[PTS Page 039] [\q  39/]

Suttanipata
2. Cullavaggo

2. 1 Ratanasuttaṃ

224. Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe,
Sabbeva bhūtā sumanā bhavantu
Athopi sakkacca suṇantu bhāsitaṃ.

225. Tasmā hi bhūtā nisāmetha sabbe
Mettaṃ karotha mānusiyā pajāya,
Divā ca ratto ca haranti ye baliṃ
Tasmā hi ne rakkhatha appamattā.

226. Yaṃ kiñci vittaṃ idha vā huraṃ vā
Saggesu vā yaṃ ratanaṃ paṇītaṃ,
Na no samaṃ atthi tathāgatena
Idampi buddhe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.

227. Khayaṃ virāgaṃ amataṃ paṇītaṃ
Yadajjhagā sakyamunī samāhito,
Na tena dhammena samatthi kiñcī
Idampi dhamme ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
[PTS Page 040] [\q  40/]

228. Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ
Samādhi mānantarikaññamāhu,
Samādhinā  tena samo na vijjati
Idampi dhamme ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.

229. Ye puggalā aṭṭhasataṃ pasatthā
Cattāri etāni yugāni honti,
Te dakkhiṇeyyā sugatassa sāvakā
Etesu dinnāni mahapphalāni,
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.

[BJT Page 70] [\x  70/]

230. Ye suppayuttā manasā daḷhena
Nikkāmino gotama sāsanamhi
Te pattipattā amataṃ vigayha
Laddhā mudhā nibbutiṃ bhuñjamānā
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.

231. Yathindakhīlo paṭhaviṃsito siyā
Catubbhi vātehi asampakampiyo,
Tathūpamaṃ sappurisaṃ vadāmi
Yo ariyasaccāni avecca passati,
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.

232. Ye ariyasaccāni vibhāvayanti
Gambhīrapaññena sudesitāni
Kiñcāpi te honti bhusappamattā
Na te bhavaṃ aṭṭhamaṃ ādiyanti,
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
[PTS Page 041] [\q  41/]

233. Sahāvassa dassanasampadāya
Tayassu dhammā jahitā bhavanti,
Sakkāyadiṭṭhi vicikicchitañca
Sīlabbataṃ vāpi yadatthi kiñci,
Catūhapāyehi ca vippamutto
Cha cābhiṭhānāni abhabbo kātuṃ
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.

234. Kiñcāpi so kammaṃ karoti pāpakaṃ
Kāyena vācā uda cetasā vā
Abhabbo so tassa paṭicchādāya
Abhabbatā diṭṭhapadassa vuttā,
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.

[BJT Page 72] [\x  72/]

235. Vanappagumbe yathā phussitagge
Gimhānamāse paṭhamasmiṃ gimhe,
Tathūpamaṃ dhammavaraṃ adesayi
Nibbānagāmiṃ paramaṃ hitāya,
Idampi buddhe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.

236. Varo varaññū varado varāharo
Anuttaro dhammavaraṃ adesayī
Idampi buddhe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.

237. Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
Virattacittā āyatike bhavasmiṃ,
Te ṇīṇabilā avirūḷhicchandā
Nibbanti [PTS Page 042] [\q  42/]      dhīrā yathāyampadīpo,
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
238. Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antajikkhe,
Tathāgataṃ devamanussapūjitaṃ
Buddhaṃ namassāma suvatthi hotu.

239. Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antajikkhe,
Tathāgataṃ devamanussapūjitaṃ
Dhammaṃ namassāma suvatthi hotu.

240. Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antajikkhe,
Tathāgataṃ devamanussapūjitaṃ
Saṅghaṃ namassāma suvatthi hotu.

Ratatanasuttaṃ niṭṭhitaṃ.

2. 2 Āmagandhasuttaṃ

241. Sāmākaciṅguḷakacīnakāni ca
Pattapphalaṃ mūlapphalaṃ gavipphalaṃ,
Dhammena laddhaṃ satamasanamānā1
Na kāmakāmā alikaṃ bhaṇanti.
[PTS Page 043] [\q  43/]

242. Yadasnamāno sukataṃ suniṭṭhitaṃ
Parehi dinnaṃ payataṃ paṇītaṃ,
Sālīnamannaṃ  paribhuñjamāno
So bhuñjatī kassapa āmaganthaṃ.

243. Na āmagandho mama kappatīti
Icceva tvaṃ bhāsasi brahmabandhu,
Sālīnamannaṃ paribhuñjamāno
Sakuntamaṃsehi susaṃkhatehi,
Pucchāmi taṃ kassapa etamatthaṃ
Kathaṃpakāro tava āmagandho.

244. Pāṇātipāto vadhachedabandhanaṃ
Theyyaṃ musāvādo nikatī vañcanāni,
Ajjhenakujjhaṃ paradārasevanā
Esāmagandho na hi maṃsabhojanaṃ.

245. Ye idha kāmesu asaññatā janā
Rasesu giddhā asucīkamissitā, 2
Natthikadiṭṭhi visamā durannayā
Edāmagandho na hi maṃsabhojanaṃ.

246. Ye lūkhasā dāruṇā piṭṭhimaṃsikā,
Mittadduno nikkaruṇā timānino,
Adānasīlā na ca denti kassaci
Esāmagandho na hi maṃsabhojanaṃ.

1 Satamasamānā-sī, [PTS] Sakamassamānā-syā.
2 Asuciṅgāvamassita-ma.

[PTS Page 044] [\q  44/]
[BJT Page 76] [\x  76/]

247. Kodho  mado thambho paccuṭṭhāpanā ca
Māyā usūyā bhassasamussayo va,
Mānātimāno ca asabbhi santhavo
Esāmagandho na hi masayojanaṃ.

248. Ye pāpasīlā iṇaghātasucakā
Vohārakūṭā idha pāṭirūpikā
Narādhamā ye’dha karonti kibbisaṃ
Esāmagandho na hi maṃsabhojanaṃ.

249. Yo idha pāṇesu asaññatā janā
Paresamā’dāya vihesamuyyutā,
Dussīlaluddā pharusā anādarā
Esāmagandho na hi maṃsabhojanaṃ.

250. Etesu giddhā viruddhātipātino
Niccuyyutā pecca tamaṃ vajanti ye,
Patanti sattā nirayaṃ avaṃsirā
Esāmagandho na hi maṃsabhojanaṃ.

251. Na macchamaṃsaṃ nānasakattaṃ
Na naggiyaṃ na muṇḍiyaṃ jaṭājallaṃ
Kharājināni nāggihuttassupasevanā vā
Ye cāpi loke amarā bahū tapā
Mantā’hutī yaññamutūpavesanā
Sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
[PTS Page 045] [\q  45/]

252. Sotesu gutto viditindriyo care
Dhamme ṭhito ajjavamaddace rato,
Aṅgātigo sabbadukkhappahīno
Na lippatī1 diṭṭhasutesu dhīro.

1 Limpati-syā.

[BJT Page 78] [\x  78/]

253. Iccetamatthaṃ bhagavā punappunaṃ
Akkhāsi naṃ1 vedayi mantapāragū,
Citrāhi gāthāhi munīpakāsayī
Nirāmagandho asito durannayo.

254. Sutvāna buddhassa subhāsitaṃ padaṃ
Nirāmagandhaṃ sabbadukkhappanūdanaṃ,
Nīcamano vandi tathāgatassa
Tattheva pabbajjamarocayitthāti.

Āmagandhasuttaṃ niṭṭhitaṃ.

2. 3 Hirisuttaṃ

255. Hiriṃ tarantaṃ vijigucchamānaṃ
Sakhā hamasmi2 iti bhāsamānaṃ,
Sayahāni kammāni anādiyantaṃ
Ne so mamanti iti taṃ vijaññā.

256. Ananvayaṃ piyaṃ vācaṃ yo mittesu pakubbati,
Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.
[PTS Page 046] [\q  46/]

257. Na  so vitto yo sadā appamatto
Bhedā saṅkirandhameyānupassī,
Yasmiñca seti urasīva putto
Sa ve mitto so parehi abhejjo.

258. Pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ,
Phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ.

259. Pavivekarasaṃ pītvā rasaṃ upasamassa ca,
Niddaro hoti nippāpo dhammapīti rasaṃ pibanti.

Hirisuttaṃ niṭṭhitaṃ.

1 Taṃ-mū.
2 Savāhamasmi-machasaṃ.

[BJT Page 80] [\x  80/]

2. 4 Maṃgalasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi.

260. Bahu devā manussā ca maṅgalāni acintayuṃ,
Ākaṅkhamānā sotthānaṃ brūhi maṅgala muttamaṃ.
261. Asevanā ca bālānaṃ paṇḍitānañca sevanā,
Pūjā ca pūjanīyānaṃ etaṃ maṅgalamuttamaṃ.

262. Patirūpadesavāso ca pubbe ca katapuññatā,
Attasammāpaṇidhi ca etaṃ maṅgalamuttamaṃ.
[PTS Page 047] [\q  47/]

263. Bāhusaccañca  sippañca vinayo ca susikkhito,
Subhāsitā ca yā vācā etaṃ maṅgalamuttamaṃ.

264. Mātāpitū upaṭṭhānaṃ puttadārassa saṅgaho,
Anākulā ca kammantā etaṃ maṅgalamuttamaṃ.

265. Dānañca dhammacariyā ca ñātakānañca saṅgaho,
Anavajjāni kammāni etaṃ maṅgalamuttamaṃ.

266. Ārati virati pāpā majjapānā ca saññamo,
Appamādo ca dhammesu etaṃ maṅgalamuttamaṃ.

267. Gāravo ca nivāto ca santuṭṭhi ca kataññutā,
Kālena dhammasavaṇaṃ etaṃ maṅgalamuttamaṃ.

[BJT Page 82] [\x  82/]

268. Khantī ca sovacassatā samaṇānañca dassanaṃ,
Kālena dhammasākacchā etaṃ maṅgalamuttamaṃ.

269. Tapo ca brahmacariyañca ariyasaccānadassanaṃ,
Nibbānasacchikiriyā ca etaṃ maṅgalamuttamaṃ.

270. Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati,
Asokaṃ virajaṃ khemaṃ etaṃ maṅgalamuttamaṃ.

271. Etādisāni katvāna sabbattha maparājitā,
Sabbattha sotthiṃ gacchanti taṃ tesaṃ maṅgalamuttamanti.

Maṅgalasuttaṃ niṭṭhitaṃ.

2. 5 Sūcilomasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṃkitamañce sūcilomassa yakkhassa bhavane. Tena kho pana samayena [PTS Page 048] [\q  48/]      kharo ca yakkho sūcilomo ca yakkho bhagavato avidūro atikkamanti.

Atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavocata eso samaṇoti: neso samaṇo samaṇako eso. Yāva jānāmi yadi vā so samaṇo yadi vā samaṇakoti.
Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato kāyaṃ upanāmesi.
Atha kho bhagavā kāyaṃ apanāmesi,

Atha kho sūcilomo yakkho bhagavantaṃ etadavoca,

Bhāyasi maṃ samaṇāti.

Nakhvāhantaṃ āvuso bhāyāmi, api ca te samphasso pāpakoti.

Pañhaṃ taṃ samaṇa pucchissāmi sace me na vyākarissasi cittaṃ vā te khipissāmi bhadayaṃ vā te chālessāmi pādesu vā gahetvā pāragaṅgāya khipissāmīti.

[BJT Page 84] [\x  84/]
Na khvāhaṃ taṃ āvuso passāmi, sadevāka loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya,
Api ca tvaṃ āvuso puccha yadākaṅkhasīti.

Atha kho sūciloma yakkho bhagavantaṃ gāthāya ajjhabhāsi:

272. Rāgo ca doso ca kutonidāno
Aratī ratī lomahaṃso kutojā,
Kuto samuṭṭhāya manovitakkā
Kumārakā dhaṅkamivossajanti.

273. Rāgo ca doso ca itonidāno
Aratī ratī lomahaṃso itojā,
Ito samuṭṭhāya manovitakkā
Kumārakā dhaṅkamivossajanti.
[PTS Page 049] [\q  49/]

274. Snehajā  attasambhūtā nigrodhassevi khandhajā,
Puthu visattā kāmesu māluvā’va vitatā vane.

275. Ye naṃ pajānanti yato nidānaṃ
Te naṃ vinodenti suṇohi yakkha,
Te duttaraṃ oghamimaṃ taranti
Atiṇṇapubbaṃ apunabbhavāyāti.

Sūcilomasuttaṃ niṭṭhitaṃ.

2. 6 Kapilasuttaṃ

276. Dhammacieyaṃ brahmacieyaṃ etadāhu vasuttamaṃ,
Pabbajitopi ce hoti agārasmā anagāriyaṃ.

277. So ce mukharajātiko vihesābhirato mago,
Jīvitaṃ tassa pāpiyo rajaṃ vaḍḍheti attano.
[BJT Page 86] [\x  86/]

278. Kalahābhirato bhikkhu mohadhammena āvaṭo,
Akkhatampi na jānāti dhammā buddhena desitaṃ.

279. Vihesaṃ bhāvitattānaṃ avijjāya purakkhato,
Saṃkilesaṃ na jānāti maggaṃ nirayagāminaṃ.

280. Vināpātaṃ samāpanno gabbhā gabbhaṃ tamā tamaṃ,
Save tādisako bhikkhu pecca dukkhaṃ nigacchati.

281. Guthakūpo yathā assa samapuṇṇo gaṇavassiko,
Yo ca evarūpo assa dubbisodho hi sāṅgaṇo.

282. Yaṃ evarūpaṃ jānātha bhikkhavo gehanissitaṃ,
Pāpicchaṃ pāpasaṅkappaṃ pāpaācāragocaraṃ.
[PTS Page 050] [\q  50/]

283. Sabbe samaggā hutvāna abhinibbijjayātha naṃ,
Kāraṇḍavaṃ1 niddhamatha kasambuṃ cāpakassatha.

284. Tato palāpe vāhetha assamaṇe samaṇamānīne,
Niddhamitvāna pāpicche pāpaācāragocare.

285. Suddhā suddhehi saṃvāsaṃ kappayavho patissatā,
Tato samaggā nipakā dukkhassantaṃ karissathāti.

Kapilasuttaṃ niṭṭhitaṃ.

2. 7 Brāhmaṇadhammikasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā kosalakā brāhmaṇamāhāsāḷā jiṇṇā vuddhā mahallakā addhagatā vayo anuppatitā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavatā saddhīṃ sammodiṃsu, sammodasīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te brāhmaṇamahāsāḷā bhagavantaṃ etadavocuṃ:

1 Kāraṇḍaṃva-syā.
2 Dhamamacariya-mu.

[BJT Page 88] [\x  88/]
Sandissanti nu kho bho gotama etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammeti.

Na kho brāhmaṇā sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammeti.

Sādhu no bhavaṃ gotamo porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu save hoto gotamassa agarūti.

Tena hi brāhmaṇā suṇātha sādhukaṃ manasi karotha bhāsissāmīti.

Evaṃ bho’ti gho te brāhmaṇamahāsāḷā bhagavato paccassosuṃ bhagavā etadavoca:
286. Isayo pabbakā āsuṃ saṃyatattā tapassino
Pañcakāmaguṇe hitvā attadatthamacārisuṃ.
[PTS Page 051] [\q  51/]

287. Na  pasū brāhmaṇānāsuṃ na hiraññaṃ na dhānīyaṃ
Sajjhāyadhanadhaññāsuṃ brahmaṃ nidhimapālayuṃ.

288. Yaṃ tesaṃ pakataṃ āsi dvārabhattaṃ upaṭṭhitaṃ
Saddhapakatamesānaṃ dātave tadamaññisuṃ.

289. Nānarattehi vatthehi sayanebhāvasathehi ca
Phitā janapadā raṭṭhā te namassiṃsu brāhmaṇe.

290. Avajjhā brāhmaṇā āsuṃ ajeyyo dhammarakkhitā
Na te koci nivāresi kuladvāresu sabbaso.

291. Aṭṭhacattārisaṃ vassāni komāraṃ brahmacariyaṃ cariṃsu te
Vijjācaraṇapariyeṭṭhiṃ acaruṃ brāhmaṇā pure.

292. Na brāhmaṇa aññamagamuṃ napi bharīhaṃ kiṇiṃsu te
Sampiyeneva saṃvāsaṃ saṃgantivā samarocayuṃ.
[BJT Page 90] [\x  90/]

293. Aññatra tambhā samayā utuveramaṇimpati
Antarā methunaṃ dhammaṃ nāssu gacchanti brāhmaṇā.

294. Brahmacariyañca sīlañca ajjavaṃ maddavaṃ tapaṃ
Soraccaṃ avihiṃsañca khantiñcāpi avaṇṇayuṃ.
[PTS Page 052] [\q  52/]

295. Yo  nesaṃ paramo āsi brahmā daḷhaparakkamo
Sa cāpi methunaṃ dhammaṃ supinantepi nāgamā.

296. Tassa vattamanusikkhantā idheke vaññujātikā
Brahmacariyañca sīlañca khantiñcāpi avaṇṇayuṃ.

297. Taṇḍulaṃ sayanaṃ vatthaṃ sappitelañca yāciya
Dhammena samodhānetvā1tato yaññamakappayuṃ
Upaṭṭhitasmiṃ yaññasmiṃ nāssu gāvo haniṃsu te.

298. Yathā mātā pitā bhātā aññe vipi ca ñātakā
Gāvo no paramā mittā yāsu jāyanti osadhā.

299. Annadā baladā cetā vaṇṇadā sukhadā tathā
Etamatthamasaṃ ñatvā sāssu gāvo haniṃsu te.

300. Sukhumālā mahākāyā vaṇṇavanto yasassino
Brāhmaṇā sehi dhammehi kiccākiccesu ussukā
Yāva loke avattiṃsu sukhamedhitthayampajā.

301. Tesaṃ āsi vipallāso disvāna aṇuto aṇuṃ
Rājino va viyākāraṃ nāriyo samalaṅkatā.

302. Ethe cājaññasaṃyutte sukate cittasibbane
Nivesane nivese ca vibhatte bhāgaso mite.

303. Gomaṇḍalaparibbūḷhaṃ nārīvaragaṇāyutaṃ
Uḷāraṃ mānusaṃ bhogaṃ abhijjhāyiṃsu brāhmaṇā.

1 Samudānetvā-sī. Mu. 2, Pu.

[PTS Page 053] [\q  53/]
[BJT Page 92] [\x  92/]

304. Te tattha mante latthatvā okkākaṃ tadupāgamuṃ pahūtadhanadhaññesi
yajassu bahu te cittaṃ yajassu bahu te dhanaṃ.

305. Tato ca rājā saññatto brāhmaṇehi rathesabho
Assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggalaṃ
Ete yāge yajitvāna brāhmaṇānaṃ adā dhanaṃ.

306. Gāvo sayanañca vatthañca nāriyo samalaṅkatā
Rathe cājaññasaṃyutte sukate cittasibbane.

307. Nivesanāni rammāni suvibhattāni bhāgaso
Nānādhaññassa pūretvā brāhmaṇānaṃ adā dhanaṃ.

308. Te ca tattha dhanaṃ laddhā sannidhiṃ samarocayuṃ
Tesaṃ icchāvatiṇṇānaṃ hiyyo taṇhā pavaḍḍhatha
Te tattha manne ganthetvā okkākaṃ punupāgamuṃ.

309. Yathā āpo ca paṭhavī hiraññaṃ dhanadhāniyaṃ
Evaṃ gāvo manussānaṃ parikkhāro so hi pāṇinaṃ
Yajassu bahu te cittaṃ yajassu bahu te dhanaṃ.

310. Tato ca rājā saññatto brāhmaṇehi rathesabho
Nekasatasahassiyo gāvo yaññe1 aghātayī.

311. Na pādā na visāṇena nāssu hiṃsanti kenaci
Gāvo eḷasamānā soratā kumbhadūhanā
Tā visāṇe gahetvāna rājā satthena ghātayī.
[PTS Page 054] [\q  54/]

312. Tato  ca devā pitaro indo asurarakkhasā
Adhammo iti pakkanduṃ yaṃ satthaṃ nipatī gave.
313. Tayo rogā pure āsuṃ icchā anasanaṃ jarā
Pasūnañca samārambhā2 aṭṭhānavutimāgamuṃ.

314. Eso adhammo daṇḍānaṃ okkanno purāṇo ahu
Adūsikāyo haññanti dhammā dhaṃsanti yājakā.

1 Aññe-sīmu. 2.
2 Samārabbhā-sīmu.

[BJT Page 94] [\x  94/]

315. Evameso aṇudhammo porāṇo viññūgarahīto
Yattha edisakaṃ passati yājakaṃ garahatī jano.

316. Evaṃ dhamme viyāpanne vihinnā suddavessikā
Puthu vihinnā khattiyā patiṃ bhariya ’vamaññatha.

317. Khattiyā brahmabandhu va ye caññe gottarakkhitā
Jātivādaṃ niraṃkatvā kāmānaṃ vasamanvagunti.

Evaṃ vutte te brāhmaṇamahāsāḷā bhagavantaṃ etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjātaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, [PTS Page 055] [\q  55/]      upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate’ti.

Brāhmaṇadhammikasuttaṃ niṭṭhitaṃ.

2. 8 Dhamma (nāvā) suttaṃ

318. Yasmā bhi dhammaṃ puriso vijaññā
Indaṃ’ca naṃ devatā pūjayeyya,
So pūjito tasmiṃ pasannacitto
Bahussuto pātukaroti dhammaṃ.

319. Tadaṭṭhikatvāna nisamma dhīro
Dammānudhammaṃ paṭipajjamāno,
Viññū vibhāvī nipuṇo ca hoti
Yo tādisaṃ bhajate appamatto.

320. Khuddañca bālaṃ upasevamāno
Anāgatatthañca usūyakañca,
Idheva dhammaṃ acibhāvayitvā
Avitiṇṇakaṅkho maraṇaṃ upeti.

1 Nāvāsuttaṃ-pu. Sīmu. 1
[BJT Page 96] [\x  96/]

321. Yathā naro āpagaṃ otaritvā
Mahodakaṃ1 salilaṃ sīghasotaṃ,
So vuyhamāno anusotagāmi
Kiṃ so pare pakkati tārayetuṃ.

322. Tathecha dhammaṃ avibhāvayitvā
Bahussutānaṃ anisāmayattha,
Sayaṃ ajānaṃ avītiṇṇakaṅkho
Kiṃ so pare sakkati nijjhāpetuṃ.
 [PTS Page 056] [\q  56/]

323. Yathāpi nāvaṃ daḷhamāruhitvā
Piyena’rittena samaṅgibhūto,
So tāraye tattha bahūpi aññe
Tatrūpāyaññū kusalo mutīmā.

324. Evampi yo vedagū bhāvitatto
Bahussuto hoti avedhadhammo,
So kho pare nijjhapaye pajānaṃ
Sotāvadhānūpanīsūpanne.

325. Tasmā bhave sappurisaṃ bhajetha
Medhāvinañceva bahussutañca,
Aññāya atthaṃ paṭipajjamāno
Viññātadhammo so sukhaṃ labhethāti.

Dhamma2suttaṃ niṭṭhitaṃ.

2. 9 Kiṃsīlasuttaṃ

326. Kiṃsīlo kiṃsamācāro kāni kammāni brūbhayaṃ
Naro sammā niviṭṭhassa uttamatthañca pāpuṇe.

327. Vuddhāpacāyī anusuyyako siyā
Kālaññū cassa garunaṃ dassanāya
Dhammiṃ kathaṃ erayitaṃ khaṇaññū
Suṇeyya sakkacca subhāsitāni.

1 Mahodikaṃ-sīmu. 1 Saritaṃ-pu.
2 Nāvā-sīmu.
[PTS Page 057] [\q  57/]

[BJT Page 98] [\x  98/]

328. Kālena gacche garunaṃ sakāsaṃ
Thambhaṃ niraṃkatvā nivātamutti
Atthaṃ  dhammaṃ saṃyamaṃ brahmacarīyaṃ
Anussare ceva samācare va.
329. Dhammārāmo dhammarato
Dhamme ṭhito dhammavinicchayaññū,
No vācare dhammasandosavādaṃ
Nīyetha tacchehi1 subhāsitehī.

330. Hassaṃ jappaṃ paridevaṃ padosaṃ
Māyākataṃ kuhakaṃ giddhimānaṃ,
Sārambhakakkasakasāva mucchaṃ2
Hitvā care vītamado ṭhitatto.

331. Viññātasārāni subhāsitāni
Sutañca vaññātasamādhisāraṃ,
Na tassa paññā ca sutañca vaḍḍhati
Yo sāhaso hoti naro pamatto.

332. Dhamme ca ye ariyapavedite ratā
Anuttarā te vacasā manasā kammanā ca
Te santisoraccasādhisaṇṭhitā
Sutassa paññāya ca sāramajjhagūti.

Kiṃsīlasuttaṃ niṭṭhitaṃ.

2. 10 Uṭṭhānasuttaṃ

333. Uṭṭhahatha nasīdatha ko attho supitena vo,
Āturānaṃ bhi kā niddā sallaviddhāna ruppataṃ.
 [PTS Page 058] [\q  58/]

334. Uṭṭhahatha  nisīdatha daḷhaṃ sikkhatha santiyā,
Mā vo pamatte viññāya
Maccurājā amosayitthavasānuhe.

1 Tacchehi nīyetha-sīmu. 1, Machasaṃ.
2 Kakkassa-sīmu. 1. Kakkaṃ-sīmu. 2.

[BJT Page 100] [\x 100/]

335. Yāya devā manussa ca sitā tiṭṭhanti atthikā,
Tarathetaṃ’visattikaṃ khaṇo vo1 mā upaccagā;
Khaṇātītā hi socanti nirayambhi samappitā.

336. Pamādo rajo pamādo2 pamādānupatitā ajo,
Appamattena vijjāya abbahe sallamattanoti.

Uṭṭhānasuttaṃ niṭṭhitaṃ.

2. 11 Rāhulasuttaṃ

337. Kacci abhiṇhasaṃvāsā nāvajānāsi paṇḍitaṃ
Ukkādhāro manussānaṃ kacci apacito tayā. 3

338. Nāhaṃ abhiṇhasaṃvāsā avajānāmi paṇḍitaṃ,
Ukkadhāro manussānaṃ niccaṃ apacito mayā.

339. Pañcakāmaguṇe hitvā pirūpe manorame,
Saddhāya gharā nikkhamma dukkhassantakaro bhava.

340. Vitte bhajassu kalyāṇe pantañca4 sayanāsanaṃ,
Vicittaṃ appanigghosaṃ mattaññū hohi bhojane.

341. Cīvare [PTS Page 059] [\q  59/]      piṇḍapāte ca paccaye sayanāsane,
Etesu taṇhaṃ mā kāsi mā lokaṃ punarāgami.

342. Saṃvuto pātimokkhasmiṃ indriyesu ca ñcasu,
Sati kāyagatātyatthu nibbidā bahulo bhava.

1 Ve-sīmu. 1.
2 Pamādā-sīmu. 1.
3 Tava-syā.
4 Patthañca-sīmu. 1.

[BJT Page 102] [\x 102/]

343. Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ,
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ.

344. Animittañca bhāvehi mānānusayamujjaha,
Tato mānābhisamayā upasanto carissasīti.

Itthaṃ sudaṃ bhagavā āyasmantaṃ āhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti.

Rāhulasuttaṃ niṭṭhitaṃ.

2. 12 Nigrodhakappasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āyasmato vaṅgīsassa upajjhāyo nigrodhakappo nāma thero aggāḷave cetiye aciraparinibbuto hoti.

Atha kho āyasmato vaṃgīsassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: parinibbuto nu kho me upajjhāyo udāhu no parinibbutoti.
Atha kho ayasvā vaṃgīso sāyanhasamayaṃ1 paṭisallāni vuṭṭhito yona bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 060] [\q  60/]      ekamantaṃ nisinno kho āyasmā vaṃgīfasā bhagavantaṃ etadavoca: idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādī: parinibbuto nu kho me upajjhāyo udāhu no parinibbutoti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi:

345. Pucchāma satthāraṃ anomapaññaṃ
Diṭṭheva dhamme yo vicikicchāna ṃchettā,
Aggāḷave kālamakāsi bhikkhu
¥āto yasassi abhinabbutatto.

1 Sāyaṇha samayaṃ-sīmu. 1, 2.

[BJT Page 104] [\x 104/]

346. Nigrodhakappo iti tassa nāma,
Tayā kataṃ bhagavā brāhmaṇassa,
So taṃ namassaṃ acari mutyapekkho
Āraddhaviriyo daḷhadhammadassī.

347. Taṃ sāvakaṃ sakka1 mayampi sabbe
Aññātumicchāma samantacakkhu,
Samavaṭṭhitā no savaṇāya sotā
Tvaṃ no satthā tvaṃ anuttarosi.

348. Chindeva no vicikicchaṃ brūhi metaṃ
Parinibbutaṃ vedaya bhūripañña,
Majjheva no bhāsa samantacakkhu
Sakkova devānaṃ2 sahassanetto.

349. Yo keci ganthā idha mohamaggā,
Aññāṇapakkhā vicikicchaṭṭhānā,
[PTS Page 061] [\q  61/]
Tathāgataṃ  patvā na te bhavanti
Cakkhuṃ hi etaṃ paramaṃ narānaṃ.

350. No ce hi jātu puriso kilese
Vāto yathā abbhaghanaṃ vihāne,
Tamo vassa nivuto sabbaloko
Na jotimantopi narā tapeyyuṃ.

351. Dhīrā ca pajjotakarā bhavanti
Taṃ taṃ ahaṃ dīra tatheva maññe,
Vipassinaṃ jhanamupāgamamha
Parisāsu no āvikarohi kappaṃ.

352. Khippaṃ giraṃ eraya vagguvagguṃ
Haṃsova paggayha sanikaṃ nikūjaṃ, 3
Bindussarena suvikappitena
Sabbeva te ujjugatā suṇoma.

1 Sakya-machasaṃ.
2 Devāna-machasaṃ.
3 Saṇiṃ nikuñja-sīmu. 1. Saṇiṃ niku ja-sīmu. 2.

[BJT Page 106] [\x 106/]

353. Pahīnajātimaraṇaṃ asesaṃ
Niggayha dhonaṃ vadessāmi dhammaṃ,
Na kāmakāro hi puthujjanānaṃ
Saṅkheyyakārova tathāgatānaṃ.

354. Sampannaveyyākaraṇaṃ tavedaṃ
Samujjupaññassa samuggahītaṃ,
Ayamañjalī pacchimo suppaṇāmito
Mā mohayī jāna’manomapañña.

355. Parovaraṃ ariyadhammaṃ viditvā
Mā mohayī jāna’manomavīra,
 [PTS Page 062] [\q  62/]
Vāriṃ yathā ghammani ghammatatto
Vācābhikaṅkhāmi sutaṃ pavassa. 1

356. Yadatthikaṃ brahmacariyaṃ acāri2
Kappāyano kaccissa taṃ amoghaṃ,
Nibbāyi so ādu upādiseso
Yathā vimutto ahu naṃ suṇoma.

357. Acchecchi taṇhaṃ idha nāmarūpe (iti bhagavā)
Kaṇhassa sotaṃ dīgharattānusayitaṃ,
Atāri jātimaraṇaṃ asesaṃ
Iccabravī bhagavā pañcaseṭṭho.

358. Esa sutvā pasidāmi vaco te isisattama,
Amoghaṃ kira ve puṭṭhaṃ namaṃ vañcesi brāhmaṇo.

359. Yathāvādī tathākārī ahu buddhassa sāvako,
Acchidā maccuno jālaṃ tataṃ māyāvino daḷhaṃ.

360. Addasa bhagavā ādiṃ upādānassa kappiyo,
Accagā vata kappāyano maccudheyyaṃ suduttarantī.

Nigrodhakappasuttaṃ niṭṭhitaṃ.

1 Sutassa vassa-pu.
2 Acari-sīmu 2

[BJT Page 108] [\x 108/]

2. 13 Sammāparibbājanīyasuttaṃ

[PTS Page 063] [\q  63/]

361. Pucchāmi muniṃ pahūtapaññaṃ
Tiṇṇaṃ pāragataṃ parinibbutaṃ ṭhitattaṃ,
Nikkhamma gharā panujja kāme
Kathaṃ bhikkhu sammā so loke paribbajeyya.

362. Yassa maṅgalā samūhatā (iti bhagavā)
Uppātasupinā ca lakkhaṇā ca,
So maṅgaladosavippahīno bhikkhu
Sammā so loke paribbajeyya.

363. Rāgaṃ vinayetha mānusesu
Dibbesu kāmesu vāpi bhikkhu,
Atikkamma bhavaṃ samecca dhammaṃ
Sammā so loke paribbajeyya.

364. Vipiṭṭhi katvāna pesunāni
Kodhaṃ kadariyaṃ jaheyya bhikkhu,
Anurodhavirodhavippahīno
Sammā so loke paribbajeyya.

365. Hitvāna piyañca appiyañca
Anupādāya anissito kuhiñci,
Saṃyojaniyehi vippamutto
Sammā so loke paribbajeyya.

366. Na so upadhīsu sārameti
Adānesu vineyya chandarāgaṃ,
So anissito anaññaneyyo
Sammā so loke paribbajeyya.
[PTS Page 064] [\q  64/]

367. Vacasā manasā ca kammanā ca
Aviruddho samma viditvā dhammaṃ,
Nibbānapadābhipatthayāno
Sammā so loke paribbajeyya.

1 Mahāsamayasuttantipi-pu.

[BJT Page 110] [\x 110/]

368. Yo vandati maṃ1 na uṇṇameyya
Akkūṭṭhopi na sandhiyetha bhikkhu,
Laddhā parabhojanaṃ na majje,
Sammā so loke paribbajeyya.

369. Lobhañca bhavañca vippahāya
Virato chedanabandhanāto bhikkhū,
So tiṇṇakathaṃkatho visallo
Sammā so loke paribbajeyya.

370. Sāruppamattano viditvā
Na ca bhikkhu biṃseyya kañci loke,
Yathā tathiyaṃ viditvā dhammaṃ
Sammā so loke paribbajeyya.

371. Yassānusayā na santi keci
Mūlā akusalā samūhatā se,
So nirāsayo anāsayāno
Sammā so loke paribbajeyya.
[PTS Page 065] [\q  65/]

372. Āsavakhīṇo  pahīnamāno
Sabbaṃ rāgapathaṃ upātivatto,
Anto parinibbuto ṭhitatto
Sammā so loke paribbajeyya.

373. Saddho sutavā niyāmadassī
Vaggagatesu na vaggasāri dhīro,
Lobhaṃ dosaṃ vineyya paṭighaṃ
Sammā so loke paribbajeyya.

374. Saṃsuddhajino vivattacchaddo
Dhammesu vasī pāragū anejo,
Saṅkhāranirodhañāṇakusalo
Sammā so loke paribbajeyya.

1 Maṃ (ti)-sīmu. 1, 2.

[BJT Page 112] [\x 112/]

375. Atītesu anāgatesu cāpi
Kappātīto aticca suddhipañño,
Sabbāyatanehi vippamutto
Sammā so loke paribbajeyya.

376. Aññāya padaṃ samecca chammaṃ
Vivaṭaṃ disvāna pahānamāsavānaṃ,
Sabbūpadhinaṃ parikkhayāno
Sammā so loke paribbajeyya.

377. Addhā hi bhagavā tatheva etaṃ
Yo so evaṃ vihiri danto bhikkhū,
 [PTS Page 066] [\q  66/]
Sabbasaṃyojaniye1  ca vīticatto
Sammā so loke paribbajeyyā’ti.

Sammāparibbājaniyasuttaṃ niṭṭhitaṃ.

1. 14 Dhammikasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho dhammiko upāsako pañcahi upāsakesatehi saddhiṃ yena bhagavā tesupasaṅkami, upasaṅgamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno dho dhammiko upāsako bhagamantaṃ gāthāya ajjhabhāsi.

378. Pucchāmi taṃ gotama bhuripañña
Kathaṃkaro sāvako sādhu hoti,
Yo vā agārā anagārameti
Agārino vā panupāsakāse.

379. Tuvaṃ hi lokassa sadevakassa
Gatiṃ pajānāsi parāyanañca,
Na cattha tulyo nipuṇatthadassī
Tuvaṃ hi buddhaṃ pavaraṃ vadanti.

1 Sabbasaṃyojanayoga-(machasaṃ).

[BJT Page 114] [\x 114/]

380. Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ
Pakāsesi satte anukampamāno,
Vivattacchaddosi samantacakkhu
Virocasī vimalo sabbaloke.
 [PTS Page 067] [\q  67/]

381. Āgañchi te santike nāgarājā
Erāvaṇo nāma jinoti sutvā,
So pi tayā mantayitvā ajjhagamā
Ādhūti sutvāna patītarūpo.

382. Rājāpi taṃ vessavaṇo kuvero
Upeti dhammaṃ paripucchamāno,
Tassāpi tvaṃ pucchito brūsi dhīra
So cāpi sutvāna patītarūpo.

383. Yo keci me titthiyā vādasīlā
Ājīvakā vā yadi vā kigaṇṭhā,
Paññāya taṃ nātitaranti sabbe
Ṭhito vajantaṃ viya sīghagāmiṃ.

384. Yo keci me brāhmaṇā vādasīlā
Vuddhā cāpi brāhmaṇā santi keci,
Sabbe tayi atthabaddhā bhavanti
Ye cāpi caññe vādino maññamānā.

385. Ayaṃ hi dhammo nipuṇo sukho ca
Yoyaṃ tayā bhagavā suppavutto,
Tameva sabbe1 sussūsamānā
Taṃ no vada pucchito buddhaseṭṭha.

386. Sabbepi me bhikkhavo sannisinnā
Upāsakā cāpi tatheva sotuṃ,
Suṇantu dhammaṃ vimalenānubuddhaṃ
Subhāsitaṃ vāsavasseva devā.

387. Suṇātha me bhikkhavo sācayāmi vo
Dhammaṃ dhutaṃ tañca dharātha sabbe,
[PTS Page 068] [\q  68/]
Iriyāpathaṃ  pabbajitānulomikaṃ
Sevetha naṃ atthadassī mutīmā.

1 Sabbe mayaṃ-syā.

[BJT Page 116] [\x 116/]

388. Na ve vikāle vicareyya bhikkhu
Gāmañca1 piṇḍāya careyya kāle,
Akālacāriṃ hi sajanti saṃgā
Tasmā vikāle na caranti buddhā.

389. Rūpā ca saddā ca rasā ca gandhā
Phassā ca ye sammadayanti satte,
Etesu dhammesu vineyya ndandaṃ
Kālena so pavise pātarāsaṃ.

390. Piṇḍañca bhikkhu samayena laddhā
Eko paṭikkamma raho nisīde,
Ajjhattacintī na mano bahiddhā
Nicchāraye saṅgahi tattabhāvo.

391. Sace pi so sallape sāvakena
Aññena vā kenaci bhikkhunā vā,
Dhammaṃ paṇītaṃ tamudāhareyya
Na pesunaṃ nopi parūpavādaṃ.

392. Vādaṃ hi eke paṭiseniyanti
Na te pasaṃsāma parittapaññe,
Tato tato ne pasajanti saṅgā
Cittaṃ hi te tattha gamenti dūre.

393. Paṇḍaṃ vihāraṃ sayanāsanañca
Āpañca ṅghāṭirajūpavāhanaṃ,
Sutvāna dhammaṃ sugatena desitaṃ
Saṅkhāya seve varapaññasāvako.

394. Tasvā hi paṇḍe sayanāsane ca
Āpe ca saṃghāṭirajūpavāhane,
[PTS Page 069] [\q  69/]
Etesu dhammesu anūpajitto
Bhikkhū yathā pokkhare vāribindū.

1 Gāme ca-machasaṃ.

[BJT Page 118] [\x 118/]

395. Gahaṭṭhavattaṃ pana vo vadāmi
Yathākaro sāvako sādhu hoti,
Nahesa1 labbhā sapariggahena
Phassetuṃ so kevalo bhikkhu dhammo.

396. Pāṇaṃ na hāne na ca ghātayeyya
Na vānujaññā hanataṃ paresaṃ,
Sabbesu bhūtesu nidhāya daṇḍaṃ
Ye thāvarā ye va tasā santi2 loke.

397. Tato adinnaṃ parivajjayeyya
Kiñci kvacī sāvako bujjhavāso,
Na hāraye harataṃ nānujaññā
Sabbaṃ adinnaṃ parivajjayeyya.

398. Abrahmacariyaṃ parivajjayeyya
Aṅgārakāsuṃ jalitaṃ va viññū,
Asambhuṇanto pana brahmacariyaṃ
Parassa dāraṃ nātikkameyya.

399. Sahaggato vā ḍarisaggato vā
Ekassa ceko na musā bhaṇeyya,
Na bhāṇaye bhaṇataṃ nānujaññā
Sabbaṃ abhūtaṃ parivajjayeyya.

400. Majjañca pānaṃ na samācareyya
Dhammaṃ imaṃ rocaye yo gahaṭṭho,
Na pāyaye pibataṃ nānujaññā
Ummādanantaṃ iti naṃ viditvā.

401. Madā hi pāpāni karontī bālā
Karonti caññepi jane pamatte,
[PTS Page 070] [\q  70/]
Etaṃ  apuññāyatanaṃ vivajjaye
Ummādanaṃ mohanaṃ bālakantaṃ.

1 Na heso-sīmu. 1, 2.
2 Tasanti-mu.

[BJT Page 120] [\x 120/]

402. Pāṇaṃ na hāne na cadinnamādiye
Musā na bhāse na ca majjapo siyā,
Abrahmacariyā virameyya methunā
Rattiṃ na bhuñjeyya vikālabhojanaṃ.

403. Mālaṃ na dhāre na ca gandhamācare
Mañce chamāyaṃ va sayetha santhate,
Etaṃ hi aṭṭhaṅgikamāhu posathaṃ
Buddhena dukkhantagunā pakāsitaṃ.

404. Tato ca pakkhassupavassuposathaṃ
Cātuddasīṃ pañcadasiñca aṭṭhamiṃ,
Pāṭihāriyapakkhañca pasannamānaso
Aṭṭhaṅgupetaṃ susamattarūpaṃ.

405. Tato ca pāto upavutthuposatho
Annena pānena ca bhikkhū saṅghaṃ,
Pasanna citto anumodamāno
Yathārahaṃ saṃvibhajetha viññū.

406. Dhammena mātā pitaro bhareyya
Payojaye dhammikaṃ so vaṇijjaṃ,
Etaṃ gihī vattayaṃ appamatto1
Sayaṃ pabhe nāma upeti deveti.

Dhammika suttaṃ niṭṭhitaṃ.

Cullavaggo dutiyo.
[PTS Page 071] [\q  71/]
Tassuddānaṃ:
Ratanaṃ āmagandhañca hiriṃ maṅgalamuttamaṃ,
Sūcilomo kapilaṃca puna brāhmaṇadhammikaṃ.
Dhammasuttaṃ kiṃsīlaṃ uṭṭhānaṃ atha rāhulo,
Kappo ca paribbājañca dhammiko ca punāparaṃ,
Cuddasetāni suttāni cullavaggoti vuccati.

1 Vattayamappamatto-machasaṃ.