāsena navena ca sappinā sahatthā santappesi, sampavāresi. Atha kho so gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ [PTS Page 039] [\q 39/] āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassetvā, samādapetvā, samuttejetvā, sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho acirapakkantassa bhagavato taṃ gopālakaṃ aññataro puriso sīmantarikāya jīvitā voropesi.

4. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: " yena bhante, gopālakena ajja buddhapamukho bhikkhusaṅgho appodakapāyāsena navena ca sappinā sahatthā santappito sampavārito, so kira bhante, gopālako aññatarena purisena sīmantarikāya jīvitā voropito"ti

5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Diso disaṃ yantaṃ kayirā verī vā pana verinaṃ.
Micchāpaṇīhitaṃ cittaṃ pāpiyo naṃ tato kare"ti.

4. 4. Juṇhasuttaṃ1

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati. Veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggalalāno kapotakandarāyaṃ viharanti. Tena kho pana samayena āyasmā sāriputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti, aññataraṃ samādhiṃ samāpajjitvā. Tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṃdisaṃ gacchanti, kenacideva karaṇīyena. Addasaṃsu kho te yakkhā āyasmantaṃ sāriputtaṃ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṃ. Disvāna eko yakkho dutiyaṃ yakkhaṃ etadavoca: "paṭibhāti maṃ samma, imassa samaṇassa sise pahāraṃ dātuṃ"ti. Evaṃ vutte so yakkho taṃ yakkhaṃ etadavoca: " alaṃ samma, mā samaṇaṃ āsādesi. Uḷāro so samma samaṇo mahiddhiko mahānubhāvo"ti dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca: " paṭibhāti maṃ samma, imassa samaṇassa [PTS Page 040] [\q 40/] sīse pahāraṃ dātuṃ"ti. Dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca: "alaṃ samma, mā samaṇaṃ āsādesi. Uḷāro so samma, samaṇo mahiddhiko mahānubhāvo"ti. Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca: "paṭibhāti maṃ samma, imassa samaṇassasīse pahāraṃ dātuṃ"ti. Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca: "alaṃ samma, mā samaṇaṃ āsādesi. Uḷāro so samma, samaṇo mahiddhiko mahānubhāvo"ti.

1. Yakkhapahārasutta, machasaṃ.

[BJT Page 206] [\x 206/]

2. Atha kho so yakkho taṃ yakkhaṃ anādiyitvā āyasmato sāriputtattherassa sīse pahāraṃ adāsi: tāva mahāpahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭharatanaṃ vā nāgaṃ osādeyya1 mahantaṃ vā pabbatakūṭaṃ padāḷeyya. Atha ca pana so yakkho 'ḍayhāmi, ḍayhāmī"ti tattheva mahānirayaṃ avatthāsi. 2

3. Addasā kho āyasmā mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato sāriputtassa sīse pahāraṃ dīyamānaṃ. Disvāna yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: " kacci te āvuso khamanīyaṃ? Kacci yāpanīyaṃ? Kacci na kiñci dukkhaṃ?"Ti. "Khamanīyaṃ me āvuso moggallāna, yāpanīyaṃ me āvuso moggallāna, api ca me sīse thokaṃ dukkhaṃ"ti.

4. "Acchariyaṃ āvuso sāriputta, abbhūtaṃ āvuso sāriputta, yāva mahiddhiko āyasmā sāriputto mahānubhāvo. Idha te āvuso sāriputta, aññataro yakkho sīse pahāraṃ adāsi. Tāva mahāpahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭharatanaṃ vā nāgaṃ osādeyya1mahantaṃ vā pabbatakūṭaṃ padāḷeyya. Atha ca panāyasmā sāriputto evamāha: "khamanīyaṃ me āvuso moggallāna, yāpanīyaṃ me āvuso moggallāna, api ca me sīse thokaṃ dukkhaṃ"ti, acchariyaṃ āvuso moggallāna, abbhutaṃ āvuso moggallāna, yāva mahiddhiko āyasmā mahāmoggallāno mahānubhāvo. Yatra hi nāma yakkhampi passissati, mayaṃ panetarahi paṃsupisācakampi na passāmā"ti. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānussikāya tesaṃ ubhinnaṃ mahānāgānaṃ imaṃ evarūpaṃ kathāsallāpaṃ.

5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Yassa [PTS Page 041] [\q 41/] selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati,
Virattaṃ rajaniyesu kopaneyye na kuppati,
Yassevaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessatī"ti.
1, Osāreyya, katthaci 2. Apatāsi, machasaṃ.

[BJT Page 208] [\x 208/]

4. 5. Nāgasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati, ghositārāme. Tena kho pana samayena bhagavā ākiṇṇo viharati bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ. Na phāsu viharati.

2. Atha kho bhagavato etadahosi "ahaṃ kho etarahi ākiṇṇo viharāmi, bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhī rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ, na phāsu viharāmi. Yannūnāhaṃ eko gaṇamhā vupakaṭṭho vihareyyaṃ"ti.

3. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya kosambiyaṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke, anapaloketvā bhikkhusaṅghaṃ, eko adutiyo yena pārileyyakaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena pārileyyakaṃ tadavasari. Tatrasudaṃ bhagavā pārileyyake viharati, rakkhitavanasaṇḍe bhaddasālamūle.

4. Aññataro'pi kho hatthināgo ākiṇṇo viharati, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi1 chinnaggāni ceva tiṇāni khādati. Obhaggobhaggañcassa sākhābhaṅgaṃ khādanti. Āvilāni ca pānīyāni pivati. Ogāhā cassa uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Ākiṇṇo dukkhaṃ, na phāsu viharati. Atha kho tassa hatthināgassa etadahosi: "ahaṃ kho etarahi ākiṇṇo viharāmi, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi. 1 Chinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ khādanti, avilāni ca pānīyāni pivāmi. Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Ākiṇṇo dukkhaṃ, na phāsu viharāmi. Yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyaṃ"ti.

5. Atha kho so hatthināgo yūthā apakkamma yena pārileyyakaṃ rakkhitavanasaṇḍo [PTS Page 042] [\q 42/] bhaddasālamūlaṃ, yena bhagavā tenupasaṅkami. Tatra sudaṃ2 so hatthināgo yasmiṃ padese bhagavā viharati, taṃ padesaṃ appaharitañca karoti, soṇḍāya bhagavato pānīyaṃ paribhojanīyañca upaṭṭhapeti3

1. Hatthicchāpakehi, sī. 2. Upasaṅkamitvā, tatrasudaṃ, syā. 3. Upaṭṭhapeti, machasaṃ.

[BJT Page 210] [\x 210/]

6. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādī: "ahaṃ kho pubbe ākiṇṇo vihāsiṃ, bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ, na phāsu vihāsiṃ. So'mbhi etarahi anākiṇṇo viharāmi, bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Anākiṇṇo sukhaṃ phāsu viharāmī"ti.

7. Tassapi kho hatthināgassa evaṃ cetaso parivitakko udapādi: ahaṃ kho pubbe ākiṇṇo vihāsiṃ, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādiṃ. Obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu. Āvilāni ca pānīyāni pivāsiṃ, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu. Ākiṇṇo dukkhaṃ na phāsu vihāsiṃ. So'mhi etarahi anākiṇṇo viharāmi, hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Acchinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ na khādanti. Anāvilāni ca pānīyāni pivāmi. Ogāhā ca me uttiṇṇassa hatthiniyo na kāyaṃ upanighaṃsantiyo gacchanti. Anākiṇṇo sukhaṃ phāsu viharāmī"ti.

8. Atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Etaṃ nāgassa nāgena īsādantassa hatthino,
Sameti cittaṃ cittena yadeko ramate1 vane"ti.

4. 6. Piṇḍolasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya, āraññiko2. Piṇḍapātiko, paṃsukūliko, tecīvariko, appiccho, santuṭṭho, pavivitto, asaṃsaṭṭho, āraddhaviriyo, dhūtavādo adhicittamanuyutto.

2. Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ [PTS Page 043] [\q 43/] avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya, āraññikaṃ, piṇḍapātikaṃ, paṃsukulikaṃ, tecīvarikaṃ, appicchaṃ, santuṭṭhaṃ, pavivittaṃ, asaṃsaṭṭhaṃ, āraddhaviriyaṃ, dhutavādaṃ adhicittamanuyuttaṃ.

3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

1. Ramatī, sabbattha. 2. Āraññako, sī.
[BJT Page 212] [\x 212/]
"Anūpavādo anūpaghāto pātimokkhe ca saṃvaro,
Mattaññutā ca bhattasmiṃ pantañca1 sayanāsanaṃ,
Adhicitte ca āyogo etaṃ buddhānasāsanaṃ"ti.

4. 7. Sāriputta suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya, appicco, santuṭṭho, pavivitto, asaṃsaṭṭho, āraddhaviriyo, adhicittamanuyutto. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyaṃ adhicittamanuyuttaṃ.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Adhicetaso appamajjato munino monapathesu sikkhato,
Sokā na bhavanti tādino upasantassa sadā satīmato"ti.

4, 8. Sundarīsūttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvara piṇḍapāta senāsana gilānapaccaya bhesajja parikkhārānaṃ. Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito. Lābhī cīvara piṇḍapātasenāsanagilānapaccayabhesajja parikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā. Na lābhino cīvara piṇḍapāta senāsanagilānapaccaya bhesajja parikkhārānaṃ.

2. Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassaca. Yena sundarī paribbājikā tenupasaṅkamiṃsu, upasaṅkamitvā sundariṃ [PTS Page 044] [\q 44/] paribbājikaṃ etadavocuṃ: "ussahasi bhagini, ñātīnaṃ atthaṃ kātuṃ?"Ti. "Kyāhaṃ ayyā, karomi, kiṃ mayā na sakkā kātuṃ? 2 Jīvitampi me pariccattaṃ ñātīnaṃ atthāyā"ti.

1. Patthañca. Sī. 2. Kiṃ mayā sakkā kātuṃ, sī. Syā.

[BJT Page 214] [\x 214/]

3. "Tena hi bhagini, abhikkhaṇaṃ jetavanaṃ gacchāhī"ti. "Evamayyā"ti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ agamāsi. Yadā te aññiṃsu" aññatitthiyā paribbājakā "vodiṭṭhā1 kho sundarī paribbājikā bahujanena abhikkhaṇaṃ jetavanaṃ gacchatī"ti2. Atha naṃ jīvitā voropetvā tattheva jetavanassa parikhākūpe nikhaṇitvā3 yena rājā pasenadi kosalo tenupasaṅkamiṃsu, upasaṅkamitvā rājānaṃ panediṃ kosalaṃ etadavocuṃ: " yā sā mahārāja, sundarī paribbājikā, sā no nadissatī"ti. "Kattha pana tumhe āsaṅkathā"ti. "Jetavane mahārājā"ti. "Tena hi jetavanaṃ vicinathā"ti.

4. Atha kho te aññatitthiyā paribbājakā jetavanaṃ vicinitvā yathā nikhaṇitaṃ parikhākūpā5 uddharitvā mañcakaṃ āropetvā sāvatthiṃ pavesetvā rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā manusse ujjhāpesuṃ:

"Passathayyā, samaṇānaṃ sakyaputtiyānaṃ kammaṃ, alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādīno sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā. Apagatā ime buhmaññā. Kathaṃ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī"ti.

5. Te na kho pana samayena sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi6 vācāhi akkosanti, parihāsanti, rosenti 4 vihesenti: "alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino, ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā apagatā ime buhmaññā. Kathaṃ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī?"Ti.

1. Te diṭṭhā, sī. 2. Āgacchatīti, sī 3. Parikhākupe nikkhipitvā, machasaṃ 4. Rosanti, machasaṃ.

[BJT Page 216] [\x 216/]

6. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ [PTS Page 045] [\q 45/] piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Usaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "etarahi bhante, sāvatthiyaṃ manussā bhikkhu disvā asabbhāhi pharusāhi vācāhi akkosanti, paribhāsanti rosenti vihesenti. ' Alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino, ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ buhmaññaṃ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Kathaṃ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessati?"Ti.

7. Neso bhikkhave saddo ciraṃ bhavissati. Sattāhameva1 bhavissati. Sattāhassa accayena antaradhāyissati. Tena hi bhikkhave ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti, rosenti, vihesenti. Te tumbhe imāya gāthāya paṭicodetha:

"Abhūtavādī nirayaṃ upeti
Yo cāpi katvā na karomi cāha, 2
Ubho'pi te pecca samā bhavanti
Nihīnakammā manujā paratthā'ti

8. Atha kho te bhikkhū bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā ye manussā bhikkhū disvā asabbhāgi pharusāhi vācāhi akkosanti paribhāsanti rosenti, vihesenti. Te manusse imāya gāthāya paṭicodenti:

"Abhūtavādī nirayaṃ upeti
Yo cāpi katvā na karomi cāha, 2
Ubho pi te pecca samā bhavanti
Nihīnakammā manujā paratthā"ti.

9. Manussānaṃ etadahosi: " akārakā ime samaṇā sakyaputtiyā, nayimehi kataṃ, sapanti ime samaṇā sakyaputtiyā"ti. Neva so saddo ciraṃ ahosi. Sattāhameva ahosi, sattāhassa accayena antaradhāyi. Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: " acchariyaṃ bhante! Abbhūtaṃ bhante! Yāva subhāsitañcidaṃ bhante, bhagavatā 'neso bhikkhave saddo ciraṃ bhavissati, sattāhameva bhavissati, sattāhassa accayena antaradhāyissatī'ti. Antarahito so bhante saddo"ti.

1. Sattāhameva so saddo, sī. 2. Na karomīti cāha, sī.

[BJT Page 218] [\x 218/]

10. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Tudanti vācāya janā asaññatā
Sarehi1 saṅgāmagataṃ'va kuñjaraṃ,
Sutvāna vākyaṃ pharusaṃ udīritaṃ
Adhivāsaye bhikkhu aduṭṭhacitto"ti.

4. 9. Upasenasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati, veḷuvane kalandakanivāpe. Atha kho āyasmato upasenassa [PTS Page 046] [\q 46/] vaṅgantaputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: " lābhā vata me, suladdhaṃ vata me, satthā ca me bhagavā arahaṃ sammāsambuddho. Svākkhāte camhi dhammavinaye agārasmā anagāriyaṃ pabbajito. Sabrahmacārino2 ca me sīlavanto kalyāṇadhammā. Sīlesu ca'mhi paripūrakārī, samāhito ca'mhi ekaggacitto. Arahā ca'mhi khīṇāsavo, mahiddhiko ca'mhi mahānubhāvo. Bhaddakaṃ me jīvitaṃ bhaddakaṃ maraṇaṃ"ti.

2. Atha kho bhagavā āyasmato upasenassa vaṅgantaputtassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

" Yaṃ jīvitaṃ na tapati maraṇante na socati,
Sa ce diṭṭhapado dhīro sokamajjhe na socati. Ucchinnabhavataṇhassa santacittassa bhikkhuno,

Vikkhīṇo jātisaṃsāro natthi tassa punabbhavo"ti.

4. 10. Sāriputtasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

1. Parehi, si. 2. Sabrahmacāriyo. Mudditapāḷi, sabrahmacārayo, mudditaṭṭhakathā.
[BJT Page 220] [\x 220/]
"Upasantasantacittassa netticchinnassa bhikkhuno,
Vikkhīṇo jātisaṃsāro mutto so mārabandhanā"ti.

Meghiyavaggo catuttho.

Tassuddānaṃ:

Meghiyaṃ1 uddhataṃ2 gopālaṃ3 juṇhaṃ 4 nāgena pañcamaṃ
Piṇḍolo sāriputto ca sundarī bhavati aṭṭhamaṃ,
Upaseno vaṅgantaputto sāriputto ca te dasāti.