Soṇavaggo5 pañcamo

5. 1. Rājasuttaṃ.

[PTS Page 047 [\q 47/] 1.] Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadī kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Atha kho rājā pasenadī kosalo mallikaṃ deviṃ etadavoca: " atthi nu kho te mallike, kocañño attanā piyataro?"Ti.

"Natthi kho me mahārāja, kocañño attanā piyataro"ti.

"Tuyhaṃ pana mahārāja, atthañño koci attanā piyataro?"Ti.

Mayhampi kho mallike, natthañño koci attanā piyataro"ti.

2. Atha kho rājā pasenadī kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadī kosalo bhagavantaṃ etadavoca:

"Idhāhaṃ bhante, mallikāya deviyā saddhiṃ uparipāsādavaragato mallikādeviṃ etadavocaṃ: "atthi nu kho te mallike, kocañño attanā piyataro?"Ti. Evaṃvutte mallikādevi maṃ etadavoca. " Natthi kho me mahārāja, kocañño attanā piyataro"ti. Evaṃ vutte ahaṃ bhante, mallikaṃ deviṃ etadavocaṃ: 'mayhaṃpi kho mallike, natthañño koci attanā piyataro"ti.

3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

1. Meghiyo, si 2. Uddhatā, sī 3. Gopālo, sī. 4.Juṇhā, sī 5. Soṇattherassa, sī.

[BJT Page 222] [\x 222/]

"Sabbā disā anuparigamma cetasā
Nevajjhagā piyataramattanā kvaci.
Evaṃ piyo puthu attā paresaṃ
Tasmā na hiṃse paramattakāmo"ti.

5. 2. Appāyukasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando [PTS Page 048] [\q 48/] sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "acchariyaṃ! Bhante, abbhutaṃ! Bhante, yāva appāyukā hi bhante, bhagavato mātā ahosi. Sattāhajāte bhagavati bhagavato mātā kālamakāsi. Tusitaṃ kāyaṃ upapajji"ti. 1 "Evametaṃ ānanda, appāyukā hi ānanda, bodhisattamātaro honti,

Sattāhajātesu bodhisattesu bodhisattamātaro kālaṃ karonti, tusitaṃ kāyaṃ upapajjantī"ti.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Ye keci bhūtā bhavissanti
Ye vāpi sabbe gamissanti pahāya dehaṃ.
Taṃ sabbaṃ jāniṃ kusalo viditvā
Ātāpiyo brahmacariyaṃ careyyā"ti.

5. 3. Suppabuddhakuṭṭhisuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe suppabuddho nāma kuṭṭhi ahosi, manussadaḷiddo manussakapaṇo manussavarāko.

2. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. Addasā kho suppabuddho kuṭṭhi taṃ mahājanakāyaṃ dūratova sannipatitaṃ. Disvānassa etadahosi: " nissaṃsayaṃ kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyissati. Yannūnāhaṃ yena so mahājanakāyo tenupasaṅkameyyaṃ. Appevanāmettha kiñci khādanīyaṃ vā bhojanīyaṃ vā labheyyanti".

1. Upapajjatī. Sī.

[BJT Page 224] [\x 224/]

3. Atha kho suppabuddho kuṭṭhi yena so mahājanakāyo tenupasaṅkami. Addasā kho suppabuddho kuṭṭhi bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi: "na kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyati, samaṇo ayaṃ gotamo parisatiṃ dhammaṃ deseti. Yannūnāhampi dhammaṃ suṇeyyanti. Tattheva ekamantaṃ nisīdi. "Ahampi dhammaṃ sossāmī"ti. Atha kho bhagavā sabbāvantaṃ parisaṃ [PTS Page 048] [\q 48/] cetasā cetoparicca manasākāsi 'ko nu kho idha bhabbo dhammaṃ viññātuṃ?"Ti.

4. Addasā kho bhagavā suppabuddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ, disvānassa etadahosi: " ayaṃ kho idha bhabbo dhammaṃ viññātuṃ"ti. Suppabuddhaṃ kuṭṭhiṃ ārabbha ānupubbīkathaṃ1 kathesi. Seyyathidaṃ? Dānakathaṃ, sīlakathaṃ, saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ca2 ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi, suppabuddhaṃ kuṭṭhiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ. Atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya. Evameva suppabuddhassa kuṭṭhissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: 'yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti. '

5. Atha kho suppabuddho kuṭṭhi diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane, uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suppabuddho kuṭṭhi bhagavantaṃ etadavoca: "abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī"ti. Evameva bhagavatā anekapariyāyena dhamme pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi, dhammañcabhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.

6. Atha kho suppabuddho kuṭṭhi bhagavatā dhammiyā kathāya sandassito, samādapito, samuttejito, sampahaṃsito, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

1. Anupubbīkathaṃ, si. Katthaci.

[BJT Page 226] [\x 226/]

Atha kho suppabuddhaṃ kuṭṭhiṃ acirapakkantaṃ1 gāvī taruṇavacchā adhipātetvā jīvitā voropesi.

7. Atha kho sambahulā bhikkhū [PTS Page 050] [\q 50/] yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "yo so bhante, suppabuddho nāma kuṭṭhi bhagavatā dhammiyā kathāya sandassito, samādapito, samuttejito, sampahaṃsito, so kālakato. Tassa kā gati, ko abhisamparāyo"ti?

8. "Paṇḍito bhikkhave, suppabuddho kuṭṭhi, paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi. Suppabuddho bhikkhave, kuṭṭhi tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano"ti.

9. Evaṃ vutte aññataro bhikkhū bhagavantaṃ etadavoca: "ko nu kho bhante, hetu, ko paccayo yena suppabuddho kuṭṭhi ahosi, manussadaḷiddo manussakapaṇo manussavarāko?"Ti.

10. "Bhūtapubbaṃ bhikkhave suppabuddho kuṭṭhi imasmiṃ yeva rājagahe seṭṭhiputto ahosi. So uyyānabhūmiṃ niyyanto addasa tagarasikhiṃ paccekabuddhaṃ nagaraṃ piṇḍāya pavisantaṃ, disvānassa etadahosi: "kvāyaṃ kuṭṭhi kuṭṭhicīvarena hi vicaratī"ti, niṭṭhuhitvā apasabyato2 karitvā pakkāmi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha. Tasseva kammassa vipākāvasesena imasmiṃ yeva rājagahe kuṭṭhi ahosi, manussadaḷiddo manussakapaṇo manussavarāko. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samidiyi. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So tattha aññe deve atirocati vaṇṇena ceva yasasā cāti.

11. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Cakkhumā visamāniva vijjamāne parakkame,
Paṇḍito jīvalokasmiṃ pāpāni parivajjaye"ti.

1. Atha kho suppabuddhaṃ acirapakkantaṃ, sī. 2. Apasabyāmato, syā. Apasāda, dhammapadaṭṭha kathā - apasahavyataṃ = ivetaṭa nisise?.

[BJT Page 228] [\x 228/]

5. 4. Kumārakasuttaṃ.

1. Evaṃ [PTS Page 051] [\q 51/] me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhenti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā te sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhente. Disvāna yena te kumārakā tenupasaṅkami. Upasaṅkamitvā te kumārake etadavoca: " bhāyatha tumhe1 kumārakā, dukkhassa? Appiyaṃ vo dukkhaṃ?"Ti. "Evaṃ bhante, bhāyāma mayaṃ2 dukkhassa, appiyaṃ no dukkhaṃ"ti.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

" Sace bhāyatha dukkhassa sace vo dukkhamappiyaṃ,
Mā'kattha pāpakaṃ kammaṃ āvi vā yadi vā raho.
Sace ca pāpakaṃ kammaṃ karissatha karotha vā,
Na vo dukkhā pamuttyatthi upecca pi palāyataṃ"ti.

5. 5. Uposathasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante, ratti. Nikkhanto paṭhamo yāmo. Cīranisinno bhikkhūsaṅgho. Uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhaṃ"ti. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante ratti. Nikkhanto majjhimo yāmo. Ciranisinno bhikkhusaṅgho. Uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhaṃ"ti. Dutiyampi kho bhagavā tuṇhī [PTS Page 052] [\q 52/] ahosi. Tatiyampi kho āyasmā anando abhikkantāya rattiyā nikkhante pacchime yāme uddhaṭe aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante ratti. Nikkhanto pacchimo yāmo. Uddhaṭo aruṇo, nandimukhī ratti. Ciranisinno bhikkhusaṅgho. Uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhaṃ"ti. 'Aparisuddhā ānanda parisā'ti.

1. Vo tumhe, katthaci. 2 Mayaṃ bhante, katthaci.

[BJT Page 230] [\x 230/]

2. Atha kho āyasmato mahāmoggallānassa etadahosi: "kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha 'aparisuddhā ānanda, parisā'ti. Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhūsaṅghaṃ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacārīpaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ. Disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami. Upasaṅkamitvā taṃ puggalaṃ etadavoca: 'uṭṭhehāvuso, diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāso'ti. Atha kho so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: 'uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso'ti. Dutiyampi kho so puggalo tuṇhī ahosi. Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: "uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso'ti. Tatiyampi kho so puggalo tuṇhī ahosi.

3. Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭhikaṃ datvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "nikkhāmito bhante, so puggalo mayā. Parisuddhā parisā. Uddisatu bhante. Bhagavā bhikkhūnaṃ pātimokkhaṃ"ti. "Acchariyaṃ moggallāna, abbhutaṃ moggallāna, yāva bāhā gahaṇāpi nāma so moghapuriso āgamessatī"ti.

4. Atha kho bhagavā [PTS Page 053] [\q 53/] bhikkhū āmantesi: "na dānāhaṃ bhikkhave, itoparaṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi. Tumheva dāni bhikkhave itoparaṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyya. "

5. Aṭṭhime bhikkhave, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurāmahāsamudde abhiramanti. Katame aṭṭha1

(1) Mahāsamuddo bhikkhave, anupubbaninno, anupubbapoṇo, anupubbapabbhāro, nāyatakeneva papāto. Yaṃ bhikkhave mahāsamuddo anupubbaninno, anupubbapoṇo, anupubbapabbhāro, nāyatakeneva papāto. Ayaṃ bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

(2.) Punacaparaṃ bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yaṃ bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Ayampi bhikkhave mahāsamudde dutiyo acchariyo abbhūto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

1. Nadānābhaṃ bhikkhave ajjatagge uposathaṃ karissāmi pātimokkhaṃ uddisissāmīti, aṭṭhaṅguttare pahārādasuttaṃ".

[BJT Page 232] [\x 232/]

(3. ) Puna ca paraṃ bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ. Taṃ kippaññeva tīraṃ vāheti, 1 thalaṃ ussādeti2. Yaṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippaññeva tīraṃ vāheti, thalaṃ ussādeti. Ayampi bhikkhave, mahāsamudde tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

(4. ) Puna caparaṃ bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhu, mahī. Tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchantī. Yaṃ bhikkhave. Yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhū, mahī. Tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Ayampi bhikkhave mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

(5. ) Puna ca paraṃ bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yāca antaḷikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Yaṃ bhikkhave, [PTS Page 054] [\q 54/] yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antaḷikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Ayampi bhikkhave, mahāsamudde pañcamo acchariyo abbhūtadhammo, 3 yaṃ disvā disvā asurā mahāsamudde abhiramanti.

(6. ) Puna ca paraṃ bhikkhave, mahāsamuddo ekaraso loṇaraso. Yaṃ bhikkhave, mahāsamuddo ekaraso loṇaraso, ayampi bhikkhave, mahāsamudde chaṭṭho acchariyo abbhūtadhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti

(7. ) Punaca paraṃ bhikkhave mahāsamuddo bahūratano, anekaratano. Tatiramāni ratanāni. Seyyathīdaṃ: muttā, maṇi, veḷuriyo, saṅkho, sīlā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ. Yaṃ bhikkhave mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni. Seyyathīdaṃ: muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ. Ayampi bhikkhave mahāsamudde sattamo acchariyo abbhutadhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

1. Pāpeti, kesu ci 2. Ussāretī, sī. Mu. 3. Abbhuto dhammo, sī.

[BJT Page 234] [\x 234/]

(8. ) Punacaparaṃ bhikkhave. Mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi, timiṅgalo, timirapiṅgalo, asurā, nāgā, gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Yaṃ bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi, timiṅgalo, timirapiṅgalo, asurā nāgā, gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Ayampi bhikkhave, mahāsamudde aṭṭhamo acchariyo abbhutadhammo. Yaṃ disvā disvā asurā mahāsamudde abhiramanti.

Ime kho bhikkhave, mahāsamudde aṭṭha acchariyā abbhutadhammā1 ye disvā disvā asurā mahāsamudde abhiramanti.

6. Evameva kho bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutadhammā1 ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha?

(1. ) Seyyathāpi bhikkhave, mahāsamuddo anupubbaninno, anupubbapoṇo, anupubbapabbhāro, nāyatakeneva papāto, evameva kho bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā, anupubbakiriyā, anupubbapaṭipadā, nāyatakeneva aññāpaṭivedho. Yaṃ bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā, anupubbakiriyā, anububbapaṭipadā, nāyatakeneva aññāpaṭivedho. Ayaṃ bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā, anububbakiriyā, anupubbapaṭipadā, nāyatakeneva aññāpaṭivedho. Ayaṃ bhikkhave, imasmiṃ dhammavinaye paṭhamo acchariyo abbhutadhammo. 2 Yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

(2) Seyyathāpi [PTS Page 055] [\q 55/] bhikkhave mahasamuddo ṭhitadhammo velaṃ nātivattati, evameva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetu pi nātikkamanti. Yaṃ bhikkhave mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetu pi nātikkamanti. Ayampi bhikkhave imasmiṃ dhammavinaye dutiyo acchariyo abbhutadhammo2. Yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

(3. ) Seyyathāpi bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva tīraṃ vāheti, thalaṃ ussādeti. Evameva kho bhikkhave yo so puggalo dussīlo papadhammo asuci saṅkassarasamācāro paṭicchannakammanto, assamaṇo samaṇapaṭiñño, abuhmacārī brahmacārīpaṭiñño, antopūti avassuto kasambujāto, na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva sannipatitvā ukkhipati.

1. Abbhutā dhammā. Sī 2. Abbhuto dhammo, sī

[BJT Page 236] [\x 236/]

Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghambhā, saṅgho ca tena. Yaṃ bhikkhave, yo so puggalo dussīlo, pāpadhammo, asucisaṅkassarasamācāro paṭicchannakammanto, assamaṇo samaṇapaṭiñño, abrahmacārī brahmacāripaṭiñño, antopūti, avassuto, kasambujāto, na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva sannipatitvā ukkhipati, kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghambhā, saṅgho ca tena. Ayampi bhikkhave, imasmiṃ dhammavinaye tatiyo acchariyo abbhutadhammo,1 yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

(4). Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhu, mahī. Tā mahāsamuddaṃ patvā2 jahanti pūrimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Evameva kho bhikkhave cattāro me vaṇṇā khattiyā, brāhmaṇā, vessā suddā. Te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaṃ gacchantī. Yaṃ bhikkhave cattāro me vaṇṇā khattiyā, brāhmaṇā, vessā. Suddhā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaṃ gacchanti ayampi bhikkhave imasmiṃ dhammavinaye catuttho acchariyo abbhutadhammo1, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

(5. ) Seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti, yāca antaḷikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Eva meva kho bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yaṃ bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayampi bhikkhave, imasmiṃ dhammavinaye pañcamo acchariyo abbhutadhammo. 1 Yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

(6. Seyyathāpi [PTS Page 056] [\q 56/] bhikkhave, mahāsamuddo ekaraso loṇaraso. Evameva kho bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso. Yaṃ bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso. Ayampi bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo abbhutadhammo. 1 Yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

1. Abbhuto dhammo, sī. 2. Pattā, ma.

[BJT Page 238] [\x 238/]

(7. ) Seyyathāpi bhikkhave, mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni: seyyathīdaṃ? Muttā, maṇi, veḷuriyo saṅkho, sīlā pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko. Masāragallaṃ. Evameva kho bhikkhave ayaṃ dhammavinayo bahuratano anekaratano, tatiramāni ratanāni: seyyathīdaṃ? Cattāri satipaṭṭhānāni, 1 cattāri sammappadhānāni, 2 cattāro iddhipādā, pañcindrurayāni, pañcabalāni, sattabojjhaṅgā, ariyo aṭṭhaṅgiko maggo, yaṃ bhikkhave, ayaṃ dhammavinayo bahuratano, anekaratano tatiramāni ratanāni: seyyathīdaṃ? Cattāri satipaṭṭhānāni, cattāri sammappadhānāni, 3 cattāro iddhipādā, pañcindriyāni, pañcabalāni. Sattabojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ayampi bhikkhave imasmiṃ dhammavinaye sattamo acchariyo abbhutadhammo4, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

(8. ) Seyyathāpi bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi, timiṅgalo, timirapiṅgalo, asurā, nāgā, gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Evameva kho bhikkhave, ayaṃ dhamamavinayo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmi, anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya5 paṭipanno. Ayaṃ bhikkhave, imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhutadhammo, 4 yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye aṭṭhamoacchariyo abbhutadhammo, 4 yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

Ime kho bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā. Abbhutadhammā. 6 Ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī"ti.

7. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Channamativivassati7 vivaṭaṃ nātivassati,
Tasmā channaṃ vivaretha evaṃ taṃ nātivassatī"ti.

5. 6. Soṇasuttaṃ

1. Evaṃ [PTS Page 057] [\q 57/] me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāyano avantisu viharati, kuraraghare pavatte pabbate. Tena kho pana samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccāyanassa upaṭṭhāko hoti. Atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti, nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ buhmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.

1. Cattāro satipaṭṭhānā, sabbattha 2. Cattāro sammappadhāni. Sabbattha 3. Cattāro satipaṭṭhānā cattāro sammappadhānā, sabbattha. 4. Abbhūto dhammo. Sī 5. Arahattāya, ma 6. Abbhūtā dhammā, sī 7. Channaṃ ativassatī, si.

[BJT Page 240] [\x 240/]

2. Atha kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭukaṇṇo āyasmantaṃ mahākaccāyanaṃ etadavoca: "idha mayhaṃ bhante, rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: 'yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmāanagāriyaṃ pabbajeyya'nti. Pabbājetu maṃ bhante, ayyo mahākaccāyano"ti.

3. Evaṃ vutte āyasmā mahākaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca: "dukkaraṃ kho soṇa yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ, iṅgha tvaṃ soṇa, tattheva agārikabhuto samāno buddhānaṃ sāsanaṃ anuyuñja, kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ"ti. Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭippassambhi.

4. Dutiyampi kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti. Nayidaṃ sukaraṃ agāraṃ ajjhāvasati ekantaparipūṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti. Dutiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ etadavoca: "idha mayhaṃ bhante, rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: 'yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti. Nayidaṃ sūkaraṃ agāraṃ ajjhāvasati ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti. "Pabbājetu maṃ bhante, ayyo mahakaccāyano"ti.

[BJT Page 242] [\x 242/]

5. Dutiyampi kho āyasmā mahākaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca: "dukkaraṃ kho soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ, iṅgha tvaṃ soṇa, tattheva agārikabhuto samāno buddhānaṃ sāsanaṃ anuyuñja, kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ"ti. Dutiyampi kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭippassamhi.

6. Tatiyampi kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: 'yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti.

Tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccāyanaṃ etadavoca: [PTS Page 058] [\q 58/] "idha mayhaṃ bhante, rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti. "Pabbājetu maṃ bhante, ayyo mahākaccāyano"ti.

7. Atha kho āyasmā mahākaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi. Tena kho pana samayena avantidakkhiṇāpatho appabhikkhuko hoti. Atha kho āyasmā mahākaccāyano tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā āyasmantaṃ soṇaṃ upasampādesi.

8. Atha kho āyasmato soṇassa vassaṃ vutthassa rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "na kho me so bhagavā sammukhā diṭṭho. Api ca suto yeva me so bhagavā īdiso ca īdiso cā'ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhanti.

Atha kho āyasmā soṇo sāyanhasamayaṃ patisallāṇā vuṭṭhito yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccāyanaṃ etadavoca: idha mayhaṃ bhante, rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi, "na kho me so bhagavā sammukhā diṭṭho. Api ca suto yeva me so bhagavā īdiso ca īdiso cā'ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhantī. " Sādhu, sādhu, soṇa, gaccha tvaṃ soṇa, taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha"nti.

[BJT Page 244] [\x 244/]

9. Dakkhissasi tvaṃ soṇa, taṃ bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamasamathadamathamanuppattaṃ dantaṃ guttaṃ yatīndriyaṃ nāgaṃ. Disvāna mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihārañca puccha: 1upajjhāye me bhante, āyasmā mahākaccāyano bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihārañca pucchatī'ti. 'Evaṃ bhante'ti kho āyasmā soṇo āyasmato mahākaccāyanaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena [PTS Page 059] [\q 59/] bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca: upajjhāyo me bhante, āyasmā mahākaccāyano bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihārañca pucchatī"ti kacci bhikkhu khamanīyaṃ? Kacci yāpanīyaṃ? Kacci'si appakilamathena addhānaṃ āgato? Na ca piṇḍakena kilantosī2"ti. Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante, addhānaṃ āgato na ca piṇḍakena kilantomhī"ti

10. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'imassānanda āgantukassa bhikkhuno senāsanaṃ paññāpehī'ti. Atha kho āyasmato ānandassa etadahosi: yassa kho maṃ bhagavā āṇāpeti, imassā'nanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī'ti. Icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ. Icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthuṃ, yasmiṃ vihāre bhagavā viharati tasmiṃ vihare āyasmato soṇassa senāsanaṃ paññāpesi. Atha kho bhagavā bahudevarattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Āyasmā'pi kho soṇo bahudevarattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Atha kho bhagavā rattiyā paccusasamayaṃ paccuṭṭhāya āyasmantaṃ soṇaṃ ajjhesi, paṭibhātu taṃ bhikkhu dhammo2 bhāsitunti. Evaṃ bhante'ti kho āyasmā soṇo bhagavato paṭissutvā soḷasa aṭṭhakavaggikāni sabbāneva sarena abhaṇī. Atha kho bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhanumodi: sādhu! Sādhu! Bhikkhū, suggahitāni bhikkhu, soḷasa aṭṭhakavaggikāni sumanasikatāni supadhārītāni, kalyāṇiyāsi3 vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā, kativasso'si tvaṃ bhikkhū?'Ti. ' Ekavasso ahaṃ bhagavāti. Kissapana tvaṃ bhikkhu evaṃ ciraṃ akāsī?"Ti. Ciradiṭṭho me bhante kāmesu ādīnavo, api ca sambādho gharāvāso bahukicco bahukaraṇīyo'ti

11. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Disvā ādīnavaṃ loke ñatvā dhammaṃ nirūpadhiṃ,
Ariyo na ramatī pāpe pāpe na ramatī sucī"ti.

1. Pucchābhīti, ma. 2. Dhammaṃ, si 3. Kalyāṇīyāva, ma.

[BJT Page 246] [\x 246/]

5. 7. Revatasuttaṃ

1. Evaṃ [PTS Page 060] [\q 60/] me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa

Ārāme. Tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano1 kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno. Addasā kho bhagavā āyasmantaṃ kaṅkhārevataṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamānaṃ.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Yā kāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā,
Jhāyino2 tā pajahanti sabbā ātāpino brahmacariyaṃ carantā"ti.

5. 8. Ānandasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati, veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ānando tadahuposathe pubbanhasamayaṃnivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ, disvāna yena āyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: ajjatagge dānāhaṃ āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā'ti. Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: " idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Addasā kho maṃ bhante devadatto rājagahe piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca: ' ajjataggedānāhaṃ āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā'ti. Ajja bhante devadatto saṅghaṃ bhindissati uposathañca karissati saṅghakammāni cā'ti.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Sukaraṃ [PTS Page 061] [\q 61/] sādhunā sādhu sādhu pāpena dukkaraṃ,
Pāpaṃ pāpena sukaraṃ pāpamariyehi dukkaraṃ"ti.

1. Attanoca, ma. 2. Yejhāyino, ma.

[BJT Page 248] [\x 248/]

5. 9. Saddhāyamānasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhūsaṅghena saddhiṃ. Tena kho pana samayena sambahulā māṇavakā bhagavato avidūre saddhāyamānarūpā1 atikkamanti. Addasā kho bhagavā sambahule māṇavake avidūre saddhāyamānarūpe atikkamante.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Parimuṭṭhā paṇḍitābhāsā vācāgocarabhāṇino,
Yāvicchanti mukhāyāmaṃ yena nītā na taṃ vidū"ti.

5. 10. Panthakasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā cullapanthako bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaṃ cullapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Ṭhitena kāyena ṭhitena cetasā tiṭṭhaṃ nisinno uda vā sayāno,
Evaṃ2 satiṃ bhikkhu adhiṭṭhahāno,
Labhetha pubbāpariyaṃ visesaṃ.
Laddhāna pubbāpariyaṃ visesaṃ
Adassanaṃ macacurājassa gacche"ti

Soṇavaggo pañcamo.

Tassuddānaṃ:

Rājā appāyukā kuṭṭhi kumārakā ca uposatho
Soṇo ca revato nando saddhāya panthakena cāti.

1. Padhāyamānarūpā, ma.