[BJT Page 122] [\x 122/]
[PTS Page 072] [\q  72/]

Suttanipata
3. Mahāvaggo
3. 1 Pabbajjā suttaṃ

407. Pabbajjaṃ   kittayissāmi yathā pabbaji cakkhumā,
Yatha vīmaṃsamāno so pabbajjaṃ samarocayi.

408. Sambādho’yaṃ gharāvāso rajassāyatanaṃ iti,
Abbhokāso va pabbajjā iti disvāna pabbaji.

409. Pabbajitvāna kāyena pāpaṃ kammaṃ vivajjayi,
Vacīduccaritaṃ hitvā ājīvaṃ parisodhayi.

410. Agamā rājagahaṃ buddho magadhānaṃ giribbajaṃ,
Piṇḍāya abhihāresi ākiṇṇavaralakkhaṇo.

411. Tamaddasā bimbisāro pāsādasmiṃ patiṭṭhito,
Disvā lakkhaṇa sampannaṃ imamatthaṃ abhāsatha.

412. Imaṃ bhonto nisāmetha abhirūpo brahā suci,
Caraṇena ceva sampanno yugamannaṃ ca pekkhati.

413. Okkhittacakkhu satimā nāyaṃ nīcā kulāmiva,
Rājadūtā vidhāvantu kuhiṃ bhikkhu gamissati.

414. Te pesitā rājadūtā piṭṭhito anubandhisuṃ,
Kuhiṃ gamissatī bhikkhu kattha vāso bhavissati.

415. Samadānaṃ caramāno guttadvāro susaṃvuto,
Khippaṃ pattaṃ apūresi sampajāno patissato.
[PTS Page 073] [\q  73/]
[BJT Page 124] [\x 124/]

416. Piṇḍacāraṃ  caritvāna1 nikkhamma nagarā muni,
Paṇḍavaṃ abhihāresi ettha vāso bhavissati.

417. Disvāna vāsūpagataṃ tato2 dūtā upāvisuṃ,
Ekova dūto2 āgantivā rājino paṭivedayi.

418. Esa bhikkhu māhārāja paṇḍavassa purakkhato,
Nisinno vyagghrasabhova sīhova girigabbhare.

419. Sutvāna dūtavacanaṃ bhaddayānena khattiyo,
Taramānarūpo niyyāsī yena paṇḍavapabbato.

420. Sayānabhūmiṃ yāyitvā yānā orūyha khattiyo,
Pattiko upasaṅkamma āsajja taṃ upāvisi.

421. Nisajja rājā sammodi kathaṃ sārāṇīyaṃ tato,
Kathaṃ so vītisāretvā imamatthaṃ abhāsatha.

422. Yuvā ca daharo cāsi paṭhamuppatito susu,
Vaṇṇārohena sampanno jātimā viya khattiyo.

423. Sohayanto aṇīkaggaṃ nāgasaṃghapurakkhato,
Dadāmi bhoge bhuñjassu jātiṃ vakkhāhi pucchito.

424. Ujuṃ jānapado rājā himavantassa passato,
Dhanaviriyena sampanno kosalesu4 niketino.
[PTS Page 074] [\q  74/]

425. Ādiccā   nāma gottena sākiyā nāma jātiyā,
Tamhā kulā pabbajitomhi rāja na kāme abhipatthayaṃ.

426. Kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato,
Padhānāya gamissāmi ettha me rajjatī5 manoti.

Pabbajjāsuttaṃ niṭṭhitaṃ.

1 Sapiṇaḍacāraṃ caritvā-mu. 1.
2 Tayo-mu. 2.
3 Tesu ekova-mu. 2.
4 Kosalassa-syā.
5 Rañjito-mu, 1, rañjati-mu. 2.

[BJT Page 126] [\x 126/]

3. 2 Padhānasuttaṃ

427. Taṃ maṃ padhānapahitattaṃ nadiṃ nerañjaraṃ pati,
Viparakkamma jhāyantaṃ yogakkhemassa pattiyā.

428. Namucī karuṇaṃ vācaṃ bhāsamāno upāgamī,
Kiso tvamasi dubbaṇṇo santi ko maraṇaṃ tava.

429. Sahassabhāgo maraṇassa ekaṃso tava jīvitaṃ,
Jīva ho1 jīvitaṃ seyyo jīvaṃ puññāni kāhasi.
[PTS Page 075] [\q  75/]

430. Carato va te brahmacariyaṃ aggihuttañca juhano,
Pahūtaṃ cīyate puññaṃ kimpadhānena kāhasi.

431. Duggo maggo padhānāya dukkaro durabhisambhavo,
Imā gāthā bhaṇaṃ māro aṭṭhā buddhassa santike.

432. Taṃ tathāvādīnaṃ māraṃ bhagavā etadabravī,
Pamattabandhu pāpima yenatthena idhāgato.

433. Aṇumattenapi puññena attho mayhaṃ na vijjati,
Yesaṃ ca attho puññānaṃ te māro vattumarahati.

434. Atthi saddhā tathā viriyaṃ paññā ca mama vijjati,
Evaṃ maṃ pahitattamipi kiṃ jīva mama pucchasi.

435. Nadīnampi sotāni ayaṃ vāto visosaye,
Kiñca me pahitattassa lohitaṃ nūpasussaye.

436. Lohite sussamānamhi pittaṃ semhañca sussati,
Maṃsesu khīyamānesu bhayyo cittaṃ pasīdati,
Bhiyyo sati ca paññā ca samādhi mama tiṭṭhati.

1 Jīvambho-mu. 1

[BJT Page 128] [\x 128/]

437. Tassa mevaṃ viharato pattassuttamavedanaṃ,
Kāme nāpekkhate cittaṃ passa sattassa suddhataṃ,
 [PTS Page 076] [\q  76/]

438. Kāmā te paṭhamā senā dutiyā arati vuccati,
Tatiyā khuppipāsā te catutthi taṇhā pavuccati.

439. Pañcamī thīnamiddhaṃ te chaṭṭhā bhīru pavuccati,
Attamī vicikicchā te makkho thambho te aṭṭhamī. 1

440. Lābho siloko sakkāro micchā saddho ca yo yaso,
Yo cattānaṃ samukkaṃse pare ca avajānati.

441. Esā namuci te senā kaṇhassābhippahāriṇī,
Na taṃ asūro jināti jetvā ca labhate sukhaṃ.

442. Esa muñjaṃ parihare dhīratthu mama jīvitaṃ,
Saṅgāme me mataṃ seyyo yañce jīve parājito.

443. Pagāḷhā ettha2 na dissanti eke samaṇabrāhmaṇā.
Tañca maggaṃ na jānanti yena gacchanti subbatā.

444. Samantā dhajiniṃ disvā yuttaṃ māraṃ savāhiniṃ,
Yuddhāya paccuggacchāmi mā maṃ ṭhānā acāvayi.

445. Yantetaṃ nappasahati senaṃ loko sadevako,
Tante paññāya gacchāmi amaṃ pattaṃva asmanā.
 [PTS Page 077] [\q  77/]

446. Vasiṃ karitvā saṃkappaṃ satiñca suppatiṭṭhitaṃ,
Raṭṭhā raṭṭhaṃ vicarissaṃ3 sāvake vinayaṃ puthu.

447. Te appamattā pahitattā mama sāsanakārakā,
Akāmassa te gamissanti yattha gantvāna socare.

1 Aṭṭhamo-mu. 1.
2 Pagāḷebhattha-mu. 2
3 Vicarissaṃ-mu. 2.

[BJT Page 130] [\x 130/]

448. Sattavassāni bhagavantaṃ anubandhiṃ padā padaṃ,
Otāraṃ nādhigacchissaṃ sambuddhassa satīmato.

449. Medavaṇṇaṃva pāsāṇaṃ vāyaso anupariyagā,
Apettha mudu vindema api assādanā siyā.

450. Aladdhā tattha assādaṃ vāyasetto apakkami,
Kākova selaṃ āsajja nibbijjāpema gotamaṃ.
[PTS Page 078] [\q  78/]

451. Tassa  sokaparetassa vīṇā kacchā abhassatha,
Tato so dummano yakkho tatthevantaradhāyathāti.

Padhānasuttaṃ niṭṭhitaṃ.

3. 3 Subhāsitasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane -pe- bhagavā etadavoca: catūhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti na dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṃ, katamehi catūhi: idha bhikkhave bhikkhu subhāsitaṃ yeva bhāsati no dubbhāsitaṃ dhammaṃ yeva bhāsati no adhammaṃ, piyaṃ yeva bhāsati no appiyaṃ, sacca yeva bhāsati no alikaṃ. Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhāsitā hoti na dubbhāsitā, anavajjā ca ananuvajjā ca vaññūnanti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

452. Subhāsitaṃ uttamamāhu santo
Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ,
Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ
Saccaṃ bhaṇe nālikaṃ taṃ catutthanti.
[PTS Page 079] [\q  79/]

Atha  kho āyasmā vaṃgīso upaṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ bhagavāti.
Paṭibhātu taṃ vaṃgīsā’ti bhagavā avoca. Atha kho āyasmā vaṃgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi.

453. Tameya bhāsaṃ bhāseyya yāyattātaṃ na tāpaye,
Pareca na vihiṃsye sā ve vācā subhāsita.

454. Piyavācameva bhāseyya yā vācā patinanditā,
Yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ.

455. Saccaṃ ve amatā vācā asa dhammo sanantano,
Saveca atthe ca dhamme ca āhu santo patiṭṭhitā.

456. Yaṃ buddho bhāsatī vācaṃ khemaṃ nibbānapattiyā,
Dukkhassantakiriyāya sā ve vācānamuttamāti.

Subhāsitasuttaṃ niṭṭhitaṃ.

3. 4 Sundarikabhāradvājasuttaṃ

Evaṃ me sutaṃ: ekaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ suhati, aggihuttaṃ paricarati, atha kho sundarikabhāradvājo brāhmaṇo aggiṃ suhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā amannā catuddisā anuvilokesi ko nu kho imaṃ havyasesaṃ bhuñjeyyāti. Addasā kho sundarikabhāradvājo brāhmaṇo [PTS Page 080] [\q  80/]      bhagavantaṃ avidūre aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ disvāna vāmena hatthena havyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍalaṃ gahetvā yena bhagavā tenupasaṅkami.
[BJT Page 134] [\x 134/]

Atha kho bhagavā sundarika bhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari, atha kho sundarikabhāradvājo brāhmaṇo "muṇḍo ayaṃ bhavaṃ muṇḍako ayaṃ bhavanti" tato va puna nivattitukāmo ahosi, atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi.
Muṇḍāpi bhi idhekacce brāhmaṇā bhavanti yannūnāhaṃ upasaṅkamitvā jātiṃ puccheyyanti, atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅgami, upasaṅkamitvā bhagavantaṃ etadavoca kijacco bhavanti, atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi.

457. Na brāhmaṇo no’mhi na rājaputto
Na vessāyano uda koci no’mhi,
Gottaṃ pariññāya puthujjanānaṃ
Akiñcano manta carāmi loke.

458. Saṅghāṭivāsī agaho carāmi
Nivuttakeso abhinibbuto,
Alippamāno idha mānavehi
Akallaṃ maṃ brāhmaṇa pucchasi gottapañahaṃ.
 [PTS Page 081] [\q  81/]

459. Pucchanti ve bho brāhmaṇā brāhmaṇehi
Saha brāhmaṇo no bhavanti brāhmaṇo,
Ve tvaṃ brūsi mañca brūsi abrāhmaṇantaṃ
Sācittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ.

460. Kiṃ nissitā isayo manujā khattiyā brāhmaṇā
Devatānaṃ yaññamakappayiṃsu puthu idha loke,
Yadantagu vedagu yañña kāle,
Yassāhutiṃ tassijjheti brūmi.

461. Addhā hi tassa hutamijjhe (iti brāhmaṇo)
Yaṃ tādisaṃ vedaguṃ addasāmi,
Tumhādisānaṃ hi adassanena
Añño jano bhuñjati puraḷāsaṃ.

[BJT Page 136] [\x 136/]

462. Tasmātiha tvaṃ brāhmaṇa atthena
Atthiko upasaṅgamma puccha,
Antaṃ vidhūmaṃ anighaṃ nirāsaṃ
Appevidha abhivinde sumedhaṃ.

463. Yaññe ratāhaṃ bho gotama
Yaññaṃ yaṭṭhu kāmo
Nāhaṃ pajānāmi anusāsatu maṃ bhavaṃ
Yattha  hutaṃ ijjhe brūhi metaṃ.
[PTS Page 082] [\q  82/]

464. Tena hi tvaṃ brāhmaṇa odahassu sotaṃ
Dhammaṃ te desissāmi,

465. Mā jātiṃ pucchi caraṇañca puccha
Kaṭṭhā have jāyati jātavedo,
Nīcā kulīnopi munī dhitimā
Ājāniyo hoti hirīnisedho.

466. Saccena dantā damasā upeto
Vedattagū vusitabrahmacariyo,
Kālena tamhi havyaṃ pavecche
Yo brāhmaṇo puññapekho1 yajetha.

468. Ye vītarāgā susamāhitindriyā
Cando’va rāhuggahaṇā pamuttā,
Kālena tesu havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

469. Asajjamānā vicaranti loke
Sadā satā hitvā mamāyitāni,
Kālena tesu havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

1 Paññapekkho-machasaṃ.

[BJT Page 138] [\x 138/]

470. Ye kāme hitvā abhibhuyyacāri
Yo vedi jātimaraṇassa antaṃ,
[PTS Page 083] [\q  83/]
Parinibbuto udakarahadova sīto
Tathāgato arahati pūraḷāsaṃ.

471. Samo samehi visamehi dūre
Tathāgato hoti anantapañño,
Anūpajitto idha vā huraṃ vā
Tathāgato arahati pūraḷāsaṃ.

472. Yamhi na māhā vasatī na māno
Yo vītalobho amamo nirāso,
Anuṇṇa kodho abhinibbutatto
Yo brāhmaṇo sokamalaṃ abhāsi
Tathāgato arahati pūraḷāsaṃ.

473. Nivesanaṃ yo manaso ahāsi
Pariggahā yassa na santi kevi,
Anupādiyāno idha vā huraṃ vā
Tathāgato arahati pūraḷāsaṃ.

474. Samāhito yo udatāri oghaṃ
Dhammaṃ caññādi paramāya diṭṭhiyā,
Khīṇāsavo antimadehadhārī
Tathāgato arahati pūraḷāsaṃ.

475. Bhavāsavā yassa vacīkharā ca
Vidhupitā atthagatā na santi,
Sa vedagu sabbadhi vippamutto
Tathāgato arahati pūraḷāsaṃ.

476. Saṅgātigo yassa na santi saṅgā
So mānasattesu amānasatto
Dukkhaṃ  pariññāya sakhettavatthuṃ
Tathāgato arahati pūraḷāsaṃ.

 [PTS Page 084] [\q  84/]
[BJT Page 140] [\x 140/]

477. Āsaṃ anissāya vivekadassī
Paravediyaṃ diṭṭhimupātivatto,
Ārammaṇā yassa na santi keci
Tathāgato arahati puraḷāsaṃ.

478. Parovarā yassa samecca dhammā
Vidhupitā atthagatā na santi,
Santo upādānakhaye vimutto
Tathāgato arahati puraḷāsaṃ.

479. Saṃyojanaṃ jātikhayanatadassī
Yopānudi rāgapathaṃ asesaṃ,
Suddho niddoso vimalo akāco1-
Tathāgato arahati puraḷāsaṃ.

480. Yo attanāntānaṃ nānupassati
Samāhito ujajugato ṭhitatto,
Sa ve anojo akhilo akaṅkho
Tathāgato arahati puraḷāsaṃ.

481. Mohantarā yassa na santi keci
Sabbesu dhammesu ca ñāṇadassī,
sarīrañca antimaṃ dhāreti
Patto ca sambodhimanuttaraṃ sivaṃ
Ettāvatā yakkhassa suddhi
Tathāgato arahati puraḷāsaṃ.

[PTS Page 085] [\q  85/]

482. Hutaṃ mayahaṃ hutamatthu saccaṃ
Yaṃ tādisaṃ vedagunaṃ alatthaṃ,
Brahmā hi sakkhi patigaṇhātu me bhagavā
Bhuñajatu me bhagavā puraḷāsaṃ.

1. Akāmo - musyā.

[BJT Page 142] [\x 142/]

483. Gāthābhigitaṃ me abhojaneyyaṃ
Sampassataṃ brahmaṇa nesa dhammo,
Gāthābhigitaṃ panudanti buddhā
Dhamme sati brāhmaṇa vuttiresā.

384. Aññena ca kevalinaṃ mahesiṃ
Khiṇāsavaṃ kukkuccavupasantaṃ,
Annena pānena upaṭṭhāhassu
Khettaṃ hi taṃ puññapekhassa hoti.

385. Sādhāhaṃ bhagavā tathā vijaññaṃ
Yo dakkhiṇaṃ bhuñejayya mādisassa,
Yaṃ yaññakāle pariyosamāno
Pappuyya tava sāsanaṃ.

386. Sārambā yassa vigatā cittaṃ yassa anāvilaṃ,
Vippamutto ca kāmehi thinaṃ yassa panuditaṃ.

387. Simantānaṃ vitoraṃ jātimaraṇakovidaṃ,
Muniṃ moneyyasampannaṃ tādisaṃ yaññamāgataṃ

388. Bhukuṭiṃ vinayitvāna pañajalikā namassatha,
Pujetha annapānena evaṃ ijhanti dakkhiṇā.
[PTS Page 086] [\q  86/]

389. Buddho   bhavaṃ arahati puraḷāsaṃ
Puññakkhettamanuttaraṃ,
Āyāgo sabbalokassa
Bhoto dinnaṃ mahapphalānti.

Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, muḷhassa vā maggaṃ ācikkekhayya, andhakāre vā tela pajjotaṃ dhareyya cakkhumanto rūpāni dakkhinti, evamevaṃ bhotā gotamena anekapariyāyevana dhammo pakāsito esāhaṃ bhavantaṃ gomaṃ saraṇaṃ gacchāmidhammañca bhikkhusaṅghañca labheyyāhaṃbhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti, alattha kho sundarikabhāradvājo buhmaṇo bhagavato santika pabbajjaṃ alattha upasampadaṃ, dacirūpasampanno kho panāyasmā bhāradvājo eko cupakaṭṭho appamatto ātāpi pahitatto viharatto na cirasse ca yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti.

Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiṃ nāparaṃ itthāntāyāti abbhaññāsi aññataro ca kho panāyasmā bhāradvājo arahattaṃ ahositi.

Sundarikabhāradvājasuttaṃ niṭṭhitaṃ

[BJT Page 144] [\x 144/]

3-5 Māḷasuttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati gijjhaguṭe pabbate. Atha kho māgho māṇavo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodaniyaṃ kathaṃ sārāṇiyaṃ1- vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisanno kho māgho māṇavo bhagavantaṃ [PTS Page 087] [\q  87/]      etadavoca:

Ahaṃ hi bho gotama, dāyako dānapati vadaññu yācayogo dhammena bhoge pariyosāmi, dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekasasāpi dadāmi davinnampi dadāmi tiṇṇampi dadāmi catunnampi dadāmi pañcannampi dadāmi chattampi dadāmi sattannampi dadāmi aṭṭhannampi dadāmi vanannampi dadāmi dasannampi dadāmi visāyapi dadāmi tiṃsāyapi dadāmi cattārisāyapi dadāmi paññāsāyapi dadāmi satassapi dadāmibhiyyopi dadāmi. Kaccāhaṃ gotamaṃ ekaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmiti,

Tagagha tvaṃ māṇava, evaṃ dadanto evaṃ yajanno pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekasasāpi dadāmi davinnampi dadāmi tiṇṇampi dadāmi catunnampi dadāmi pañcannampi dadāmi chattampi dadāmi sattannampi dadāmi aṭṭhannampi dadāmi vanannampi dadāmi dasannampi dadāmi visāyapi dadāmi tiṃsāyapi dadāmi cattārisāyapi dadāmi paññāsāyapi dadāmi satassapi dadāmibhiyyopi dadāmi. Kaccāhaṃ gotamaṃ ekaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmiti,

Atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsi.

490. Pucchāmabhaṃ gotamaṃ vadaññuṃ (iti māgho māṇavo)
Kāsāyavāsiṃ agihaṃ2- carannaṃ
Yo yācayogo dānapati gahaṭṭo,
[PTS Page 088] [\q  88/]
Dadaṃ paresaṃ idha annapānaṃ
Kattha hutaṃ yajamānassa sujjhe.

491. Yo yācayogodānapati gahaṭṭho (māghāti bhagavā)
Puññatthiko yajati puññapekho
Dadaṃ paresaṃ idha annapānaṃ
Ārādhaye dakkhiṇeyye hi tādi.

1. Sāraṇiyaṃ - machasaṃ, mu2 2. Agahaṃ - mu2

[BJT Page 146] [\x 146/]

492. Yo yācayogodānapati gahaṭṭho (iti māgho māṇavo)
Puññatthiko yajati puññapekho
Dadaṃ paresaṃ idha annapānaṃ
Akkhāhi me bhagavā dakkhiṇeyye.

493. Yo ce asintā vicaranti loke
Akiñcanā kevalino yatattā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

494. Ye sabbaṃsayojanabandhanacchidā
Dannā vimutatā anīghā nirāsā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

495. Ye sabbasaṃyojanavippamuttā
Dantā vimuttā anīghā nirāsā
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

496. Rāgañca dosañca pahāya mohaṃ
Khiṇāsavā vusitabrahmacariyā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

497. Yesu na māyā vasati na māno
[PTS Page 089] [\q  89/]
Ye  vitalobhā amamā nirasā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

498. Ye ve na taṇhāsu upātipannā
Vitareyya oghaṃ amamā caranti.
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

399. Yesaṃ taṇhā natthi kuhiñci loke
Bhavābhavāya idha vā huraṃ vā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

[BJT Page 148] [\x 148/]

500. Ye kāme hitvā agihā1- caranti
Susaññatattā tasaraṃva ujjuṃ
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

501. Ye vitarāgā susamābhitindriyā
Candeva rāhuggahaṇā pamuttā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

502. Samitāvino citarāgā akopā
Yesaṃ gati natthi idha vippahāya,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

503. Jahitvā jātimaraṇaṃ asesaṃ
Kathaṃkathaṃ sabbamupātivattā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

504. Ye attadipā civaranti loke
Akiñcanā sabbadhi vippamuttā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

505. Ye hettha jānanti yathā yathā idaṃ
Ayamantimā natthi punabbhavoti,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
[PTS Page 090] [\q  90/]

506. Yo  vedagu jhānarato satimā
Sambodhipatto saraṇaṃ bahunnaṃ,
Kālena tamhi havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.

1. Agahā - mu2

[BJT Page 150] [\x 150/]

507. Addhā amoghā mama pucchānā ahu (iti māghomāṇāvo)
Akkhāsi me bhagavā dakkhiṇeyye,
Tvaṃ hettha jānāsi yathā tathā idaṃ
Tathā hi te vidito esa dhammo.

508. Yo yācayogo dānapati gahaṭṭho
Puññatthiko yajati puññapekho,
Dadaṃ paresaṃ idha annapānaṃ
Akkhāhi me bhagavā yaññasampadaṃ.

509. Yajassu yajamāno māghāti (bhagavā)
Sabbattha ca vippasādehi cittaṃ,
Ārammaṇaṃ yajamānassa yaññaṃ
Ettha patiṭṭāya jahāti dosaṃ.

510. So vitarāgo pavineyya dosaṃ
Mettaṃ citataṃ bhāvayaṃ appamāṇaṃ1,
Rattindivaṃ satataṃ appamatto
Sabbādisā erate appamaññaṃ.

511. Kosujjhati muccati khajjhati ca
Kenattanā gacchati brahmalokaṃ,
Ajānato me muni brūhi puṭṭho
Bhagavā hi me sakkhi brahmajja diṭṭho
[PTS Page 091] [\q  91/]
Tuvaṃ  hi no brahmasamoti saccaṃ
Kathaṃ upapajjati brahmalokaṃ jutimā.

512. Yo yajati tividhaṃ puññasampadaṃ (māghāti bhagavā)
Ārādhaye dakkhiṇe yyeti tadā,
Evaṃ yajitvā sammā yāvayogo
Upapajjati brahmalokanti brūmi.
Evaṃ vutte māgho māṇavo bhagavantaṃ etadavoca: abhikkantaṃ bho goma seyyathāpibho gotama, kikkujjitaṃ vā ukkujjeya, paṭicchannaṃ vā vivareyya, muḷhassavā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintiti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gatanti.

Māghasuttaṃ niṭṭhitaṃ.

1. Bhāvayamapapamānaṃ - machasaṃ

3.6. Pabbajjāsuttaṃ

[BJT Page 152] [\x 152/]
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā udadiṭṭhā honti, yo te sabhiya samano vā brāhmaṇo vā ime pañeha puṭṭho vyākaroti, tassa santike brahmacariyaṃ careyyāsiti.

Atha kho sabhiyo paribbajāko tassā devatāya santike te pañhe uggahetvā ye te samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā [PTS Page 092] [\q  92/]      bahujanassa, yeyyathidaṃ: purāṇo kassapo1- makkhali gosālo ajito kesakamabalopakudho kaccāyano sañajayo bellaṭṭhi putto nigaṇṭhonātaputto. Te upasaṅkamitvā te pañeha pucchati, te sabhiyena paribbajakena pañeha puṭṭhā na sampāyanti. Asampāyantā kopañca dosañca appaccayañca pātukaronti, api ca sabhiyaññeva paribbājakaṃ paṭipucchanti. Atha kho sabhiyassa paribbājakassa etadahosi: ye kho te honto samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ. Purāṇo kassapo makkhali gosālo ajito kesakamabalopakudho kaccāyano sañajayo bellaṭṭhi putto nigaṇṭhonātaputto. Te mayā pañeha puṭṭhā na sampāyanti asampāyanatā kopañca dosañca appaccayañca pātukāronti, api ca mamaññevettha paṭipucchanti, yannunāhaṃ hināyāvattitvā kāme paribhuñejayyanti.

Atha kho sabhiyassa paribbājakassa etadahosi: ayampi samaṇo gotamo saṅghi ceva gaṇi ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammāto bahujanassa, yannunāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañeha puccheyyanti.

1. Puraṇakassapo - mu a.

[BJT Page 154] [\x 154/]
Atha kho sabhiyo paribbajākassā etadahosi: yepi kho te bhanto samaṇabrāhmaṇā jiṇaṇā vuddhā mahallakā addhagatā vayo anuppattā therā rattaññu cirapabbajitā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, yeyyathidaṃ: purāṇo kassapo makkhali gosālo ajito kesakamabalopakudho kaccāyano sañajayo bellaṭṭhi putto nigaṇṭhonātaputto. Tepi mayā pañeha puṭṭho na sampāyanti. Asampāyantā kopañca dosañca appaccayañca pātukaronti, api ca maññevettha paṭipucchanti. Kaṃ pana me samaṇo gotamo ime pañeha puṭṭho vyākarisa sati, samaṇo hi gotamo daharo ceva va jātiyā navo ca pabbajāyāti: atha kho sabhiyassa paribbājakassa etadahosi: samaṇo kho daharonti na paribhotabbo daharopi vesa samaṇo gotamo mahiddhiko hoti mahānubhāvo, yannunāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañeha puccheyyanti.

Atha kho sabhiyo paribbājako yena rājāhaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ veḷuvanaṃ kalandakanivāpo, yena bhagavā tenupaṅkami, upasaṅkamitvā bhagavatā saddhiṃ samemādi, sammodaniyaṃ kathaṃ sārāṇiyaṃ1vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho sabhiyo paribabājako bhagavantaṃ gāthāya ajjhāhi:

513. Kaṅkhi vecikicchi āgamaṃ (iti sabhiyo)
Pañeha pucchituṃ abhikaṅkhamāno,
Tesantakaro bhavāhi pañeha me puṭṭho
Anupubbaṃ anudhammaṃ vyākarohi me.

514. Durato āgato si sabhiyā (ti bhagavā)
Pañeha pucchituṃ abhikaṅkhamāno,
Tesantakaro bhavāhami puṭṭho
Anupubbaṃ anudhammaṃ vyākarohi te.

515. Puccha maṃ sabhiya pañhaṃ yaṃ kiñci manasicchasi,
Tassatasseva pañahassa ahaṃ antaṃ karomi te’tī

Atha kho sabhiyassa paribbājakassa etadahosi, acchariyaṃ vata bho abbhutaṃ vata bho yaṃvatāhaṃ aññesu samaṇabrāhmaṇesu okāsakammamattampi nālatthaṃ, taṃ me idaṃ samaṇenagotamena okāsakammaṃ katanti attamano pamodito udaggo pitisomanassajāto bhagavantaṃ pañhaṃ pucchi:

1. Sāraṇiṃ - machasaṃ mu. 2

[BJT Page 156] [\x 156/]

516. Kiṃ pattinamāhu bhikkhunaṃ (iti sabhiyo)
Sorataṃ kena kathañca dannamāhu,
Buddhoti kathaṃ pacuccati
Puṭṭho me bhagavā vyākarohi1-
[PTS Page 095] [\q  95/]

517. Pajjena  katena antanā (sabhiyāti bhagavā)
parinibbānagato vitiṇaṇakaṅkho,
vibhavañca bhavañca vipappahāya
Vusitavā khiṇapunabbhavo sa bhikkhu.

518. Sabbattha upekkhako2- satimā
Na so hiṃsati kañci sabbaloke,
Tiṇṇo samaṇo anāvilo
Ussadāyassa na santi sorato so.

519. Yassindriyāni bhāvitāni
Ajjhantaṃ bahiddhā ca sabbaloke,
Nibbijjha3- imaṃ parañca lokaṃ
Kālaṃ kaṅkhati bhāvito sa danto.

520. Kappāni viceyya kevalāni
Saṃsāraṃ ubhayaṃ cutupapātaṃ,
Vigatarajamanaṅgaṇaṃ visuddhaṃ
Pattaṃ jātikkhaya tamāhu buddhanti.

Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi:

521. Kiṃ pattinamāhu brāhmaṇaṃ (iti sabhiyo)
Samaṇaṃ kena kathañca nahātakoti,
[PTS Page 096] [\q  96/]
Nāgāti kathaṃ pacuccati
Puṭṭho me bhagavā vyākarohi.

1. Byākarohi - machasaṃ 2. Upekhako - mu 2 3. Nibabijaja mu 1

[BJT Page 158] [\x 158/]

522. Bāhitvā sabbapāpāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevali so
Asito tādi pacuccate brāhmā.

523. Samitāvi pahāya puññapāpaṃ
Virajo ñatvā imaṃ parañca lokaṃ,
Jātimaraṇaṃ upātivatto
Samaṇo tādi pacuccate tathattā.

524. Ninhāya1- sabbapāpakāni
Ajjhattaṃ bahiddhā ca sabbaloke,
Dvemanussesu kappiyesu
Kappaṃ neti tamāhu nahātakoti.

525. Āguṃ na karoti kiñci loke
Sabbasaṃyoge visajja bandhanāni;
Sabbattha na sajjati vimutto
Nāgo tadi pacuccate2- tathattāti.

Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi:

526. Kaṃ khettajinaṃ vadanti buddhā (iti sabhiyo)
Kusalaṃ kena kathañca paṇḍitoti,
[PTS Page 097] [\q  97/]
Muni nāma kathaṃ pavuccati
Puṭṭho me bhagavā vyākarohi.

527. Khettāni viveyya kevalāni (sabhiyāti bhagavā)
Dibbaṃ mānusakañca brahmakhettaṃ,
Sabbakhettamulabandhanā pamutto
Khettajino tadi pavuccate tathattā.

528. Kosāni viveyya kevalāni
Dibbaṃ mānusakañca brahmakosaṃ,
Sabbakosamulabandhanā pamutto
Kusalo tādi pavuccate tathattā.

1. Ninnahāya mu, 1 2. Pavuccati - mu 1, 2

[BJT Page 160] [\x 160/]

529. Tadubhayāni viveyya paṇḍarāni
Ajjhattaṃ bahiddhā ca sudadhipañño,
Kaṇhaṃ sukkamupātivatto
Paṇḍito tādi pavuccate tathattā.

530. Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamananussehi pujaniyo
Saṅgaṃ jālamaticca1- so muniti.

Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi:
[PTS Page 098] [\q  98/]

531. Kiṃ pattinamāhu vedaguṃ (iti sabhiyo)
Anuviditaṃ kena kathañca viriyavāti,
Ājāniyo kitti nāma hoti
Puṭṭho me bhagavā vyākarohi.

532. Vedāni viceyya kevalāni (sabhiyāti bhagavā)
Samaṇānaṃ yānidhatthi2- brāhmaṇānaṃ,
Sabba vedanāsu vitarāgo
Sabbaṃ veda maticca vedagu so.

533. Anuvicca papañcanāmarūpaṃ
Ajjhattaṃ bahiddhā ca rogamulaṃ,
Sabbarogamulabandhanā pamutto
Anuvidito tādi pavuccate tathattā

534. Virato idha sabbapāpakehi
Nirayadukkhamaticca viriyavā so,
So viriyavā padhānavā
Dhiro tādi pavuccate tathattā.

535. Yassasasu lutāni bandhanāni
Ajjhattaṃ bahiddhā ca saṅgamulaṃ,
Sabbasaṅgamulabandhanā pamutto
Ājāniyo tādi pavuccate tathattā’ti.

1. Saṅgachālamaticca - mu 2 2. Yāni patthi - mu

[BJT Page 162] [\x 162/]
Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi:

536. Kiṃ pantinamāhu sottiyaṃ (iti sabhiyo)
[PTS Page 099] [\q  99/]
Ariyaṃ kena kathañca caraṇavāti,
Paribbājako nitti nāma hoti
Puṭṭho me bhagavā vyākarohi.

537. Sutvā sabbadhammaṃ abhiññāya loke (sabhiyāti bhagavā)
Sāvajjānavajjaṃ yadatthi kiñci,
Abhibhuṃ akathaṃkathiṃ vimuttaṃ
Anighaṃ sabbadhimāhu sottiyoti.

538. Chetvā āsavāni ālayāni
Vidvā sota upeti gabbhaseyyaṃ
Saññaṃ tividhaṃ panujja saṅkaṃ
Kappaṃ neti tamāhu ariyoti.

539. Yo idha caraṇesu pantipanto
Kusalo sabbadā ājāni dhammaṃ,
Sabbattha na sajjati vimutto1-
Paṭighā yassana santi caraṇavā so.

540. Dukkhavepakkaṃ yadatthi kammaṃ
Uddhamadho tiriyañcāpi majjhe,
Paribbājayitvā pariññacārī
Māyaṃ mānamathopi lobhakodhaṃ
Pariyantamakāsi nāmarūpaṃ
Taṃ paribbājakamāhu pattipattanti.

Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto [PTS Page 100] [\q 100/]      uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tena ñajaliṃ pāṇāmetvā bhagavantaṃ samamukhā sāruppāhi gāthāhi abhitthavi:

1. Vimuttacitetā - machasaṃ

[BJT Page 164] [\x 164/]

541. Yāni ca tīṇi yāni ca saṭṭhi
Samaṇappavāda sitāni bhuripañña,
Saññakkharasaññanissitāni
Osaraṇāni vineyya oghantamagā.

542. Antagu’si pāragu dukkhassa
Arahāsi sammāsambuddho khiṇāsavaṃ taṃ maññe,
Jutimā mutimā pahutapañño
Dukkhassantakara atāresi maṃ.

543. Yaṃ me kaṃkhitamaññāsi
Vicikicchā maṃ tārayī namo te
Muni monapathesu pattipatta
Akhilaādiccabandhu soratosi.
[PTS Page 101] [\q 101/]

544. Yā me kaṅkhā pure āsi taṃ me vyākāsi cakkhumā,
Adadhā munisi sambuddho natthi nivaraṇā tava.

545. Upāyāsā ca te sabbe viddhastā vinalikatā,
Sitibhuto damappatto dhitimā saccanikkamo.

546. Tassa te nāga nāgassa mahāvīrassa bhāsato,
Sabbe devānumodanti ubho nāradapabbatā.

547. Namo te purisājañña nāmo te purisuttama,
Sadevakasmiṃ lokasmiṃ natthi te paṭipuggalo.

548. Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhu muni,
Tuvaṃ anusaye chetvā tiṇeṇā tāresi’maṃ pajaṃ.

549. Upadhi te samatikkantā āsavā te padāḷitā,
Sihosi anupādāno pabhinabhayabheravo.

550. Puṇḍarikaṃ yathā vaggu toye na upalippati,
Evaṃ puññe ca pāpe ca ubhaye tvaṃ na lippasi,
Pāde vīra pasārehi sabhiyo vandati satthuno’ti.

[BJT Page 166] [\x 166/]
Atha kho sabhiyo paribbājako bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, muḷhassa vā maggaṃ ācikkekhayya, andhakāre vā tela pajjotaṃ dhareyya cakkhumanto rūpāni dakkhinti, evamevaṃ bhotā gotamena anekapariyāyevana dhammo pakāsito esāhaṃ bhavantaṃ gomaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca labheyyāhaṃ bhāneta, bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti, [PTS Page 102] [\q 102/]
Yo kho sabhiya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhu pabbājenti upasampādenti bhikkhu bhāvāya, apica mettha puggalavemattatā viditāti.

Sace bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajajaṃ ākaṅkhantā upasampadaṃ catutāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhupabbājenatti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āradadhacittā bhikkhu pabbājentu upasampādentu bhikkhubhāvāyāti. Alattha kho sabhiyo paribbājako bhagavato santake pabbajjaṃ alattha upasampadaṃ, dacirūpasampanno kho panāyasmā bhāradvājo eko cupakaṭṭho appamatto ātāpi pahitatto viharatto na cirasse ca yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti.

Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiṃ nāparaṃ itthāntāyāti abbhaññāsi aññataro ca kho panāyasmā sabhiyo arahattaṃ ahositi.

Sabhiyasuttaṃ niṭṭhitaṃ.

3-7 Selasuttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi [PTS Page 103] [\q 103/]      yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari, assosi kho keṇiyo jaṭilo samaṇo khulu bho gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo nitti saddo abbhuggato "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahamakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamunassaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇa majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañajanaṃ kevalaparipuṇaṇaṃ pariyuddhaṃ brahmacariyaṃ pakāseti, sādhu kho pana tathārūpānaṃ arahataṃ dasasnaṃ hoti’ti.

[BJT Page 168] [\x 168/]
Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodiniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttepesi sampahasesi.

Atha kho keṇiyā jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃsaddhiṃ bhikkhusaṅghenāti, evaṃ vutto bhagavā keṇiyaṃ jaṭilaṃ etadavoca: mahā keṇiya, bhikkhusaṅgho [PTS Page 104] [\q 104/]      aḍḍhateḷasāni bhikkhusatāni, tvañca kho brāhmaṇesu abhippasannoti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama, mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti, tutiyampi kho keṇiyo jaṭilaṃ etadavoca mahā keṇiya, bhikkhasaṅgho aḍḍhateḷasāni bhikkhusatāni, tvañca kho brāhmaṇesu abhippasannoti, tutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama, mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti, bhikkhusaṅghenāti,

Adhivāsesi bhagavā tuṇahibhāvena.

Atha kho keṇiyo jaṭilo bhagavantaṃ adhivāsanaṃ viditvā uṭṭhāyasā yena sako assame tenupasaṅkami, upasaṅkamitvā mittā macce ñātisālohite āmantesi: suṇantu me bhavanetā mittā macacā ñātisālohitā samaṇo me gotamo nimantito svātanāyabhattaṃ sadadhiṃ bhikkhusaṅghena yena me kāyaveyyāvaṭikaṃ kareyyāthiti.

Evaṃ hoti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanānani khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanti dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti. Keṇiyo pana jaṭilo sāmaṃyeva maṇḍalamālaṃ paṭiyādeti.

[BJT Page 170] [\x 170/]
Tena kho pana samayena solo brāhmaṇo āpaṇe paṭivasati tiṇaṇaṃ [PTS Page 105] [\q 105/]      vedānaṃ pāragu sanighaṇaṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo tīṇi māṇavakasatāni matte vāceti, tena kho samayena keṇiye jaṭile selo brāhmaṇo abhippasanno hoti

Atha kho solā brāhmaṇo tihi māṇavakasatehi parivuto jaṅghāvihāraṃ anucaṅkammāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Addasā kho solo brāhmaṇo keṇiyasmiṃ jaṭile appekacce uddhanānani khaṇante, appekacce kaṭṭhāni phālenti, appekacce bhājanti dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti. Keṇiyaṃ pana jaṭilaṃ sāmaṃyeva maṇḍalamālaṃ paṭiyādentaṃ disvā keṇiyaṃ jaṭilaṃ etadavoca:

Kinnu bhoto keṇiyassa āvāho vā bhavissati, vihāho vā bhavissati, mahāyañño vā pacucapaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantino svātanāya saddhiṃ balakāyenāti.

Na me sela, āvāho bhavissati, napi vihābho bhavissati napi rājā māgadho seniyeba bimbisāronimatti tosmātanāyasaddhiṃ balakāyena, api ca kho me mahāyañe ñā paccupaṭṭhito atithi. Samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ [PTS Page 106] [\q 106/]      gotamaṃ evaṃ kalyāṇo nitti saddo abbhuggato "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti so me nimattito svātanāya saddhiṃ bhikkhusaṅghenāti.

Buddhoti kho bho keṇiya, vadesi? Buddhoti bho sela, madāmi, buddhoti bho keṇiya, vadesi? Buddhoti bho sela vadāmiti.

[BJT Page 172] [\x 172/]
Atha kho selassa brahmaṇassa etadahosi: ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho’ti. Āgatāni kho pana asmākaṃ mantesu dvattiṃsa mahāpurisalakkhanāni yi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvi janapadatthācariyappatto santaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ, parosahassaṃ kho panassa puttā bhavatti surā viraṅgarūpāparasenappamaddanā, so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho panāgārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loka vivattacchaddo.

Kahaṃ pana bho keṇiya, etarahi so bhavaṃ gotamo viharati arahaṃ sammā sammuddho’ti.

Evaṃ vutte keṇiyo jaṭilo dakkhiṇaṃ bāhaṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca: yenesā [PTS Page 107] [\q 107/]      bho sela nilavanarājiti,

Atha kho selo brāhmaṇo tihi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkakami, atha kho selo brāhmaṇo te māṇavake āmantesi: appasaddā honto āgacchantu pāde padaṃ nikkhipantā, durāsadā hi te bhagavanto sīhāva ekavarā, yadā vāhaṃ bhonto, samaṇena gotamena saddhiṃ manteyyaṃ mā me bhonto, antarantarā kathaṃ opātetha, kathāpariyosānaṃ me bhavanto āgamentuti.

Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodaniyaṃ kathaṃ sārāṇiyaṃ1vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhanāni samannesi2, addasā kho solo brāhmaṇo bhagavato kāye dvattiṃsa mahāpuraghalakkhaṇāni yebhuyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati, kosohite ca catthaguyhe pahutajivhatāya ca,

1. Sāraṇiyaṃ - machasaṃ, mu -2 2. Samamanenasi - machasaṃ, mu2,

[BJT Page 174] [\x 174/]
Atha kho bhagavato etadahosi: passati kho me ayaṃ selo brāhmaṇo dvittiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati, kosohite ca catthaguyhe pahutajivhatāya cāti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abisaṅkhāsi yathā addasa selo brāhmaṇo bhagavato kosohitaṃ catthaguyhaṃ, [PTS Page 108] [\q 108/]      atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇaṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi laḷāṭamaṇḍalaṃ jivhāya chadesi.

Atha kho selassa brahmaṇassa etahosi samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi no ca kho naṃ jānāmi buddho vā no vā, sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ hāsamānānaṃ, ye te bhavanti arahanto sammāsambuddho te sakevaṇṇe bhaññamāne attānaṃ pātukarontiti, yannunāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyanti, atha kho sele brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi.

551. Paripuṇṇakāyo suruci sujāto cārudasasano,
Suvaṇṇavaṇṇosi1- bhagavā susukkadāṭhosi viriyavā.

552. Narassa hi sujātassa ye bhavanti viyañajanā
Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā.

553. Pasannanetto sumukho brahā uju patāpavā,
Majjhe samaṇasaṅghassa ādicco’va virocasi.

554. Kalyāṇadassano bhikkhu kañcanasannibhattaco,
Kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino.

1. Suvaṇaṇavaṇeṇati - sīmu 2
[BJT Page 174] [\x 174/]

555. Rājā arahasi bhavituṃ cakkavatti rathesabho,
Cāturanto vijitāvi jambusaṇḍassa issaro.
[PTS Page 109] [\q 109/]

556. Khattiyā bhojarājāno anuyuttā bhavatti te,
Rājābhirājā manujindo rajjaṃ kārehi gotama.

557. Rājāhamasmi1- sela (iti bhagavā ) dhammarājā anuttaro,
Dhammena cakkaṃ vattemi cakkaṃ appativattiyaṃ

558. Sambuddho paṭijānāsi (i tiselo brāhmaṇo) dhammarājā
Dhammena cakkaṃ vattemi ita bhāsasi gotama

559. Konu senāpita bhoto sāvako satthudanthayo,
Ko te imaṃ anuvatteti dhammacakkaṃ pavattitaṃ

560. Mayā pavattitaṃ cakkaṃ (selāti bhagavā) dhammacakkaṃ anuttaraṃ,
Sāriputto anuvatteti anujāto tathāgataṃ

561. Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ,
Pahātabbaṃ pahinaṃ me tasmā buddhosmi brāhmaṇa

562. Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa,
Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.
[PTS Page 110] [\q 110/]

563. Yesaṃ  vo dullabho loke pātubhāvo abhiṇahaso,
So’haṃ brāhmaṇa sambudedhā sallakatto anuttaro

564. Brahmabhuto atitulo mārasenappamaddano,
Sabbāmitte vasikatvā modāmi akutohayo.

565. Imaṃ bhonto nisāmetha yathā bhāsati cakkhumā,
Sallakatto mahāvīro siho va nadati vane

1. Rājāhamasmiṃ - simu 2

[BJT Page 178] [\x 178/]

566. Brahmabhūtaṃ atitulaṃ mārayenappamaddanaṃ,
Ko disvā nappasideyya api kaṇhābhijātiko.

567. Yo maṃ icchati anthetu yo vā nicchati gacchatu,
Idhāhaṃ pabbajissāmi varapaññassa santike

568. Etañce ruccati bhoto sammāsambuddhasāsanaṃ,
Mayampi pabbajissāma varapaññassa santike.

569. Brāhmaṇā tisatā ime yāvanti pañajalikatā,
Buhmacariyaṃ carissāma bhagavā tava santike.

570. Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikamakalikaṃ,
Yatthu amoghā pabbajjā appamattassa sikkhatoti.

Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ alattha upasampadaṃ. Atha kho keṇiyo jaṭilo tassā attiyā accayena sake assame paṇitaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato [PTS Page 111] [\q 111/]      kālaṃ ārocāpasi, kālo bho gotama niṭṭhitaṃ bhattanti.

Atha kho bhagavā pubbanahasamayaṃ nivāsetvā pattacivaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhapamukhaṃ bhikkhusaṅghaṃ paṇitena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāmiṃ onitapattapāṇiṃ aññataraṃ nicaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kheṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi.

571. Aggihuttamukhā yaññā sāvitti chandaso mukhaṃ,
Rājā mukhaṃ manussānaṃ nadinaṃ sāgaro mukhaṃ.

572. Nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ,
Puññaṃ ākaṅkhamānānaṃ saṅgho ce yajataṃ mukhatti.

[BJT Page 180] [\x 180/]
Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā selo pasariso eko vupakaṭṭho appamatto ātāpi pahitatto viharatto na cirasseva yassatthāya [PTS Page 112] [\q 112/]      kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhava dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.

Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthāntāyāti. Abbhaññāsi aññataro ca kho panāyasmā selo sapariyo arahataṃ ahosi.

Atha kho āyasmā selo sapariyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tena ñajaliṃ papaṇāmetvā bhagavantaṃ gāthāhi ajjhabhāsi.

573. Yaṃ taṃ saraṇamāgamma ito aṭṭhami cakkhuma,
Sattarattena bhagavā dantambha tava sāsane.

574. Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhābhu muni,
Tuvaṃ anusaye chetvā tiṇṇo tāresi’maṃ pajaṃ

575. Upadhi samatikkantā āsavā te padālitā,
Sihosi anupādāno pahiṇahayabheravo.

576. Bhikkhavo tisatā ime tiṭṭhanti pañajalikatā,
Pāde cira pasārehi nāgā candantu satthunoti.
+++

Selasuttaṃ niṭṭhitaṃ

++++

[BJT Page 182] [\x 182/]

587. Nahi runtena sokena santiṃ pappoti cetaso,
Bhiyasasuppajjate dukkhaṃ sarīraṃ upabhaññati.
[PTS Page 114] [\q 114/]

588. Kiso vicaṇṇo bhavati bhiṃsamattānamattatā,
Na tena petā pāpenti niratthā paridevatā.

589. Sokamappajahaṃ janatu bhiyeyā dukkhaṃ nigacchati,
Anutthunanto kālakataṃ sokassa vasamanthagu.

590. Aññepi passa gamine yathākammupage nare,
Maccuno vasamāgamma phandante vidha pāṇino.

591. Yena yena hi maññanti tato taṃ hoti aññathā,
Etādiso vinābhāvo passa lokassa pariyāyaṃ.

592. Api ce vassasataṃ jive bhiyo vā pana mānavo,
¥ātisaṅghā vinā hoti jānāti idha jīvitaṃ.

593. Tasmā arahato sutvā vineyya paridevitataṃ1,
Pe taṃ kālekataṃ disvā na so labbhā mayā iti.

594. Yathā saraṇamādintaṃ vārinā parinibbuto,
Evampi dhīro sappañño paṇḍito kusalo naro
Khippamuppatitaṃ sokaṃ vāto tulaṃva ḍaṃsaye.

595. Paridevaṃ pajappañca domanassañca attano,
Attano sukhamesāno abbahe sallamattano.

596. Abbuḷhasallo asito santiṃ pappuyya cetaso,
Sabbasokaṃ atikkanto asoko hoti nibbutoti.

Sallasuttaṃ niṭṭhitaṃ

1. Paridevinaṃ - mu 2

[BJT Page 186] [\x 186/]

3-8 Sallasuttaṃ

577. Animittamanaññātaṃ maccānaṃ idha jīvitaṃ,
Kasirañca parittañca tañca dukkhena saññātaṃ.
[PTS Page 113] [\q 113/]

578. Nahi  so upakkamo atthi yena jātā na miyare,
Jarampi patvā maraṇaṃ evaṃdhammā hi pāṇino.

579. Phalānamiva pakka naṃ pāto patanato bhayaṃ,
Evaṃ jātānamaccānaṃ niccaṃ maraṇato bhayaṃ.

580. Yathāpi kumbhakārassa katā mattikabhājanā,
Sabbe bhedanapariyantā1- evaṃ maccāna jīvitaṃ

581. Daharā ca mahantā ca ye bālā ye ca paṇḍitā,
Sabbe maccuvasaṃ yanti sabbe maccuparāyanā.

582. Tesaṃ maccuparetānaṃ gacchataṃ paralokato,
Na pitā tāyate puttaṃ ñāti vā pana ñātake.

583. Pekkhataṃ yeva ñātinaṃ passa lālapataṃ puthu,
Ekameko ca maccānaṃ govajjho viya niyati.

584. Evamabbhāhato loko maccunā ca jarāya ca,
Tasmā dhīrā na socanti viditvā lokapariyāyaṃ.

585. Yassa maggaṃ na jānāsi āgatassa gatassa vā,
Ubho anne asampassaṃ niratthaṃ paridevasi.

586. Paridevayamāno ce kañci atthaṃ udabbahe,
Sammuḷho hiṃsamattānaṃ kayirā venaṃ vicakkhaṇo

1. Bhedapariyantā - machasaṃ

[BJT Page 188] [\x 188/]

597. Anuññātapaṭiññātā tevijjā mayamasma bho,
Ahaṃ pokkharasātissa tārukkhassā’yaṃ māṇavo.

598. Tevijjānaṃ yadakkhātaṃ nanu kevalino’sma se,
Padakā’smā veyyākaraṇā jappe ācariyasādisā.

599. Tesaṃ no jātivādasmiṃ vivādo atthi gotama,
Jātiyā brāhmaṇo hoti bhāradvājo iti bhāsati.
Ahañca kammanā brūmi evaṃ jānāhi cakkhuma.

600. Te na sakkoma saññapetuṃ aññamaññaṃ mayaṃ ubho,
Bhagavantaṃ puṭṭhumāgamma sambuddhaṃ iti vissutaṃ.

601. Candaṃ yathā khayātitaṃ pecca pañajalikā janā,
Vandamānā namassanti evaṃ lokasmi gotamaṃ.

602. Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma gotamaṃ,
Jātiyā brāhmaṇo hoti udāhu bhavati kammani;
Ajānataṃ no pabrūhi yathā jānemu brāhmaṇaṃ.

603. Tesaṃ vohaṃ vyakkhissaṃ (vāseṭṭhāti bhagavā) anupubbaṃ yathātathaṃ
Jātivibhāgaṃ pāṇānaṃ aññamaññā hi jātiyo.

604. Tiṇarukekhapi jānātha na cāpi paṭijānare,
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.

605. Tato kīṭe paṭaṅge ca yāca kuntakipillike,
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.

606. Catuppade pi jānātha khuddake ca mahallake,
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.

[PTS Page 115] [\q 115/]
[BJT Page 190] [\x 190/]

3-9 Vāseṭṭhasuttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe, tena kho pana samayena sambahulā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathīdaṃ vaṅki brāhmaṇo tārukkho brāhmaṇo, pokkharasāti brāhmaṇo jānussoni bruhmaṇo todeyya brāhmaṇo aññe ca abhiññātā abhiññatā brahmaṇamahāsāḷā. Athakho vāseṭṭhabhāradvāja naṃ māṇavānaṃ jaṅghāvihāraṃ anuvaṅkammānānaṃ1 anuvivaramānānaṃ2 ayamantarā kathā udapādi, kathaṃ bho brāhmaṇo hetiti.

Bhāradvājo māṇavo eva māha: yato kho bho ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ettāvatā kho brāhmaṇo hotiti.

Vāseṭṭho māṇavo eva māha: yato kho bho silavā ca hoti vattasampanno ca ettāvatā kho brāhmaṇo hotiti. Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ [PTS Page 116] [\q 116/]      māṇavaṃ saññapetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavañca saññapetuṃ.

Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi: ayaṃ kho bhāradvājasamaṇo gotamo sakyaputto sakyakulā pabbajito ivachānaṅgale viharati icchānaṅgalavanasaṇḍe, taṃ kho pana bhavannaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaranasampanne sugato lovidu anuttaro purisadhammasārathi sāttā devamanussānaṃ buddho bhagavāti. Āyāma bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma, upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma, yathā no samaṇo gotamo vyākarissati tathā naṃ dhāressāmāti. Evaṃ hoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

Atha kho visaṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāya ajjhābhāsi.

1. Anuvaṅkayanatānaṃ - machasaṃ anucaṅkamānānaṃ - mu2  2. Anuvīcarantānaṃ -machasaṃ

[BJT Page 190] [\x 190/]
[PTS Page 118] [\q 118/]

607. Pādudare’pi jānātha urage dighaṭiṭṭhike,
Liṅgaṃ jātimayaṃ tesaṃ aññamañña hi jātiyo.

608. Tato macche’pi jānātha odake vārigocare,
Liṅgaṃ jātimayaṃ tesaṃ aññamaññāhi jātiyo

609. Tato pakkhipi jānātha sattayāne vibhaṅgame,
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.

610. Yathā etāsu jātisu liṅgaṃ jātimayaṃ puthu,
Evaṃ natthi manussesu liṅgaṃ jātimayaṃ puthu.

611. Na kesehi na sisena na kaṇṇehi na akkhihi
Na mukhena na nāsāya na oṭṭhehi hamuhi ca.

612. Na givāya na aṃsehi na udarena na piṭṭhiyā,
Na yoniyā na urasā na sambādhe na methune.

613. Na bhatthehi na pādehi nāṅgulihi nakhehi vā,
Na jaṅghāni na ūruhi na vaṇeṇana sarena va.
Liṅgaṃ jātimayaṃ neva yathā samaññāya pavuccati.
 [PTS Page 119] [\q 119/]

615. Yo  hi koci manussesu gorakkhaṃ upajīvati,
Evaṃ vāseṭṭha jānāhi kassapo so na brāhmaṇo.

616. Yo hi koci manussesu puthu sippena jīvati,
Evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo.

617. Yo hi koci manussesu puthu vohāraṃ upajīvati,
Evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.

[BJT Page 192] [\x 192/]

618. Yo hi koci manussesu parapessena jīvati,
Evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo.

619. Yo hi koci manussesu adinnaṃ upajīvati,
Evaṃ vāseṭṭha jānāhi voro eso na brāhmaṇo.

620. Yo hi koci manussesu issatthaṃ upajīvati,
Evaṃ vāseṭṭha jānāhi yodhājivo1- na brāhmaṇo.

621. Yo hi koci manussesu porohiccena jīvati,
Evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo.

622. Yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati,
Evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo.

623. Navā’haṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ,
Bhovādi nāma so hoti sace hoti sakiñcano.

624. Sabbasaṃyojanaṃ jetvā yo ve na paritassati,
Saṅgātigaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
[PTS Page 120] [\q 120/]

625. Chetvā  naddhiṃ varattañca sandānaṃ sahanukkamaṃ,
Ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ

526. Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati,
Khattibalaṃ balānikaṃ tamahaṃ brūmi brāhmaṇaṃ

527. Akkodhanaṃ vatavannaṃ silavannaṃ anussadaṃ,
Dannaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ.

1. Socājivo - simu 2

[BJT Page 194] [\x 194/]

628. Vāri pokkharapatteva āraggeriva sāsapo,
Yo na lippati1- kāmesu tamahaṃ brūmi brāhmaṇaṃ

629. Yo dukkhassa pajānāti idhe’va khayamattano,
Pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ

630. Gambhirapaññaṃ medhāviṃ maggāmaggassa kovidaṃ,
Uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ

631. Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cubhayaṃ,
Anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ

632. Nidhāya daṇḍaṃ bhutesu tasse thāvaresu ca,
Yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ

633. Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ,
Ādānesu anādānaṃ tamahaṃ brūmi brahmaṇaṃ.

634. Yassa rāgo ca doso ca māno makkho ca pātito,
Sāsapori āraggā tamahaṃ brūmi brāhmaṇaṃ.
[PTS Page 121] [\q 121/]

635. Akkakasaṃ  viññapaniṃ giraṃ saccaṃ udiraye,
Yāya nābhisaje kañci tamahaṃ brūmi brāhmaṇaṃ

636. Yo’dha dighaṃ va rassaṃ vā aṇuṃ thulaṃ subhāsubhaṃ,
Loke adinnaṃ nādiyati brūmi brāhmaṇaṃ.

1. Limpati - simu 2

[BJT Page 196] [\x 196/]

637. Āsā yassa na vijjanti asmiṃ loke parambhi ca,
Nirāsa saṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.

638. Yassālayā na vijjanti aññāya akathaṃkathi,
Amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.

639. Yodha puññaṃ ca pāpāñca ubhosaṅgaṃ upacacagā,
Asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ.

640. Candaṃ ca vimalaṃ suddhaṃ vippasannamanāvilaṃ,
Nandibhavaparikkhiṇaṃ tamahaṃ brūmi brāhmaṇaṃ

641. Yo imaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā,
Tiṇṇo pāragato jhāyī anejo akathaṃkathi,
Anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ.

642. Yodhaṃ kāme pahatvāna anāgāro paribbaje,
Kāmabhavaparikkhiṇaṃ tamahaṃ brūmi brāhmaṇaṃ.

643. Yodha taṇhaṃ pahatvāna anāgāro paribbaje,
Tanhābhavaparikkhiṇaṃ tamahaṃ brūmi brāhmaṇaṃ.

644. Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā,
Sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.

645. Hitvā ratiñca aratiñca sitibhūtaṃ nirūpadhiṃ,
Sabbalokāhibhuṃ viraṃ tamahaṃ brūmi brāhmaṇaṃ.

[BJT Page 198] [\x 198/] [PTS Page 122] [\q 122/]

646. Cuti yo vedi sattānaṃ upapattiñca sabbaso,
Asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.

647. Yassa gatiṃ na jānanni devā gandhabbamānusā,
Khiṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ.

648. Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ,
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.

649. Usabhaṃ pavaraṃ viraṃ mahesiṃ vijitāvinaṃ,
Anejaṃ nahātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.

650. Pubbe nivāsaṃ yo vedi saggāpāyañca passati,
Atho jātikkhayaṃ patto tamahaṃ brūmi brāhmaṇaṃ

651. Samaññā hesā lokasmiṃ nāmagottaṃ pakappitaṃ1-
Sammuccā samudāgataṃ tattha tattha pakappitaṃ2-

652. Digharattamanusayitaṃ diṭṭhigatamajānataṃ,
Ajānantā te3- pabruvanti jātiyā hoti brāhmano

653. Na jaccā brāhmaṇo hoti na jaccā hoti abrāhmaṇo
Kammanā brāhmaṇo hoti kammanā hoti abrāhmaṇo.

654. Kassako kammanā hoti sippiko hoti kammanā,
Vāṇijo kammanā hoti pessiko hoti kammanā.

655. Coropi kammanā hoti yodhājivopi kammanā,
Yājako kammanā hoti rājāpi hoti kammanā.

1. Tapasasinaṃ - simu 2. Pakapapitaṃ tamahaṃ brūmibrāhmaṇaṃ - simu

[BJT Page 200] [\x 200/][PTS Page 123] [\q 123/]

656. Evametaṃ   yathābhūtaṃ kammaṃ passanti paṇḍitā,
Paṭicca samuppādadasā1- kammavipākakovidā.

657. Kammānā vattati loko kammanā vattati pajā,
Kammanibandhanā sattā rathassāṇiva yāyato.

658. Tapena brahmacariyena saṃyamena damena ca,
Etena ba;hmaṇo hoti etaṃ brāhmaṇamuttamaṃ.

659. Tihi vijjāhi sampanno santo khiṇāpunabbhavo,
Evaṃ vāseṭṭhi jānāhi brahmā sakko vijānatanti.

Evaṃ vutte vāseṭṭhabhāradvājā māṇavo bhagavantaṃ etadavocuṃ: abhikkantaṃ bho goma seyyathāpibho gotama, kikkujjitaṃ vā ukkujjeya, paṭicchannaṃ vā vivareyya, muḷhassavā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintiti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ2- saraṇaṃ gatanti.

Vāseṭṭhasuttaṃ niṭṭhitaṃ.

3-10 Kokālika suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍakassa ārāme atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 124] [\q 124/]      ekamantaṃ nisīdi, ekamantaṃ nisinno kho kokāliko3- bhikkhu bhagavantaṃ etadavoca:

Pāpicchā bhante sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti. Evaṃ vutte bhagavā kokakālikaṃ bhikkhuṃ etadavoca:

1. Paṭiccasamuppāda dasasā - machasaṃ 2. Pāṇupete - machasaṃ 3. Kokāliyo - mu

[BJT Page 202] [\x 202/]
Māhevaṃ kokālika māhevaṃ kokālika, pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputtamoggallānāti

Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhanne bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputta moggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti,

Dutiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca: māhevaṃ kokālika māhevaṃ kokālika pāsadehi kokālika sāriputta moggallānesu cittaṃ, pesalā sāriputta moggallānāti.

Tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhanne bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputta moggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti,

Tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca: māhevaṃ kokālika māhevaṃ kokālika pāsadehi kokālika sāriputta moggallānesu cittaṃ, pesalā sāriputta moggallānāti.

Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirapakkantassa ca kokālikassa bhikkhuno sāsapamattihi piḷakāhi sabbo kāyo phuṭho1- ahosi. Sāsapamattiyo hutvā muggamattiyo ahesuṃ. Muggamattiyo hutvā kaḷāyamattiyo ahesuṃ. Kaḷāyamattiyo hutvā kolaṭṭhi mattiyo ahesuṃ. Kolaṭṭhimattiyo [PTS Page 125] [\q 125/]      hutvā kola mattiyo ahesuṃ. Kola mattiyo hutvā āmalakamattiyo ahesuṃ. Āmalakamattiyo hutvā belumasalāṭukamattiyo ahesuṃ belumasalāṭukamattiyo hutvā billa mattiyo ahesuṃ. Billamattiyo hutvā pabhijjiṃsu, pubbañca lohitañca pagaghariṃsu.

1. Phuṭṭho - si. Mu.

[BJT Page 204] [\x 204/]
Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi, kālakato ca kho kokāliko bhikkhu paduma nirayaṃ upapajji1sāriputta moggallānesu cittaṃ āghātetvā.

Atha kho brahmā sahampati abhikkannāya rattiyā abhikkanta vaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: kokāliko bhante bhikkhu kālakato. Kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sāriputta moggallānesu cittaṃ āghātetvāti. Idamavoca brahma sahampati, idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassa rattiyā accayena bhikkhu āmantesi: idaṃ idaṃ bhikkhave rattiṃ brahamā sahampati abhikkannāya rattiyā abhikkanta vaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: kokāliko bhante bhikkhu kālakato. Kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sāriputta moggallānesu cittaṃ āghātetvāti. Idamavoca brahma sahampati, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ [PTS Page 126] [\q 126/]      etadavoca: kivadighaṃ nu kho bhante padume niraye āyuppamāṇanti,

Dīghaṃ kho bhikkhu padume niraye āyuppamāṇaṃ, taṃ na sukaraṃ saṅkhātuṃ ettakāni vassāni iti vā ettakāni vassasatāni iti vā ettakāni vassasahassāni iti vā ettakānivassasatasahassāni itivāti.

Sakkā pana bhante upamaṃ kātunti.

Sakkā bhikkhunī bhagavā avoca: seyyathāpi bhikkhu visati khāriko kosalako tivalavāhotato puriso vassasatassa vassasahassassa accayena ekamekaṃ tilaṃ uddhareyyakhippataraṃ kho so bhikkhu visati khāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, nattheva eko abbudo nirayo. Seyyathāpi bhikkhu visati abbudā nirayā evameko nirabbudo nirayo, seyyathāpi bhikkhu visati nirababudā nirayā evameko ababo nirayo, seyyathāpi bhikkhu visati ababā nirayā evameko ahaho nirayo,

1. Upapajji - si. Mu.

[BJT Page 206] [\x 206/]
Seyyathāpi bhikkhu visati ahahā nirayā evameko aṭaṭo nirayo, seyyathāpi bhikkhu visatiaṭaṭā nirayā evameko kumudo nirayo, seyyathāpi bhikkhu visati kumudā nirayā evameko sogandhiko nirayo, seyyathāpi bhikkhu visati sogandhikā nirayā evamekouppalako nirayo, sayyethāpi bhikkhu visati uppalakā nirayā evameko puṇḍariko nirayo, seyyathāpi bhikkhu visati puṇḍarikā nirayā evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvāti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 [PTS Page 127] [\q 127/]

660. Purisassa hi jātassa kuṭhāri jāyate mukhe,
Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.

661. Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,
Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.

662. Appamatto ayaṃ kali yo akkhesu dhana parājayo,
Sabbassāmipa sahāpi attanā ayameva mahantataro kali,
Yo sugatesu manaṃ padosaye.

663. Sataṃ sahassānaṃ nirababudānaṃ
Chattiṃsati pañca ca ababudāni,
Yamariyagarahi nirayaṃ upeti
Vācaṃ manañca paṇidhāya pāpakaṃ.

664. Abhūtavādi nirayaṃ upeti
Yo cāpi katvā na karomiti cāha,
Ubhopi te pecca samābhavanti
Nihinakammā manujā parattha.

665. Yo appaduṭṭhassa narassa dussati
Suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ
Sukhumo rājo paṭivātaṃva khitto.

[BJT Page 208] [\x 208/]

666. Yo lobhaguṇe anuyutto
So vacasā paribhāsati aññe,
[PTS Page 128] [\q 128/]
Assaddho  kadariyo avadaññu
Macchari pesuniyasmiṃ anuyutto.

667. Mukhaduggavibhūta anariya
Bhunahu pāpaka dukkatakāri,
Purisanna kali avajāta
Mā bahubhāṇidha nerayikosi.

668. Rajamākirasi abhitāya
Sanne garahasi kibbisakāri,
Bahuni ca duccaritāni caritvā
Gañachisi1- kho papataṃ cirarattaṃ

669. Nabhi nassati kassaci kammaṃ
Iti ha taṃ labhate va suvāmi,
Dukkhaṃ mando paraloke
Attani passati kibbisakāri.

670. Ayosaṃkusamāhataṭṭhānaṃ
Tiṇahadhāraṃ ayasulamupeti,
 [PTS Page 129] [\q 129/]
Atha tattaayoguḷasannihaṃ
Bhojanamatthi tathā patirūpaṃ.

671. Na hi vaggu vadanti vadantā
Nābhijavanti na tāṇamupenti,
Aṅgāre santhate senti2-
Agginisamaṃ jalitaṃ pavisanti.

672. Jālena ca onahiyānā
Tattha hananti ayomayakuṭehi,
Andhaṃva timisamāyanti
Taṃ vitataṃ hi yathā mahikāyo.

1. Gacchasi - machasaṃ 2. Sayanti - machasaṃ

[BJT Page 210] [\x 210/]

673. Atha lohamayaṃ pana kumbhiṃ
Agginisamaṃ jalitaṃ pavisanti,
Paccanti hi tāsu cirarattaṃ
Agginisamāsu samuppilavāso.

674. Atha pubbalohitamisse
Tattha kiṃ paccati kibbisakāri,
 [PTS Page 130] [\q 130/]
Yaṃ yaṃ disataṃ adhiseti
Tattha kilissati samaphusamāno.

675. Puḷavāvasathe salilasmiṃ
Tattha kiṃ paccati kibbisakāri,
Ganatuṃ na hi tiramapatthi
Sabbasamāhi samannakapallā.

676. Asipattavanaṃ pana tiṇhaṃ
Taṃ pavisanti samacchidagattā,
Jivhaṃ baḷisena gahetvā
Ārajayā rajayā vihanatti.

677. Atha vetaraṇiṃ pana duggaṃ
Tiṇhadhāra khuradhāra mupenti,
Tattha mandā papatanti
Pāpakarā pāpāni karitvā.
[PTS Page 131] [\q 131/]

678. Khādanti  hi tattha rudanne
Sāmā sabalā kākolagaṇā ca,
Soṇā silālā paṭigijjhā
Kulalā vāyasā ca vitudanti.

679. Kicchā vatāyaṃ idha vutati
Yaṃ jano passati kibbisakāri,
Tasmā idha jīvitasese
Kiccakāro siyā naro na pamajje.

[BJT Page 212] [\x 212/]

680. Te gaṇitā viduhi tilavāhā ye padume niraye upanitā,
Nahutāni hi koṭiyo pañca bhavanti
Dvādasa koṭi satāni punaññā.

681. Yāva dukkhā nirayā idha vuttā
Tatthāpi tāva ciraṃ vasitabbaṃ,
Tasmā suci pesala sādhu guṇesu
Vācaṃ manaṃ satataṃ parirakkheti.

Kokālikasuttaṃ niṭṭhitaṃ

3-11 Nālaka suttaṃ

682. Ānandajāte tidasagaṇe patite
Sakkacca indaṃ sucivasane ca deve,
Dussaṃ gahetvā atiriva thomayante
Asito isi addasa divāvihāre.
[PTS Page 132] [\q 132/]

683. Disvāna  deve muditamane udagge
Cittiṃ karitvā idamavocāsi tattha,
Kiṃ devasaṅgho atiriva kalyarūpo
Dussaṃ gahetvā bhamayatha kiṃ paṭicca.

684. Yadāpi āsi asurehi saṅgamo
Jayo surānaṃ asurā parājitā,
Tadāpi netādiso lomahaṃsano
Kiṃ abbhutaṃ aṭṭhu marū pamoditā.

685. Selenti gāyanti ca vādayanti ca
Bhujāni poṭhenti ca naccayanti ca,
Pucchāmi vohaṃ merumuddhavāsine
Dhunātha me saṃsayaṃ khippamārisā.

[BJT Page 214] [\x 214/]

686. So bodhisatto ratanavaro atulyo
Manusseloke hitasukhatāya1- jāto,
Sakyāna game janapade lumbineyye
Tenambha tuṭṭhā atiriva kalyarūpā.

687. So sabbasattuttamo aggapuggalo
Narāsabho sabbapajānamuttamo,
[PTS Page 133] [\q 133/]
Vattessati cakkaṃ isivahaye vane
Nadaṃ va siho balavā migābhibhū.

688. Taṃ saddaṃ sutvā turitamavaṃsari so
Suddhodanassa tadā bhavanaṃ upāgami,
Nisajja tatthu idamavocāsi sakye
Kuhiṃ kumāro ahamapi daṭṭhukāmo.

689. Tato kumāraṃ jalitamiva suvaṇṇaṃ
Ukkāmukhe’va sukusalasampahaṭṭhaṃ,
Daddallamānaṃ siriyā anomavaṇṇaṃ
Dassesu puttaṃ asitavahayassa sakyā.

690. Disvā kumāraṃ sikhimiva pajjalattaṃ
Tārāsabhaṃ va nabhasigamaṃ visuddhaṃ,
Suriyaṃ tapantaṃ saradarivabbhamuttaṃ
Ānandajato vipulamalattha pitiṃ.

691. Anekapākhañca sahassamaṇḍalaṃ
Chattaṃ marū dhārayumantalikkhe,
Suvaṇṇadaṇḍā vitipatanti cāmarā
Na dissare cāmarachatatagāhakā.
[PTS Page 134] [\q 134/]

692. Disvā  kaṇhasirivahayo isi
Suvaṇṇanekkhaṃ viya paṇḍukambale,
Setañca chattaṃ dhariyantamuddhani
Udaggacitto sumano paṭiggahe.

1. Sukhattāya - machaṣaṃ

[BJT Page 216] [\x 216/]

693. Paṭiggahetvā pana sakyapuṅgavaṃ
Jigiṃsako1- lakkhaṇamattapāragu,
Pasannacitto giramabbhudirayi
Anuttarāyaṃ dipadānamuttamo.

694. Athattano gamanamanussaranno
Akalyarūpo galayati assukāni,
Disvāna sakyā isimacecācuṃ rudantaṃ
No ce kumāre bhavisti antarāyo.

695. Disvāna sakeyya isimavoca akallye
Nāhaṃ kumāre ahitamanussarāmi,
Na cāpi massa bhavissati antarāyo
Na orakoyaṃ adhimānasā bhavātha.

696. Sambodhiyaggaṃ phusissatāyaṃ kumāro
So dhammacakkaṃ paramavisuddhadassi,
Vattessatāyaṃ bahujanahitānukampi
Vitthārikassa bhavissati brahmacariyaṃ.
[PTS Page 135] [\q 135/]

697. Mamañca   āyu na ciramidhāvaseso
Athanatarā me bhavissati kālakiriyā,
Sohaṃ na sasseṃ1- asamadhurassa dhammaṃ
Tenamhi aṭṭo vyasanagato aghāvi.

698. So sākiyānaṃ vipulaṃ janetvā pitiṃ
Antepurambhā niragamā brahmacāri,
So bhāgineyyaṃ sayamanukampamāno
Samādapesi asamadhurassadhamme.

699. Buddhoti ghosaṃ yadaparato suṇāsi
Sambodhipatto civarati dhammamaggaṃ,
Gantvāna tattha samayaṃ paripucchiyāno
Carassu tasmiṃ bhagavati brahamacariyaṃ.

1. Jigisako - machasaṃ 2. Susasaṃ - simu 1

[BJT Page 218] [\x 218/]

700. Tenānusiṭṭho hitamanasena tādinā
Anāgate paramavisuddhadassinā,
So nāḷako upacitapuññasañcayo
Jinaṃ patikkhaṃ parivasi rakkhitindriyo.

701. Sutvāna ghosaṃ jinavaracakkavattane
Gantvāna disvā isinisabhaṃ pasanno,
[PTS Page 136] [\q 136/]
Moneyyaseṭṭhaṃ  munipavaraṃ apucchi
Samāgate asitavahayassa sāsaneti.

Catthugāthā.

702. Aññātametaṃ vacanaṃ asitassa yathātathaṃ
Taṃ taṃ gotama pucchāma sabbadhammānapāraguṃ.

703. Anagāriyupetassa bhikkhacariyaṃ jigiṃsato1,
Muni pabrūhi me puṭṭho moneyyaṃ uttamaṃ padaṃ.

704. Moneyyaṃ te apaññissaṃ (iti bhagavā)
Dukkaraṃ durabhisambhavaṃ,
Handa te naṃ pavakkhāmi santhambhassu daḷho bhava.

705. Samānabhāgaṃ2- kubbetha gāme akkuṭṭhavanditaṃ,
Manopadosaṃ rakkheyya santo anunnato care.
 [PTS Page 137] [\q 137/]

706. Uccāvacā ticcharanti dāye aggisikhupamā,
Nāriyo muniṃ palohenti tā su taṃ mā palobhayuṃ.

707. Virato methunā dhammā hitvā kāme parocare.
Aviruddho asāratto pāṇesu tasathāvare

1. Jigisato - machasaṃ 2. Bhāvaṃ - simu 1

[BJT Page 220] [\x 220/]

708. Yathā ahaṃ tathā ete yathā ete tathā ahaṃ,
Attānaṃ upamaṃ katvāna haneyya na ghātaye.

709. Hitvā icchañca lobhañca yattha satto puthujjano,
Cakkhumā paṭipajjeyya tareyya narakaṃ imaṃ.
710. Ūnudaro mitāhāro apapiccassa alolupo,
Sace icchoya nicchāto aniccho hoti nibbuto.

711. Sapiṇḍacāraṃ caritvā vanannamabhihāraye,
Upaṭṭhito rukkhamulasmiṃ āsanupagato muni.

712. Sajhānapasuto dhīro vanante ramito siyā,
Jhāyetha rukkhamulasmiṃ attānamabhitosayaṃ.

713. Tato ratyā vivasane gāmantamabhihāraye,
Amhānaṃ nābhitandeyya abhihārañca gāmato.

714. Na muni gāmamāgamma kulesu sahasā care,
Ghāsesanaṃ chinnakatho na vācaṃ payutaṃ bhaṇe.

715. Alatthaṃ yadidaṃ sādhu nālatthaṃ kusalaṃ iti,
Ubhayeneva so tādi rukkhaṃ va upanivattati.
[PTS Page 138] [\q 138/]

716. Sa pattapāṇi vicaranto amugo mugasammato,
Appaṃ dānaṃ na hiḷeyya dātāraṃ nāvajāniya.

[BJT Page 222] [\x 222/]

717. Uccāvacā hi paṭipadā samaṇena pakāsitā,
Na pāraṃ diguṇaṃ yanti na idaṃ ekaguṇaṃ mutaṃ.

718. Yassa ca visatā natthi chinnasotassa bhikkhuno,
Kiccākiccappahinassa parilāho na vijjati.

719. Moneyyaṃ te upaññissaṃ (iti bhagavā)
Khuradhārūpamo bhave,
Jivahāya tāluṃ ābhacca udare saññato siyā.

720. Alinacitto ca sipā na cāpi bahu cintaye,
Nirāmagandho asito brahmacariyaparāyano.

721. Ekāsanassa sikkhethakha samaṇupāsanassa ca,
Ekanna monamakkhātaṃ eko ve abhiramissati.

722. Atha bhāsihi dasadisā
Sutvā dhīrānaṃ nigghosaṃ jhāyīnaṃ kāmavāginaṃ,
Tato hiriñca saddha9ñña bhiyyo kubbeta māmako.
[PTS Page 139] [\q 139/]

723. Taṃ nadihi vijānātha sobebhasu padaresu ca,
Saṇantā yanti kussobbhā tuṇahi yāti mahodayi.

724. Yadunakaṃ taṃ saṇati yaṃ puraṃ sattameva taṃ,
Aḍḍhakumbhupamo bālo rahado purova paṇḍito

725. Yaṃ samaṇo bahu bhāsati upetaṃ atthasaṃhitaṃ,
Jānaṃ so dhammaṃ deseti jānaṃ so bahu bhāsati.

726. Yo ca jānaṃ samaṃ yutto jānaṃ na bahu bhāsati,
Sa muni monamarahati sa muni monamajjhagāti.

- Nālakasuttaṃ niṭṭhitaṃ. -

[BJT Page 224] [\x 224/]

3-12. Dvayatānupassanā suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde, tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. [PTS Page 140] [\q 140/]      atha kho bhagavā tuṇhibhūtaṃ tuṇhibhūtaṃ bhikkhusaṅghaṃ anuciloketvā bhikkhu āmantesi.

Ye te bhikkhave, kusalā dhammā ariyā niyyānikā sambodha gāmino, tesaṃ vo bhikkhave, kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ sambodhagāminaṃ kā upanisā samaṇāyāti. Iti ce bhikkhave, pucchitāro assu te evamassu vacaniyā: yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyāti,

Kiñca dvayataṃ vadetha:

Idaṃ dukkhaṃ ayaṃ dukkhasamudayo’ti ayamekānupassanā, ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminipaṭipadā’ti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

727. Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ
Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,
Tañca maggaṃ na jānanti dukkhupasamagāminaṃ.

[BJT Page 226] [\x 226/]

728. Cetovimuttihinā te atho paññāvimuttiyā,
Ahabbā te antakiriyāya te ve jātijarūpagā.

729. Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ,
Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,
[PTS Page 141] [\q 141/]
Tañca maggaṃ pajānanti dukkhupasamagāminaṃ.

730. Cetovimuttisampannā atho paññāvimuttiyā,
Habbā maggaṃ attakiriyāya na te jātijarupagāti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ mbhoti. Sabbaṃ upadhipaccayāti, ayamekānupassanā, upādhinaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

731. Upadhinidhānā pabhavanti dukkhā
Yekeci lokasmiṃ anakarūpā,
Yo ve avadvā upadhiṃ karoti.
Punappunaṃ dukkhamupeti mando,
Tasmā pajānaṃ upadhiṃ na kayirā
Dukkhassa jātippabhavānupassi’ti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assu siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ mbhoti. Sabbaṃ avijjāpaccayāti, ayamekānupassanā, avijjāya tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

[BJT Page 228] [\x 228/][PTS Page 142] [\q 142/]

732. Jātimaraṇasaṃsāraṃ ye vajanti punappunaṃ,
Itthabhāvaññathābhāvaṃ avijjāyeva sā gati.
733. Avijjā hayaṃ mahāmoho yenidaṃ saṃsitaṃ ciraṃ,
Vijjāgatāva ye sattā nāgacchanti1- punabbhavanti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ mbhoti. Sabbaṃ saṅkhārapaccayāti, ayamekānupassanā, saṅkhāra naṃ tveva asesa virāganirodhā natti dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

734. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayā,
Saṅkharānaṃ nirodhena natthi dukkhassa gambhavoti.

735. Etamādinavaṃ ñatvā dukkhaṃ saṅkhārapaccayā,
Sabbasaṅkhārasamathā saññāya uparodhanā,
Evaṃ dukkhakkhayo hoti etaṃ ñatvā yathātathaṃ.

736. Sammaddasā vedaguno sammadaññāya paṇḍitā,
Abhibhuyya mārasaṃyogaṃ nāgacchanti punabbhavanti.
Siyā [PTS Page 143] [\q 143/]      aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ viññāṇapaccayāti, ayamekānupassanā, viññāṇassa tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

737. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayā,
Viññāṇassa nirodhena natthi dukkhassa sambhavo.

1. Nate gacchanti sunabbhavaṃ machasaṃ

[BJT Page 230] [\x 230/]

738. Etamādinaṃ ñatvā dukkhaṃ viññāṇapaccayā,
Viññāṇupasamā bhikkhu nicchāto parinibbuto’ti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ phassapaccayāti, ayamekānupassanā, phassassa tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

739. Tesaṃ phassaparetānaṃ bhavasotānusārinaṃ,
Kummaggapaṭipannānaṃ ārā saṃyojanakkhayo.

740. Ye ca phassaṃ pariññāya aññāya upasame ratā1,
Te ce phassābhisamayā nicchātā parinibbutā’ti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ vedanāpaccayāti, ayamekānupassanā, vedanānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

741. Sukhaṃ [PTS Page 144] [\q 144/]      vā yadi vā dukkhaṃ adukkhamasukhaṃ saha
Ajjhattañca bahiddhā ca yaṃ kiñci atthi veditaṃ

742. Evaṃ dukkhanti ñatvāna mosadhammaṃ palokitaṃ2-
Phussa phussa vayaṃ passaṃ evaṃ tatthi vijānāti3-
Vedanānaṃ khayā bhikkhu nicchāto parinibbuto’ti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ taṇhāpaccayāti, ayamekānupassanā, taṇhāya tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

1. Aññāyupasame - machasaṃ 2. Palokinaṃ machasaṃ 3. Virajajati - si mu2.

[BJT Page 232] [\x 232/]

743. Taṇhā dutiyo puriso dighamaddhānaṃ saṃsaraṃ,
Itthābhāvaññathābhāvaṃ saṃsāraṃ nātivattati.

744. Etamādinaṃ ñatvā taṇhādukkhassa sambhavaṃ;
Vitataṇho anādāno sato bhikkhu paribbaje’ti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ upādānapaccayāti, ayamekānupassanā, upādhinaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

745. Upādānaṃ paccayā bhavo bhuto dukkhaṃ nigacchati,
Jātassa maraṇaṃ hoti phaso dukkhassa sambhavo.

746. Tasmā upādānakkhayā sammadaññāya paṇḍitā,
Jātikkhayaṃ abhiññāya nāgacchanti punabbhavanti1,

Siyā [PTS Page 145] [\q 145/]      aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ ārampaccayāti, ayamekānupassanā, arambhānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

747. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayā,
Ārambhānaṃ nirodhena natthi dukkhassa sambhavo.

748. Etamādinavaṃ ñatvā ārambhapaccayā,
Sabbārambhaṃ paṭinissajja anārambhavimuttano2-

749. Ucchinnabhavataṇhassa santacittassa bhikkhuno,
Vitiṇṇo jātisaṃsāro natthi punabbhavoti.

1. Na gacchanti punabbhavaṃ - machasaṃ 2. Anārambhe vimuttino - bahūsu

[BJT Page 234] [\x 234/]
Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ āhārapadhipaccayāti, ayamekānupassanā, āhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

750. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayā,
Āhārānaṃ nirodhena natthi dukkhassa sambhavo.

751. Etamādinavaṃ ñatvā dukkhaṃ āhārapaccayā,
Sabbārambhaṃ pariññāya sabbāhāramanissito,
[PTS Page 146] [\q 146/]

752. Ārogyaṃ  sammadaññāya āsavānaṃ parikkhayā,
Saṅkhāya sevi dhammaṭṭho saṅkhaṃ nopeti vedaguti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ iñajitapaccayāti, ayamekānupassanā, iñajitānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

753. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayā,
Iñajitānaṃ nirodhena natthi dukkhassa sambhavo.

754. Etamādinavaṃ ñatvā dukkhaṃ iñajitapaccayā,
Tasmā hi ejaṃ vossajja saṅkhāre uparundhiya,
Anejo anupādāno sato bhikkhu paribbajeti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā nissitassa calitaṃ hotiti aya mekānupassanā, anissato na calatiti ayaṃ ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

755. Anisasito na calati nisasito ca upādiyaṃ,
Itthabhāvaññathābhāvaṃ saṃsāraṃ nātavatti.
[BJT Page 236] [\x 236/]

756. Etamādinava ñatvā nissayesu mahabbhayaṃ,
Anissito anupādāno sato bhikkhu paribbajeti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā rūpehi bhikkhave āruppā1- statatarāti ayamekānupassanā, ārūppehi2nirodho sattataroti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
[PTS Page 147] [\q 147/]

757. Ye ca rūpupagā sattā ye va āruppavāsino3-
Nirodhaṃ appajānannā āgantāro punabbhavaṃ

758. Ye ca rūpe pariññāya arupesu susaṇṭhitā,
Nirodhe ye vimuccanti to jana maccu hāyinoti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ saccanti upanijjhāyitaṃ tada’ mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ saccanti upanijjhāyitaṃ tada’ mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevamanussa etaṃ musāti upanijjhāyitaṃ tada mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayaṃ dutiyānupassanā evaṃ evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

759. Anattani attamāniṃ passa lokaṃ sadevakaṃ,
Niviṭṭhaṃ nāmarūpasmiṃ idaṃ saccanti maññati.

760. Yena yena hi maññanti tato taṃ hoti aññathā.
Taṃ hi tassa musā hoti mosadhammaṃ hi ittaraṃ.

1. Arūpā - machasaṃ 2. Arūpehi - machasaṃ 3. Arūpaṭaṭhāyino - ma. Cha. Saṃ

[BJT Page 238] [\x 238/][PTS Page 148] [\q 148/]

761. Amosadhammaṃ nibbānaṃ tadariyā saccuto viduṃ
Te ve saccābhisamayā nicchāti parinibbutāti.

Siyā aññena’pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assu siyātisasu vacaniyā, kathañca siyā yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ saccanti upanijjhāyitaṃ tada’ mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ dukkhanti upanijjhāyitaṃ tadamariyānaṃ etaṃ dukkhanati yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevamanussa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ dukkhanti upanijjhāyitaṃ tada’ mariyānaṃ etaṃ musāti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā,

Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

762. Rūpā saddā rasā gandhā phassā dhammā ca kevalā,
Iṭṭhā kantā manāpā ca yāvatatthiti vuccati.

763. Sadevakassa lokassa ete vo sukhasammatā,
Yathe ce te nirujjhanti taṃ tesaṃ dukkhasammataṃ.

764. Sukhanti diṭṭhamariyehi sakkāyassuparodhanaṃ,
Paccanikamidaṃ hoti sabbalokena passataṃ
[PTS Page 149] [\q 149/]

765. Yaṃ pare sukhato āhu tadariyā āhu dukkhato,
Yaṃ pare dukkhato āhu tadariyā sukhato viduṃ.

[BJT Page 240] [\x 240/]

766. Passa dhammaṃ durājānaṃ sampamuḷhettha aviddasu,
Nivutānaṃ tamo hoti andhakāro apassataṃ

767. Satañca vivaṭaṃ hoti āloko passatāmiva,
Sattike na vijānanti magā dhammassa’kovidā,

768. Havarāgaparetehi bhavasotānusāribhi,
Māradheyyānupattehi nāyaṃ dhammo susamabudho.

769. Ko nu aññatra mariyehi padaṃ sambuddhumarahati,
Yaṃ padaṃ sammadaññaya parinibbanti anāsavāti.

Idavamoca bhagavā, attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti - imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhittānaṃ bhikkhunaṃ anupādāya āsavehi cittāni vimucciṃsuti.

Dvayatānupassanā suttaṃ niṭṭitaṃ

Tassuddānaṃ:
[PTS Page 150] [\q 150/]
Saccaṃ upadhi avijjā ca saṅkhāra viññāṇa pañcamaṃ,
Phassavedaniyā taṇhā upādānaramhā āhārā;
Iñajitaṃ calitaṃ rūpaṃ saccaṃ dukkhena soḷasāti.
Mahāvaggo tatiyo.

Tassavaggassuddānaṃ:
Pabbajjā ca padhānañca subhāsitañca puraḷāsaṃ
Māghasuttañca sabhiyo ca selo sallaṃ ca vuccati,
Vāseṭṭhocāpi kokāli nālako dvayatānupassanā,
Dvādasetāni suttāni mahāvaggoti vuccatiti.