[PTS Vol Sn - ] [\z Sn /] [\f I /]
[PTS Page 001] [\q   1/]
[BJT Vol Sn - ] [\z Sn /] [\w I /]
[BJT Page 002] [\x   2/]

Khuddakanikāye
Suttanipāto

Namo tassa bhagavato arahato sammā sambuddhassa.

Uragavaggo
1. 1 Uragasuttaṃ

1. Yo1 uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃca osadhehi,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ2 purāṇaṃ.

2. Yo rāgamudacchidā asesaṃ bhisapupphaṃ’va saroruhaṃ vigayha,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

3. Yo taṇhamudacchidā asesaṃ saritaṃ sīghasaraṃ visosayitvā,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

4. Yo mānamudabbadhī asesaṃ naḷasetuṃ’va sudubbalaṃ mahogho,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

5. Yo nājjhagamā bhavesu sāraṃ vicīnaṃ pupphamīva3 udumbaresu,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

------------

1 Yo ce-syā. 2 Jiṇṇa mivatthacaṃ-machasaṃ. 3 Pupphamiṭā-sīmu2, machasaṃ.

[BJT Page 4] [\x   4/]

6. Yassantarato na santi kopā iti bhavābhavataṃ ca vītivatto,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

7. Yassa [PTS Page 002] [\q   2/]      citakkā vidhūpitā ajjhattaṃ suvikappitā asesā,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

8. Yo nāccasārī na paccasārī sabbaṃ accagamā imaṃ papañcaṃ,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

9. Yo nāccasārī na paccasārī sabbaṃ vitathamidanti ñatva1 loke,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

10. Yo nāccasārī na paccasārī sabbaṃ vitathamidanti vītalobho,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

11. Yo nāccasārī na paccasārī sabbaṃ vitathamīdanti vītarāgo,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

12. Yo nāccasārī na paccasārī sabbaṃ vitathamida’nti vītadoso,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

13. Yo nāccasārī na paccasārī sabbaṃ vitathamidanti vītamoho,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

14. Yassānusayā na santi keci mūlā akusalā samūhatāse,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

1 ¥atvā-machasaṃ, syā, [PTS] pa.

[BJT Page 6] [\x   6/]

15. Yassa darathajā na santi keci oraṃ āgamanāya paccayāse,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

16. Yassa vanathajā na santī keci vinibandhāya1 bhavāya hetukappā,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

17. Yo [PTS Page 003] [\q   3/]      nīvaraṇe pahāya pañca anīgho tiṇṇakathaṃ katho visallo,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.

Uragasuttaṃ niṭṭhitaṃ.

1. 2 Dhaniyasuttaṃ

18. Pakkodano duddhakhiro hamasmi (iti dhaniyo gopo)
Anutīre mahiyā samānavāso,
Channā kuṭi āhito ’gini
Atha ce patthayasi pavassa deva.

19. Akkodhano vigatakhīlo hamasmi (iti bhagavā)
Anutīre mahiyekarattivāso,
Vivaṭā kuṭi nibbuto ’gini
Atha ce patthayasi pavassa deva.

20. Andhakamakasā na vijjare (iti dhaniyo gopo)
Kacche rūḷhatiṇe caranti gāvo,
Vuṭṭhimpi saheyyumāgataṃ
Atha ce patthayasi pavassa deva.

21. Baddhā hi2 bhisi susaṅkhatā (iti bhagavā)
Tiṇṇo pāragato vineyya oghaṃ,
Attho bhisiyā na vijjati
Atha ce patthayasi pavassa deva.

1 Vini baddhāya-sīmu. 2.
2 Khaddhā-sīmu. 2.

[BJT Page 8] [\x   8/]
[PTS Page 004] [\q   4/]

22. Gopī mama assavā alolā (iti dhaniyo gopo)
Dīgharattaṃ saṃvāsiyā manāpā,
Tassa na suṇāmi kiñci pāpaṃ
Atha ce patthayasi pavassa deva.

23. Cittaṃ mama assavaṃ vimuttaṃ (iti bhagavā)
Dīgharattaṃ varibhāvitaṃ sudantaṃ,
Pāpaṃ pana me na vijjati
Atha ce patthayasi pavassa deva.

24. Attavetanabhatohamasmī (iti dhaniyo gopo)
Puttā ca me samāniyā arogā,
Tesaṃ na suṇāmi kiñci pāpaṃ
Atha ce patthayasi pavassa deva.

25. Nāhaṃ bhatako’smi kassaci (iti bhagavā)
Nibbiṭṭhena carāmi sabbaloke,
Attho bhatiyā1na vijjati
Atha ce patthayasi pavassa deva.

26. Atthī masā atthi dhenupā (iti dhaniyo gopo)
Godharaṇiyo paveṇiyopi atthi,
Usabhopi gavampatīdha atthi
Atha ce patthayasi pavassa deva.

27. Natthi vasā natthi dhenupā (iti bhagavā)
Godharaṇiyo paveṇiyopi natthī,
Usabhopi [PTS Page 005] [\q   5/]      gavampatīdha natthi
Atha ce patthayasi pavassa deva.

28. Khīḷā nikhātā asampavedhī (iti dhaniyo gopo)
Dāmā muñjamāyā navā susaṇaṭhānā,
Na hi sakkhinti dhenupāpi chettuṃ
Atha ce patthayasi pavassa deva.

1 Haṭiyā-pu.

[BJT Page 10] [\x  10/]

29. Usabhoriva chetva1 bandhanāni (iti bhagavā)
Nāgo putilataṃ va dāḷayitvā, 2
Nānahaṃ puna upessaṃ gabbhaseyyaṃ
Atha ce patthayasi pavassa deva.

30. Ninnañca thalañca pūrayanto
Mahāmegho pāvassi tāvadeva,
Sutvā devassa vassato
Imamatthaṃ dhaniyo abhāsatha.

31. Lābho vata no anappako
Ye mayaṃ bhagavantaṃ addasāma,
Saraṇaṃ taṃ upema cakkhuma
Satthā no hohi tuvaṃ mahāmuni.

32. Gopī ca ahañca assavā
Brahmacariyaṃ sugate carāmase,
Jātimaraṇassa pāragā
Dukkhassantakarā bhavāmase.

33. Nandati [PTS Page 006] [\q   6/]      puttehi puttimā (iti māro pāpimā)
Gomiko gohi tatheva nandati,
Upadhīhi narassa nandanā
Na hi so nandati yo nirūpadhī.

34. Socati puttehi puttimā (iti bhagavā)
Gomiko gohi tatheva socati,
Upadhīhi narassa socanā
Na hi so socati yo nirūpadhīti.

Dhaniyasuttaṃ niṭṭhitaṃ.

1 Chetvā-syā, [PTS.]
2 Pūtilataṃ padāḷayitvā-sya,

[BJT Page] 12. [\x 12/]

1. 3 Khaggavisāṇa suttaṃ

35. Abbesu bhūtesu nidhaya daṇaḍaṃ
Aviheṭhayaṃ aññatarampi tesaṃ,
Na puttamiccheyya kuto sahāyaṃ
Eko care khaggavisāṇakappo.

36. Saṃsaggajātassa bhavanti snehā
Snehanvayaṃ dūkkhamidaṃ pahoti,
Ādīnavaṃ snehajaṃ pekkhamāno
Eko care khaggavisāṇakappo.

37. Mitte suhajje anukampamāno
Hāpeti atthaṃ paṭibaddhacitto,
Etaṃ bhayaṃ santhave pekkhamāno
Eko care khaggavisāṇakappo.

38. Vaṃso vīsālo va yathā visatto
Puttesu dāresu ca yā apekhā, 1
Vaṃsakaḷīrova2 [PTS Page 007] [\q   7/]      asajjamāno
Eko care khaggavisāṇakappo.

39. Migo araññamhi yathā abaddho3
Yenicchakaṃ gacchati gocarāya,
Viññū naro serinaṃ pekkhamāno
Eko care khaggavisāṇakappo.

40. Āmantanā hoti sahāyamajjhe
Vāse ṭhāne gamane cārikāya,
Anabhijjhataṃ seritaṃ pekkhamāno
Eko care khaggavisāṇakappo.

41. Khīḍḍā ratī hoti sahāyamajjhe
Puttesu ca vipulaṃ hoti pemaṃ,
Piyavippayogañca jigucchamāno
Eko care khaggavisāṇakappo.

1 Apekkhā-pa.
2 Vaṃsakakalīrova-machasaṃ. Vaṃsākalīrova-[PTS.]
3 Abanedhā-syā, [PTS.]

[BJT Page 14] [\x  14/]

42. Cātuddiso appaṭīgho ca hoti
Santussamāno itarītarena,
Passariyānaṃ sahitā achambha
Eko care khaggavisāṇakappo.

43. Dussaṅgahā pabbajitāpi eke
Atho gahaṭṭhā gharamāvasantā,
Appossukko paraputtesu hutvā
Eko care khaggavisāṇakappo.

44. Oropayitvā gihī vyañjanāni
Saṃsīnapatto yathā koviḷāro,
Chetvāna [PTS Page 008] [\q   8/]      vīro gihībandhanāni
Eko care khaggavisāṇakappo.

45. Sace labhetha nipakaṃ sahāyaṃ
Saddhiṃ caraṃ sādhuvihāri dhīraṃ,
Abhibhuyya sabbāni parissayāni
Eko care khaggavisāṇakappo.

46. No ce labhetha nipakaṃ sahāyaṃ
Saddhiṃ caraṃ sādhuvihāri dhīraṃ,
Rājā’va raṭṭhaṃ vijitaṃ pahāya
Eko care khaggavisāṇakappo.

47. Addhā pasaṃsāma sahāyasampadaṃ
Seṭṭhā samāsevitabbā sahāyā,
Ete aladdhā anavajjabhojī
Eko care khaggavisāṇakappo.

48. Disvā suvaṇṇassa pabhassarāni
Kammāraputtena suniṭṭhitāni,
Saṅghaṭṭamānāni duve bhujasmiṃ
Eko care khaggavisāṇakappo.

49. Evaṃ dutiyena sahā mamassa
Vācābhilāpo abhisajjanā vā,
Etaṃ bhayaṃ āyatiṃ pekkhamāno
Eko care khaggavisāṇakappo.

[BJT Page 16] [\x  16/]

50. Kāmā hi citrā madhurā manoramā
Virūparūpena mathenti cittaṃ,
Ādīnavaṃ kāmaguṇesu disvā
Eko care khaggavisāṇakappo.

51. Ratī ca gaṇḍo ca upaddavo ca
Rogo ca sallañca bhayañca metaṃ,
Etaṃ bhayaṃ kāmaguṇesu disvā
Eko care khaggavisāṇakappo.

52. Sītañca [PTS Page 009] [\q   9/]      uṇhañca khudaṃ pipāsaṃ
Vātātape ḍaṃsasiriṃsape ca,
Sabbāni petāni abhisambhavitvā
Eko care khaggavisāṇakappo.

53. Nāgo va yūthāni vivajjayitvā
Sañjātakhandho padumī uḷāro,
Yathābhirantaṃ vihare araññe
Eko care khaggavisāṇakappo.

54. Aṭṭhānataṃ saṅgaṇikāratassa
Yaṃ phassaye sāmayikaṃ vimuttiṃ,
Ādiccabandhassa vaco nisamma
Eko care khaggavisāṇakappo.

55. Diṭṭhīvisūkāni upātivatto
Patto niyāmaṃ paṭiladdhamaggo,
Uppannañāṇo’mhi anaññaneyyo
Eko care khaggavisāṇakappo.

56. Nillolupo nittuho nippipāso
Nimmakkho niddhantakasāvamoho,
Nirāsayo sabbaloke bhavitvā
Eko care khaggavisāṇakappo.

57. Pāpasahāyaṃ parivajjayetha
Anatthadassiṃ visame niviṭṭhaṃ,
Sayaṃ na sece pasutaṃ pamattaṃ
Eko care khaggavisāṇakappo.

[BJT Page 18] [\x  18/]

58. Bahussutaṃ [PTS Page 010] [\q  10/]      dhammadharaṃ bhajetha
Mittaṃ uḷāraṃ paṭibhānavantaṃ,
Aññāya atthāni vineyya kaṅkhaṃ
Eko care khaggavisāṇakappo.

59. Khīḍḍaṃ ratiṃ kāmasukhañca loke
Analaṃkaritvā anapekkhamāno,
Vibhūsanaṭṭhānā virato saccavādī
Eko care khaggavisāṇakappo.

60. Puttañca dāraṃ pitarañca mātaraṃ
Dhanāni dhaññāni ca bandhavāni,
Hitvāna kāmāni yathodhikāni
Eko care khaggavisāṇakappo.

61. Saṅgo eso parittamettha sobyaṃ
Appassādo dukkhametthabhiyyo,
Gaḷo1 eso iti ñatvā mutīmā2
Eko care khaggavisāṇakappo.

62. Sandāḷayitvāna saṃyojanāni
Jālambhetvā salilambucārī,
Aggīva daḍḍhaṃ anivattamano
Eko care khaggavisāṇakappo.

63. Okakhitta cakkhu na ca pādalolo
Guttindriyo rakkhitamānasāno,
Anavassuto apariḍayhamāno
Eko care khaggavisāṇakappo.

64. Ohārayitvā gihīvyañjanāni
Sañchannapatto3 yathāpārichatto,
Kāsāyavattho [PTS Page 011] [\q  11/]      abhinikkhamitvā
Eko care khaggavisāṇakappo.

1 Galo-sīmu. 2. Gaṇḍo-syā.
2 Matīmā-syā.
3 Sañachinnapatto-syā, [PTS.]

[BJT Page 20] [\x  20/]

65. Rasesu gedhaṃ akaraṃ alolo
Anaññaposī sapadānacārī,
Gule gule appaṭibaddhacitto
Eko care khaggavisāṇakappo.

66. Pahāya pañcāvaraṇāni cetaso
Upakkilese vyapanujja sabbe,
Anissito chetvā snehadosaṃ
Eko care khaggavisāṇakappo.

67. Vipiṭṭhikatvāna sukhaṃ dukhañca
Pubbeva ca somanassadomanassaṃ,
Laddhānupekkhaṃ samathaṃ visuddhaṃ
Eko care khaggavisāṇakappo.

68. Āraddhaviriyo paramatthapattiyā
Alīnacitto akusītavutti,
Daḷhanikkamo thāma khalūpapanno
Eko care khaggavisāṇakappo.

69. Paṭisallānaṃ jhānamariñcamāno
Dhammesu niccaṃ anudhammacārī,
Ādīnavaṃ sammasitā bhavesu
Eko care khaggavisāṇakappo.

70. Taṇhakkhayaṃ patthayaṃ appamatto
Ānalamūgo sutavā satīmā,
Saṅkhātadhammo niyato padhānavā
Eko care khaggavisāṇakappo.
71. Sīho ca saddesu asantasanto
Vāto va jālamhi asajjamāno,
Padumaṃca toyena alippamāno1
Eko care khaggavisāṇakappo.

1 Alimpamāno-sīmu. 1. 2.

[BJT Page 22] [\x  22/]

72. Sīho [PTS Page 012] [\q  12/]      yathā dāṭhabalī pasayha
Rājā migānaṃ dabhibhuyyacārī,
Sevetha pantāni1 senāsanāni
Eko care khaggavisāṇakappo.

73. Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ
Āsevamāno muditañca kāle,
Sabbena lokena avirujjhamāno
Eko care khaggavisāṇakappo.

74. Rāgañca dosañca pahāya mohaṃ
Sandāḷayitvāna saṃyojanāni,
Asantasaṃ jīvitasaṅkhayamhi
Eko care khaggavisāṇakappo.

75. Bhajanti sevanti ca kāraṇatthā
Nikkāraṇā dullabhā ajjavittā,
Attaṭṭhapaññā asuci manussā
Eko care khaggavisāṇakappo.

Khagaggavisāṇasuttaṃ niṭṭhitaṃ.

1. 4 Kasībhāradvājasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ [PTS Page 013] [\q  13/]      ekanāḷāyaṃ brāhmaṇagāme, tena kho pana samayena kasībhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena kasībharadvājassa brāhmaṇassa kammanto tenupasaṃkami. Tena kho pana samayena kasībhāradvājassa brāhmaṇassa parivesanāvattati, atha kho bhagavā yena parivesanā tenupasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi, addasā kho kasībhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ etadavoca:

1 Panthāni-sīmu. 1, 2.

[BJT Page 24] [\x  24/]
Ahaṃ kho samaṇa kasāmi ca vapāmi ca kasitvā ca capitvā ca bhuñjāmi tvampi samaṇa kasassu ca vapassu ca kasitvā ca vapitvā ca bhuñjassūti. Ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti.

Na kho pana mayaṃ passāma gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balivadde vā, atha ca pana bhavaṃ gotamo evamāha: ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti, atha kho kasībhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi:

76. Kassako paṭijānāsi na ca passāma te kasiṃ,
Kasiṃ no pucchito brūhi yathā jānemu te kasiṃ.

77. Saddhā bījaṃ tapo vuṭṭhi paññā me yuganaṅgalaṃ,
Hiri īsā mano yottaṃ sati me phālapācanaṃ.

78. Kāyagutto [PTS Page 014] [\q  14/]      vacīgutto āhāre udare yato,
Saccaṃ karomi niddānaṃ soraccaṃ me pamocanaṃ.

79. Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ,
Gacchati anivattantaṃ yattha gantvā na socati.

80. Evamesā kasīkaṭṭhā sā hoti amatapphalā
Etaṃ kasiṃ kayītvāna sabbadukkhā pamuccatīti.

Atha kho kasībhāradvājo brāhmaṇo mahatiyā kaṃsapātiyā pāyāsaṃ vaḍḍhetvā bhagavato upanāmesi, bhuñjataa bhavaṃ gotamo pāyāsaṃ kassako bhavaṃ yaṃ hi bhavaṃ gotamo amataphalaṃ kasiṃ kasatīti.

[BJT Page 26] [\x  26/]

81. Gāthābhigītaṃ me abhojayyeṃ
Sampassataṃ brāhmaṇa nesadhammo
Gāthābhigītaṃ panudanti buddhā
Dhamme satī brāhmaṇa vuttiresā.

82. Aññena ca kevalinaṃ mahesiṃ
Khīṇāsavaṃ kukkuccamūpasantaṃ,
Annena pānena upaṭṭhahassu
Khettaṃ hi taṃ puññapekhassa hotīti.

Atha [PTS Page 015] [\q  15/]      kassa cāhaṃ bho gotama imaṃ pāyāsaṃ dammīti,

Na bavāhaṃ taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇīyā pajāya sadevamanussāya yassa so pāyāso bhutto sammā pariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā, tena hi tvaṃ brāhmamaṇa taṃ pāyāsaṃ appaharite vā jaḍḍehi, appāṇake vā udake opilāpehīti,

Atha kho kasībhāradvājo brāhmaṇo taṃ pāyāsaṃ appāṇake udake opilāpesī. Atha kho so piyāso udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhupāyati sampadhūpāyati, seyyathāpi nāma phālo divasasantatto udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhupāyati sampadhūpāyati, evameva so pāyāso udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati,

Atha khe kasībhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto
Yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca:

Abhikkantaṃ bho gotama abhīkkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjātaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi [PTS Page 016] [\q  16/]      dhammañca bhikkhusaṅghañca, labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

[BJT Page 28] [\x  28/]
Alattha kho kasībhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ, acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭhe appamatto ātāpī pahitatto viharanto na cirasse va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti.

Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā apasampajja vibhāsi. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataroca kho panāyasmā bhāradvājo arahataṃ ahosīti.

Kasībhāradvājasuttaṃ niṭṭhitaṃ.

1. 5 Cundasuttaṃ

83. Pucchāmi muniṃ pahūtapaññaṃ (iti cundo kammāraputto)
Buddhaṃ dhammassāmiṃ vītataṇhaṃ
Dīpaduttamaṃ sārathinaṃ pavaraṃ
Kati loke samaṇā tadiṅgha brūhi.

84. Caturo samaṇā na pañcamatthī (cundāti bhagavā)
Te [PTS Page 017] [\q  17/]      te āvikaromi sakkhipuṭṭho
Maggajino maggadesako ca
Magge jīvati yo ca1 maggadūsi.

85. Kaṃ maggajinaṃ vadanti buddhā (iti cundo kammāraputto)
Maggakkhāyī kathaṃ atulyo hoti,
Magge jīvati me brūhi puṭṭho
Atha me āvikarohi maggadūsiṃ.

1 No ca-sīmu. 2.

[BJT Page 30] [\x  30/]

86. Yo tiṇṇakathaṃ katho visallo
Nibbānābhirato anānugiddho,
Lokassa sadevakassa nto
Tādiṃ maggajikaṃ vadanti buddhā.

87. Paramaṃ paramanti yodha ñatvā
Akkhāti vibhajati idheva dhammaṃ,
Taṃ kaṅkhacchidaṃ muniṃ anejaṃ
Dutiyaṃ bhikkhūkamāhu maggadesiṃ.

88. Yo dhammapade sudesite
Magge jīvati saññato satīmā,
Anavajjapadāni sevamāno
Tatiyaṃ bhikkhunamāhu maggajīviṃ.

89. Chadanaṃ katvāna subbatānaṃ
Pakkhandi kuladūsako pagabbho,
Māyāvī asaññato palāpo
Patirūpena caraṃ sa maggadūsī.

90. Ete ca paṭivijjha yo gahaṭṭho
Sutavā ariyasāvako sapañño
Sabbe [PTS Page 018] [\q  18/]      te tādisāti ñatvā
Iti disvā na hāpeti tassa saddhā
Kathaṃ hi duṭṭhena asampaduṭṭhaṃ
Suddhaṃ asuddhena samaṃ kareyyāti.

Cundasuttaṃ niṭṭhitaṃ.

1. 6 Parābhavasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā savatthiyaṃ viyarati jetavane anāthapiṇḍikassa ārāme atha ṇe accatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi.

91. Parābhavantaṃ purisaṃ mayaṃ pucchāma gotamaṃ,
Bhagavantaṃ puṭṭhumāgamma kiṃ parābhavato mukhaṃ.

92. Suvijāno bhavaṃ hoti suvijāno parābhavo,
Dhammakāmo bhavaṃ hoti dhammadessī parābhavo.

93 Iti hetaṃ vijānāma paṭhamo so parābhavo,
Dutiyaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

94. Asantassa pisā hontī sante na kuruta piyaṃ,
Asataṃ dhammaṃ roceti taṃ parābhavato mukhaṃ.

95. Iti hetaṃ vijānāma dutiyo so parābhavo,
Tatiyaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

96. Niddāsīlī [PTS Page 019] [\q  19/]      sabhāsīlī anuṭṭhātā ca yo naro,
Alaso kodhapaññāṇo taṃ parābhavato mukhaṃ.

97. Iti hetaṃ vijānāma tatiyo so parābhavo,
Catutthaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

98. Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ,
Pahūsanta na bharati taṃ parābhavato mukhaṃ.

99. Iti hetaṃ vijānāma catuttho so parābhavo,
Pañcamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

110. Yo brāhmaṇaṃ vā samaṇaṃ vā aññaṃ vāpi vaṇibbakaṃ,
Musāvādena vañceti taṃ parābhavato mukhaṃ,

[BJT Page 34] [\x  34/]

101. Iti hetaṃ vijānāma pañcamo so parābhavo,
Chaṭṭhamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

102. Pahūtavitto puriso sahirañño sabhojano,
Eko bhuñjati sādūni taṃ parābhavato mukhaṃ.

103. Iti hetaṃ vijānāma chaṭaṭṭhamo so parābhavo,
Sattamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

104. Jātitthadadho dhana tthaddho gottatthaddho ca yo naro,
Saññātiṃ atimaññeti taṃ parābhavato mukhaṃ.

105. Iti hetaṃ vijānāma sattamo so parābhavo,
Aṭṭhamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

106. Itthidhutto surādhutto akkhadhatto ca yo naro,
Laddhaṃ laddhaṃ vināseti taṃ parābhavato mukhaṃ.

107. Iti [PTS Page 020] [\q  20/]      hetaṃ vijānāma aṭṭhamo so parābhavo,
Navamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

108. Sohi dārehasantuṭṭho vesiyāsu padissati,
Dissati paradāresu taṃ parābhavato mukhaṃ.

109. Iti hetaṃ vijānāma navamo so parābhavo,
Dasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

110. Atītayobbano poso āneti timbarutthaniṃ,
Tassā issā na supati taṃ parābhavato mukhaṃ.

111. Iti hetaṃ vijānāma dasamo so parābhavo,
Ekādasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

[BJT Page 36] [\x  36/]

112. Itthisoṇḍiṃ vikiraṇiṃ purīsaṃ vāpi tādisaṃ,
Issarīyasmīṃ ṭhāpeti taṃ parābhavato mukhaṃ.

113. Iti hetaṃ vijānāma ekādasamo so parābhavo,
Dvādasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.

114. Appabhogo mahātaṇho khattiye jāyato kule,
Sodha rajjaṃ patthayati taṃ parābhavato mukhaṃ.

115. Ete parābhave loke paṇḍito pamavekikhiya,
Ariyo dassanasampanno sa lokaṃ bhajate sivanti.

Parābhavasuttaṃ niṭṭhitā.

1. 7 Vasala suttaṃ

Evaṃ [PTS Page 021] [\q  21/]      me sutaṃ: ekaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho bhagavā pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisi. Tena kho pana samayena aggika bhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhuti paggahitā. Atha kho bhagavā sāvatthiyaṃ sapadānaṃ piṇḍāyacaramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ dūrato’va āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: tatreva muṇḍaka tatreva samaṇaka tatreva vasalaka: tiṭṭhāhīti.

Evaṃ vutte bhagavā aggikabhāradvājaṃ brāhmaṇaṃ etadavoca: jānāsi panātvaṃ brāhmaṇa vasalaṃ vā vasalakaraṇe vā dhammeti,

Kakhvāhaṃ bho gotama jānāmi vasalaṃ vā vasalakaraṇe vā dhamme. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ jāneyyaṃ vasalaṃ vā vasalakaraṇe vā dhammeti.
[BJT Page 38] [\x  38/]
Tena hi brāhmaṇa suṇāhi sādhukaṃ manasi karohi bhāsissāmīti. Evaṃ hoti kho aggīkabhāradvājo brāhmaṇo bhagavato paccassosī, bhagavā etadavoca:

116. Kodhano upanābhi ca pāpamakkhī ca yo naro,
Vipannadiṭṭhi māyāvī taṃ jaññā vasalo iti.

117. Ekajaṃ va dvījaṃ vāpi yodha pāṇāni hiṃsati,
Yassa pāṇe dayā natthi taṃ jaññā vasalo iti.

118. Yo [PTS Page 022] [\q  22/]      hanti parirundhati gāmāni nigamāni ca,
Niggāyako samaññāto taṃ jaññā vasalo iti.

119. Gāme vā yadi vā raññe yaṃ paresaṃ mamāyitaṃ,
Theyyā ādinnaṃ ādiyati taṃ jaññā vasalo iti.

120. Yo have iṇamādāya cujjamāno palāyati,
Nana hi te iṇamatthiti taṃ jaññā vasalo iti.

121. Yo ce kiñcikkhakamyatā panthasmiṃ vajataṃ janaṃ,
Hantivā kiñcīkkhamādeti taṃ jaññā vasalo iti.

122. Yo attabhetu parahetu dhanabhetū ca yo naro,
Sakikhīpuṭṭho musā brūti taṃ jaññā vasalo iti.

123. Yo ñātinaṃ sakhānaṃ vā dāresu patidissati,
Sabhasā sampiyena vā taṃ jaññā vasalo iti.

124. Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ,
Pahū santo na bharati taṃ jaññā vasalo iti.

[BJT Page 40] [\x  40/]

125. Yo mātaraṃ vā pitaraṃ vā bhātaraṃ bhaginiṃ sasuṃ,
Bhanti roseti vācāya taṃ jaññā vasalo iti.

126. Yo atthaṃ pucchito santo anatthamanusāsati,
Paṭicchannena manteti taṃ jaññā vasalo iti.

127. Yo katvā pāpakaṃ kammaṃ mā maṃ jaññāti icchati,
Yo paṭicchannakammanto taṃ jaññā vasalo iti.

128. Yo ve parakulaṃ gantvā bhutvāna sucibhojanaṃ,
Āgataṃ na paṭipūjeti taṃ jaññā vasalo iti.

129. Yo brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite,
Musāvādena vañceti taṃ jaññā vasalo iti.

130. Yo [PTS Page 023] [\q  23/]      brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite,
Roseti vācā na ca deti taṃ jaññā vasalo iti.

131. Asataṃ yodha pabrūti mohena paḷiguṇṭhito,
Kiñcikkhaṃ nijigiṃsāno taṃ jaññā vasalo iti.

132. Yo cattānaṃ samukkaṃse parañca mavajānati,
Nihīno sena mānena taṃ jaññā vasalo iti.

133. Rosako kadariyo ca pāpiccho vaccharī saṭho,
Ahiriko anottāpī taṃ jaññā vasalo iti.

134. Yo buddhaṃ paribhāsati atha vā tassa sāvakaṃ,
Paribbājaṃ gahaṭṭhaṃ vā taṃ jaññā vasalo iti.

135. Yo ce anarahā santo arahaṃ paṭijānati,
Coro sabrahmake loke esa kho vasalādhamo,
Ete kho vasalā vutthā mayā co ye pakāsitā.

[BJT Page 42] [\x  42/]

136. Na jaccā vasalo hoti na jaccā hoti brāhmaṇo,
Kammanā vasalo hoti kammanā hoti brāhmaṇo.

137. Tadamināpi jānātha yathā medaṃ nidassanaṃ,
Caṇḍālaputto sopāko mātaṅgo iti vissuto.

138. So [PTS Page 024] [\q  24/]      yasaṃ paramaṃ patto mataṅgo yaṃ sudullabhaṃ,
Āgañchuṃ tassupaṭṭhānaṃ khattiyā brāhmaṇā bahū.

139. So devayānamāruyha virajaṃ so vahāpathaṃ,
Kāmarāgaṃ virājetvā brahmalokūpago ahū.

140. Na naṃ jāti nivāresi brahmalokūpapattiyā,
Ajjhāyakakule jātā brāhmaṇā mattabandhuno.

141. Te va pāpesu kammesu abhiṇhamupadissare,
Aṭṭheva dhamme gārayhā samparāye ca duggatiṃ,
Na te jāti nivāreti duggaccā garahāya vā.

142. Na jaccā vasalo hoti na jaccā hoti brāhmaṇo,
Kammanā vasalo hoti kammanā hoti brāhmaṇo.

Evaṃ vutte aggīkabhāradvājo brāhmaṇo bhagavantaṃ etadavoca:

Abhikkantaṃ bho gotama abhīkkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjātaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ [PTS Page 025] [\q  25/]      gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamā dharetu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Vasalasuttaṃ niṭṭhitaṃ.

[BJT Page 44] [\x  44/]

1. 8 Mettasuttaṃ

143. Karaṇīyamatthakusalena yaṃ taṃ santaṃ padaṃ abhisamecca,
Sakko ujū ca sūjū ca suvacocassa mudu anatimānī.

144. Santussako ca subharo ca appakicco ca sallahukavuttī,
Santindriyo ca nipako ca appagabbho kulesu ananugiddho.

145. Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ
Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā

146. Ye keci pāṇa bhūtatthi tasā vā thāvarā vā anavasesā
Dīghā vā ye mahantā vā majjhamā rassakāṇukathūlā

147. Diṭṭhā [PTS Page 026] [\q  26/]      vā yeva addiṭṭhā ye ca dūre vasanti avidūre
Bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā

[BJT Page 46] [\x  46/]

148. Na paro paraṃ nikubbetha nātimaññetha katthaci naṃ kañci
Byārosanā paṭighasaññā nāññamaññassa dukkhamiccheyya

149. Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe
Evampi sabbabhūtesū mānasaṃ bhāvaye aparimānaṃ

150. Mettaṃ ca sabbalokasmiṃ mānasaṃ bhāvaye aparimānaṃ
Uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ

151. Tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatassa vigatamiddho
Etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu

152. Diṭṭhiñca anupagamma sīlavā dassanena sampanno
Kāmesu vineyya gedhaṃ nahi jātu gabbhaseyyaṃ punaretīti.

Mettasuttaṃ niṭṭhitaṃ.

1. 9 Hemavatasuttaṃ

153. Ajja [PTS Page 027] [\q  27/]      paṇṇaraso uposatho (iti sātāgiro yakkho)
Divya ratti upaṭṭhitā
Anomanāmaṃ sāttharaṃ
Handapassāma gotamaṃ.

154. Kacci mano supaṇihito (iti hemavato yakkho)
Sabbabhūtesu tādino,
Kacci iṭṭheaniṭṭhe ca
Saṃkappassa vasīkatā.

[BJT Page 48] [\x  48/]

155. Mano cassa supaṇihito (iti sātāgiro yakkho)
Sabbabhūtesu tādino,
Atho iṭṭhe aniṭṭhe ca
Saṅgappāssa vasīkatā.

156. Kacci adinnaṃ nādiyati (iti hemavato yakkho)
Kacci pāṇesu saññato,
Kacci ārā pamādamhā
Kacci jhānaṃ na riñcati.

157. Na so adinna ādiyati (iti sātāgiro yakkho)
Atho pāṇesu saññato,
Atho ārā pamādamhā
Buddho jhānaṃ na riñcati

158. Kacci musā na bhaṇati (iti hemavato yakkho)
Kacci [PTS Page 028] [\q  28/]      na khiṇavyappatho, 1
Kacci vebhūtiyaṃ nāha
Kacci samphaṃ na bhāsati.

159. Musā ca so na bhaṇati (iti sātāgiro yakkho)
Atho na khīṇavyappatho1
Atho vebhūtiyaṃ nāha
Mantā atthaṃ so bhāsati.

160. Kacci na rajjati kāmesu (iti hemavato yakkho)
Kacci cittaṃ anāvilaṃ,
Kacci mohaṃ atikkanto2
Kacci dhammesu cakkhumā.

161. Na so rajjati kāmesu (iti sātāgiro yakkho)
Atho cittaṃ anāvilaṃ,
Sabbamohaṃ atikkanto
Buddho dhammesu cakkhumā.

1 Na khīṇā vyapapatho-sīmu. 2. Nākhiṇā vyapapatho-pu.
2 Abhākkanto-sīmu. 2.

[BJT Page 50] [\x  50/]

162. Kacci vijjāya sampanno (iti hemavato yakkho)
Kacci saṃsuddhacāraṇo, 1
Kaccissa āsavā khīṇā
Kacci natthi punabbhavo.

163. Vijjāya [PTS Page 029] [\q  29/]      ceva sampanno (iti sātāgiro yakkho)
Atho saṃsuddhacāraṇo, 1
Sabbassa āsavā khīṇā
Natthi tassa punabbhavo.

164. Sampannaṃ munino cittaṃ kammanā vyappathena ca,
Vijjācaraṇasampannaṃ dhammato naṃ pasaṃsasi. *

165. Sammannaṃ munino cittaṃ kammanā vyappathena ca,
Vijjācaraṇasampannaṃ dhammato anumodasi. *

166. Sampannaṃ munino cittaṃ kammanā vyappathena ca,
Vijjācaraṇasampannaṃ handa passāma gotamaṃ. *

167. Eṇījaṅghaṃ kisaṃ vīraṃ2 appāhāraṃ alolupaṃ,
Muniṃ vanasmi jhāyantaṃ ehi passāma gotamaṃ.

168. Sīhaṃvekacaraṃ nāgaṃ kāmesu anapekkhinaṃ,
Upasaṃkamma pucchāma maccupāsā pamocanaṃ.

169. Akkhātāraṃ pavattāraṃ sabbadhammāna pāraguṃ,
Buddhaṃ verabhayātītaṃ mayaṃ pucchāma gotamaṃ.

170. Kismīṃ loko samuppanno (iti hemavato yakkho)
Kismīṃ kubbati santhavaṃ,
Kissa loko upādāya
Kismīṃ loko viññati.

1 Saṃsuddhavāraṇo-sīmu. 2.
2 Dhīraṃ-sīmu. 2.
* Syāma potthake natthi.

[BJT Page 52] [\x  52/]

171. Chassū [PTS Page 030] [\q  30/]      loko samuppanno (hemavatāti bhagavā)
Chassu kubbati santhavaṃ,
Channameva upādāya
Chassu loko vihaññati.

172. Katamaṃ taṃ upādānaṃ yattha loko vihaññati,
Nīyyānaṃ pucchito brūhi kathaṃ dukkhā pamuccati.

173. Pañca kāmaguṇā loke mano chaṭṭhā pamoditā,
Ettha chandaṃ virājetvā evaṃ dukkhā pamuccati.

174. Etaṃ lokakassa niyyānaṃ akkhātaṃ vo yathā tathaṃ,
Etaṃ vo ahamakkhāmi evaṃ dukkhā pamuccati.

175. Ko sūdha taratī oghaṃ ko sūdha tarati aṇṇavaṃ,
Appatiṭṭhe anālambe ko gambhīre na sīdati.
176. Sabbadā sīlasampanno paññavā susamāhito,
Ajjhattacintī satimā oghaṃ tarati duttaraṃ. 1

177. Virato kāmasaññāya sabbasaṃyojanātigo,
Nandī bhava parikkhīṇo so gamabhīre na sīdati.

178. Gambhīrapaññaṃ nipuṇatthadassiṃ
Akiñcanaṃ kāmabhave asattaṃ,
Taṃ passatha sabbadhi vippamuttaṃ
Dibbe pathe kammānaṃ mahesiṃ.

1 Dukkaraṃ-sīmu. 2.

[BJT Page 54] [\x  54/]

179. Anomanāmaṃ nipuṇatthadassiṃ
Paññādadaṃ kāmālaye asattaṃ
Taṃ [PTS Page 031] [\q  31/]      passatha sabbaviduṃ sumedhaṃ
Ariye pathe kamamānaṃ mahesiṃ.

180. Sudiṭṭhaṃ vata no ajja suppabhātaṃ suvuṭṭhītaṃ, 1
Yaṃ addasāma sambuddhaṃ oghatiṇṇamanāsavaṃ.

181. Ime dasasatā yakkhā iddhimanto yasassino,
Sabbe taṃ saraṇaṃ yanti tvaṃ no satthā anuttaro.

182. Te mayaṃ vicarissāma gāmā gāmaṃ nagā nagaṃ,
Namassamānā sambuddhaṃ dhammassa ca sudhammatanti.

Hemavatasuttaṃ niṭṭhitaṃ.

1. 10 Āḷavakasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane atha kho āḷavako yakkho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ ekadavoca: nikkhama samaṇāti,

Sādhāvusoti bhagavā nikkhamī,
Pavisa samaṇāti,
Sādhāvusoti bhagavā pāvisi,

Dutiyampi kho ālavako yakkho bhagavantaṃ etadavoca, nikkhama samaṇāti,

Sādhāvusoti bhagavā nikkhami,
Pavisa samaṇāti,
Sādhāvusoti bhagavā pāvisi,

1 Suhuṭaṭhitaṃ-sīmu. 2.

[BJT Page 56] [\x  56/]
Tatiyampi kho āḷavako yakkho bhagavantaṃ etadaveca: nikkhama samaṇāti,

Sādhāvusoti bhagavā nikkhami,
Pavisa samaṇāti,
Sādhāvusoti bhagavā pāvisi,

Catutthampi khe āḷavako yakkho bhagavantaṃ etadavoca: nikkhama samaṇāti,

Nakhvāhaṃ taṃ āvuso [PTS Page 032] [\q  32/]      nikkhamissāmi yaṃ te karaṇīyaṃ taṃ karohīti,

Pañhaṃ taṃ samaṇa pucchissāmi, sace me na vyākarissasi cittaṃ vā te khipissāmi. Hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmīti,

Nakhvāhaṃ taṃ āvuso passāmā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya, api ca tvaṃ āvuso puccha, yadākaṅkhasīti.

Atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi:

183. Kiṃ sūdha cittaṃ purisassa seṭṭhaṃ
Kiṃ sū suciṇṇaṃ1 sukhamāvahāti,
Kiṃsū bhave sādutaraṃ2 rasānaṃ
Kathaṃ jīviṃ jīvitamāhu seṭṭhaṃ.

184. Sadadhīdha cittaṃ puesassa seṭṭhaṃ
Dhammo suciṇṇo sukhamāvahāti
Saccaṃ bhave sādutaraṃ rasānaṃ
Paññājīviṃ jīvitamāhu3 seṭṭhaṃ.

185. Kathaṃ su tarati oghaṃ kathaṃ su tarati aṇṇavaṃ,
Kathaṃ su dukkhaṃ acceti kathaṃ su parisujjhati.

1 Suciṇṇo-sīmu. 2.
2 Sādhutaraṃ-pu, syā.
3 Jīvanamāhu-pu.

[BJT Page 58] [\x  58/]

186. Saddhāya [PTS Page 033] [\q  33/]      taratī oghaṃ appamādena aṇṇavaṃ,
Viriyena dukkhamacceti1 paññāya parisujjhati.

187. Kathaṃ su labhate paññaṃ katha su vindate dhanaṃ,
Kathaṃ su kittiṃ pappoti kathaṃ mittāni ganthati.
Asmā lokā paraṃ lokaṃ kathaṃ pecca na socati.

188. Saddāhāno arahataṃ dhammaṃ nibbānapattiyā,
Sussūsā labhate paññaṃ appamatto vicakkhaṇo.

189. Patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ,
Saccena kīttiṃ pappoti dadaṃ mintāni ganthati.

190. Yassete caturo dhammā saddhassa gharamesino,
Saccaṃ dhammo dhitī cāgo sa ve pecca na socati.

191. Iṅgha aññepi pucchassu puthu samaṇabrāhmaṇe,
Yadi saccā damā cāgā khantyā bhīneyā vijjati.

192. Kathaṃ nu dāni puccheyyaṃ puthu samaṇabrāhmaṇe,
So haṃ ajja pajānāmi yattha dinnaṃ mahapphalaṃ.

193. Atthāya vata me buddho vāsāyā’ḷavimāgamī,
So haṃ ajja pajānāmi yattha dinnaṃ mahapphalaṃ.

194. So ahaṃ vivarissāmi gāmā gāmaṃ purāpuraṃ,
Namassamāno sambuddhaṃ dhammassa ca sudhammatanti.

1 Dukkhaṃ acce ti-sīmu. 2.

[BJT Page 60] [\x  60/]
Evaṃ vutte āḷavako yakkho bhagavantaṃ etadavoca. Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā uttujjeyya pacicchannaṃ vā vivareyya mūḷhassa vā maggā ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇepetaṃ saraṇaṃ gatanti.

Āḷavakasuttaṃ niṭṭhitaṃ.

1. 11 Vijayasuttaṃ

195. Caraṃ [PTS Page 034] [\q  34/]      vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ,
Sammiñjeti pasāreti esā kāyassa iñjanā.

196. Aṭṭhi nahāru saṃyutto tacamaṃsāvalepano,
Chaviyā kāyo paṭicchanno yathābhūtaṃ na dissati.

197. Antapūrodarapūro yakapeḷassa vatthīno,
Hadayassa papphāsassa vakkassa pihakassa ca.

198. Saṅghāṇikāya kheḷassa sedassa medassa ca,
Lohitassa lasikāya pittassa ca vasāya ca.

199. Athassa navahi sotehi asuci savati sabbadā,
Akkhimbhā akkhigūthafakā kaṇṇamhā kaṇṇagūthako.

200. Siṅghāṇikā ca nāsāto mukhena camate’kadā,
Pittaṃ semhañca vamati kāyamhā sedajallikā.

201. Athassa susiraṃ sīsaṃ matthajuṅgassa pūritaṃ,
Subhato naṃ maññatī bālo avijjāya purakkhato.

[BJT Page 62] [\x  62/]

202. Yadāca so mato seti uddhumāto vinīgako,
Apaviddho susānasmiṃ anapekkhā honti ñātayo.

203. Khādanti naṃ suvāṇā ca sigālā ca vakā kimī,
Kākā gijjhā ca khādanti ye caññe santi pāṇino.

204. Sutvāna [PTS Page 035] [\q  35/]      buddhavacanaṃ bhikkhu paññāṇavā idha,
So kho naṃ paejānāti yathābhūtaṃ hi passati.

205. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ,
Ajjhattañca bahiddhā ca kāye chandaṃ virājaye.

206. Chandārāgavaratto so bhikkhu paññāṇavā idha,
Ajjhagā amataṃ santiṃ nibbāna1pada maccutaṃ.

207. Dipādako yaṃ asuci duggandho parihīrati, 2
Nānā kuṇapa paripūfarā vissavanno tato tato.

208. Etādisena kāyena yo maññe uṇṇametave,
Paraṃ vā apajāyye kimaññatra adassanāti.

Vijayasuttaṃ niṭṭhitaṃ.

1. 12 Muni suttaṃ

209. Santhavāto bhayaṃ jātaṃ niketā jāyate rajo,
Aniketamasanthavaṃ etaṃ ve munidassanaṃ.

210. Yo jātamucchijja na ropayeyya
Jāyantamassa nānuppavecche,
Tamāhu ekaṃ muninaṃ carantaṃ
Addakkhi so santipadaṃ mahesī.

1 Nibbānaṃ-ma.
2 Parichārati-ma.

[BJT Page 64] [\x  64/]

211. Saṅkhāya [PTS Page 036] [\q  36/]      vatthuni pahāya bījaṃ
Sineha massa nānuppavecche,
Sa ce muni jātikhayantadassī
Takkaṃ pahāya na upeti saṃkhaṃ.

212. Aññāya sabbāni nivesanāni
Anikāmahaṃ aññataramipitesaṃ,
Sa ve munī vītagedho agidadho
Nāyūhatī pāragato hi hoti.

213. Sabbābhibhūṃ sabbaviduṃ sumedhaṃ
Sabbesu dhammesu anūpalittaṃ,
Sabbañjahaṃ taṇhakkhaye vimuttaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.

214. Paññābalaṃ sīlavatūpapannaṃ
Samāhataṃ jhānarataṃ satīmaṃ,
Saṅgāpamuttaṃ akhilaṃ anāsavaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.

215. Ekaṃ carantaṃ muniṃ appamattaṃ
Nindāpasaṃsānu avedhamānaṃ,
Sīhaṃva saddesu asantasantaṃ
Vātaṃva jālamhi asajjamānaṃ,
Padumaṃ va toyena alippamānaṃ
Netāramaññesamanañña neyyaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.

216. Yo [PTS Page 037] [\q  37/]      gāhaṇe thambhorivābhijāyatī
Yasmiṃ pare vācāpariyantaṃ vadanti,
Taṃ vītarāgaṃ susamāhitindriyaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.

1 Muni-machasaṃ.
2 Mavejhāya-sī, syā.

[BJT Page 66] [\x  66/]

217. Yo ve ṭhatatto tasaraṃva aujjuṃ
Jigucchati kammehi pāpakehi,
Vīmaṃsamāno visamaṃ samañca
Taṃ vāpi dhīrā muniṃ3 vedayanti.

218. Yo saññatatto na karoti pāpaṃ
Daharo ca majjhamo ca1 munī yatatto,
Arosaneyyo so na roseti kañci
Taṃ vāpi dhīrā muniṃ3 vedayanti.

219. Yadaggato majjhato sesato vā
Piṇḍaṃ labhetha paradattūpajīvi,
Nālaṃ thutuṃ nopi nipaccavādī
Taṃ vāpi dhīrā muniṃ3 vedayanti.

220. Muniṃ carantaṃ virataṃ methanasamā
Yo yobbanena upanibajjhate kvaci,
Madappamādā virataṃ vippamuttaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.

221. Aññāya lokaṃ paramatthadassiṃ
Oghaṃ samuddaṃ atitariya tādiṃ,
Taṃ [PTS Page 038] [\q  38/]      jinnaganthaṃ asitaṃ anāsavaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.

222. Asmā cubho dūravihāravuttino
Gihī dāraposī amamo ca subbato,
Parapāṇarodhāya gihī asaññato
Niccaṃ munī rakkhati pāṇino yato.

223. Sikhī yathā nīlagīvo vihaṅgamo
Haṃsassa nopeti javaṃ kudācanaṃ,
Evaṃ gihī nānukaroti bhikkhuno
Munino vicittassa vanamhi jhāyatoti.

Munisuttaṃ siṭṭhitaṃ.

Uragavaggo paṭhamo.

Tassuddānaṃ:
Urago dhaniyo ceva visāṇañca tathā kasī,
Cundo parābhavo ceva vasalo mettabhāvanā.
Sātāgiro āḷavako vijayo ca tathā muni,
Dvādasetāni suttāni uragavaggoti vuccati.

1 Majhejāva-sī, syā.