Udānapāḷi 8: Pāṭaligāmiyavaggo

[BJT Page 290] [\x 290/]
[PTS Page 080] [\q 80/]

Pāṭaligāmiyavaggo aṭṭhamo.

8-1: Paṭhamanibbānasuttaṃ (71)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhī katvā 1 manasikatvā sabbaṃ cetaso 2 samannāharitvā ohitasotā dhammaṃ suṇanti.

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Atthi bhikkhave tad-āyatanaṃ, yattha neva paṭhavī, na āpo, na tejo, na vāyo, na ākāsānaṭcāyatanaṃ, na viṭñāna¤cāyatanaṃ, na ākiṭcañ¤āyatanaṃ, na nevasaṭñānāsa¤¤āyatanaṃ, nāyaṃ loko, na paraloko, na ubho candimasuriyā. Tatrāpāhaṃ bhikkhave neva āgatiṃ vadāmi, na gatiṃ, na ṭhitiṃ, na cutiṃ, na upapattiṃ. Appatiṭṭhaṃ appavattaṃ anārammaṇam-evetaṃ, esevanto dukkhassā”-ti.

8-2: Dutiyanibbānasuttaṃ (72)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhī katvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Duddasaṃ anataṃ 3 nāma ~ na hi saccaṃ sudassanaṃ,
Paṭividdhā tanhā jānato ~ passato natthi kiṭcanan”-ti.

[BJT Page 292] [\x 292/]

8-3: Tatiyanibbānasuttaṃ (73)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhī katvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No ce taṃ bhikkhave abhavissā ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, na-y-idha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paṭñāyetha. [PTS Page 081] [\q 81/] Yasmā ca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paṭñāyatī”-ti.

8-4: Catutthanibbānasuttaṃ (74)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhī katvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

[BJT Page 294] [\x 294/]

“Nissitassa calitaṃ, anissitassa calitaṃ natthi. Calite asati passaddhi, passaddhiyā sati nati na hoti. Natiyā asati āgati gati na hoti. Āgati gatiyā asati cutupapāto na hoti. Cutupapāte asati nevidha na huraṃ na ubhayam-antare. Esevanto dukkhassā”-ti.

8-5: Cundasuttaṃ (75)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Pāvā tad-avasari. Tatra sudaṃ Bhagavā Pāvāyaṃ viharati Cundassa kammāraputtassa Ambavane.

2. Assosi kho Cundo kammāraputto: “Bhagavā kira Mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ Pāvaṃ anuppatto, Pāvāyaṃ viharati mayhaṃ ambavane” ti. Atha kho Cundo kammāraputto yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Cundaṃ kammāraputtaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

3. Atha kho Cundo kammāraputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavantaṃ etad-avoca: “adhivāsetu me bhante Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”-ti. Adivāsesi Bhagavā tunhībhāvena. Atha kho Cundo kammāraputto Bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

4. Atha kho Cundo kammāraputto tassā rattiyā accayena sake nivesane paṭhitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtaṭ-ca såkaramaddavaṃ, Bhagavato kālaṃ ārocāpesi: “kālo bhante niṭṭhitaṃ bhattan”-ti. [PTS Page 082] [\q 82/] Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya saddhiṃ bhikkhusaṅghena yena Cundassa kammāraputtassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paṭñatte āsane nisīdi. Nisajja kho Bhagavā Cundaṃ kammāraputtaṃ āmantesi: “yaṃ te Cunda sūkaramaddavaṃ paṭiyattaṃ, tena maṃ parivisa. Yaṃ panaṭñaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhusaṅghaṃ parivisāti.

[BJT Page 296] [\x 296/]

5. “Evaṃ bhante” ti kho Cundo kammāraputto Bhagavantaṃ paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ, tena Bhagavantaṃ parivisi. Yaṃ panaṭñaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhusaṅghaṃ parivisi.

6. Atha kho Bhagavā Cundaṃ kammāraputtaṃ āmantesi: “yaṃ te Cunda sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇāhi. Nāhaṃ taṃ Cunda passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aṭñatra Tathāgatenā”-ti. “Evaṃ bhante” ti kho Cundo kammāraputto Bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇitvā yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Cunda kammāraputtaṃ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

7. Atha kho Bhagavato Cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā. Bāḷhā vedanā vattanti māraṇantikā. Tatra sudaṃ Bhagavā sato sampajāno adhivāsesi avihaṭñamāno.

8. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: “āyāmĀnanda yena Kusinārā tenupasaṅkamissāmā”-ti. “Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.

“Cundassa bhattaṃ bhuṭjitvā ~ kammārassā-ti me sutaṃ,
Ābādhaṃ saṃphusī dhīro ~ pabāḷhaṃ māraṇantikaṃ.
Bhuttassa ca sūkaramaddavena
Byādhippabāḷho udapādi satthuno.
Viriccamāno Bhagavā avoca:
Gacchāmahaṃ Kusināraṃ nagaran”-ti. 4

[BJT Page 298] [\x 298/]
[PTS Page 083] [\q 83/]

9. Atha kho Bhagavā maggā okkamma yenaṭñataraṃ rukkhamūlaṃ tenupasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ āmantesi: “iṅgha me tvaṃ Ānanda catugguṇaṃ saṅghāṭiṃ paṭñāpehi. Kilantosmi Ānanda nisīdissāmī”-ti.“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paṭissutvā catuggunaṃ saṅghāṭiṃ paṭñāpesi. Nisīdi Bhagavā paṭñatte āsane.

Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: “iṅgha me tvaṃ Ānanda pānīyaṃ āhara, pipāsitosmi Ānanda pivissāmī”-ti. Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad-avoca: “idāni bhante paṭcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvulaṃ sandati. Ayaṃ bhante Kukutthā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā, ettha Bhagavā pānīyaṭ-ca pivissati gattāni ca sītikarissatī”-ti. Dutiyam-pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: “iṅgha me tvaṃ Ānanda pānīyaṃ āhara, pipāsitosmi Ānanda pivissāmī”-ti. Dutiyam-pi kho āyasmā Ānando Bhagavantaṃ etad-avoca: “idāni bhante paṭcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvulaṃ sandati. Ayaṃ bhante Kukutthā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā, ettha Bhagavā pānīyaṭ-ca pivissati gattāni ca sītikarissatī”-ti. Tatiyam-pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: “iṅgha me tvaṃ Ānanda pānīyaṃ āhara, pipāsitosmi Ānanda pivissāmī”-ti.“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami.

10. Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante Ānande upasaṅkamante acchā vippasannā anāvilā sandati. Atha kho āyasmato Ānandassa etad-ahosi: “acchariyaṃ vata bho, abbhutaṃ vata bho, Tathāgatassa mahiddhikatā mahānubhāvatā. Ayaṭ-hi sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī”-ti. Pattena pānīyaṃ ādāya yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavantaṃ etad-avoca: “acchariyaṃ bhante, abbhutaṃ bhante, Tathāgatassa mahiddhikatā mahānubhāvatā. Ayaṭ-hi sā bhante nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandati. Pivatu Bhagavā pānīyaṃ, [PTS Page 084] [\q 84/] pivatu Sugato pānīyan”-ti. Atha kho Bhagavā pānīyaṃ apāsi.

11. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṃ yena Kukutthā nadī tenupasaṅkami, upasaṅkamitvā Kukutthaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca 5 paccuttaritvā yena Ambavanaṃ tenupasaṅkami, upasaṅkamitvā āyasmantaṃ Cundakaṃ āmantesi: “iṅgha me tvaṃ Cundaka catugguṇaṃ saṅghāṭiṃ paṭñāpehi, kilantosmi Cundaka nipajjissāmī”-ti. “Evaṃ bhante” ti kho āyasmā Cundako Bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paṭñāpesi. Atha kho Bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā āyasmā pana Cundako tattheva Bhagavato purato nisīdi.

“Gantvāna Buddho nadikaṃ Kukutthaṃ
Acchodakaṃ sātodakaṃ vippasannaṃ,
Ogāhi satthā sukilantarūpo
Tathāgato appaṭimodha loke.

Nahātvā ca pītva 6 cudatāri satthā
Purekkhato bhikkhugaṇassa majjhe,
Satthā pavattā Bhagavādha dhamme
Upāgami Ambavanaṃ mahesi.

Āmantayi Cundakaṃ nāma bhikkhuṃ
Catuggunaṃ patthara me nipajjaṃ 7
So codito bhāvitattena Cundo
Catugguṇaṃ patthari khippam-eva.
Nipajji satthā sukilantarūpo
Cundo pi tattha pamukhe nisīdī”-ti. 8

12. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: “siyā kho panĀnanda, Cundassa kammāraputtassa koci vippaṭisāraṃ upadaheyya: 9 “tassa te āvuso Cunda alābhā, tassa te āvuso Cunda dulladdhaṃ, yassa te Tathāgato pacchimaṃ piṇḍapātaṃ bhuṭjitvā parinibbuto” ti. Cundassa Ānanda [PTS Page 085] [\q 85/] kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo: “tassa te āvuso Cunda lābhaṃ, tassa te āvuso Cunda suladdhaṃ, yassa te Tathāgato pacchimaṃ piṇḍapātaṃ bhuṭjitvā parinibbuto. Sammukhā metaṃ āvuso Cunda Bhagavato sutaṃ, sammukhā paṭiggahitaṃ. Dveme piṇḍapātā samasamaphalā samasamavipākā ativiya aṭñehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yaṭ-ca piṇḍapātaṃ bhuṭjitvā Tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yaṭ-ca piṇḍapātaṃ bhuṭjitvā Tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, 10 ime dve piṇḍapātā samasamaphalā samasamavipākā ativiya aṭñehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Āyusaṃvattanikaṃ āyasmatā Cundena kammāraputtena kammaṃ upacitaṃ, vaṇṇasaṃvattanikaṃ āyasmatā Cundena kammāraputtena kammaṃ upacitaṃ, sukhasaṃvattanikaṃ āyasmatā Cundena kammāraputtena kammaṃ upacitaṃ. Yasasaṃvattanikaṃ āyasmatā Cundena kammāraputtena kammaṃ upacitaṃ. Saggasaṃvattanikaṃ āyasmatā Cundena kammāraputtena kammaṃ upacitaṃ. Ādhipateyyasaṃvattanikaṃ āyasmatā Cundena kammāraputtena kammaṃ upacitan”-ti. Cundassa Ānanda kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo” ti.

13. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Dadato puṭñaṃ pavaḍḍhati
Saṭñamato veraṃ na cīyati,
Kusalo ca jahāti pāpakaṃ
Rāgadosamohakkhayā sa nibbuto” ti.

12 (76)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Magadhesu cārikaṃ cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ, yena Pāṭaligamo tad-avasari. Assosuṃ kho Pāṭaligāmiyā upāsakā: “Bhagavā kira Magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ Pāṭaligāmaṃ anuppatto” ti. Atha kho Pāṭaligāmiyā upāsakā yena Bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho Pāṭaligāmiyā upāsakā Bhagavantaṃ [PTS Page 086] [\q 86/] etad-avocuṃ: “adhivāsetu no bhante Bhagavā āvasathāgāran”-ti. Adhivāsesi Bhagavā tunhībhāvena.

2. Atha kho Pāṭaligāmiyā upāsakā Bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu, upasaṅkamitvā sabbasatthariṃ āvasathāgāraṃ santharitvā, āsanāni paṭñāpetvā, udakamaṇikaṃ patiṭṭhāpetvā, telappadīpaṃ āropetvā, yena Bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho Pāṭaligāmiyā upāsakā Bhagavantaṃ etad-avocuṃ: “sabbasantharisanthataṃ bhante āvasathāgāraṃ, āsanāni paṭñattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito, yassa dāni bhante Bhagavā kālaṃ maṭñatī”-ti.

3. Atha kho Bhagavā nivāsetvā 13 pattacīvaram-ādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami, upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho pi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ 14 bhittiṃ nissāya puratthābhimukho nisīdi Bhagavantaṃ yeva purekkhatvā. Pāṭaligāmiyā 15 pi kho upāsakā pāde pakkhaletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu Bhagavantaṃ yeva purekkhatvā. 16

4. Atha kho Bhagavā Pāṭaligāmiye upāsake āmantesi: “paṭcime gahapatayo ādīnavā dussīlassa sīlavipattiyā. Katame paṭca?

Idha gahapatayo dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ gahapatayo dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.

[BJT Page 304] [\x 304/]

Puna ca paraṃ gahapatayo dussīlo sīlavipanno yaṭñad-eva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo [PTS Page 087] [\q 87/] ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ gahapatayo dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ gahapatayo dussīlo sīlavipanno kāyassa bhedā param-maraṇā 17 apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ paṭcamo ādīnavo dussīlassa sīlavipattiyā.

Ime kho gahapatayo paṭca ādīnavā dussīlassa sīlavipattiyā-ti.

5. Paṭcime gahapatayo ānisaṃsā sīlavato sīlasampadāya. Katame paṭca?

Idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ gahapatayo sīlavā sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ gahapatayo sīlavā sīlasampanno yaṭñad-eva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ gahapatayo sīlavā sīlasampanno asammūḷho kālaṃ karoti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ paṭcamo ānisaṃso sīlavato sīlasampadāya.

Ime kho gahapatayo paṭca ānisaṃsā sīlavato sīlasampadāyā”-ti.

6. Atha kho Bhagavā Pāṭaligāmiye upāsake bahud-eva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi: “abhikkantā kho gahapatayo ratti, yassa dāni tumhe kālaṃ maṭñathā”-ti. 18 Atha kho 19 Pāṭaligāmiyā upāsakā Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho Bhagavā acirapakkantesu Pāṭaligāmiyesu upāsakesu suṭñāgāraṃ pāvisi.

[BJT Page 306] [\x 306/]

7. Tena kho pana samayena Sunīdhavassakārā Magadhamahāmattā Pāṭaligāme nagaraṃ [PTS Page 088] [\q 88/] māpenti Vajjinaṃ paṭibāhāya. Tena kho pana samayena sambahulā devatāyo sahassasahasseva 20 Pāṭaligāme vatthūni pariggaṇhanti. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raṭñaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raṭñaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha raṭñaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.

Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāya sahassasahasseva Pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raṭñaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raṭñaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha raṭñaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetun-ti.

8. Atha kho Bhagavā tassā rattiyā paccusasamaye paccuṭṭhāya āyasmantaṃ Ānandaṃ āmantesi: “ko nu kho Ānanda Pāṭaligāme nagaraṃ māpetī?”-ti. “Sunīdhavassakārā bhante Magadhamahāmattā Pāṭaligāme nagaraṃ māpenti Vajjinaṃ paṭibāhāyā”-ti. “Seyyathāpi Ānanda devehi Tāvatiṃsehi saddhiṃ mantetvā, evam-eva kho Ānanda Sunīdhavassakārā Magadhamahāmattā Pāṭaligāme nagaraṃ māpenti rajjinaṃ paṭibāhāya.

9. Idhāhaṃ Ānanda addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahassasahasseva Pāṭaligāme vatthūni pariggaṇhantiyo: yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raṭñaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raṭñaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raṭñaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetun-ti.

10. Yāvatā Ānanda ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati Pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho Ānanda tayo antarāyā bhavissanti aggito vā udakato vā mithubhedato vā”-ti

[BJT Page 308] [\x 308/]

11. Atha kho Sunīdhavassakārā Magadhamahāmattā yena Bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho Sunīdhavassakārā [PTS Page 089] [\q 89/] Magadhamahāmattā Bhagavantaṃ etad-avocuṃ: “adhivāsetu no bhavaṃ Gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”’-ti. Adhivāsesi Bhagavā tunhībhāvena.

12. Atha kho Sunīdhavassakārā Magadhamahāmattā Bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu, upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocesuṃ: “kālo bho Gotama niṭṭhitaṃ bhattan”-ti. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya saddhiṃ bhikkhusaṅghena yena Sunīdhavassakārānaṃ Magadhamahāmattānaṃ āvasatho tenupasaṅkami, upasaṅkamitvā paṭñatte āsane nisīdi. Atha kho Sunīdhavassakārā Magadhamahāmattā Buddhapamukhaṃ bhikkhusaṅghaṃ 21 panītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ.

13. Atha kho Sunīdhavassakārā Magadhamahāmattā Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aṭñataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho Sunīdhavassakāre Magadhamahāmatte Bhagavā imāhi gāthāhi anumodi:

“Yasmiṃ padese kappeti ~ vāsaṃ paṇḍitajātiyo,
Sīlavantettha bhojetvā ~ saṭñate brahmacārayo.

Yā tattha devatā āsuṃ ~ tāsaṃ dakkhiṇam-ādise,
Tā pūjitā påjayanti ~ mānitā mānayanti naṃ. 22

Tato naṃ anukampanti ~ mātā puttaṃ va orasaṃ,
Devatānukampito poso ~ sadā bhadrāni passatī”-ti

14. Atha kho Bhagavā Sunīdhavassakārānaṃ Magadhamahāmattānaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Tena kho pana samayena Sunīdhavassakārā Magadhamahāmattā Bhagavantaṃ piṭṭhito piññhito anubaddhā honti: “yenajja samaṇo Gotame dvārena nikkhamissati taṃ Gotamadvāraṃ nāma bhavissati. Yena titthena Gaṅgaṃ nadiṃ tarissati taṃ Gotamatitthaṃ nāma bhavissatī”-ti

[BJT Page 310] [\x 310/]

15. Atha kho Bhagavā yena dvārena nikkhami, taṃ Gotamadvāraṃ [PTS Page 090] [\q 90/] nāma ahosi, atha kho Bhagavā yena Gaṅgā nadī tenupasaṅkami. Tena kho pana samayena Gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti apārāpāraṃ 23 gantukāmā. Atha kho Bhagavā seyyathāpi nāma balavā puriso sammiṭjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiṭñeyya evam-eva 24 Gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena. Addasā kho Bhagavā te manusse appekacce nāvaṃ pariyesante, appekacce uḷumpaṃ pariyesante, appekacce kullaṃ bandhante apārāpāraṃ gantukāme.

16. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Ye taranti aṇṇavaṃ saraṃ
Setuṃ katvāna visajja pallalāni,
Kullaṃ hi jano pabhandhati
Tiṇṇā medhāvino janā”-ti. 25

8-7: Dvidhāpathasuttaṃ (77)

1. Evaṃ me sutaṃ: ekaṃ samāyaṃ Bhagavā Kosalesu addhānamaggapaṭipanno hoti āyasmatā Nāgasamālena pacchāsamaṇena. Addasā kho āyasmā Nāgasamālo antarāmagge dvedhāpathaṃ, disvāna Bhagavantaṃ etad-avoca: “ayaṃ bhante Bhagavā pantho iminā gacchāmā”-ti. Evaṃ vutte Bhagavā āyasmantaṃ Nāgasamālaṃ etad-avoca: “ayaṃ Nāgasamāla pantho iminā gacchāmā”-ti. Dutiyam-pi kho  āyasmā Nāgasamālo Bhagavantaṃ etad-avoca: “ayaṃ bhante Bhagavā pantho iminā gacchāmā”-ti. Evaṃ vutte Bhagavā āyasmantaṃ Nāgasamālaṃ etad-avoca: “ayaṃ Nāgasamāla pantho iminā gacchāmā”-ti. Tatiyam-pi kho āyasmā Nāgasamālo Bhagavantaṃ etad-avoca: “ayaṃ bhante Bhagavā pantho iminā gacchāmā”-ti. Evaṃ vutte Bhagavā āyasmantaṃ Nāgasamālaṃ etad-avoca: “ayaṃ Nāgasamāla pantho iminā gacchāmā”-ti. Atha kho āyasmā Nāgasamālo Bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkipitvā pakkāmi: “idaṃ bhante Bhagavato pattacīvaran”-ti.

2. Atha kho āyasmato Nāgasamālassa tena patthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca viheṭhesuṃ, pattaṭ-ca bhindiṃsu, saṅghāṭiṭ-ca vipphālesuṃ. [PTS Page 091] [\q 91/] Atha kho āyasmā Nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Nāgasamālo Bhagavantaṃ etad-avoca: “idha mayhaṃ bhante tena patthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca viheṭhesuṃ, pattaṭ-ca bhindiṃsu, saṅghāṭiṭ-ca vipphālesun”-ti.

3. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Saddhiṃ caram-ekato vasaṃ
Misso aṭñajanena vedagū,
Vidvā pajahāti pāpakaṃ
Koṭco khīrapako va ninnagan”-ti.

[BJT Page 312] [\x 312/]

8-8: Visākhāsuttaṃ (78)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati pubbārāme Migāramātupāsāde. Tena kho pana samayena Visākhāya Migāramātuyā nattā kālakatā hoti piyā manāpā. Atha kho Visākhā Migāramātā allavatthā allakesā divā divassa yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Visākhaṃ Migāramātaraṃ Bhagavā etad-avoca: “handa kuto nu tvaṃ Visākhe āgacchasi allavatthā allakesā idhūpasaṅkantā divā divassā?”-ti. “Nattā me bhante piyā manāpā kālakatā. Tenāhaṃ allavatthā allakesā idhūpasaṅkantā divā divassā”-ti. “Iccheyyāsi tvaṃ Visākhe yāvatikā Sāvatthiyā manussā tāvatike putte ca nattāro cā?”-ti. “Iccheyyāmahaṃ Bhagavā yāvatikā Sāvatthiyā manussā tāvatike putte ca nattāro cā”-ti.

2. “Kīvabahukā pana Visākhe Sāvatthiyā manussā devasikaṃ kālaṃ karontī?"-ti. “Dasa pi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, nava pi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, aṭṭha pi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, satta pi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, cha pi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, paṭca pi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, cattāro pi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, tīṇi pi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, dve pi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, eko pi bhante Sāvatthiyā manusso devasikaṃ kālaṃ karoti, avivittā bhante Sāvatthiyā 26 manussehi kālaṃ karontehī”-ti. “Taṃ kiṃ maṭñasi Visākhe api nu tvaṃ kadāci karahaci anallavatthaṃ anallakesā vā?"-ti.

[PTS Page 092] [\q 92/]

3. “No hetaṃ bhante, alaṃ me bhante tāva bahukehi puttehi ca nattārehi cā”-ti. “Yesaṃ kho Visākhe sataṃ piyāni, sataṃ tesaṃ dukkhāni, yesaṃ navuti piyāni, navuti tesaṃ dukkhāni, yesaṃ asīti piyāni, asīti tesaṃ dukkhāni, yesaṃ sattati piyāni, sattati tesaṃ dukkhāni, yesaṃ saṭṭhi piyāni, saṭṭhi tesaṃ dukkhāni, yesaṃ paṭñāsaṃ piyāni, paṭñāsaṃ tesaṃ dukkhāni.

[BJT Page 314] [\x 314/]

Yesaṃ cattārīsaṃ piyāni, cattārīsaṃ tesaṃ dukkhāni, yesaṃ tiṃsaṃ piyāni tiṃsaṃ tesaṃ dukkhāni, yesaṃ vīsaṃ piyāni, vīsaṃ 27 tesaṃ dukkhāni, yesaṃ dasa piyāni, dasa tesaṃ dukkhāni, yesaṃ nava piyāni, nava tesaṃ dukkhāni, yesaṃ aṭṭha piyāni, aṭṭha tesaṃ dukkhāni, yesaṃ satta piyāni, satta tesaṃ dukkhāni, yesaṃ cha piyāni, cha tesaṃ dukkhāni, yesaṃ paṭca piyāni, paṭca tesaṃ dukkhāni, yesaṃ cattāri piyāni, cattāri tesaṃ dukkhāni, yesaṃ tīṇi piyāni, tīṇi tesaṃ dukkhāni, yesaṃ dve piyāni, dve tesaṃ dukkhāni, yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkhaṃ, yesaṃ natthi piyaṃ, natthi tesaṃ dukkhaṃ. Asokā te virajā anupāyāsā-ti vadāmī”-ti.

4. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Ye keci sokā paridevitā vā
Dukkhā ca lokasmiṃ anekarūpā,
Piyaṃ paṭicca pabhavanti ete
Piye asante na bhavanti ete.

Tasmā hi te sukhino vītasokā
Yesaṃ piyaṃ natthi kuhiṭci loke,
Tasmā asokaṃ virajaṃ patthayāno
Piyaṃ na kayirātha kuhiṭci loke" ti.

8-9: Paṭhamadabbasuttaṃ (79)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho āyasmā Dabbo Mallaputto yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Dabbo Mallaputto Bhagavantaṃ etad-avoca: “parinibbānakālo me dāni Sugatā”-ti. “Yassa dāni tvaṃ Dabba kālaṃ maṭñasī”-ti.

2. Atha kho āyasmā Dabbo Mallaputto uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā 28 ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi. Atha kho āyasmato Dabbassa Mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paṭñāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paṭñāyati na masi, evam-eva kho āyasmato Dabbassa Mallaputtassa [PTS Page 093] [\q 93/] vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paṭñāyittha na masī-ti.

[BJT Page 316] [\x 316/]

3. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Abhedi kāyo nirodhi saṭñā
vedanā sītībhaviṃsu 29 sabbā,
Vūpasamiṃsu saṅkhārā ~ viṭñāṇaṃ attham-āgamā” 30 -ti.

8-10: Dutiyadabbasuttaṃ (80)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ, Bhagavā etad-avoca: “Dabbassa bhikkhave Mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paṭñāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paṭñāyati na masi. Evam-eva kho bhikkhave Dabbassa Mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa neva chārikā paṭñāyi na masī”-ti.

2. Atha kho Bhagavā etam-atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

“Ayoghanahatasseva ~ jalato jātavedaso
Anupubbūpasantassa ~ yathā na ṭāyate gati.

Evaṃ sammā vimuttānaṃ ~ kāmabandhoghatārinaṃ
Paṭñāpetuṃ gati natthi ~ pattānaṃ acalaṃ sukhan”-ti.

Pāṭaligāmiyavaggo aṭṭhamo

1 BJT note: Aṭṭhikatvā - palm leaf book.

2 BJT note: Sabbacetaso - is another reading.

3 BJT note: Anantaṃ - is the reading in the commentary.

4 BJT note: Verses recited by the elders at the 1st council.

5 BJT note: Pitvā ca

6 BJT note: Pivitvā - seen somewhere.

7 BJT note: Nisajjaṃ - ChS.

8 BJT note: Verses recited by the elders at the 1st council.

9 BJT note: Uppādeyya - ChS.

10 BJT note: Parinibbuto - in some books.

11 BJT note: Parinibbuto - in some books.

12 Editor’s note: BJT; Pāṭalīgāmiya- here, correct elsewhere.

13 BJT note: Sāyanhasamayaṃ nivāsetvā - Mahāparinibbānasutta (D 16).

14 BJT note: Sutta majjhimaṃ , [PTS??}

15 Editor’s note: BJT; Paṭaligāmiyā printer’s error.

16 BJT note: Purakkhatvā - palm leaf book; also seen somewhere else.

17 Editor’s note: BJT, paraṃ maraṇā here, but param-maraṇā elsewhere.

18 BJT note: Bhagavato paṭissutvā - palm leaf book.

19 BJT note: “Evaṃ bhante” ti kho - Mahāparinibbānasutta (D 16).

20 BJT note: Sahasseva - palm leaf book, here and below.

21 Editor’s note: BJT; bhikkhūsaṅghaṃ printer’s error.

22 BJT note: Ārocācesuṃ - seen somewhere.

Yasmin pradeśe kalpate ~ vāsaṃ paṇḍitajātika—
Śīlavato bhojayanti ~ saṃyatān brahmacaryako
Yā satvatra devatā āsan ~ kuśalāsatuṣṭamānaya—
Tā— pūjitāḥ pūjayanti ~ mānayanti ca mānitā—.
(Sarvāstivāda Mahāparinirvāṇasutraṃ).

23 BJT note: Aparāparaṃ - in some books.

24 BJT note: Evam-evaṃ - printed book; variant reading noted in the commentary.

25

Ye tarantyarṇavaṃ sara—
Setuṃ kṛtvā visçjya palvalāni
Kolaṃ hi janā— prabandhitā
Uttīrṇā medhāvino janā— (Divyāvadāna 3. 1).

26 BJT: Sāvatthi.

27 BJT note: Vīsati - printed book; variant reading noted in the commentary.

28 Editor’s note: BJT, abbhūggantvā, here and again below, but third time abbhuggantvā, which seems to be the correct form.

29 BJT note: Sītibhaviṃsu - printed edition of the commentary, Vītirahiṃsu - printed edition of the text.

30 Editor’s note: BJT, attham-agamā, printer’s error.