[BJT Page 242] [\x 242/]

Suttanipata
4. Aṭṭhakavaggo

4-1 Kāmasuttaṃ

770. Kāmaṃ [PTS Page 151] [\q 151/]      kāmayamānassa tassa cetaṃ samijjhati,
Addhā pitimano hoti laddhā macco yadicchati.

771. Tassa ce kāmayānassa1- chandajātassa janatuno,
Te kāmā parihāyanti sallaviddhova ruppati.
772. Yo kāme parivajjeti sappasseva padā siro,
So’maṃ2- visattikaṃ loke sato samativattati

773. Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ3- dāsaporisaṃ
Thiyo bandhu puthukāme yo nāro anugijjhati.

774. Abalā naṃ baliyanti maddatte naṃ parissayā,
Tato naṃ dukkhamanveti nāmaṃ bhintamivodakaṃ

775. Tasmā janatu sadā sato kāmāni parivajjaye,
Te pahāya tare oghaṃ nāvaṃ sitvāva4- pāraguti.
Kāmasuttaṃ niṭṭhitaṃ

1. Kāmayamānassa - simu 2 2. Soimaṃ - simu 2 3. Gavasasaṃ - machasaṃ 4. Siñcitvā - simu 2

[BJT Page 244] [\x 244/]

4-2 Guhaṭṭhakasuttaṃ

776. Satto guhāyaṃ bahunābhichanno
Tiṭṭhaṃ naro mohanasmiṃ pagāḷho,
Dure [PTS Page 152] [\q 152/]      vivekā hi tathāvidho so
Kāmā hi loke na hi suppahāyā.

777. Icchānidānā bhavasātabaddhā
Te duppamuñcā na hi aññamokkhā,
Pacchā pure vāpi apekkhamānā
Ime va kāme purime va jappaṃ.

778. Kāmesu giddhā pasutā pamuḷhā
Avadāniyā te visame niviṭṭhā,
Dukkhupanitā paridevayanti
Kiṃ su bhavissāma ito cutāse.

779. Tasmā hi sikkhetha idheva janatu
Yaṃ kiñci jaññā visamanti loke,
Na tassa hetu visamaṃ careyya
Appaṃ hidaṃ jīvitaṃ āhu dhīrā.

780. Passāmi loke pariphandamānaṃ
Pajaṃ imaṃ taṇhāgataṃ bhavesu,
Hinā narā maccumukhe lapanti
Avittaṇhā se bhavābhavesu.

781. Mamāyite passatha phandamāne
Maccheva appodake khiṇasote,
Etampi disvā amamo careyya
Bhavesu āsatatimakubbamano.

[BJT Page 246] [\x 246/]

782. Ubhosu antesu vineyya chandaṃ
Phassaṃ pariññāya anānugiddho,
Yadantagarahi tadakubbamāno
Na lippati1- diṭṭhasutesu dhīro.

783. Saññaṃ [PTS Page 153] [\q 153/]      pariññāvitareyya oghaṃ
Pariggahesu muni nopalitto,
Abbuḷhasallo caraṃ appamatto
Nāsiṃsati lokami maṃ parañcāti.
Guhaṭaṭhakasuttaṃ niṭṭhitaṃ

4-3 Duṭṭhaṭheka suttaṃ

784. Vadanti ve duṭṭhamanāpi eke
Athopi ve saccamanā vadanti,
Vādañca jātaṃ munino upeti
Tasmā muni natthi khilo kuhiñci.

785. Sakaṃ hi diṭṭhiṃ kathamaccayeyya
Chandānunito ruciyā niviṭṭho,
Sayaṃsamatatāni pakubbamāno
Yathā hi jāneyya tathā vadeyya

786. Yo attano silavatāni janatu
Anānupaṭṭho ca paresa2- pāvā3,
Anariyadhamamaṃ kusalā tamāhu
Yo ātumānaṃ sayameva pāvā3-

787. Santo ca bhikkhu abhinibabutatto
Iti’hanti silesu akatthamāno,
Tamariyadhammaṃ kusalā vadanti
Yassussadā natthi kuhiñci loke

1. Limpati - syā 2. Parassa - simu1 3. Pāva - machasaṃ

[BJT Page 248] [\x 248/]

788. Pakapapitā [PTS Page 154] [\q 154/]      saṅkhatā yassa dhammā
Purakkhatā santi avivadātā,
Yadattani passati ānisaṃsaṃ
Taṃ nissito kuppapaṭiccasantiṃ

789. Diṭṭhinivesā na hi svātivattā
Dhammesu niccheyya samuggahitaṃ,
Tasmā naro tesu nivesanesu
Nirassati ādisaticca1- dhammaṃ.

790. Dhonassa hi natthi kihiñci loke
Pakappitā diṭṭhi bhavābhavesu,
Māyañca mānañca pahāya dhono
Sakena gaccheyya anupayo so.

791. Upayo hi dhammesu upeti vādaṃ anupayaṃ2- kena kathaṃ vadeyya,
Attaṃ nirattaṃ na hi tassa atthi
Adhosi so diṭṭhimidheva sabbatti.
Duṭṭhaṭaṭhakasuttaṃ niṭṭhitaṃ.

4-4 Sudadhaṭaṭhakasuttaṃ

792. Passāmi suddhaṃ paramaṃ arogaṃ
Diṭṭhena saṃsuddhi narassa hoti,
Etābhijānaṃ3- paramanti ñatvā
Suddhānupassiti pacceti ñāṇaṃ

1. Ādiyati - ca - simu1, 2, [PTS] 2. Anupāyaṃ - simu 1, 2 3. Evābhijānaṃ - machasaṃ

[BJT Page 250] [\x 250/]

793. Diṭṭhena [PTS Page 155] [\q 155/]      ce suddhi narassa hoti
¥āṇena vā so pajahāti dukkhaṃ,
Aññena so sujjhati sopadhiko
Diṭṭhi hi naṃ pāva tathāvadānaṃ.

794. Na brāhmaṇo aññato suddhimāha
Diṭṭhe sute silavate mute vā,
Puññe ca pāpe ca anupalitto
Atatañajaho nayidha pakubbamāno.
795. Purimaṃ pahāya aparaṃ sitāse
Ejānugā te na taranti saṅghagaṃ,
Te uggahāyanti nirassajanti
Kapiva sākhaṃ pamukhaṃ gahāya1-

796. Sayaṃ samādayaṃ vatāni jantu
Uccāvacaṃ gacchati saññasatto, vidvā ca vedehi samecca dhammaṃ
Na uccāvacaṃ gacchati bhuripañño.

797. Sa sabbadhammesu visenibhuto
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,
Tameva dassiṃ vivaṭaṃ carannaṃ
Kenidha lokasmiṃ vikappayeyya.

1. Puñcaṃ gahāyaṃ - simu 2,

[BJT Page 252] [\x 252/]

798. Na kappayanti na purekkharonti
Accantasuddhiti te vadanti,
Adānaganthaṃ [PTS Page 156] [\q 156/]      gathitaṃ visajja
Āsaṃ na kubbanti kuhiñci loke.

799. Simātigo brāhmaṇo tassa natthi
¥atvā ca disvā va samuggahitaṃ,
Na rāgarāgi na virāgaratto
Tassidha natthi paramuggahitanti.
Suddhaṭṭhakasuttaṃ niṭṭhitaṃ.

4-5 Paramaṭṭhaka suttaṃ

800. Paramanti diṭṭhisu paribbasāno
Yadutatariṃ kurute janatu loke,
Hitāni aññe tato sabbamāha
Tasmā vivādāni avitivatto,

801. Yadattani passati ānisaṃsaṃ
Diṭṭhe sute silavate1- mute vā,
Tadeva so tattha samuggahāya
Nihinato passati sabbamaññaṃ.

802. Taṃ vāpi ganthaṃ kusalā vadanti
Yaṃ nissito passati hinamaññaṃ,
Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā
Silabbataṃ bhikkhu na nissayeyya.

1. Silabbate - simu

[BJT Page 254] [\x 254/]

803. Diṭṭhimpi [PTS Page 157] [\q 157/]      lokasmiṃ na kappayeyya
¥āṇena vā silavatena vāpi,
Samoti attānamanupaneyya
Hino na maññetha visasi vāpi.

804. Attaṃ pabhāya anupādiyāno
¥āṇepi so nissayaṃ no karoti,
Sa ce viyattesu na vaggasāri
Diṭṭhimpi so na pacceti kiñci.

805. Yasasubhayante paṇidhidha natthi
Bhavābhavāya idhavā huraṃ vā,
Nivesanā tassa na santi keci
Dhammesu niccheyya samuggahitaṃ.

806. Tassidha diṭṭhe va sute mute vā
Pakappitā natthi aṇupi saññā,
Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
Kenidha lokasmiṃ vikappayeyya.

807. Na kapapyanti na purekkharenti
Dhammāpi tesaṃ na paṭicchitāse na [PTS Page 158] [\q 158/]      brāhmaṇo silavatena neyyo
Pāraṃgato na pacceti tāditi.
Paramaṭṭhakasuttaṃ niṭṭhitaṃ

4-6 Jarā suttaṃ

808. Appaṃ vata jīvitaṃ idaṃ
Oraṃ vasassatāpi miyati,
Yo cepi aticca jīvati
Atha kho so jarasāpi miyati.

[BJT Page 256] [\x 256/]

809. Sovanti janā mamāyite
Na hi sattā niccā pariggahā,
Vinābhāvaṃ1- sattamevidaṃ
Iti disvā nāgāramāvase.

810. Maraṇenapi taṃ pahiyati
Yaṃ puriso mamidanti2- maññati,
Etaṃ disvāna3- paṇḍito
Na mamatatāya nametha māmako.

811. Supinena yathāpi saṅgataṃ
Paṭibuddho puriso na passati,
Evampi [PTS Page 159] [\q 159/]      piyāyitaṃ janaṃ
Petaṃ kālakataṃ na passati.

812. Diṭṭhāpi sutāpi te janā
Yesaṃ nāmamidaṃ pavuccati,
Nāma mevāvasissati
Akkheyyaṃ petassa janatuno.

813. Sokaparideva maccharaṃ
Na jahanti giddhā mamāyite,
Tasmā munayo pariggahaṃ
Hitvā acariṃsu khemadassino.

814. Patilinavarassa bhikkhuno
Bhajamānassa vivittamāsanaṃ,
Sāmaggiyamāhu tassa taṃ
Yo attānaṃ bhavane na dassaye.

815. Sabbattha muni anissito
Na piyaṃ kubbati nopi appiyaṃ,
Tasmiṃ paradeva maccharaṃ
Paṇṇe vāri yathā na lippati.

1. Vinābhāva - simu 2, 2. Mamayidanti - simu 2, 3. Evampi, viditvā- simu2, evaṃ disvāna - (niddesa)

[BJT Page 258] [\x 258/]

816. Udabinadu yathāpi pokkhare
Padume vāri yathā na lippati,
Evaṃ muni no palippati
Yadidaṃ diṭṭhasutaṃ mutesu vā

817. Dhono [PTS Page 160] [\q 160/]      na hi tena maññati
Yadidaṃ diṭṭhasutaṃ mutesu vā,
Nāññena visuddhimicchati
Na hi so rajjati no virajjatiti.
Jarāsuttaṃ niṭṭhitaṃ.

4-7 Tissametteyya suttaṃ

818. Methunamanuyuttassa (iccāya smā- tissometteyyo)
Vighātaṃ brūhi mārisa,
Sutvāna tava sāsanaṃ
Viveke sikkhissāma se.

819. Methunamanuyuttassa (metteyyāti bhagavā)
Mussatevāpi sāsanaṃ,
Micchā ca paṭipajjati
Etaṃ tasmiṃ anāriyaṃ

820. Eko pubbe caritvāna
Methunaṃ yo nisevati,
Yāniṃ hantaṃ va taṃ loke
Hinamāhu puthujjanaṃ.

821. Yaso kittiñca yā pubbe
Hāyate vā pi tassa sā,
Etampi disvā sikkhetha
Methunaṃ vippahātave.

822. Saṃkappehi pareto so
Kapaṇo viya jhāyati,
Sutvā paresaṃ nigghosaṃ
Maṅku hoti tathāvidho.

[BJT Page 260] [\x 260/]

823. Atha satthāni kurute
Paravādehi codito,
Esakhavassa māhāgedho
Mosacajjaṃ pagāhati.

824. Paṇḍitoti samaññāto
Ekacariyaṃ adhiṭṭhito,
Athāpi methune yutto
Mando va parikissati.

825. Etamādinavaṃ [PTS Page 161] [\q 161/]      ñatvā
Muni pubbāpare idha,
Ekacariyaṃ daḷhaṃ kayirā
Na nisevetha methunaṃ

826. Vivekaṃ yeva sikkhetha
Etadariyānamuttamaṃ,
Na tena seṭṭho maññetha
Sa ve nibbānasantake.

827. Rittassa munino carato
Kāmesu anapekkhino
Oghatiṇṇassa pihayanti
Kāmesu gathitā1- pajāti.
Tissameteyyasuttaṃ niṭṭhitaṃ

4-8. Pasura suttaṃ

828. Idheva suddhi iti vādiyanti2-
Nāññesu dhammesu visuddhimāhu,
Yaṃ nissitā tattha subhaṃ vadānā
Paccekasaccesu puthu niviṭṭhā.
1. Gadhitā - machasaṃ 2. Vādisanti -simu2, [PTS]

[BJT Page 262] [\x 262/]

829. Te vādakāmā parisaṃ vigayha
Bālaṃ dahanti mithu aññamaññaṃ,
Vadanti te aññasitā kathojjaṃ
Pasaṃsakāmā kusalā vadānā.

830. Yutto kathāyaṃ parisāya majjhe
Pasaṃsamicchaṃ vinighāti hoti,
Apāhatasmiṃ pana maṅku hoti
Nindāya so kuppati randhamesi.

831. Yamassa [PTS Page 162] [\q 162/]      vādaṃ parihinamāhu
Apāsadaṃ pañahavimaṃsakā se,
Paridevati sovati hinavādo
Upaccagā manti anutthunāti.

832. Ete vivādā samaṇesu jātā
Etesu ugaghāti nighāti hoti,
Evampi disvā virame kathojjaṃ
Na haññadatthatthi pasaṃsalāhā.

833. Pasaṃsito vā pana tattha hoti
Akkhāya vādaṃ parisāyaṃ majjhe,
So taṃ hasati uttamaticca1- tena
Pappuyya tamatthaṃ2- yathāmano ahu

834. Yā unnati sāssa vighātabhumi
Mānātimānaṃ vadate paneso,
Etampi disvā na vivādayetha
Na hi tena suddhiṃ kusalā vadanti.

835. Suro yathā rājakhādāya puṭṭho
Abhigajjameti paṭisuramicchaṃ,
Yeneva so tena jalehi sura
Pubbeva natthi yadidaṃ yudhāya

1. Sohasati uṇaṇamati ca - simu2, 2. Taṃ atthaṃ - simu 2

[BJT Page 264] [\x 264/]

836. Ye diṭṭhimuggayha vivādayanti1-
Idameva saccanti ca vādayanti2,
Te [PTS Page 163] [\q 163/]      tvaṃ vadassu na hi tedha atthi
Vādambhi jāte paṭisenikattā.

837. Visenikatvā pana ye caranti
Diṭṭhihi diṭṭhiṃ acirujjhamānā,
Tesu tvaṃ kiṃ labhetho pasura
Yesidha natthi paramuggahitaṃ.

838. Atha tvaṃ pavitakkamāgamā
Manasā diṭṭhigatāni vintayatto,
Dhonena yugaṃ samāgamā
Na hi tvaṃ sakkhasi sampayātaveti.
Pasurasuttaṃ niṭṭhitaṃ.

4-9 Māgandiyā suttaṃ

839. Disvāna taṇhaṃ aratiṃ ragañcā3-
Nāhosi chando api methunasmiṃ,
Kimevidaṃ muttakarisapuṇaṇaṃ
Pādāpi naṃ samaphusituṃ na icchi

840. Etādisaṃ [PTS Page 164] [\q 164/]      ve ratanaṃ na icchasi
Nāriṃ narindehi bahuhi patthitaṃ,
Diṭṭhiggataṃ4- silavatānujīvitaṃ4-
Bhavupapattiñca vadesi kidisaṃ.

841. Idaṃ vadāmiti na tassa hoti (māgandiyāti bhagavā)
Dhammesu niccheyya samuggahitaṃ
Passañca diṭṭhisu anuggahāya
Ajjhattasantiṃ pavinaṃ adassaṃ.

1. Vivādiyanti - simu 2 2. Vādiyanti - simu 2 3. Aratiṃ ca rāgaṃ - syā 4. Diṭṭhigataṃ - machasaṃ - simu 2 5. Silavataṃ nu jīvitaṃ - machasaṃ silabbatānujīvitaṃ - simu 2

[BJT Page 266] [\x 266/]

842. Vinacchayā yāni pakappitāni (iti māgandiyo)
Te ve muni brūsi anuggahāya,
Ajjhantasantiti yametamatthaṃ.
Kathaṃ nu dhirehi paveditaṃ taṃ.

843. Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)
Silabbatenāpi na suddhimāha,
Adiṭṭhiyā asasutiyā añaṇā1-
Asilatā abbatā nopi tena
Ete ca nissajaja anuggahāya
Santo anissāya bhavaṃ na jappe

844. No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
Silabbatenāpi visudadhimāha
Adiṭṭhiyā [PTS Page 165] [\q 165/]      assutiyā añāṇā,
Asilatā abbatā nopi tena
Maññāmahaṃ momuhameva dhammaṃ
Diṭṭhiyā eke paccenti suddhiṃ

845. Diṭṭhiñca nissāya anupucchamāno (māgandiyāti bhagavā)
Samuggahitesu pamohamāga
Ito ca nāddakkhi aṇumpi saññaṃ
Tasma tuvaṃ mohuhato dahāsi.

846. Samo vihesi uda cā nibhino
Yo maññati so vivadetha tena,
Tisu vidhāsu avikampamāno
Samo visesiti na tassa hoti.

847. Saccanti so brāhmaṇo kiṃ vadeyya
Musāti cā so vivadetha kena,
Yasmiṃ samaṃ visamaṃ vāpi natthi
Sa kena vādaṃ paṭisaṃyujeyya

1. Aññāṇā - simu 2

[BJT Page 268] [\x 268/]

848. Okampahāya aniketasāri
Gāme akubabaṃ muni santhavāni,
Kāmehi ritto apurekkharāno
Kathaṃ na viggayha janena kayirā.

849. Yehi vicitto vicareyya loke
Na tāni uggayha vadeyya nāgo,
Phalamakhujaṃ1- [PTS Page 166] [\q 166/]      kaṇṭakaṃ vārijaṃ yathā
Jalena paṅkena ca nupalittaṃ,
Evaṃ muni santivādo agiddho
Kāme ca loke ca anupalitto.

850. Na vedagu diṭṭhiyā na mutiyā
Sa mānameti na hi tammayo so,
Na kamamunā nopi sutena teyyo
Anupanito sa2- nivesanesu.

851. Saññā cirattassa na santi gatthā
Paññā vimuttassa na satti mohā,
Saññaca diṭṭiñca ye aggahesuṃ
Te ghaṭṭayantā3- vicaranti loketi.
Māgandiyasuttaṃ niṭṭhitaṃ.

4-10 Suribheda suttaṃ

852. Kathaṃdassi kathaṃsilo upasantoti vuccati,
Taṃ me gotama pabrūhi pucchito uttamaṃ naraṃ.

853. Vitataṇho purā bhedā (iti bhagavā) pubbamantamanissito,
Vemajjhenupasaṅkheyyo tassa natthi purekkhataṃ.

1. Jalamabujaṃ - simu 2 2. So - simu 2 3. Ghaṭaṭamānā - syā

[BJT Page 270] [\x 270/]

854. Akkodhano [PTS Page 167] [\q 167/]      asantāsi avikatthi akukkuco,
Mantabhāṇi1- anuddhato sa ve vācāyato muni.

855. Nirāsatti anāgate atitaṃ nānusocati,
Vivekadassi phassesu diṭṭhisu ca na niyati2-

856. Patilino akuhako apihālu amacchari,
Appagabbho ajegucechā pesuneyye ca no yuto.

857. Sātiyesu anassāvi atimāne ca no yuto,
Saṇho ca paṭibhānavā na saddo na virajjati.

858. Lābhakamyā na sikkhati alābhe na ca kuppati,
Aviruddho ca taṇhāya rasesu nānugijjhati.

859. Upekkhako sadā sato na loke maññate samaṃ,
Na visesi na niceyyo tassa no satti ussadā.

860. Yassa nissayatā natthi ñatvā dhammaṃ anissito,
Bhavāya vibhavāya vā taṇhā yassa na vijjati.

861. Taṃ brūmi upasantoti kāmesu anapekkhinaṃ,
Ganthā tassa na vijjanti atāri so visattikaṃ.

862. Na tassa puttā pasavo khettaṃ vatthuṃ ca vijjati3-
Antā [PTS Page 168] [\q 168/]      vāpi nirattā vā4- na tasmiṃ upalabbhati.

1. Mantābhāṇi - syā, [PTS] 2. Niyyati - simu 2 3. Vatathu na vijajati - simu2 4. Atataṃ vāpi nirattaṃ vā - simu2

[BJT Page 272] [\x 272/]

863. Yena naṃ vajju puthujjanā atho samaṇabrāhmaṇā,
Taṃ tassa apurekkhatā tasmā vādesu ne’jati.

864. Vitagedho amacchari na ussesu vadate muni,
Na samesu na omesu kappaṃ neti akappiyo.

865. Yassa loke sakaṃ natthi asatā ca na socati,
Dhammesu ca na gacchiti sa ve santoni vuccatiti.
Purābhedasuttaṃ niṭṭhitaṃ.

4-11 Nalahavivāda suttaṃ

866. Kuto pahutā kalahā vivādā
Paridevasokā sahamacchirā ca,
Mānātimānā sahapesunā ca
Kuto pahutā te tadiṅgha brūhi.

867. Piyā pahutā kalahā vivādā
Paridevasokā samaccharā ca,
Mānātimānā sahapesunā ca
Macchiriyayuttā kalahā vivādā
Vivādajātesu ca pesunāni.

868. Piyāsu [PTS Page 169] [\q 169/]      lokasmaṃ kutonidānā ye cāpi lobhā vicaranti loke,
Āsā ca niṭṭhā ca kutonidānā
Ye samparāyāya narassa honti.

[BJT Page 274] [\x 274/]

869. Chandanidānāni piyāni loke
Ye cāpi lobhā vicaranti loke,
Āsā ca niṭṭhā ca itonidānā
Ye samparāyāya narassa honti.

870. Chando nu lokasmiṃ kutonidāno
Vinicchāyi vāpi kutopahutā,
Kodho mosavajjañca kathaṃkathaṃ ca
Ye cāpi dhammā samaṇena vuttā.

871. Sātaṃ asātanti yamāhu loke
Tamupanissāya pahoti chando,
Rūpesu disvā vibhavaṃ bhavañca
Vinicchayaṃ kurute1- janatu loke.

872. Kodho mosavajjañca kathaṃkathaṃ ca
Etepi dhamamā dvayameva sante,
Kathaṃkathi ñāṇapathāya sakkhe
¥atvā pavuttā samaṇena dhammā.

873. Sātaṃ asātañca kutonidānā
Kismiṃ asantena bhavanti hete,
Vibhavaṃ bhavañcāpi yametamatthaṃ
Etaṃ me pabrūhi yatonidānaṃ.

874. Phassānidānaṃ sātaṃ asātaṃ
Phasse asante na bhavanti bhete,
Vibhavaṃ [PTS Page 170] [\q 170/]      bhavañcāpi yametamatthaṃ
Etaṃ te pabrūmi itonidānaṃ.

1. Kubbati - machasaṃ

[BJT Page 276] [\x 276/]

875. Phasso nu lokasmiṃ kutonidāno
Pariggahā cāpi kutopahutā,
Kismiṃ asatte na mamattamatthi
Kismiṃ vibhute na phusanti phasasā.

876. Nāmañca rūpañca paṭicca phassā
Icchānidānāni pariggahāni,
Icchāya’santyā1- na mamatta matthi2-
Rūpe vibhute na phusanti phassā.

877. Kathaṃ sametassa vibhoti rūpaṃ
Sukhaṃ dukhaṃ vāpi kathaṃ vibhoti,
Etaṃ me brūhi yathā vibhoti
Taṃ jānissāma3- iti me mano ahu.

878. Na saññasaññi na visaññasaññi
Nopi asaññi na vibhūtasaññi,
Evaṃ sametassa vibhoti rūpaṃ
Saññānidānā hi papañcasaṅkhā.

879. Yaṃ taṃ apucchimbha akittayi no
Aññaṃ taṃ pucchāma tadiṅgha brūhi,
Ettāvataggaṃ [PTS Page 171] [\q 171/]      nu vadanti bheke
Yakkhassa suddhiṃ idha paṇḍitā se
Udāhu aññampi vadanti etto.

880. Ettāvavataggampi vadanti heke
Yakkhassa suddhiṃ idha paṇḍitā se,
Tesaṃ paneke samayaṃ vadanti
Anupādisese kusalā vadānā

881. Ete ca ñatvā upanissitāti
¥atvā muni nissaye so vimaṃsi,
¥atvā vimutto na vimādameti
Bhavābhavāya na sameti dhīroti.
Kalahavivādasuttaṃ niṭṭhitaṃ.

1. Icchā na sanatyā - simu2 2. Mamatthamatthi - simu2 3. Taṃ jāniyāma -simu2
[BJT Page 278] [\x 278/]

4-12 Culaviyuha suttaṃ

882. Sakaṃ sakaṃ diṭṭhiparibbasānā
Viggayha nānā kusalā vadanti,
Yo evaṃ jānāti sa vedi dhammaṃ
Idaṃ paṭikkosa’makevali so.

883. Evampi viggayha vivādiyanati
Bālo paro akakusaloti1- vāhu
Sacco nu vādo katamo imesaṃ
Sabbeva hime kusalāvadānā.

884. Parassa [PTS Page 172] [\q 172/]      ce dhammamanānujānaṃ
Bālo mago2- hoti nihinapañño,
Sabbeva bālā sunibhinapaññā
Sabbevime diṭṭhiparibbasānā.

885. Sandiṭṭhiyā ceva na cevadātā3-
Sa suddhapaññā kusalā mutimā na tesaṃ koci parihinapañño
Diṭṭhi hi tesampi tathā samattā.

886. Na cāhametaṃ tathiyanti4- brūmi
Yamāhu bālā vithu aññamaññaṃ,
Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
Tasmā hi bāloti paraṃ dahanti.

887. Yamāhu saccaṃ tathiyanti eke
Tamāhu aññe tucchaṃ musāti,
Evampi viggayha vivādiyanti,
Tasmā na ekaṃ samaṇā vadanti.

888. Ekaṃ hi saccaṃ na dutiyamatthi
Yasmiṃ pajā no vivade pajānaṃ,
Nāna te saccāni sayaṃ thunanti
Tasmā na ekaṃ samaṇā vadanti

1. Akusaloti - simu2 2. Bālomako - machasaṃ 3. Vivadātā - mu2 4. Tathivatati - syā

[BJT Page 280] [\x 280/]

889. Kasmā [PTS Page 173] [\q 173/]      nu saccāni vadanti nānā
Pavādiyā se kusalā vadānā,
Saccāni sutāni bahuni nānā
Udāhu te takkamanussaranti.

890. Na heva saccāni bahuni nānā
Aññatra saññāya niccāni loke,
Takkañca diṭṭhisu kapappayitvā
Saccaṃ musāti dvayadhammamāhu.

891. Diṭṭhe sute silavate mute vā
Ete ca nissāya vimānadassi,
Vini ccheye ṭhatvā pahassamāno
Bālo paro akakusaloti1-cāha.

892. Yeneva bāloti paraṃ dahāti
Tenātumānaṃ kusaloti cāha,
Sayamattanā so kusalāvadāno2-
Aññaṃ vimānetitatheva pāvā3-

893. Atisāradiṭṭhiyā4- so samanto
Mānena matto paripuṇṇamāni,
Sayameva sāmaṃ manasāhisitto
Diṭṭhihi sā tassa tathā samattā

894. Parassa ce bhi vacasā nihino
Tumo sahā hoti nihinapañño,
Atha ce sayaṃ vedagu hoti dhīro
Na koci bālo samaṇesu atthi

895. Aññaṃ [PTS Page 174] [\q 174/]      ito yābhivadanti dhammaṃ
Aparaddhā sudadhimakevali te5-
Evampi tithyā puthuso vadanti
Sandiṭṭhirāgena hi tebhirattā6-

1. Akusaloti - simu2 2. Kusalo vadāno - simu2 3. Pāva - machasaṃ 4. Atisaraṃ diṭṭhiyā - simu2 5. Sudadhivakevalino - simu2 6. Tyābhiratatā - syā

[BJT Page 282] [\x 282/]

896. Idheva suddhiṃ itivādiyanti
Nāññesu dhammesu visuddhamāhu,
Evampi titthāyā puthuso niviṭṭhā
Sakāyane tattha daḷhaṃ vadānā.

897. Sakāyane cāpi daḷhaṃ vadāno
Kamettha bāloti paraṃ daheyya,
Sayameva so medhagaṃ āvaheyya
Paraṃ vadaṃ bālamasuddhidhammaṃ.

898. Vinicchaye ṭhatvā sayaṃ pamāya
Uddhaṃ so1- lokasmiṃ vavādameti,
Hitvāna sabbāni vinicchayāni
Na medhagaṃ kurute janatu loketi.
Cuḷaviyuhasuttaṃ niṭṭhitaṃ.

4-13. Mahāviyuha suttaṃ

899. Ye tedi’me diṭṭhi paribbasānā
Idameva saccanti vivādayanti2,
Sabbeva te nindamanvānayanti
Atho pasaṃsampi labhanti tattha

900. Appaṃ [PTS Page 175] [\q 175/]      hi etaṃ na alaṃ samāya
Duve vivādassa phalāni brūmi,
Evampi disvā na vivādayetha3-
Khemābhipassaṃ avivādabhumiṃ.

901. Yā kācimā sammutiyo puthujjā
Sabbā’va etā na upeti vidvā,
Anupayo so upayaṃ kimeyya
Diṭṭhe sute khantimakubbamāno.

1. Udadhaṃsa - machasaṃ 2. Vivādiyanti - simu 3. Vivādiyetha - simu

[BJT Page 284] [\x 284/]

902. Siluttamā saññamenāhu sudadhiṃ
Vataṃ samādāya upaṭṭhitā se,
Idhe’va sikkhema athassa sudadhiṃ
Bhavupanitā kusalā vadānā.

903. Sace cuto silavatato1- hoti
Sa vedhati2- kammaṃ virādhayitvā,
Sa jappati3- patthayatidha sudadhiṃ
Satthā ca hino pavasaṃ gharamhā.

904. Silabbataṃ vāpi mahāya sabbaṃ
Kammañca sāvajjanavajjametaṃ,
Suddhiṃ [PTS Page 176] [\q 176/]      asudadhinti apatthayāno
Virato care santimanuggahāya.

905. Tamupanissāya jigucchitaṃ vā
Athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā,
Uddhaṃsarā suddhimanutthunatti
Avitataṇhā se bhavābhavesu.

906. Patthayamānassa hi jappitāni
Pavedhitaṃ4- vāpi pakapapitesu,
Cutūpapāto idha yassa natthi
Sa kena vedheyya kuhiṃva5- jappe

907. Yamāhu dhammaṃ paramanti eke
Tameva hinanti panāhu aññe,
Sacco nu vādo katamo imesāṃ
Sabbeva hi me kusalā vadānā.

908. Sakaṃ hi dhammaṃ paripuṇṇamāhu
Aññassa dhammaṃ pana hinamāhu,
Evampi viggayha vivādayanti
Sakaṃ sakaṃ samamutimāhu saccaṃ

1. Silabbatato - simu 2. Pavedhati - machasaṃ 3. Pajapapati - machasaṃ 4. Paveditaṃ - machasaṃ saṃveditaṃ - mu1, 2 5. Kubiñci - mu 1, 2

[BJT Page 286] [\x 286/]

909. Parassa ce vambhayitena hino
Na koci dhammesu visesi assa,
Puthu hi aññassa vadanti dhammaṃ
Nihinato samagi daḷhaṃ vadānā

910. Sadhammapujā [PTS Page 177] [\q 177/]      ca1- panā tatheva
Yathā pasaṃsanti2- sakāyanāni,
Sabbeva vādā3- tathiyā4- bhaveyyuṃ
Sudhi hi tesaṃ paccattameva.

911. Na brāhmaṇassa paraneyyamatthi
Dhammesu niccheyya samuggahitaṃ,
Tasmā vivādāni upātivatto
Na bhi seṭṭhato passati dhammamaññaṃ.

912. Jānāmi passāmi tatheva etaṃ
Diṭṭhiyā eke paccenti suddhiṃ
Addakkhi ce kimbhi tumassa tena
Atisitvā aññena vadanti sudadhiṃ.

913. Passaṃ naro dakkhiti5- nāmarūpaṃ
Disvāna vā ñasasti tāni meva,
Kāmaṃ bahuṃ passatu appakaṃ vā
Na hi tena suddhiṃ kusalā vadanti

914. Nivissavādi na hi subbināyo6-
Pakappitaṃ daṭṭhi purekkharāno,
Yaṃ nissito tattha subhaṃ vadāno,
Suddhiṃ vado tattha tathaddasā so.

915. Na brāhmaṇo kappamupeti saṅkhaṃ
Na diṭṭhisāri napi ñāṇabandhu
¥atvā [PTS Page 178] [\q 178/]      ca sa sammatiyo7- puthujjā
Upekkhati uggaṇhanti maññe8-

1. Saddhammapujāpi - machasaṃ saddhamma pujāya - mu2 2. Nesaṃ - machasaṃ 3. Sabbe pavādā - mu1, 2 4. Tathi vā - mu1, 2 5. Dakkhati - machasaṃ 6. Suddhināyo- mu1 subbanayo - mu2 7. Samamutiyo - machasaṃ 8. Uggahaṇaṃ tamaññe - mu1, 2

[BJT Page 288] [\x 288/]

916. Visajja ganthāni munidha loke
Vivādajātesu na vaggasāri,
Satto asantesu upekkhako so
Anuggaho uggaṇhantimaññe1-

917. Pubbāsave hitvā nave akubbaṃ
Na chandagu nopi nivisasvādi,
Sa vippamutetā diṭṭhigatehi dhīro
Na lippati2- loke anattagarahi.

918. Sa sabbadhammesu visenibhuto
Yaṃ kiñci diṭṭhiṃ va sutaṃ mutaṃ vā,
Sa pannabhāro muni vipapayutto
Na kappiyo nuparato na patthiyoti.
Mahāviyuhasuttaṃ niṭṭhitaṃ

4-14 Tuvaṭaka suttaṃ

919. Pucchāmi [PTS Page 179] [\q 179/]      taṃ ādiccabandhuṃ3-
Vicekaṃ santipadañca mahesiṃ,
Kathaṃ disvā nibbāni bhikkhu
Anupādiyāno lokasmiṃ kiñci.

920. Mulaṃ papañca saṅkhāya (iti bhagavā)
Mattā asmiti sabbamuparundhe4,
Yā kāci taṇhā ajjhattaṃ
Tāsaṃ vinayā sadā sato sakkhe.

921. Yaṃ kiñci dhammamabhijaññā,
Ajjhattaṃ athavāpi bahiddhā,
Na tena mānaṃ5- kubbetha
Na hi sā nibbuti sataṃ vuttā

1. Uggaṇhaṃ tamaññe - mu1, 2 uggaṇhanatimaññe - machasaṃ 2. Limapati - machasaṃ 3. Ādicacakhanadhu - machasaṃ 4. Sababamuparudedha - syā, [PTS] 5. Thāma - machasaṃ
[BJT Page 290] [\x 290/]

922. Seyyo na tena maññeyya
Niveyyo atha vāpi sarikkho,
Phuṭṭho anekarūpehi
Nātumānaṃ vikappayaṃ tiṭṭhe

923. Ajjhattameva upasame
Na aññato bhikkhu santimeseyya,
Ajjhattaṃ upasannassa
Natthi attā1- kuto nirattā2- vā.

924. Majjhe [PTS Page 180] [\q 180/]      yathā samuddassa hoti,
Ūmi no jāyati ṭhito hoti,
Evaṃ ṭhito anejassa
Ussadaṃ bhikkhu na kareyya kuhiñci.

925. Akittayi vivaṭacakkhu
Sakkhidhammaṃ parissayavinayaṃ.
Paṭipadaṃ vadehi bhaddante
Pātimokkhaṃ athavāpi samādhiṃ.

926. Cakkhuhi neva lolassa
Gāmakathāya āvareyya sotaṃ,
Rase ca nānugijjheyya
Na ca mamāyetha kiñci lokasmiṃ.

927. Phassena yadā phuṭṭhassa
Paridevaṃ bhikkhu na kareyya kuhiñca
Bhavaṃ ca nibhijappeyya
Bheravesu ca na sampavedheyya.

928. Annānamatho pānānaṃ
Khādaniyānaṃ athopi vatthānaṃ,
Laddhā na santidhiṃ kayirā
Na ca parittase tāni alabhamāno.

929. Jhāyī na pādalola’ssa
Virame kukkuccā3- nappamajjeyya,
Atha āsanesu sayanesu
Appasaddesu bhikkhu vihareyya

1. Attaṃ - mu1 2. Nirattaṃ - mu1, 2 3. Kukakuccaṃ - mu1, 2

[BJT Page 292] [\x 292/]

930. Niddaṃ [PTS Page 181] [\q 181/]      na bahulikareyya
Jāgariyaṃ bhajeyya ātāpi,
Tandiṃ māyaṃ bhassaṃ khiḍḍaṃ
Methunaṃ vippahe sivibhusaṃ.

931. Āthabbaṇaṃ1- supinaṃ lakkhaṇaṃ
No vidahe athopi nakkhattaṃ,
Virutañca gabbhakaraṇaṃ
Tikicchaṃ māmako na seveyya

932. Nindāya nappavedheyya
Na uttameyya pasaṃsito bhikkhu,
Lohaṃ saha macchariyena
Kodhaṃ pesuniyañca panudeyya.

933. Kayavikkaye na tiṭṭheyya
Upavādaṃ bhikkhu na kareyya kuhiñci,
Gāme ca nābhisajjeyya
Lābhakamyā janaṃ na lapayeyya.

934. Na ca katthiko2- siyā bhikkhu
Na ca vācaṃ payutaṃ bhāseyya,
Pāgabbhiyaṃ na sikkheyya
Kathaṃ viggāhikaṃ na kathayeyya.

935. Mosavajje na niyyetha3-
Sampajāno saṭhāni na kayirā,
Atha [PTS Page 182] [\q 182/]      jivitena paññāya
Silabbatena nāññamatimaññe

936. Sutvā rusito4- bahuṃ vācaṃ
Samaṇānaṃ puthuvacanānaṃ5,
Pharusena ne na paṭivajjā
Na hi santo paṭiseniṃ karonti.

1. Atha bbaṇaṃ - mu 2. Katthitā - mu 1, 2 3. Niyetha - mu1 4. Dusito - puni 5. Samaṇānaṃ vā puthujanānaṃ - machasaṃ

[BJT Page 294] [\x 294/]

937. Etañca dhammamaññāya
Vicinaṃ bhikkhu sadā sato sikkhe,
Santiti nibbutiṃ ñatvā
Sāsane gotamassa nappamajjeyya.

938. Abhibhu hi so anabhibhuto
Sakkhidhammaṃ anitihamadassi1,
Tasmā hi tassa bhagavato sāsane
Appamatto sadā namassamanusikkheti.
Tuvaṭakasuttaṃ niṭṭhitaṃ.

4-15 Atatadaṇḍa suttaṃ

939. Attadaṇḍā bhayaṃ jātaṃ janaṃ passatha medhagaṃ2-
Saṃvegaṃ kittayissāmi yathā saṃvijitaṃ mayā.

940. Endamānaṃ [PTS Page 183] [\q 183/]      pajaṃ disvā macche appodake yatha,
Aññamaññehi vyāruddhe disvā maṃ bhayamāvisi.

941. Samantamasāro loko disā sabbā sameritā,
Icchā bhavanamattano nāddasāsiṃ anositaṃ.

942. Osānetveva vyāruddhe disvā me arati ahu,
Athettha sallaṃ addakkhiṃ duddasaṃ hadayanissitaṃ.

943. Yena sallena otiṇṇo disā sabbā vidhāvati,
Tameva sallaṃ ababuyha na dhāvati na sidati.

1. Sakkhidhammamani tihamadassi - machasaṃ 2. Medhakaṃ - mu1

[BJT Page 296] [\x 296/]

944. Tattha sikkhānugiyanti
Yāni loke gathitāni na tesu pasuto siyā.
Nibbijjha sabbasā nāme
Sikkhe nibbānai mattano.
945. Sacco siyā appagabbho amāyo rittapesuno,
Akkodhano lobhapāpaṃ vevicchaṃ vitare muni.

946. Niddaṃ tandiṃ sahe thinaṃ pamādena na saṃvase,
Atimāne na tiṭṭheyya nibbānamanaso naro.

947. Mosavajje [PTS Page 184] [\q 184/]      na niyyetha rūpe senahaṃ na kubbaye,
Mānañca parijāneyya sahasā virato care.

948. Purāṇaṃ nābhinandeyya nave khantiṃ na kubbaye,
Hiyamāne na soceyya ākāsaṃ na sito siyā.

949. Gedhaṃ brūmi mahoghoti ājavaṃ brūmi jappanaṃ,
Ārammaṇaṃ pakappanaṃ kāmapaṅko duraccayo.

950. Saccā avokkamma1- muni thale tiṭṭhati brāhmaṇo,
Sabbaṃ so2- paṭinissajja sa ve santoti vuccati.

951. Sa ve vidvā sa vedagu ñatvā dhammaṃ anissito,
Sammā so loke iriyāno na piheti’dha kassaci.

1. Avokakamaṃ - niddesa 2. Sabbaso - syā

[BJT Page 298] [\x 298/]

952. Yodha kāme accatari saṅgaṃ loke duraccayaṃ,
Na so socati nājjheti chinnasoto abandhano.

953. Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ,
Majjhe ce no gahessasi upasanto carissasi.

954. Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ,
Asatā ca socati sa ce loke na jiyyati1-

955. Yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ,
Mamattaṃ so asaṃvindaṃ natthi meti na socati.

956. Aniṭṭhuri [PTS Page 185] [\q 185/]      ananugiddho anejo sabbadhi samo,
Tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ2-

957. Anejassa vijānato natthi kāci nisaṅkhiti,
Virato so viyārambā khemaṃ passati sabbadhi.

958. Na samesu na omesu na ussesu vadate muni,
Santo so vitamacchero nādeti na nirassatiti.
Attadaṇḍasuttaṃ niṭṭhitaṃ.

1. Jiyati - machasaṃ 2. Avikamapitaṃ - mu1

[BJT Page 300] [\x 300/]

4-16 Sāriputta suttaṃ

959. Na me diṭṭo ito pubbe
Nasuto1- uda kassavi,
(Iccāyasmā sāriputto)
Evaṃ vagguvado satthā
Tusitā gaṇimāgato.

960. Sadevakassa lokassa yathā dissati cakkhumā,
Sabbaṃ tamaṃ vinodetvā ekova ratimajjhagā.

961. Taṃ [PTS Page 186] [\q 186/]      buddhaṃ buddhaṃ asitaṃ tādiṃ akuhaṃ paṇimāgataṃ,
Bahunnamidha1- baddhānaṃ atthi pañhena āgamaṃ.

962. Bhikkhuno vijigucchato bhajato rittamāsanaṃ,
Rukkhamulaṃ susānaṃ vā pabbatānaṃ guhāsu vā.

963. Uccāvacesu sayanesu kivanto tattha bheravā,
Yehi bhikkhu na vedheyya nigghose sayanāsane.

964. Kati parissayā loke gacchato agataṃ3- disaṃ,
Ye bhikkhu abhisambha ve pantambhi sayanāsane.
965. Kyāssa vyappathayo4- assu kyāssassu idha gocarā,
Kāni silabbatānassu pahitattassa bhikkhuno.

1. Nassuto - mu2 2. Bahunamidhaṃ - machasaṃ 3. Amataṃ - mu2 4. Byapapathayo - machasaṃ

[BJT Page 302] [\x 302/]

966. Taṃ so sikkhaṃ samādāya ekodi nipako sato,
Kammāro rajatasseva niddhame malamattano.

967. Vijigucchamānassa yadidaṃ phāsu
(Sāriputtāti bhagavā)
Rittāsanaṃ sayanaṃ sevato ce,
Sambodhikāmassa yathānudhammaṃ
Taṃ te pavakkhāmi yathā pajānaṃ.

968. Pañcannaṃ dhīro bhayānaṃ na bhāye
Bhikkhu sato sappariyannacāriṃ1,
Ḍaṃsādhipātānaṃ siriṃsapānaṃ2-
Manussaphassānaṃ catuppadānaṃ.

969. Paradhammikānampi [PTS Page 187] [\q 187/]      na santaseyya
Disvāpi tesaṃ bahuheravāti,
Athāparāni abhisambhaveyya
Parissayāni kusalānu esi.

970. Ātaṅkaphassena khudāya phuṭṭho
Sītaṃ athuṇihaṃ3- adhivāsayeyya,
So tehi phuṭṭho bahudhā anoko
Viriyaṃ parakkamma daḷhaṃ kareyya.

971. Theyyaṃ na kareyya4- na musā bhaṇeyya
Mettāya phasse tasathāvarāni,
Yadā vilattaṃ manaso vijaññā
Kaṇhassa pakkhoti vinodayeyya.

972. Kodhātimānassa vasaṃ na gacche
Mulampi tesaṃ palikhañña tiṭṭhe,
Athappiyaṃ vā pana appiyaṃ vā
Addhā bhavanto abhisambhaveyya.

1. Sapariyantacāriṃ - machasaṃ, mu2 2. Sarisapānaṃ - machasaṃ 3. Atuṇhaṃ - machasaṃ acacuṇahaṃ - mu2 4. Ta kāre - machasaṃ

[BJT Page 304] [\x 304/]

973. Paññaṃ purakkhatvā kalyāṇapiti
Vikkhambheyya tāni parissayāni,
Aratiṃ sabhetha sayanambhi patte
Caturo sahetha paridevadhamme.

974. Kiṃsu asissāmi kuvaṃ vā asissaṃ
Dukkhaṃ vata settha kuvajja sessaṃ,
Ete vitakke paridevaneyye
Vinayetha sekho aniketasāri.

975. Attañca [PTS Page 188] [\q 188/]      laddhā vasanañca kāle
Mattaṃ so jaññā idha tosanatthaṃ,
Sotesu gutto yatavāri gāme
Rusitopi vācaṃ pharusaṃ na vajjā.

976. Okkhittacakkhu na ca pādalolo
Jhānānuyutto bahujāgarassa,
Upekhamārabbha samāhitatto
Takkā sayaṃ kukkuccañcupachinde.

977. Cudito vavihi satimāhinande
Sabrahmacārisu khilaṃ pabhinde,
Vācaṃ pamuñce kusalaṃ nāticelaṃ
Janavādadhammāya na cetayeyya.

978. Athāparaṃ pañcarajāni loke
Yesaṃ satimā vinayāya sikkhe,
Rūpesu saddesu atho rasesu
Gandhesu phassesu sahetha rāgaṃ.

979. Etesu dhammesu vineyya chandaṃ
Bhikkhu satimā suvimuttacitto,
Kālena [PTS Page 189] [\q 189/]      so sammā dhammaṃ parivimaṃsamāno
Ekodibhuto vihane tamaṃ soti.
Sāriputtasuttaṃ niṭṭhitaṃ.
Aṭṭhakavaggo catuttho.

Tassuddānaṃ: -
Kāmaguhaṭṭha duṭṭhāva suddhaṭṭha paramā jarā,
Metteyyo ca pasuro ca māgandi purābhedanaṃ.
Kalahaṃ dve va vyuhāni punarevatuvaṭṭakaṃ
Attadaṇḍaṃ therasuttaṃ therapañehana soḷasa,
Tāni etāni suttāni sabbānaṭṭhakavaggikāti.