[BJT Page 250] [\x 250/]

Jaccandhavaggo chaṭṭho.

[PTS Page 062] [\q 62/]

6. 1. Āyusaṅkhāravossajanasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati, mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: gaṇhāhi ānanda, nisīdanaṃ. Yena cāpālaṃ cetiyaṃ tenupasaṅkamissāma1 divāvihārāyā' ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā nisīdanamādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi, atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho2 bhagavā āyasmantaṃ ānandaṃ āmantesi: ramaṇiyā ānanda vesālī, ramaṇiyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇiyaṃ sattambaṃ cetiyaṃ, ramaniyaṃ bahuputtaṃ cetiyaṃ, ramaṇiyaṃ sārandadaṃ cetiyaṃ, ramaṇiyaṃ cāpālaṃ cetiyaṃ. Yassa kasasaci ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno3 kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Yathā taṃ mārena pariyuṭṭhitacitto. [PTS Page 063] [\q 63/]

Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'ramaṇīyā ānanda vesālī, ramaṇiyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇiyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇiyaṃ sārandadaṃ cetiyaṃ, ramaṇiyaṃ cāpālaṃ cetiyaṃ. Yassa kasasaci ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno3 kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Yathā taṃ mārena pariyuṭṭhitacitto.

2. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'gaccha tvaṃ ānanda, yassa'dāni kālaṃ maññasīti. Evaṃ bhante'ti ko āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi:

1. Āyasmā pi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, mahāparinibbāna sutta, ma. 2. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ, tatve. 3. Ākaṅkhamāno ānanda, ma.

[BJT Page 252] [\x 252/]

3. Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca: 'parinibbātu1 bhante, bhagavā, parinibbātu sugato. Parinibbānakālo' dāni bhante bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ pāpima, parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti, viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ2 ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī'ti.

Santi kho pana bhante etarahi bhikkhū bhagavato sāvakā viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu3 bhante, bhagavā. Parinibbātu sugato parinibbānakālo'dāni bhante, bhagavato.

4. Bhāsitā kho panesā bhagavatā vācā: na tāvāhaṃ pāpima, parinibbāyissāmi, yāva me bhikkhunīyo na sāvikā bhavissanti viyattā vinitā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ2 ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī'ti. Santi kho pana bhante etarahi bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desentī'ti. Parinibbātu bhante, bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato. [PTS Page 064] [\q 64/] bhāsitā kho panesā bhagavato vācā: na tāvāhaṃ pāpima, parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti, viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī'ti. Santi kho pana bhante etarahi upāsakā bhagavato sāvakā viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu3 bhante, bhagavā. Parinibbātu sugato parinibbānakālo'dāni bhante, bhagavato.

5. Bhāsitā kho panesā bhagavato vācā: na tāvāhaṃ pāpima, parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinitā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī'ti. Santi kho pana bhante etarahi upāsikā bhagavato sāvikā viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desentī'ti. Santi kho panabhante, etarahi upāsikā bhagavato sāvikā viyattā vinitā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessantipaṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī'ti.

Parinibbātu bhante, bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante,bhagavato.

1. Parinibbātudāni, sabbattha 2. Ye sakaṃ, ma 3. Parinibbātudāni, sabbattha

[BJT Page 254] [\x 254/]

6. Bhāsitā kho panesā bhagavato vācā: na tāvāhaṃ pāpima, parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhañceva bhavassati thitañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsita'nti. Etarahi kho pana bhante bhagavato brahmacariyaṃ iddhañceva thitañca vitthāhikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsitaṃ. Parinibbātu'dāni bhante, bhagavā. Parinibbātu sutato. Parinibbānakālo'dāni bhante bhagavato"ti.

Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca: appossukko tvaṃ pāpima, hohi. Na cīraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī'ti. Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossajji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi, bhīṃsanako lomahaṃso. Devadundubhiyo ca eliṃsu.

7. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Tulamatulañca sambhavaṃ bhavasaṅkhāramavassajji1 muni,
Ajjhattarato samāhito abindi kavacamivattasambhavaṃ"ti. 2

6. 2. Jaṭilasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena [PTS Page 065] [\q 65/] bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhitobahidvārakoṭṭhake nisinno hoti.

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃabivādetvā ekamantaṃ nisīdi. Tena kho pana samayena satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāmakā, satta ca paribbājakā, parūḷhakacchanakhalomā khārivicidhamādāya bhagavato avidūre atikkamanti.

1. Bhavasaṅkhāramosaji, sī 2. Tulyamatulyaṃ ca sambhavaṃ bhavasaṃsakāramapotasajanmuniḥ

Adhyātmarata: samāhito bhyahinatkośamivāṇḍasambhava: . (Divyāvadāna. 17-1)

[BJT Page 256] [\x 256/]

2. Addasā ko rājā pasenadi kosalo te satta ca jaṭile, sata ca nigaṇṭhe, satta ca acelake, satta ca ekasāṭake, satta ca paribbājake, parūḷhakacchanakhalome khārivividhamādāya bhagavato avidūre atikkamante. Disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkiṇaṃ jāṇumaṇḍaṃ paṭhaviyaṃ nihantvā yena te satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāmakā, satta ca paribbājakā tenañjali paṇāmetvā tikkhattuṃ nāmaṃ sāvesi: rājāhaṃ bhante pasenadī kosalo'ti.

3. Atha kho rājā pasenadī kosalo acirapakkantesu tesu sattasuca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acalekesu sattasu ca ekasāmakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno ko rājā pasenadī kosalo bhagavantaṃ etadavoca: " ye ca kho bhante, loke arahanto vā arahattamaggaṃ vā samāpannā, ete tesaṃ1 aññatarā"ti.

"Dujjānaṃ ko panetaṃ mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena: ime vā arahanto ime vā arahattamaggaṃ samāpannā'ti. Saṃvāsena kho mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā. Na ittahena, manasikarotā no amanasikaroti. Paññavatā no duppaññena. Saṃvohārena2 kho mahārāja, soceyyaṃ veditabbaṃ, tañca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā. Paññavatā no duppaññena. Āpadāsu kho mahārāja, thāmo veditabbo. So ca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā paññavatā no duppaññena. Sākacchāya ko mahārāja, paññā veditabbā, sā ca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā, paññavatā no duppaññenā'ti. [PTS Page 066] [\q 66/]

4. "Acchariyaṃ! Bhante, abbhutaṃ! Bhante, yāva subhāsitañcidaṃ bhante bhagavatā: dujjānaṃ kho panetaṃ mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena: ime vā arahanto ime vā arahattamaggaṃ samāpannā'ti. Saṃvāsena kho mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā. Na ittahena, manasikarotā no amanasikaroti. Paññavatā no duppaññena. Saṃvohārena2 kho mehārāja, soceyyaṃ veditabbaṃ, tañca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā. Paññavatā no duppaññena. Āpadāsu kho mahārāja, thāmo veditabbo. So ca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā paññavatā no duppaññena. Sākacchāya ko mahārāja, paññā veditabbā, sā ca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā, paññavatā no duppaññenā'ti. Ete bhante, mama purisā vorā ocarakā janapadaṃ ocaritvā āgacchanti3. Tehi paṭhamaṃ otiṇṇaṃ ahaṃ pacchā otarissāmi4. Idāni te bhante, taṃ rajojallaṃ pavāhetvā nhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressantī'ti.

5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Na vāyameyya sabbattha nāññassapuriso siyā.

Nāññaṃ nissāya jiveyya dhammena na vaṇiṃ care"ti5. 1. Etesaṃ, machasaṃ. 2. Sabyohārena, machasaṃ 3. Gacchanti, machasaṃ 4. Osarissāmi. Ma. Osādissāmi. Osādhissāmi. Kesuci potthakesu. 5. Na vāṇijjaṃ care, kesuci

Potthakesu.

[BJT Page 258] [\x 258/]

6. 3. Paccavekkhanasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena ko pana samayena bhagavā attano aneke pāpake akusale dhamme pahīṇe paccavekkhamāno nisinno hoti. Aneke ca kusalo dhamme bhāvanāya pāripūriṃ gate.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Ahu pubbe tadā nāhu nāhu pubbe tadā ahu,
Navāhu na ca bhavissati na cetarahi vijjatī"ti.

6. 4. Paṭhama nānātitthiya suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇa1 paribbājakā sāvatthiyaṃ [PTS Page 067] [\q 67/] paṭivasanti, nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'sassato loko idameva saccaṃ moghamañña'nti. (1)

Santi paneke samaṇabrāhmanā evaṃvādino evaṃdiṭṭhino 'asassato loko idameva saccaṃ moghamañña'nti. (2)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'antavā loko idameva saccaṃ moghamañña'nti. (3)

Santi paneke samaṇabrāhmanā evaṃvādino evaṃdiṭṭhino ' anantavā loko idameva saccaṃ moghamañña'nti (4)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ' taṃ jīvaṃ taṃ sarīraṃ idameva sacacaṃ moghamañña'nti. (5)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamañña'nti. (6)

1. Samaṇabrāhmanā, kesuci potthakesu.

[BJT Page 260] [\x 260/]

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti tathāgato parammaranā idameva saccaṃ meghamañña'nti (7)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti tathāgato parammaranā idameva saccaṃ meghamañña'nti (8)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti ca na hoti ca tathāgato parammaranā idameva saccaṃ meghamañña'nti (9)

Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino 'neva hoti ca, na na hoti tathāgato parammaraṇā idameva saccaṃ moghamañña'nti. (10)

Te bhaṇanejātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti 'ediso dhamo nediso dhammo, nediso dhammo ediso dhammo'ti.

2. Atha kho sambahulā bhikkū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisuṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bagavantaṃ etadavocuṃ: idha bhante, sambahulā nānātitthiyā samaṇabrāhmaṇa1 paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'sassato loko idameva saccaṃ moghamañña'nti. (1)

Santi paneke samaṇabrāhmanā evaṃvādino evaṃdiṭṭhino 'asassato loko idameva saccaṃ moghamañña'nti. (2)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'antavā loko idameva saccaṃ moghamañña'nti. (3)

Santi paneke samaṇabrāhmanā evaṃvādino evaṃdiṭṭhino ' anantavā loko idameva saccaṃ moghamañña'nti (4)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ' taṃ jīvaṃ taṃ sarīraṃ idameva sacacaṃ moghamañña'nti. (5)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamañña'nti. (6)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti tathāgato parammaranā idameva saccaṃ meghamañña'nti (7)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti tathāgato parammaranā idameva saccaṃ meghamañña'nti (8)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti ca na hoti ca tathāgato parammaranā idameva saccaṃ meghamañña'nti (9)

Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino 'neva hoti ca, na na hoti tathāgato parammaraṇā idameva saccaṃ moghamañña'nti. (10)

Te bhaṇanejātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti 'ediso dhamo nediso dhammo, nediso dhammo ediso dhammo'ti.

3. Aññatitthiyā bhikkhave, paribbājakā andhā, acakkhukā, atthaṃ na jānanti2 anatthaṃ na jananti, dhammaṃ na jānanti, adhammaṃ [PTS Page 068] [\q 68/] na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā, adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhā vitudantā viharanti: 'ediso dhammo kediso dhammo, nediso dhammo ediso dhammo'ti.

4. Bhūtapubbaṃ bhikkhave, imissāyeva sāvatthiyā aññataro rājā ahosi. Atha kho bhikkhave, so rājā aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa, yāvatakā3sāvatthiyā4 jaccandhā te sabbe ekajjhaṃ sannipātehī'ti. 'Evaṃ devā'tikho bhikkhave, so puriso tassa rañño paṭissutvā yāvatakā sāvatthiyā jaccandhā, te sabbe gahetvā yena so rājā tenupasaṅkami, upasaṅkamitvā taṃ rājānaṃ etadavoca: 'sannipātitā5 kho te deva, yāvatakā sāvatthiyaṃ jaccandhā'ta. ' Tena hi bhaṇe, jaccandhānaṃ hatthiṃ dassehī'ti. 'Evaṃ devā'ti kho bhikkhave, so puriso tassa rañño paṭissutvā jaccandhānaṃ hatthiṃ dassesi. Ediso jaccandhā, hatthiti:

1. Samaṇa brāhmaṇā. 2. Te atthaṃ najānanti, maṃ 3. Yāvatikā. Sabbattha 4. Sāvatthiyaṃ. Sī 5. Sannipatitā, ma.

[BJT Page 262] [\x 262/]

Ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi. 'Ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa kaṇṇaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa pādaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa satthiṃ1 dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa naṅguṭṭhaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa vāladhiṃ dassesi, 'ediso jaccandhā, hatthi'ti.

Atha kho bhikkhave, so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā tenupasaṅkami. Upasaṅkamitvā taṃ rājānaṃ etadaveca: 'diṭṭho kho tehi deva, jaccandhehi hatthi, yassa'dāni devo kālaṃ maññasi'ti.

5. Atha kho bhikkhave so rājā yena te jaccandhā tenupasaṅkami. Upasaṅkamitvā te jaccandhe etadavoca: 'diṭṭho vo jaccandhā hatthi'ti. 'Evaṃ deva, diṭṭho no hatthi'ti. Vadetha jaccandhā, 'ediso2 hatthi'ti. Yehi bhikkhave jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi, te evamāhaṃsu: 'ediso deva, hatthi, seyyathāpi kumho'ti. Yehi bhikkhave jaccandhehi hatthissa kaṇṇo diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi suppaṃ3'ti. Yehi bhikkhave jaccandhehi bhatthissa danto diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi phālo'ti, yehi bhikkhave jaccandhehi hatthissa soṇḍo diṭṭho ahosi, te evamāhaṃsu, [PTS Page 069 [\q 69/] ']ediso deva hatthi seyyathāpi naṅgalīsā'ti. Yehi bhikkhave jaccandhehi hatthissa kāyo diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi koṭṭho'ti, yehi bhikkhave jaccandhehi hatthissa pādo diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi thūno'ti, yehi bhikkhave jaccandhehi hatthissa satthi4 diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi udukkhalo'ti, yehi bhikkhave jaccandhehi hatthissa naṅguṭṭhaṃ diṭṭhaṃ ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi musalo'ti, yehi bhikkhave jaccandhehi hatthissa vāladhi diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi sammajjanī'ti. Te 'ediso hatthi nediso hatthi, nediso hatthi ediso hatthi'ti. Aññamaññaṃ muṭṭhihi saṃkhubhiṃsu. 5 Tena ca pana bhikkhave so rājā attamano ahosi.

Evameva kho bhikkhave, aññatitthiyā paribbājakā andhā acakkhukā atthaṃ na jānanti2 anatthaṃ na jananti, dhammaṃ na jānanti, adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā, adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhā vitudantā viharanti: 'ediso dhammo kediso dhammo, nediso dhammo ediso dhammo'ti.

6. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Imesu kira sajjanti eke samaṇabrāhmaṇā,
Viggayha naṃ vivadanti janā ekaṅgadassīno"ti.

1. Piṭṭhiṃ, sī. 2. Kīdīso, sī. 3. Suppo, sī. 4. Piṭṭhi, sī. 5. Saṃyujjhiṃsu, sī.

[BJT Page 264] [\x 264/]

6. 5. Dutiyanānātitthiyasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇa1 paribbājakā sāvatthiyaṃ paṭivasanti, nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato attā ca loko ca idameva saccaṃ moghamañña'nti. (1)

Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino: -'asassato attā ca loko ca idameva saccaṃ moghamañña'nti. (2)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato asassato2 attā ca loko ca idameva saccaṃ moghamañña'nti. (3)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamañña'nti. (4)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (5)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' paraṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (6)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato paraṃkato3 attā ca loko ca idameva saccaṃ moghamañña'nti. (7)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃ kāro aparaṃkāro4 adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña'nti. (8)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. 2 (9)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (10)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ asassataṃ5 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (11)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (12)

1. Samaṇabrāhmaṇā, si. 2. Sassatoca. Asasasato ca. Machasaṃ 3. Sayaṃ kato ca paraṃ kato ca, sabbattha 4. Asayaṃkāro ca aparaṃkāro ca, tathā. 5. Sassatañca asassatañca, tathā.

[BJT Page 266] [\x 266/]

Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (13)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'paraṃkataṃ sukhadukkhaṃ attā caloko ca idameva saccaṃ moghamañña'nti. (14)

Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ paraṃkataṃ1 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (15)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (16)

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo. Nediso dhammo, ediso dhammo'ti.

2. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:

Idha bhante sambahulā nānātittiyā samaṇabrāhmaṇa2 paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā. Santeke samaṇaba;hmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato attā ca loko ca idameva saccaṃ moghamaññanti

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato attā ca loko ca idameva saccaṃ moghamañña'nti. (1)

Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino: -'asassato attā ca loko ca idameva saccaṃ moghamañña'nti. (2)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato asassato2 attā ca loko ca idameva saccaṃ moghamañña'nti. (3)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamañña'nti. (4)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (5)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' paraṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (6)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato paraṃkato3 attā ca loko ca idameva saccaṃ moghamañña'nti. (7)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃ kāro aparaṃkāro4 adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña'nti. (8)

Santeke [PTS Page 070] [\q 70/] samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. 2 (9)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (10)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ asassataṃ5 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (11)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (12)

Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (13)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'paraṃkataṃ sukhadukkhaṃ attā caloko ca idameva saccaṃ moghamañña'nti. (14)

Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ paraṃkataṃ1 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (15)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (16)

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo. Nediso dhammo, ediso dhammo'ti.

3. Aññatitthiyā bhikkhave, paribbājakā andhā acakkhukā atthaṃ na jānanti. 3 Anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vutudantā viharanti: 'ediso dhammo nediso dhammo, nedisodhammo ediso dhammo'ti

4. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Imesu kira sajjanti eke samaṇabrāhmaṇā,
Antarāva visīdanti apatvāva tamogadhaṃ"ti.

6.Tatiya nānātitthiyasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Te na kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇa4 paribbājakā sāvatthiyaṃ paṭivasanti, nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

1. Sayaṃ katañca paraṃ katañca, sabbattha 2. Samaṇabrāhmaṇā sī 3. Te atthaṃ na jānanti, ma. 4. Samaṇabrāhmaṇā, sī.

[BJT Page 268] [\x 268/]

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato attā ca loko ca idameva saccaṃ moghamañña'nti. (1)

Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino: -'asassato attā ca loko ca idameva saccaṃ moghamañña'nti. (2)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato asassato2 attā ca loko ca idameva saccaṃ moghamañña'nti. (3)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamañña'nti. (4)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (5)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' paraṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (6)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato paraṃkato3 attā ca loko ca idameva saccaṃ moghamañña'nti. (7)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃ kāro aparaṃkāro4 adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña'nti. (8)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. 2 (9)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (10)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ asassataṃ5 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (11)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (12)

Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (13)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'paraṃkataṃ sukhadukkhaṃ attā caloko ca idameva saccaṃ moghamañña'nti. (14)

Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ paraṃkataṃ1 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (15)

1. Sayaṃkato ca paraṃkato ca, sabbattha. 2. Asayaṃkaroca aparaṃkaro ca, tathā 3. Sassatañca asassatañca, tathā, 4. Sayaṃkatañca paraṃkatañca, tathā.

[BJT Page 270] [\x 270/]

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (16)

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo. Nediso dhammo, ediso dhammo'ti.

2. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:

Idha bhante sambahulā nānātittiyā samaṇabrāhmaṇa2 paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā. Santeke samaṇaba;hmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato attā ca loko ca idameva saccaṃ moghamaññanti

Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino: -'asassato attā ca loko ca idameva saccaṃ moghamañña'nti. (2)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato asassato2 attā ca loko ca idameva saccaṃ moghamañña'nti. (3)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamañña'nti. (4)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (5)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' paraṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (6)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato paraṃkato3 attā ca loko ca idameva saccaṃ moghamañña'nti. (7)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃ kāro aparaṃkāro4 adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña'nti. (8)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. 2 (9)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (10)

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ asassataṃ5 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (11)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (12)

Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (13)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'paraṃkataṃ sukhadukkhaṃ attā caloko ca idameva saccaṃ moghamañña'nti. (14)

Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ paraṃkataṃ1 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (15)

Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (16)

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo. Nediso dhammo, ediso dhammo'ti.

Aññatitthiyā bhikkhave, paribbājakā andhā acakkhukā atthaṃ na jānanti. 3 Anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vutudantā viharanti: 'ediso dhammo nediso dhammo, nedisodhammo ediso dhammo'ti

3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Ahaṅkārapasutāya pajā paraṅkārūpasaṃhitā.
Etadeke nābbhaññiṃsu na naṃ sallanti addasuṃ.
Etañca sallaṃ paṭicca3 passato
Ahaṃ karomī'ti na tassa hoti,
Paro karotīti na tassa hoti,
Mānupetā ayaṃ pajā mānaganthā mānavinibandhā,
Diṭṭhisu sārambhakathā saṃsāraṃ nātivattatī"ti.

1. Samaṇabrāhmaṇā, sī 2. Te atthaṃ na jānanti, maṃ 3, paṭigacca, sī.

[BJT Page 272] [\x 272/]

6. 7. Subhūtisuttaṃ

1. Evaṃ [PTS Page 071] [\q 71/] me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā subhūti bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkasamādhiṃ1 samāpajjitvā. Addasā khobhagavā āyasmantaṃ subhūtiṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkasamādhiṃ1 samāpannaṃ.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ valoyaṃ imaṃ udānaṃ udānesi:

"Yassa vitakkā vidhūpitā
Ajjhattaṃ suvikappitā asesā,
Taṃ saṅgamaticca arūpasaññi
Catuyogātigato na jātumetī"ti.

6. 8. Gaṇikāsuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati, veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe dve pūgā aññatarissā gaṇikāya sāratatā honti paṭibaddhacittā. 2 Bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇihipi upakkamanti, lehipi upaikkamanti daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ.

Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pavisiṃsu. Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante rājagahe dve pūgā aññatarissā ganikāya sārattā paṭibaddhacittā2 bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇihipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti, te tattha maraṇampi nigacchanti, maraṇamattampi dukkhanti.

3. Atha kho bhagavā etamattha viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

1. Avitakkaṃ samādhiṃ, sī 2. Paṭibandhacittātipi atthi

[BJT Page 274] [\x 274/]

"Yañca pattaṃ yañca pattabbaṃ, ubayametaṃ rajānukiṇṇaṃ āturassānusikkhato.

Ye ca sikkhāsārā, sīlabbatajīvitabrahmacariyaupaṭṭhānasārā, 1 ayameko anto.

Ye ca evaṃvādino: 'natthi kāmesu doso'ti ayaṃ dutiyo anto. Iccete [PTS Page 072] [\q 72/] ubho antā kaṭasivaḍḍhanā. Kaṭasiyo diṭṭhiṃ vaḍḍhenti. Ete te ubho ante anabiññāya oliyanti eke atidhāvanti eko. Ye ca kho te abhiññāya tata; ca nāhesuṃ tena ca na maññiṃsu. Vaṭṭaṃ tesaṃ natthi paññāpanāyā"ti.

6. 9. Upātisuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ vimarati. Jetavane anāthapiṇḍikassa ārāmega tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, telappadīpesu jhāmānesu. Te na kho pana samayena sambahulā adhipātakā tesu telappadipesu āpātaparipātaṃ anayaṃ āpajjanti. Vyasanaṃ āpajjanti. Addasā kho bhagavā te sambahule adhipātake tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjante vyasanaṃ āpajjante. 2

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velajayaṃ imaṃ udānaṃ udānesi: -

"Upātidhāvanti na sāramenti navaṃ navaṃ bandhanaṃ brūhayanti,
Patanti pajjotamivādhipātakā3 diṭṭhe sute itiheke niviṭṭhā"ti.

1. Sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānaṃ, mudditaṭṭhakathā. Upaṭṭhānasāro. Mudditapāḷi.

2. Anayavyasanaṃ āpajjante, sabbattha. 3. Adhipātā, si.

[BJT Page 276] [\x 276/]

6. 10. Tathāgatuppādasuttaṃ.

1. Evaṃ me staṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ vimarati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: yāvakīvañca bhante, tathāgatā loke nūppajjanti arahanto sammāsambuddhā, tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Yato ca kho bhante, tathāgatā loke uppajjanti arahanto sammāsambuddhā, atha1 aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā, na lābhī cīvarapiṇḍa pātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhagavā yeva'dāni [PTS Page 073] [\q 73/] bhante, sakkato garu kato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅgho cāti.

2. Evametaṃ ānanda, yāvatīvañca ānanda, tathāgatā loke nuppajjanti arahanto sammāsambuddhā. Tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Yato ca kho ānanda tathāgatā loke uppajjanti arahanto sammāsambuddhā, atha1 aññatitthiyā paribbājakā asakkatā honti agarukatā mānitā apūjitā anapacitā, na lābhī cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārānaṃ. Tathāgato'ca'dāni sakkato garukato mānito pūjito apacito. Lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅgho cāti3. 3. Atha kho bhagavā ekamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Obhāsati tāva so kimi yāva na uggamati2 pabhaṅkaro,
Verovanambhi3 uggate hatappabho hoti na cāpi bhasati.
Evaṃ obhāsitameva takkikānaṃ
Yāva sammāsambuddhā loke nūppajjanti,
Na takkikā sujjhanti na cāpi sāvakā
Duddiṭṭhi na dukkhā pamuccare"ti.
Jaccandhavaggo kammo.
Tassuddānaṃ
Āyu jamula vekkhaṇa tīṇi titthiyā subhūti, 4
Gaṇikā5 upāti navamo uppajjanti'ti tedasa.

1. Atha kho, sabbattha. 2. Annamatī, sī, unnamate, ma. 3. Virocanamhi, si. Saverocanamhi, ma 4. Tayo titthiya subhūhi, si, 5. Āyusamossajjanaṃ ca paṭisallā āhu tīni tira titthiyā sattamamāna subhūtiṃ gaṇikā, si.

[BJT Page 278] [\x 278/]

Cullavaggo sattamo.

[PTS Page 074 [\q 74/] 7. 1.]

Paṭhamabhaddiyasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ vimarati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇṭakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Atha kho āyasmato lakuṇṭakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci. Addasā kho bhagavā āyasmantaṃ lakuṇṭakabhaddiyaṃ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ, anupādāya āsavi cittaṃ vimuñcamānaṃ. 1

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ voyaṃ imaṃ udānaṃ udānesi: -

(Uddhaṃ adho2 sabbadhi vippamutto
Ayamahamasmi'ti3 anānupassī.
Evaṃ vumutto udatāri oghaṃ
Atiṇṇapubbaṃ apunabbhavāyā'ti.

7. 2. Dutiyabhaddiyasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa āme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇṭakabhaddiyaṃ sekkhaṃ maññamāno bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti. Addasā kho, bhagavā āyasmantaṃ sāriputtaṃ āyasmantaṃ lakuṇaṭakabhaddiyaṃ sekkhaṃ maññamānaṃ4 bhiyoyāsomattāya anekapariyāyena [PTS Page 075] [\q 75/] dhammiyā kathaya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsentaṃ, anupādāya āsavehi cittaṃ vimuñcamānaṃ. 1

2. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Uddhaṃ adho2 sabbadhi vippamutto
Ayamahamasmi'ti3 anānupassī,
Evaṃ vimutto udatāri oghaṃ
Atiṇṇapubbaṃ apunabbhavāyā'ti.

7. 2. Dutiyabhaddiyasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ vimarati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇṭakabhaddiyaṃ sekkhaṃ maññamāno bhiyyosomattāya anetapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti. Addasā ko, bhagavā āyasmantaṃ sāriputtaṃ āyasmantaṃ lakuṇaṭakabhaddiyaṃ sekkhaṃ maññamānaṃ4 bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsantaṃ.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Acchecchi5 vaṭṭaṃ byāgā nirāsaṃ vusukkhā saritā na sandati.
Jinnaṃ maṭṭaṃ na vattati esevanto dukkhassā'ti.

1. Vimuttaṃ, sī. 2. Adho ca, sī 3. Ayaṃ ahamasmi, sī. Katthaci. 4. Maññamāno, sī. 5. Acchejji, sīmu.

[BJT Page 280] [\x 280/]

7. 3. Sattasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiya viharati jetavane anāphapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā manussā yebuyyena kāmesu ativelaṃ sattā1 rattā giddhā gathitā2 mucchitā ajjhopannā sammattakajātā3 kāmesu viharanti. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivasetvā pattacīvaramādāya sāvatthiṃ piṇḍāyapavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante sāvatthiyā manussāyebhuyyena kāmesu ativelaṃ sattā1 rattā giddhā gathitā2 mucchitā ajjhopannā sammattakajātā3 kāmesu viharantī'ti.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

Kāmesu sattā kāmasaṅgasattā4
Saññojane vajjamapassamānā,
Na hi jātu saññojanasaṅgasattā
Oghaṃ tareyyūṃ vipulaṃ mahantaṃ"ti.

7. 4. Dutiyasattasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa āme. Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu sattā5 rattā giddhā gathitā6 mucchitā ajjhopannā andhakatā sammattakajātā 7 kāmesu viharanti. Atha kho bhagavā pubbanhasamayaṃ nivasetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sāvatthiyā te manusse yebhuyyena [PTS Page 076] [\q 76/] kāmesu satte giddhe gathite2 mucchite ajjhopanne andhikate sammattakajāte7 kāmesu viharante.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Kāmandhā jālasañchannā tanhāchadanachāditā,
Pamattābandhūnā baddhā macchā'va kumināmukhe,
Jarāmaraṇaṃ gacchanti vaccho khīrūpakova mātaraṃ"ti.

1. Sattā honti, sabbattha. 2. Gadhitā, ma. 3. Sampattakajātā, si. 4. Kāmesusaṅgā, si 5. Sattā honti, sabbattha, 6. Gadhitā. Ma. 7. Sampattakajātā, sī.

[BJT Page 282] [\x 282/]

[BJT Page 282] [\x 282/]

7. 5. Lakuṭhamakabhaddiyasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lakuṇṭakabhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ lakuṇṭakabhaddiyaṃ duhatova sambahulānaṃ bhikkhūnaṃ piṭṭhitoba tiṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okomimakaṃ yebhūyyena bhikkhūnaṃ paribhūtarūpaṃ. Disvāna bhikkū āmantesi: passatha no tumhe bhikkhave, etaṃ bhikkuṃ dūrato'va samaṃbahulānaṃ bhikkūnaṃ piṭṭhito tuṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okomimakaṃ yebhūyyena bhikkhūnaṃ paribhūtarūpaṃti.

2. Evaṃ bhante'ti. Eso bhikkhave bhikkhu mahiddhiko mahānubhavo. Na ca sā samāpatti sulabharūpā yā tena bikkhunā asamāpannapubbi. Yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti.

3. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Nelaggo setapacchādo ekāro vattati ratho,
Anīghaṃ passa āyantaṃ chinnasotaṃ abandhanaṃ"ti.

7. 6. Taṇhākkhayasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena [PTS Page 077] [\q 77/] āyasmā aññātakoṇḍañño bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya tanhāsaṅkhayavimuttiṃ paccavekkhamāno. Addasā kho bhagavā āyasmantaṃ aññāta1 koṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamānaṃ.

2. Atha kho bhagavā etamattha viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

1. Aññāsikoṇḍañño, saddanīti.
[BJT Page 284] [\x 284/]
"Yassa mūlā1 chamā natthi paṇṇā natthi kuto latā.
Taṃ dhīraṃ bandhanā muttaṃ ko taṃ ninditumarahati?
Devāpi naṃ pasaṃsanti brahmunāpi pasaṃsito"ti.

7. 7. Papañcakkhayasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ vimarati jetavane anā, piṇḍikassa ārāme. Tena kho pana samayena bhagavā attano papañcasaññāsaṅkhāpabhāṇaṃ paccavekkhamāno nisinno hoti.

2. Atha kho bhagavā attano papañcasaññāsaṅkhāpahāṇaṃ viditvā tāyaṃ velāyaṃ imaṃudānaṃ udānesi: -

"Yassa papañcā ṭhiti ca natthi
Sandānaṃ2 palighañca citivatto,
Taṃ taṃ nittaṇhaṃ muniṃ carantaṃ
Nāvajānāti sadevako'pi loko"ti.

7.Kaccānasuttaṃ

1. Evaṃ mesutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇaḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya. Addasā kho bhagavā āyasmantaṃ mahākaccānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ supaṭṭhitāya.

2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Yassa [PTS Page 078] [\q 78/] siyā sabbadā sati satataṃ kāyagatā upaṭṭhitā,
No cassa no ca me siyā na bhavissati na ca me bhavissi
Anupubbavihārī tattha so kāleneva tare visattikaṃ"ti.

1. Mūlaṃ, sī. 2. Bandhānaṃ, vudditaṭṭhakathā.

[BJT Page 286] [\x 286/]

7. 9. Udapānasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thūnaṃ1 nāma mallānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho, thūneyyakā brāhmaṇagahapatikā' samaṇo ṇalu bho gotame sakyaputto sakyakulā pabbajito mallesu cārikaṃ caramāno mahati bhikkhusaṅghena saddhiṃ thūnaṃ anuppatto'ti. Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ'mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū'ti.

2. Atha kho bhagavā maggā okkamma yena aññatahaṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda, etamhā udapānā pānīyaṃ āharā'ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: idāni so bhante, udapāno thūneyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāca mukhato purito, 'mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū'ti. Dutiyampi kho gavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda, etamhā udapānā pānīyaṃ āharā'ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: idāni so bhante, udapāno thūneyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāca mukhato purito, 'mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū'ti. Tatiyampi kho gavā āyasmantaṃ ānandaṃ āmantesi: ' iṅgha me tvaṃ ānanda etambhā udapānā pānīyaṃ āharā'ti. 'Evaṃnta'ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetva yena so udapāno tenupasaṅkami.

3. Atha kho so udapāno āyasmante ānande upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūruto vissandento maññe aṭṭhāsi. Atha kho āyasmato ānandassa etadahosi: acchariyaṃ vata! Bhogha abbhutaṃ vata! Bho, tathāgatassa mahiddhikatā mahānubhāvatā. Ayaṃ hi so udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūruto vissandento maññe aṭṭhāsi ti. Pattena pānīyaṃ ādāya yena [PTS Page 079] [\q 79/] bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca: acchariyaṃ' bhante, abbhūtaṃ' bhante. Tathāgatassa mahiddhikatā mahānubhāvatā. Ayaṃ hi so bhante udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca muthato ovamitvā acchassa udakassa anāvilassa vippannassa yāva mukhato pūruto vussandento2 maññe aṭṭhāsi. Pucatu bhagavā pānīyaṃ, pivatu sugato pānīyaṃ'ti.

4. Atha kho bhagavā etamattaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Kiṃ kayirā udapānena āpā ce2 sabbadā suyuṃ,
Taṇhāya mūlato chetvā kissa piriyesanaṃ care"ti*

* Kiṃ kuryādudapānena āpaśveta sarvato yadi

Chitetvaha mūlaṃ ta'ṣaṇāyā: kasya paryeṣaṇāṃ caret. (Divyāvadāna 3. 3)

1. Thuṇaṃ, maṃ 2 āpā ca, sīmu.

[BJT Page 288] [\x 288/]

7. 10. Udenasuttā

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārame. Tena khopana samayena rañño udenassa uyyānagatassa antepuhaṃ daḍḍaṃ hoti, pañca ca itthisatāni kālaṅkatāni honti sāmāvatippamukhāni. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivasetvā pattacīvaramādāya kosambiṃ piṇḍāya pavisiṃsu. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkū bhagavantaṃ etadavocuṃ: idha bhante rañño udenassa ayyānagatassa antepura daḍḍhaṃ, pañca va itthisatāni kālaṅkatāni honti sāmāvatippamukhāni. Tāsaṃ bhante, upāsikānaṃ kā gati, ko abhisamparāyo'ti.

2. Santettha bhikkhave, upāsikāyo sotāpannā, santi sakadāgāminiyo, santi anāgāminiyo, sabbā2 tā bhikkhave upāsikāyo anipphalā kālaṅkatā'ti. 3

3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Mohasambandhano loko bhabbarūpo: va dussati,
Upadhisambandhano bālo tamasā parivārito,
Sassati vi. Khāyati passato natthi kiñcanaṃ"ti. 4

Tassuddānaṃ:

"Duve bhaddiyi duve ca sattā lakuṇṭako taṇhākkhayo, 4
Papañcakhayo ca kaccāno udapānañca udeno"ti.

2. Saddhā, sī 3. Anipaphalāni kālaṅkatāni, sī

Mobhasaṃvardhano loko bhavyarūpa iva dṛśyate upadhibandhanā bālāstamasā parivāritā:

Sata saditi paśyanti paśyatāṃ nāsti kiñcana. (Divyāvadāna 36. 24)

[BJT Page 290] [\x 290/]

Pāṭaligāmiyavaggo aṭṭhamo.

[PTS Page 080 [\q 80/] 8. 1.]

Paṭhamanibbānasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kakho pana samayena bhagavā bhikkū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bikkū aṭṭhi katvā1 manasi katvāsabbaṃ cetaso2 samannāharatvā ohitasotā dhammaṃ suṇanti.

2. Atha kho bhagavā etamattaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Atti bhikkave, tadāyatanaṃ,
yattha neva paṭhavi, na āpo, na tejo, na vāyo,
na ākāsānañcāyatanaṃ, na viññānañcāyatanaṃ, na ākiñcaññāyatanaṃ,
na nevasaññānāsaññāyatanaṃ, nāyaṃ loko, na paraloko, na ubho candimasuriyā.
Tatrāpāhaṃ bhikkhave, neva āgatiṃ vadāmi,
na gatiṃ, na ṭhitiṃ, na cutiṃ, na upapattiṃ.
Appatiṭṭhaṃ appavattaṃ anārammaṇamevetaṃ.
Esevanto dukkhassā"ti.

8. 2. Dutiyanibbānasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvattiyaṃ viharati jetavano anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā manasi katvāsabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

2. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Duddasaṃ anataṃ3 nāma na hi saccaṃ sudassanaṃ,

Paṭividdhā tanhā jānato passato natthi kiñcanaṃ"ti.

1. Aṭṭhikatvā, sī 2 sabbacetaso - itipi paṭho. 3. Anantaṃ - itipipaḍhanti. Aṭṭhakathā.

[BJT Page 292] [\x 292/]

8. 3. Tatiyanibbānasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā manasi katvāsabbaṃ cetaso samannāharitva ohitasotā dhammaṃ suṇanti.

2. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: "atthi bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No ce taṃ bhikkhave, abhavissā ajātaṃ abūtaṃ akataṃ asaṅkhataṃ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. [PTS Page 081] [\q 81/] yasmā ca kho bhikkhave, atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī"ti.

8. 4. Catutthanibbānasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā manasi katvāsabbaṃ cetaso samannāharitva ohitasotā dhammaṃ suṇanti.

2. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

[BJT Page 294] [\x 294/]

"Nissitassa calitaṃ. Anissitassa calitaṃ natthi.
Calite asati passaddhi. Passaddhiyā sati nati na hoti.
Natiyā asati āgati gati na hoti.
Āgati gatiyā asati cutupapāto na hoti.
Cutupapāte asati nevidha na huraṃ na ubhayamantare.
Esevanto dukkhassā"ti.

8. 5. Cundasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahati bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane.

2. Assosi ko cundo kammāraputto: bhagavā kira mallesu cārikaṃ caramāno mahatā bhikkhūsaṅghena saddhiṃ pāvaṃ anuppatto pāvāyaṃ viharati mayhaṃ ambhavane'ti. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammayā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

3. Atha ko cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: ' adhivasetu me bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adivāsesi bhagavā tunhībhāvena. Atha kho cundo kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

4. Atha khe cundo kammāraputto tassā rattiyā accayena sake nivesane paṭhitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādipetvā pahūtañca sūkaramaddavaṃ, bhagavato kālaṃ ārocāpesi: kālo bhante, niṭṭhitaṃ bhattanti. Atha [PTS Page 082] [\q 82/] ko bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddiṃ bhikkhūsaṅghena yena cundassa kammāraputtassa nvesanaṃtenupasaṅkami. Upasaṅkamitvā paññatte āsane nisūdi. Nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi: yaṃ te cundaga sūkaramaddavaṃ paṭiyattaṃ, tena maṃ parivisa. Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhūsaṅghaṃ parivisāti.

[BJT Page 296] [\x 296/]

5. 'Evaṃ bhante'ti kho cundo kammāraputto bhagavantaṃ paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ, tena bhagavantaṃ parivisi. ' Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhūsaṅghaṃ parivisi.

6. Atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi: yaṃ te cunda, sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇāhi. Nāhaṃ taṃ cunda, passāmu sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya. Yassa taṃ paributtaṃ sammā pariṇāmaṃ gaccheyya aññata; tathāgatenā'ti. 'Evaṃ bhante'ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdu. Ekamantaṃ nisinnaṃ kho cunda kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetva sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

7. Atha ko bhagavato cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā. Bāḷhā vedanā vattanti māraṇantikā. Tata; sudaṃ bhagavāsato sampajāno adhivāsesi avihaññamāno.

8. " Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: āyāmānanda, yena kusinārā tenupasaṅkamissāmā'ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi.

"Cundassa bhattaṃ bhuñjitvā kammārassā'ti me sutaṃ,
Ābādhaṃ saṃphusī dhīro pabāḷhaṃ māraṇantikaṃ.
Bhuttassa ca sūkaramaddavena
Byādhippabāḷho udapādi satthuno.
Viriccamāno bhagavā aveca:
Gacchāmahaṃ kusināraṃ nagaranti. "*

*Saṅgītikārakatherānaṃ gāthāyo.

[BJT Page 298] [\x 298/]

9. Atha [PTS Page 083] [\q 83/] ko bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi: "iṅgha me tva ānanda, catugguṇaṃ saṅghāṭiṃ paññāpehi. Kilanto'smi ānanda, nisīdussāmī"ti. Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā catuggunaṃ saṅghāṭiṃ paññāpesi. Nisīdi bhagavāpaññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "iṅgha me tvaṃ ānanda, pānīyaṃ āhara, pipāsito'smi ānanda, pivissāmī'ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: idāni bhante , pañcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvulaṃ sandati. Ayaṃ bhante kukutthā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇiyāettha bhagavā pānīyañca pivissati gattāni ca sītiṃ karissatīti. Dutiyampi kho bhagavāāyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda, pānīyaṃ āhara. Pipāsito'smi ānanda, pivissāmī'ti. Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda, pānīyaṃ āhara, pipāsito'smi ānanda, pivissāmī'ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: idāni bhante. Pañcamattāni sakamasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ ālavilaṃ sandati. Ayaṃ bhante kukutthā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati gattāni ca sītiṃ karissatīti. Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda, pānīyaṃ āhara, pipāsito'smi ānanda, pivissāmī'ti. Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami.

10. Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante accā vippasannā anāvilā sandati. Atha ko āyasmato ānandassa etadahosi: acchariyaṃ vata bho, abbhūtaṃ vata ho, tathāgatassa mahiddhikatā mahānubhāvatā. Ayañhi sā nadi cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante accā vippasannā anāvilā sandatīti pattena pānīyaṃ ādāya yena bhagavātenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhūtaṃ bhante, tathāgatassa mahiddhikatā mahānubhāvatā. Ayañhi sā bhante nadī cakkaccinnā parittā luḷitā āvilā sandamānā. Mayi upasaṅkamante acchā vippasannā anāvilā sandati. Pivatu bhagavā pānīyaṃ. Pivatu [PTS Page 084] [\q 84/] sugato pāniyanti. Atha ko bhagavā pānīyaṃ apāsi.

11. Atha kho bhagavā mahatā bikkhūsaṅghena saddhiṃ yena kukutthā nadī tenupasaṅkami, upasaṅkamitvā kukutthaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca1 paccuttaritvā yena ambavanaṃ tenupasaṅkami, upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi: 'iṅgha me tvaṃ cundaka, catugguṇaṃ saṅghāṭiṃ paññāpehi, kilante'smi cundaka, nipajjissāmī'ti. 'Evaṃ bhante'ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāmiṃ paññāpesi. Atha kho bhagavā dakkhiṇena passena sihaseyyaṃ kappesi pāde pādaṃ ccādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā āyasmā pana cundako tattheva bhagavato purato nisīdi.

1. Pitvāca, ma.

[BJT Page 300] [\x 300/]

"Gantvāna puddho nadikaṃ kukutthaṃ
Acchodakaṃ sātodakaṃ vippasannaṃ,
Ogāhi satthā sukilantarūpo
Tathāgato appamimo'dha loke.
Nahātvā ca pītva1 cudatāri satthā
Purekkhato bikkhugaṇassa majjhe,
Satthā pavattā bhagavā'dha dhamme
Upāgami ambavanaṃ mahesi.
Āmantayi cundakaṃ nāma bhikkhuṃ
Catuggunaṃ patthara me nipajjaṃ. 2
So codito bhāvitattena cundo
Catugguṇaṃ patthari khippameva.
Nipajji satthā sukilantarūpo
Cundopi tattha mukhe nisīdū"ti. *

12. Atha kho bhagavā āyasmantaṃ ānandaṃ āmanantesi: "siyā kopanānanda, cundassa kammāraputtassa koci vippaṭisāraṃ upadaheyya: 3tassa te āvuso cunda, alābhā, tassa te āvuso cunda, dulladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto'ti. Cundassa ānanda, kammāraputtassa [PTS Page 085] [\q 85/] evaṃ vippaṭisāro paṭivinodetabbo: tassa te āvuso cunda, lābhaṃ, tassa te āvuso cunda suladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto. Sammukhā metaṃ āvuso cunda bhagavato sutaṃ, sammukhā paṭiggahitaṃ. Dve'me piṇḍapātā samasamaphalā samasamavipākā, ativi. Aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ bhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abisambujjhati, yañca piṇḍapātaṃ bhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, 4 ime dve piṇḍapātā samasamaphalā samasamavipākā ativi. Aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upavitaṃ, vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ. Yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ. Saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ. Ādhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitanti. Cundassa ānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo"ti

13. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imi udānaṃ udānesi:

1. Pivitvā, katthaci 2. Nisajjaṃ, ma. 3. Uppādeyya, ma. 4. Parinibbuto, kesuci potthakesu * saṅgītikārakatherānaṃ gāthāyo.

[BJT Page 302] [\x 302/]

"Dadato puññaṃ pavaḍḍhati saññamato veraṃ na cīyati,
Kusalo ca jahāti pāpataṃ rāgadosamohakkhayā sa nibbito"ti 1

8. 6. Pāmalīgāmīya suttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā magadhesu cārikaṃ cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ, yena pāṭalīgamo tadavasari. Assosuṃ kho pāṭaligāmiyā upāsakā: 'bhagavā kira magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pāṭamīgāmaṃ anuppatto'ti, athi kho pāmalīgāmiyā upāsakā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā khoba pāṭaligāmiyā upāsakā bhagavantaṃ [PTS Page 086] [\q 86/] etadavocuṃ: adivāsetu no bhante bhagavā āvasathāgāranti. Adivāsesi bhagavā tunhībhāvena.

2. Atha kho pāṭalīgāmiyā upāsakā bhagavato adivāsanaṃ viditvā aṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā sabbasatthariṃ āvasathāgāraṃ santharitvā, āsanāni paññāpetvā, udakamaṇikaṃ patiṭṭhāpetvā, telappadīpaṃ āropetvā, yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā khoba pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ: sabbasantharisanthataṃ bhante āvasathāgāraṃ. Āsanāni paññattāni. Udakamaṇiko patiṭṭhāpito. Telappadīpo āropito. Yassa'dāni bhante bhagavā kālaṃ maññatīti.

3. Atha ko bhagavā nivāsetvā2 pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisidu. Bhikkhusaṅgho'pi kho pāde pakkhāletvo āvasathāgāraṃ pavisitvā pacchimaṃ3 bhittiṃ nissāya purātthābhimukho nisīdibhagavantaṃ yeva purekkhatvā. Paṭaligāmiyāpi kho upāsakā pāde pakkhaletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābimukhā nisīdiṃsu bhagavantaṃ yevapurekkhatvā. 4

4. Atha khoba bhagavā pāṭalīgāmiye upāsake āmantesi: pañcime gahapatayo ādīnāvā dussīlassa sīlavipattiyā. Katame pañca?

Idha gahapatayo, dussīlo sīlavipanno tamādādikaranaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.

Puna caparaṃ gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussilassa sīlavipattiyā.

1. Parinibbutoba kesu ci potthakesu. 2. Sāyanhasamayaṃ nivāsetvā, mahāparinibbāna 3. Sutta majjhimaṃ, [PTS 4.] Purakkhatvā, sī, katthaci.

[BJT Page 304] [\x 304/]

Punacaparaṃ gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhuto. Ayaṃ tatiya ādīnevo dussīlassa sīlavipattiyā.

Punacaparaṃ gahapatayo, dussīlo sīlipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.

Punacaparaṃ gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā.

Ime kho gahapatayo. Pañca ādīnavā dussīlassa sīlavipattiyā'ti.

5. Pañcime gahapatayo, ānisaṃsā sīlavato sīlasampadāya. Katame pañca?

Idha gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.

Punacaparaṃ gahapatayo, sīlatā sīlaisampannassa kalyāṇo kittisaddo abbhuggacchati. Aṃ dutiyo ānisaṃso sīlavato sīlasampadāya.

Puna caparaṃ gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅgubhuto. Ayaṃ tatiya āniseṃso sīlavato sīlasampadāya.

Punacaparaṃ gahapatayo, sīlavā sīlasampanno asammūḷho kālaṃkaroti. Ayaṃ catutthoānisaṃso sīlavato sīlasampadāya.

Punacaparaṃ gahapatayo, sīlavā sīlasampanno kāyassa bhedā parammahaṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya.

Ime kho gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyāti.

6. Atha ko bhagavā pāmalīgāmiye upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi: abhikkantā kho gahapatayo ratti, yassadāni tumhe kālaṃ maññathā'ti. 2 Atha kho1 pāmalīgāmiyā upāsakā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetva padakkhiṇaṃ katva pakkamiṃsu.

Atha kho bhagavā acirapakkantesu pāmaligāmiyesu upāsakesu suññāgāraṃ pāvisi.

1. Evaṃ bhante'ti kho, mahāparinibbānasutta. 2. Bhagavato paṭissatvā. Si.

[BJT Page 306] [\x 306/]

7. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāmaligame nagaraṃ māpentivajjinaṃ [PTS Page 088] [\q 88/] paṭibāhāya. Tena kho pana samayena sambahulā devatāyo sahassasahasseva 1pāṭaligāme vatthūni parigganhanti. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanini māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nimesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigganhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāya sahassasahasseva1 pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthuni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīvā devatā vatthūni parigganhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetunti.

8. Atha kho bhagavā tassā rattiyā paccusasamaye paccūṭṭhāya āyasmantaṃ ānandaṃ āmantesi: ' ko nu kho ānanda, pāṭaligāme nagaraṃ māpeti?'Ti.

"Sunīdhavassakārā bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjinaṃ paṭibāhāyā"ti.

'Seyyathāpi ānanda' devavehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho ānanda, sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti rajjinaṃ paṭibāhāya.

9. Idhāhaṃ ānanda, addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulādevatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhantiyo: yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaja hājamahāmattānaṃ cittāni namanti nivesanini māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigganhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanini māpetunti.

10. Yāvatā ānanda ariyaṃ āyatanaṃ. Yāvatā vaṭhippatho, idaṃ agganagaraṃ bhavissatipāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho ānanda, tayo antarāyā bhavissanti aggito va udakato vā muthubhedato vā'ti

1. Sahasseva, sī.

[BJT Page 308] [\x 308/]

11, Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā [PTS Page 089] [\q 89/] bhagavantaṃ etadavocuṃ: adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tunhībhāvena.

12. Atha ko sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu. Upasaṅkamitvā sake āvasathe paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocesuṃ: 1 kālo bho gotama, niṭṭhitaṃ bhattanti. Atha ko bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkusaṅghena yena sunīdhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho sunidhavassakārā magadhamahāmattā buddhapamukhaṃ bhikkhūsaṅghaṃ panitena khādanīyena bhojanīyena sahattha santappesuṃ sampavāresuṃ

13. Atha kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onitapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nusunne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi:

"Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo,
Sīlavantettha bhojetvā saññate buhmacārayo. *
Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise, *
Tā pūjitā pūjayanti mānitā mānayanti naṃ.
Tato naṃ anukampanti mātā puttaṃ'va orasaṃ,
Devatānukampito poso sadā bhadrānī passatī"ti

14. Atha kho bhagavā sunīdhavassakārānaṃ magadhamahāmattānaṃ imāha gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti: yenajja samaṇo gotame dvārena nikkhamissati taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatī'ti

1. Atha kho bhagavā sunīdhavassakārānaṃ magadhamahāmattānaṃ imāhi gāthāhi anumoditva uṭṭhāyāsanā pakkāmi. Tena ko pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito anubaddhā honti: yenajja samaṇo gotamo dvārena nikkhamissati taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatī'ti.

1. Ārocācesuṃ. Katthaci * yasmina pradeśe kalpate vāsaṃ paṇatejātikaḥ

Śīlavato bhojayanti saṃyatāna buhmacardhako
* Yā satvata; devatā āsana kuśalāsatuṣṭamānaya:

Tā: pūjitā: pūjayanti mānayanti ca mānitā: .

(Sarvāstivāda mahāparinirvāṇa sūtraṃ)

[BJT Page 310] [\x 310/]

15. Atha kho bhagavā yena dvārena nikkhami, taṃ gotamadvāraṃ nāma [PTS Page 090] [\q 90/] ahosi atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī purā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti apārāpāraṃ1 gantukāmā. Atha kobhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāha pasāreyya pasāritaṃ vā pihaṃ sammiññeyya emameva2 gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsisaddhiṃ bikkusaṅghena. Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante, appekacce uḷumpaṃ pariyesante, appekacce kullaṃ bandhante apārāpāraṃ gantukāme.

16. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi

"Ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni,
Kullaṃ hi jano pabandhati tinnā medhāvino janā"ti. 3

8. 7. Dvidhāpathasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samāyaṃ bhagavā kosalesu addhānamaggapaṭipanno hoti āyasmatā nāgasamālena pacchāsamaṇena. Addasā ko āyasmā nāgasamālo antarāmagge dvedhāpathaṃ. Disvāna bhagavantaṃ etadavoca: ' ayaṃ bhante bhagavā pantho iminā gacchāmā'ti. E vaṃ vutte bhagavā āyasmantaṃ nāgasamālaṃ etadavoca: ' ayaṃ nāgasamāla pantho iminā gacchāmā'ti. Dutiyampi kho āyasmā nāgasamālo bhagavantaṃ vatadavoca: ' ayaṃ bhante bhagavā pantho iminā gacchāmā'ti. Tatiyampi kho āyasmā nāgasamālo bhagavantaṃ etadavoca: ' ayaṃ bhante bhagavā pattho iminā cacchāmi'ti. Evaṃ vutte bhagavā āyasmantaṃ nāgasamālaṃ etadavoca: ' ayaṃ nāgasamāla, pantho iminā gacchāmā'ti. Atha ko āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkipitvā pakkāmi, ' idaṃ bhante bhagavato pattacīvaranti'.

2. Atha kho āyasmato nāgasamālassa tena patthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca viheṭhesuṃ, pattañca bhindiṃsu, saṅghāṭiñca vipphālesuṃ. Atha kho āyasmā [PTS Page 091] [\q 91/] nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavātenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nāgasamālo bhagavantaṃ etadavoca: idha mayhaṃ bhante tena patthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādeha ca viheṭhesuṃ. , Pattañca bhindiṃsu, saṅghāṭiñca vipphālesu'nti.

3. Atha ko bhagavā etamatthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -

"Saddhiṃ caramekato vasaṃ misso aññajanena vedagu,
Vidvā pajahāti pāpakaṃ koñco khīrapako'ca ninnaga"nti.

1. Aparāparaṃ, (kesu. Ci. ) 2. Evamevaṃ, mu. Pā. 3. Ye tarantyarṇavaṃ sara: setuṃ kātvā visājya palvalāni kolaṃ hi janā: prabandhitā uttīrṇā medhāvino janā: . (Divyāvadāna 3. 1)

[BJT Page 312] [\x 312/]

8. 8. Visākhāsuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvattiyaṃ viharati pubārāme migāramātupāsāde. Tena kho pana samayena misākhāya migāramātuyā nattā kālakatā hoti piyā manāpā. Atha ko visākhā migāramātā allavatthā allakesā divādivassayena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ ko visākhaṃ migāramātaraṃ bhagavā etadavoca: ' handa kutonu tvaṃ visākhe āgacchasi allavatthā allakesā idhūpasaṅkantā divādivassā?Ti.

"Nattā me bhante piyā manāpā kālakatā. Tenāhaṃ allavatthā allakesā idhūpasaṅkantā divādivassā"ti.

"Iccheyyāmahaṃ bhagavā yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cā"ti.

2. "Kīvabahukā pana visākhe sāvatthiyā manussā devasikaṃ kālaṃ karontī?"Ti.

"Dasapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, navapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, aṭṭhapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, sattapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, chapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, paccapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, cattāropi bhante sāvatthiyā manussā devasikaṃ kālaṃ karontī, tīṇipi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, dve'pi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, eko'pi bhante sāvatthiyā manusso devasikaṃ kālaṃ karoti, avivittā bhante sāvatti manussehi kālaṃ karontehī"ti.

' Taṃ kiṃ maññasi visākhe api nu tvaṃ kadāci karahaci anallavatthaṃ anallakesā vā?"Ti.

3. "No hetaṃ bhante. Alaṃ [PTS Page 092] [\q 92/] me bhante tāvabahukehi puttehi ca nattārehi cā"ti.

"Yesaṃ kho visākhe, sataṃ piyāni, sataṃ tesaṃ dukkhāni. Yesaṃ navuti piyāni, navutitesaṃ dukkhāni. Yesaṃ asiti piyāni, asīti tesaṃ dukkhāni. Yesaṃ sattati piyāni, sattati tesaṃ dukkhāni. Yesaṃ saṭṭhi piyāni, saṭṭhi tesaṃ dukkhāni. Yesaṃ paññāsaṃ piyāni, paññāsaṃ tesaṃ dukkhāni. -

[BJT Page 314] [\x 314/]

Yesaṃ cattārīsaṃ piyāni, cattārīsaṃ tesaṃ dukkhāni. Yesaṃ tisaṃ piyānī tiṃsaṃ tesaṃ dukkhāni. Yesaṃ vīsaṃ piyāni, vīsaṃ1 tesaṃ dukkhāni. Yesaṃ dasa piyāni, dasa tesaṃ dūkkhāni. Yesaṃ nava piyāni, nava tesaṃ dukkhāni. Yesaṃ aṭṭha piyāni, aṭṭha tesaṃ dukkhāni. Yesaṃ satta piyāni, satta tesaṃ dukkhāni. Yesaṃ cha piyāni, cha tesaṃ dukkhāni. Yesaṃ pañca piyāni, pañca tesaṃ dukkhāni. Yesaṃ cattāri piyāni, cattāritesaṃ dukkhāni. Yesaṃ tīṇi piyāni, tīṇi tesaṃ dukkhāni. Yesaṃ dve piyāni, dve tesaṃ dukkhāni. Yesaṃ vakaṃ piyaṃ' ekaṃ tesaṃ dukkhaṃ, yesaṃ natthi piyaṃ, natthi tesaṃ dukkhaṃ. Asokā te virajā anupāyāsāti vadāmi"ti.

4. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Ye keca sokā paridevitā vā dukkhā ca lokasmiṃ anekarūpā,
Piyaṃ paṭicca pabhavanti ete piye asante na bhavanti ete.
Tasmā hi te sukhino vītasokā yesaṃ piyaṃ natthi kuhiñci loke,
Tasmā asokaṃ virajaṃ patthayāno piyaṃ na kayirātha kuhiñci loke".

8. 9. Paṭhamadabbasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca: 'parinibbānakālo me'dāni sugatā'ti 'yassa dāni tvaṃ dabba kālaṃ maññasi'ti.

2. Atha kho āyasmā dabbo mallaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi. Atha kho āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhihitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi, evameva ko āyasmato dabbassa mallaputtassa vehāsaṃ [PTS Page 093] [\q 93/] abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejotuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī'ti.

1. Vīsati mu. Pa.

[BJT Page 316] [\x 316/]

3. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Abhedi kāyo nirodhi saññā vedanā sītībhaviṃsu1 sabbā,
Vūpasamiṃsu saṅkhārā viññāṇaṃ atthamagamā"ti.

8. 10. Dutiyadabbasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bikkhū āmantesī bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: 'dabbassa bhikkhave mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhihitvā parinibbutassa larīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Syethāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi. Evameva kho bhikkhave dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhihitvā parinibbutassa sarirassa jhāyamānassa neva chārikā paññāyi na masī"ti.

2. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Ayoghanahatasseva jalato jātavedaso.
Anupubbūpasantassa yathā na ñāyate gati.
Evaṃ sammā vimuttānaṃ kāmabandhoghatāhinaṃ.
Paññāpetuṃ gati natthi pattānaṃ acalaṃ sukhaṃ"ti.

Pāmaligāmiyavaggo aṭṭhamo.

Tassuddānaṃ. [PTS Page 094] [\q 94/]

Nibbānā caturo vuttā cundo pāṭaligāmiyo,
Dvidhā patho visākhā ca dabbehi dvīhi2 te dasā'ti.
Vaggamidaṃ paṭhamaṃ vara bodhi vaggamidaṃ dutiyaṃ mucalindo.
Nandakavaggavaro tatiyo tu meghiyavaggavaro ca catuttho.
Pañcamavaggavarantidha soṇo chaṭṭhamavaggavaraṃ jaccandho, 3
Sattamavaggavaranti ca cullo pāṭaligāmavaraṭṭhamavaggo.
Asiti manūnaka suttavaraṃ vaggavidhaṭṭhakaṃ suvibhattaṃ,
Dassita cakkhumatā vimalena addhā tamudānamitīdamāhū. 4

Udānapāḷi samattā.

1. Sītibhaviṃsu, mudditaṭṭhakathā, vītirahiṃsu, mudditapāḷi. 2. Dabbena saha. (Bahūsu) 3. Dasitaṃ -sīmu. 4. Udānantidamāhūtī, mu pā. Hi taṃ udānamitidamāhu, sīmu.