[BJT Page 278] [\x 278/]
[PTS Page 074] [\q 74/]

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Sāriputto āyasmantaṃ Lakuõṭakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Atha kho āyasmato Lakuõñakabhaddiyassa āyasmatā Sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci. Addasā kho Bhagavā āyasmantaṃ Lakuõñakabhaddiyaṃ āyasmatā Sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ, anupādāya āsavehi cittaṃ vimuñcamānaṃ. 1

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Uddhaṃ adho 2 sabbadhi vippamutto
Ayam-aham-asmī-ti 3 anānupassã
Evaṃ vimutto udatāri oghaṃ
Atiṇõapubbaṃ apunabbhavāyā” ti.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Sāriputto āyasmantaṃ Lakuõṭakabhaddiyaṃ sekkhaṃ maññamāno bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti. Addasā kho Bhagavā āyasmantaṃ Sāriputtaṃ āyasmantaṃ Lakuõñakabhaddiyaṃ sekkhaṃ maññamānaṃ 4 bhiyyosomattāya

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Acchecchi 5 vaṭñaṃ byāgā nirāsaṃ
visukkhā saritā na sandati.
Jinnaṃ vaṭñaṃ na vattati
esevanto dukkhassā”-ti.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Sāvatthiyā manussā yebhuyyena kāmesu ativelaṃ sattā 6 rattā giddhā gathitā 7 mucchitā ajjhopannā sammattakajātā 8

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Kāmesu sattā kāmasaṅgasattā 9
Saññojane vajjam-apassamānā,
Na hi jātu saññojanasaṅgasattā
Oghaṃ tareyyuṃ vipulaṃ mahantan”-ti.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Sāvatthiyā manussā yebhuyyena kāmesu sattā rattā giddhā gathitā mucchitā ajjhopannā andhīkatā sammattakajātā kāmesu viharanti. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacãvaram-ādāya Sāvatthiṃ piõḍāya pāvisi. Addasā kho Bhagavā Sāvatthiyā te manusse

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Kāmandhā jālasañchannā ~ tanhāchadanachāditā,
Pamattabandhunā baddhā ~ macchā va kumināmukhe,
Jarāmaraṇaṃ gacchanti ~ vaccho khīrūpako va mātaran”-ti.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Lakuõṭakabhaddiyo sambahulānaṃ bhikkhūnaṃ piññhito piññhito yena Bhagavā tenupasaṅkami. Addasā kho Bhagavā āyasmantaṃ Lakuõñakabhaddiyaṃ dårato va sambahulānaṃ bhikkhånaṃ piññhito piññhito āgacchantaṃ dubbaõõaṃ duddasikaṃ okoñimakaṃ yebhuyyena bhikkhånaṃ paribhåtaråpaṃ. Disvāna bhikkhå āmantesi: “passatha no tumhe bhikkhave etaṃ bhikkhuṃ dårato va sambahulānaṃ bhikkhånaṃ piññhito piññhito āgacchantaṃ dubbaõõaṃ duddasikaṃ okoñimakaṃ yebhuyyena bhikkhånaṃ paribhåtaråpan?”-ti.

2. “Evaṃ bhante” ti. “Eso bhikkhave bhikkhu mahiddhiko mahānubhavo. Na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassatthāya kulaputtā sammad-eva agārasmā anagāriyaṃ pabbajanti. Tad-anuttaraṃ brahmacariyapariyosānaṃ diṭñheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīû-ti.

3. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Nelaggo setapacchādo ~ ekāro vattatī 10 ratho,
Anīghaṃ passa āyantaṃ ~ chinnasotaṃ abandhanan”-ti.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Yassa mūlā 12 chamā natthi ~ paṇõā natthi kuto latā.
Taṃ dhīraṃ bandhanā muttaṃ ~ ko taṃ ninditum-arahati?
Devā pi naṃ pasaṃsanti ~ brahmunā pi pasaṃsito” ti.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthpiṇḍikassa ārāme. Tena kho pana samayena Bhagavā attano papañcasaññāsaṅkhāpahāõaṃ paccavekkhamāno nisinno hoti.

2. Atha kho Bhagavā attano papañcasaññāsaṅkhāpahāṇaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Yassa papañcā ṭhiti ca natthi
Sandānaṃ 13 palighañ-ca vītivatto,
Taṃ taṃ nittaṇhaṃ muniṃ carantaṃ
Nāvajānāti sadevako pi loko” ti.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Mahākaccāno Bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paõidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ såpaṭñhitāya. Addasā kho Bhagavā āyasmantaṃ Mahākaccānaṃ avidåre nisinnaṃ pallaṅkaṃ ābhujitvā 14 ujuṃ kāyaṃ paõidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ supaññhitāya.

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Yassa siyā sabbadā sati
Satataṃ kāyagatā upaṭñhitā,
No cassa no ca me siyā
Na bhavissati na ca me bhavissati
Anupubbavihārī tattha so
Kāleneva tare visattikan”-ti.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Thūnaṃ 15 nāma Mallānaṃ brāhmaṇagāmo tad-avasari. Assosuṃ kho Thåneyyakā brāhmaõagahapatikā “samaõo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ Thånaṃ anuppatto” ti. Udapānaṃ tiõassa ca bhusassa 16 ca yāva mukhato påresuṃ: “mā te muõḍakā samaõakā pānīyaṃ apaṃsåû-ti.

2. Atha kho Bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: “iṅgha me tvaṃ ânanda etamhā udapānā pānãyaṃ āharā”-ti. Evaṃ vutte āyasmā ânando Bhagavantaṃ etad-avoca: “idāni so bhante udapāno Thåneyyakehi brāhmaṇagahapatikehi tiõassa ca bhusassa ca yāva mukhato purito: “mā te muõḍakā samaõakā pānãyaṃ apaṃsåû-ti. Dutiyam-pi kho Bhagavā āyasmantaṃ ânandaṃ āmantesi: “iṅgha

3. Atha kho so udapāno āyasmante Ānande upasaṅkamante sabbaṃ taṃ tiṇañ-ca bhusañ-ca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūruto vissandento maññe aṭñhāsi. Atha kho āyasmato ânandassa etad-ahosi: “acchariyaṃ vata bho, abbhutaṃ vata bho, Tathāgatassa mahiddhikatā mahānubhāvatā. Ayaṃ hi so udapāno mayi upasaṅkamante sabbaṃ taṃ tiõañ-ca bhusañ-ca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato påruto vissandento maññe aññhāsī”-ti. Pattena pānãyaṃ ādāya

4. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Kiṃ kayirā udapānena ~ āpā ce 17 sabbadā siyuṃ,
Taṇhāya mūlato chetvā ~ kissa pariyesanaṃ care” ti 18

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. Tena kho pana samayena rañño Udenassa uyyānagatassa antepuraṃ daḍḍhaṃ hoti, pañca ca itthisatāni kālaṅkatāni honti Sāmāvatippamukhāni. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya Kosambiṃ piṇḍāya pavisiṃsu. Kosambiyaṃ piõḍāya caritvā pacchābhattaṃ piõḍapātapaṭikkantā yena Bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisãdiṃsu. Ekamantaṃ nisinnā kho te bhikkhå Bhagavantaṃ etad-avocuṃ: “idha bhante rañño Udenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca va itthisatāni kālaṅkatāni honti Sāmāvatippamukhāni. Tāsaṃ bhante upāsikānaṃ kā gati, ko abhisamparāyo” ti.

2. Santettha bhikkhave upāsikāyo sotāpannā, santi sakadāgāminiyo, santi anāgāminiyo, sabbā 19 tā bhikkhave upāsikāyo anipphalā kālaṅkatā”-ti. 20

3. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Mohasambandhano loko ~ bhabbarūpo va dussati,
Upadhisambandhano bālo ~ tamasā parivārito,
Sassati viya khāyati ~ passato natthi kiñcanan”-ti. 21

Duve Bhaddiyā duve ca sattā ~ Lakuṇṭako taõhākkhayo,
Papañcakhayo ca Kaccāno ~ udapānañ-ca Udeno ti.

1 BJT note: Vimuttaṃ - palm leaf book, here and also below.

2 BJT note: Adho ca - palm leaf book.

3 BJT note: Ayaṃ aham-asmi - palm leaf book; also seen somewhere else. Editor’s note: BJT, asmi, by mistake.

4 BJT note: Maññamāno - palm leaf book.

5 BJT note: Acchejji - palm leaf book, printed book.

6 BJT note: Sattā honti - everywhere else, here and also below.

7 BJT note: Gadhitā - ChS, here and also below.

8 BJT note: Sampattakajātà - palm leaf book, here and also below.

9 Editor’s note: BJT, vattati, printer’s error.

10

11 BJT note: Aññāsīkoṇḍañño - Saddanãti.

12 BJT note: Mūlaṃ - palm leaf book.

13 BJT note: Bandhānaṃ - printed edition of the commentary.

14 Editor’s note: BJT, ābhūjitvà, printer’s error.

15 BJT note: Thuṇaṃ - ChS.

16 Editor’s note: BJT; bhūsassa, but cf. elsewhere.

17 BJT note: āpà ca - palm leaf book - printed book.

18 BJT note: Kiṃ kuryādudapànena ~ àpa÷vet sarvato yadi
Chitetvāha mūlaṃ tṛṣṇàyà— ~ kasya paryeùaõàü ⁁ (Divyàvadàna 3. 3).

19BJT note: Saddhā - palm leaf book.

20 BJT note: Anipphalāni kàlaṅkatà-ti - palm leaf book.

21 BJT note: Mohasaṃvardhano loko ~ bhavyarūpa iva dṛ÷yate
upadhibandhanā bàlà ~ stamasà parivàrità—
Sat saditi pa÷yanti ~ pa÷yatāṃ nàsti kiñcana
(Divyāvadàna 36. 24).