[BJT Page 306] [\x 306/]

Suttanipata
5. Pārāyanavaggo

Vatthugāthā

980. Kosalānaṃ [PTS Page 190] [\q 190/]      purā rammā āgamā dakkhiṇāpathaṃ,
Āki¤ca¤¤aṃ patthayāno brāhmaṇo mantapāragu.

981. So assakassa visaye aḷakassa samāsane,
Vasi godhāvarikule u¤chena ca phalena ca.

982. Tasse va upanissāya gāmo ca vipulo ahū,
Tato jātena āyena mahāya¤¤amakappayi.

983. Mahāya¤¤aṃ yajitvāna puna pāvisi assamaṃ,
Tasmiṃ pati paviṭṭhamhi a¤¤o āga¤chi brāhmaṇo.

984. Ugghaṭṭapādo tasito paṅkadanto rajassiro,
So ca naṃ upasaṅkamma satāni pa¤ca yācati.

985. Tamenaṃ bāvarī disvā āsanena nimantayī,
Sukha¤ca kusalaṃ pucchi idaṃ vacanamabravi.

986. Yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ vissajjitaṃ mayā,
Anujānāhi me brahme natthi pa¤ca satāni me.

987. Sace [PTS Page 191] [\q 191/]      me yācamānassa bhavaṃ nānupadassati,
Sattame divase tuyhaṃ muddhā phalatu sattadhā.

988. Abhisaṅkharitvā kuhako bheravaṃ so akittayi,
Tassa taṃ vacanaṃ sutvā bāvarī dukkhito ahū.

989. Ussussati anāhāro sokasallasamappito,
Athopi evaṃ cittassa jhāne na ramatī mano.

990. Utrastaṃ dukkhitaṃ disvā devatā atthakāminī,
Bāvariṃ upasaṅkamma idaṃ vacanamabravī.

[BJT Page 308] [\x 308/]

991. Na so muddhaṃ pajānāti kuhako so dhanatthiko,
Muddhani muddhapāte vā ¤āṇaṃ tassa na vijjati.

992. Bhotī carahi jānāti taṃ me akkhāhi pucchitā,
Muddhaṃ muddhādhipāta¤ca taṃ suṇoma vaco tava.

993. Ahaṃ petaṃ na jānāmi ¤āṇaṃ ettha na vijjati,
Muddhaṃ muddhādhipāte vā jinānaṃ hettha1 dassanaṃ.

994. Atha kho carahi jānāti asmiṃ puthuvi2 maṇḍale,
Muddhaṃ muddhādhipāta¤ca taṃ me akkhāhi devate.

995. Purā [PTS Page 192] [\q 192/]      kapilavatthumhā nikkhanto lokanāyako,
Apacco okkākarājassa sakyaputto pabhaṅkaro.

996. So hi brāhmaṇa sambuddho sabbadhammānapāragu,
Sabbābhi¤¤ābalappatto sabbadhammesu cakkhumā.
Sabbakammakkhayaṃpatto vimutto upadhikkhayā.

997. Buddho so bhagavā loke dhammaṃ deseti cakkhumā,
Taṃ tvaṃ gantvāna pucchassu so te taṃ vyākarissati.

998. Sambuddhoti vaco sutvā udaggo bāvarī ahu,
Sokassa tanuko āsi pīti¤ci vipulaṃ labhi.

999. So bāvarī attamano udaggo
Taṃ devataṃ pucchati vedajāto,
katamambhi gāme nigamamhi vā pana
katamamhi vā janapade lokanātho
yattha gantvā namassemu sambuddhaṃ dipaduttamaṃ.

1000. Sāvatthiyaṃ kosalamandire jino
Pahutapa¤¤o varabhūrimedhaso,
So sakyaputto vidhuro anāsavo
Muddhādhipātassa vidu narāsabho.

1001. Tato āmantayī sisse brāhmaṇe mattapārage,
Etha māṇavā akkhissaṃ suṇātha vacanaṃ mama.

1. Mudadhaṃ mudādhādhipāte ca jinānaṃ heta - mu1 syā [PTS] 2. Pathavi - machasaṃ

[BJT Page 310] [\x 310/]

1002. Yasseso [PTS Page 193] [\q 193/]      dullabho loke pātubhāvo abhiṇhaso,
Svājja lokamhi uppanto samabuddho iti vissuto
Khippaṃ gantvāna sāvatthiyaṃ passavho dipaduttamaṃ.

1003. Kathaṃ carahi jānemu disvā buddhoti brāhmaṇaṃ,
Ajānataṃ no pabrūhi yathā jānemu taṃ mayaṃ.

1004. Āgatāni hi mantesu mahāpurisalakkhaṇā,
Dvattiṃsāni1- ca vyābyātā samantā anupubbaso.

1005. Yassete honti gattesu mahāpurisalakkhaṇā,
Duveva2- tassa gatiyo tatiyā hi na vijjati.

1006. Sace agāraṃ ajjhāvasati3- vijeyya paṭhaviṃ imaṃ,
Adaṇḍena asatthena dhammena manusāsāti.

1007. Sace ca so pabbajati agārā anagāriyaṃ,
Vivattacchadedā4- sambuddho arahā bhavati anuttaro.

1008. Jātiṃ gotta¤ca lakkhaṇaṃ mante sisse punāpare,
Muddhaṃ muddhādhipāta¤ca manasāyeva pucchatha.

1009. Anāvaraṇadassāvi yadi buddho bhavissati,
Manasā pucchite pa¤he vācāya vissajessati.

1010. Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā,
Ajito tissametteyyo puṇṇako atha mettagu.

1011. Dhotako [PTS Page 194] [\q 194/]      upasivo ca nando ca atha hemako,
Todeyyakappā dubhayo jatukaṇṇi ca paṇḍito

1012. Bhaddāvudho udayo ca posālo cāpi brāhmaṇo,
Mogharājā ca medhāvi piṅgiyo ca mahāisi.

1013. Paccekagaṇino sabbe sabbalokassa vissutā,
Jhāyī jhānaratā dhīrā pubbavāsanavāsitā.

1014. Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ,
Jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā.

1. Dvatatiṃsā ca - mu devayeva - machasaṃ 3. Āvasati - machasaṃ 4. Vivatatacchado - machasaṃ

[BJT Page 312] [\x 312/]

1015. Mūlakassa patiṭṭhānaṃ purimaṃ mābhissatiṃ1- tadā,
Ujjeni¤cāpi gonaddhaṃ vedisaṃ vanasavhayaṃ.

1016. Kosambiyaṃ cāpi sāketaṃ sāvatthi¤ca puruttamaṃ,
Setavyaṃ2- kapilaṃ vatthuṃ kusināra¤ca mandiraṃ.

1017. Pāva¤ca bhoganagaraṃ vesāliṃ māgadhaṃ puraṃ,
Pāsāṇakaṃ cetiya¤ca ramaṇiyaṃ manoramaṃ.

1018. Tasito [PTS Page 195] [\q 195/]      vudakaṃ sītaṃ mahālābhaṃva vāṇijo,
Chāyaṃ ghammābhitattova turitā pabbatamāruhuṃ.

1019. Bhagavā tamahi samaye bhikkhusaṅghapurakkhato,
Bhikkhunaṃ dhammaṃ deseti sihova nadati vane.

1020. Ajito addasa samabuddhaṃ sataraṃsiva3- bhānumaṃ,
Candaṃ yathā paṇaṇarase paripuriṃ upāgataṃ.

1021. Athassa gatte disvāna paripura¤ca vya¤ajanaṃ,
Ekamantaṃ ṭhito haṭṭho manopa¤eha apucchatha.

1022. Ādissa jammanaṃ brūhi gottaṃ brūhi salakkhaṇaṃ,
Mantesu pāramiṃ brūhi kati vāceti brāhmaṇo.

1023. Visaṃvassasataṃ āyu so ca gottena bāvari,
Tiṇassa4- lakkhaṇā gatte tiṇṇaṃ vedāna pāragu.

1024. Lakkhaṇe itihāseva sanighaṇḍusakeṭubhe,
Pa¤ca satāni vāceti sadhamme pāramiṃ gato.

1025. Lakkhaṇānaṃ [PTS Page 196] [\q 196/]      pavicayaṃ bāvarissa naruttama,
Taṇhacchida5- pakāsehi mā no kaṃkhāyitaṃ ahu.

1. Purimāhissatiṃ - machaṣaṃ puraṃ māhisāsatiṃ - syā 2. Setabyaṃ - machasaṃ 3. Vitaraṃsiṃva - si 4. Tīṇissa - machasaṃ 5. Kaṃkhavajida - machasaṃ

[BJT Page 314] [\x 314/]

1026. Mukhaṃ jivahāya chādeti uṇṇassa bhamukantare,
Kosohitaṃ catthaguyhaṃ evaṃ jānāhi māṇava.

1027. Pucchaṃ hi ki¤ci asuṇanto sutvā pa¤he viyākate,
Vicinteti jano sabbo vedajāto kata¤ajali.

1028. Ko nu deve va brahmā vā indo cāpi sujampati,
Manasā pucchite pa¤he tamenaṃ paṭibhāsati.

1029. Muddhaṃ muddhādhipāta¤ca bāvari paripucchati,
Taṃ vyākarohi bhagavā kaṅkhaṃ vinaya no ise.

1030. Avijjā muddhāti jānāhi vijjā muddhādhipātini,
Saddhā satisamādhihi chandaviriyena saṃyutā.

1031. Tato vedenana mahatā santhamahitvāna māṇavo,
Ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati.

1032. Bāvari brāhmaṇo bhoto sahasissehi mārisa,
Udaggacitto sumano pāde vandati cakkhuma.

1033. Sukhito [PTS Page 197] [\q 197/]      bāvari hotu sahasissehi brāhmaṇo,
Tva¤cāpi sukhino hohi ciraṃ jivāhi māṇava.

1034. Bāvarissa va tuyahaṃ vā sabbesaṃ sababasaṃsayaṃ,
Katāvakāsā pucchavehā yaṃ ki¤ci manasicchatha.

1035. Sambuddhena katokāso nisīditvāna pa¤jali,
Ajito paṭhamaṃ pa¤haṃ tattha pucchi tathāgataṃ

Vatthugāthā niṭṭhitā.

[BJT Page 316] [\x 316/]

5-1 Ajita suttaṃ1-

1036. Kenassu nicuto lekā (iccā yasmā ajito) kenasasu nappakāsati,
Kissābhilepanaṃ brūsi kiṃsu tassa sahabbhayaṃ.

1037. Avijjāya nivuto loko (ajitāti bhagavā)
Vevicchā pamādā nappakāsati,
Jappabhilepanaṃ brūmi dukkhamassa mahabbhayaṃ.

1038. Savanti [PTS Page 198] [\q 198/]      sabbadhi sotā (iccā yasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ
Sotānaṃ saṃvaraṃ brūhi kena sotā pithiyare2-

1039. Yāni sotāni lokasmiṃ (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ,
Sotānaṃ saṃvaraṃ brūmi pa¤¤āyete pithiyare2,

1040. Pa¤¤ā ceva sati ceva (iccāyasmā ajito)
Nāmarūpa¤ca mārisa,
Etaṃ me puṭṭho pabrūhi katthetaṃ uparujjhati

1041. Yametaṃ pa¤haṃ apucchi ajita taṃ vadāmi te,
Yattha nāma¤ca rūpa¤ca asesaṃ uparujjhati,
Vi¤¤āṇassa nirodhena etthetaṃ uparujjhati.

1042. Ye ca saṅkhātadhammā se ye ca sekhā puthu idha,
Tesaṃ me nipako iriyaṃ puṭeṭhā pabrūhi mārisa.

1043. Kāmesu nābhigijjheyya manasā nāvilo siyā,
Kusalo sabbadhammānaṃ sato bhikkhu paribbajeti.

1. Ajitasuttaṃ paṭhamaṃ3-

1. Ajitamāṇava pucchā - ma cha saṃ 2. Vidhiyyare - machasaṃ 3. Ajitamāṇava pucchā ma cha saṃ

[BJT Page 318] [\x 318/]

5-2 Tissametetayyasuttaṃ1-

1044. Kodhaṃ [PTS Page 199] [\q 199/]      saṃtusito loke (iccāyasmā tissa metatayyo)
Kassa no santi i¤ajitā,
Ko ubhantambhi ¤¤āya majjhe mantā na lippati,
Kaṃ brūsi mahāpurisoti ko idha sibbanī maccagā?
1045. Kāmesu brahmacariyavā (metteyyāti bhagavā)
Vitataṇho sadā sato,
Saṅkhāya nibbuto bhikkhu
Tassa no santi i¤ajitā.

1046. So ubhantamabhi¤¤āya majjhe mantā na lippati,
Taṃ brūmi mahāpurisoti sodha3- sibbani maccagāti.

Tissametteyyasuttaṃ dutiyaṃ2-

5-3 Puṇṇakasuttaṃ4-

1047. Anejaṃ mula dassāviṃ (iccāyasmā puṇṇako)
Atthi pa¤ehana āgamaṃ
Kiṃ [PTS Page 200] [\q 200/]      nissitā isayo manujā khattiyā brāhmaṇā devatānaṃ
Ya¤¤amakappayiṃsu puthu idha loke pucchāmi taṃ bhagavā brūhimetaṃ.

1048. Ye kecime isayo manujā (puṇṇakāti bhagavā)
Khattiyā brāhmaṇā devatānaṃ
Ya¤¤amakappayiṃsu puthu i loke,
Āsiṃmānā puṇṇaka itthabhāvaṃ
Jaraṃ sitā ya¤¤amakappayi su.

1. Tissametetya māṇavapucchā - machasaṃ 2. Tissa metetayya māṇava pucchā - machasaṃ 3. So idha - machasaṃ 4. Puṇaṇaka māṇava pucchā - machasaṃ

[BJT Page 320] [\x 320/]

1049. Ye keci me isayo manujā (iccāyasmā puṇṇako)
Khattiyā brāhmaṇā devatānaṃ
Ya¤¤amakappayiṃsu puthu idha loke
Kaccissu te bhagavā ya¤¤apathe appamattā
Ātāru jāti¤ca jaraṃ ca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.

1050. Āsiṃsanti1- thomayanti
Abhijappanti juhanti (puṇṇakāti bhagavā)
Kāmābhijappatti paṭicca lābhaṃ,
Te yājayogā bhavarāgarattā
Nātariṃsu jātijaranti brūmi.

1051. Te [PTS Page 201] [\q 201/]      ve nātariṃsu yājayogā (iccāyasmā puṇṇāko)
Ya¤¤ehi jāti¤ca jara¤ca mārisa,
Atha ko carahi deva manussaloke
Atāri jāti9¤¤a jara¤ca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.

1052. Saṅkhāya lokasmiṃ parovarāni2- (puṇṇakāti bhagavā)
Yassi¤ajitaṃ natthi kuhi¤ci loke,
Santo vidumo anigho nirāso
Atāri so jātijaranti brūmiti.

Puṇṇakasuttaṃ tatiyaṃ. 3-

5-4 Mettagusuttaṃ4-

1053. Pucchāmi taṃ bhagavā brūhi metaṃ (iccāyasmā mettagu)
Ma¤¤āmi taṃ vedaguṃ bhāvitattaṃ,
Kuto nu dukkhā samudāgatā ime
Ye keci lokasmiṃ anekarūpā.

1. Āsisanati - machasaṃ 2. Paroparāni - machasaṃ 3. Puṇaṇatamāṇava pucchā tatiyā 4. Metatagumāṇava pucchā - machasaṃ

[BJT Page 322] [\x 322/]

1054. Dukkhassa [PTS Page 202] [\q 202/]      ve maṃ pabhavaṃ apucchasi (mettaguti bhagavā)
Taṃ te pavakkhāmi yathā pajānaṃ,
Upadhinidānā pabhavanti dukkhā
Ye keci lokasmiṃ anekarūpā.

1055. Yo ve avidvā upadhiṃ karoti
Punappunaṃ dukkhamupeti mando,
Tasmā hi jānaṃ upadhiṃ na kayirā
Dukkhassa jātippabhavānupassi.

1056. Yannaṃ apucchimha akittayī no (iccāyasmāmettagu)
A¤¤aṃ taṃ pucchāmi tadiṅgha brūhi
Kathannu dhīrā vitaranti oghaṃ
Jātijaraṃ sokapariddava¤ca,
Taṃ me muni sādhu viyākarohi
Tathā hi te vidito esa dhammo.

1057. Kittayissāmi te dhammaṃ (mettaguti bhagavā) diṭṭhe dhamme anitihaṃ, yaṃ viditvā sato caraṃ tare loke visattikaṃ.

1058. Ta¤cāhaṃ abhinandāmi mahesi dhammamuttamaṃ,
Yaṃ viditvā sato caraṃ tare loke visattikaṃ

1059. Yaṃ ki¤ci sampajānāsi (mettaguti bhagavā)
Uddhaṃ adho tiriya¤cāpi majjhe,
Etesu [PTS Page 208] [\q 208/]      nandi¤ca nivesana¤ca
Panujja vi¤¤āṇaṃ bhatva na tiṭṭhe.

1060. Evaṃvihāri sato appamatto
Bhikkhu caraṃ hitvā mamāyitāni,
Jātiṃ jaraṃ sokapariddava¤ca
Idheva vidvā pajaheyya dukkhaṃ.

[BJT Page 324] [\x 324/]

1061. Etāhinandāmi maco mahesino, (iccāyasmā mettagu)
Sukittitaṃ gotama nupadhikaṃ,
Addhā hi bhagavā pahāsi dukkhaṃ
Tathā hi te vidito esa dhammo.

1062. Te cāpi nūna pajaheyyu dukkhaṃ
Ye tvaṃ muni aṭṭhitaṃ ovadeyya,
Taṃ taṃ namassāmi samecca nāga
Appeva maṃ bhagavā aṭṭhitaṃ ovadeyya.

1063. Yaṃ brāhmaṇaṃ vedaguṃ ābhija¤¤ā (mettaguti bhagavā)
Aki¤canaṃ kāmabhave asattaṃ,
Addhā hi so oghamimaṃ atāri
Tiṇṇo ca pāraṃ akhilo akaṅkho.

1064. Vidvā ca so vedagu naro idha
Bhavābhave saṅgamimaṃ visajja,
So [PTS Page 204] [\q 204/]      vitataṇho anigho nirāso
Atāri so jāti jaranti brūmiti.

Mettagumāṇavasuttaṃ catutthaṃ1-

5-5 Dhotukasuttaṃ2-

1065. Pucchāmi taṃ bhagavā brūhi metaṃ (iccāyasmā dhotako)
Vācāhikaṅkhāmi mahesi tuyhaṃ,
Tava sutvāna nigghesaṃ
Sikekha nibbāna mattano

1066. Tena hātappaṃ karohi (dhotakāti bhagavā)
Idheva nipako sato,
Ito sutvāna nigghosaṃ
Sikkhe nibbānamantano

1. Metatagu māṇavapucchā catutthi - machasaṃ 2. Dhotakamāṇava pucchā - machasaṃ

[BJT Page 326] [\x 326/]

1067. Passāmabhaṃ devamanussa loke (iccāyasmādhotako)
Aki¤canaṃ brāhmaṇaṃ iriyamānaṃ,
Taṃ taṃ namassāmi samantacakkhu
Pamu¤ca maṃ sakka kathaṃkathāhi

1068. Nāhaṃ gamissāmi1- pamocanāya (dhotakāti bhagavā)
Kathaṃkathiṃ dhotaka ka¤ci loke,
Dhamma¤ca seṭṭhaṃ ājānamāno2-
Evaṃ tuvaṃ oghamimaṃ taresi.

1069. Anusāsa brahme karaṇāyamāno (iccāyasmā dhotakā)
Vivekadhammaṃ yamahaṃ vija¤¤aṃ,
Yathāhaṃ [PTS Page 205] [\q 205/]      ākāsova avyāpajjamāno
Idheva santo asito careyyaṃ

1070. Kintiyissāmi te sattiṃ (dhotakāti bhagavā)
Diṭṭhe dhamema anitihaṃ,
Yaṃ viditvā sato caraṃ tare loke visattikaṃ.

1071. Taṃ vāhaṃ abhinandāmi (iccāyasmā dhotako)
Mahesi sattimuttamaṃ,
Yaṃ viditvā sato caraṃ tare loke visattikaṃ.

1072. Yaṃ ki¤ci sampajānāsi (dhotakāti bhagavā)
Uddhaṃ adho tiriya¤cāpi majjhe:
Etaṃ viditvā saṅgoti loke
Bhavābhavāya mākāsi taṇhanti.

5-6 Upasiva suttam

1. Samisasāmi - syā: samihāmi - i 2. Abhijānamā no - machasaṃ 3. Dhotaka māṇava pucchā pa¤cami - machasaṃ

[BJT Page 368] [\x 368/]

1073. Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasivo)
Anissito no cisahāmi tārituṃ,
Ārammaṇaṃ brūhi samantacakkhu.
Yaṃ nissito oghamimaṃ tareyyaṃ.

1074. Āki¤ca¤¤aṃ pekkhamāno satimā (upasivāti bhagavā)
Natthīti nissāya tarassu oghaṃ,
Kāme [PTS Page 206] [\q 206/]      pahāya virato kathāhi
Taṇhakkhayaṃ nattamahābhipassa2-

1075. Sabbesu kāmesu yo vitarāgo (iccāyasmā upasivo)
Āki¤ca¤¤aṃ nissito hitvā3- ya¤¤aṃ
Sa¤¤ā vimokkha parame vimutto
Tiṭṭhe nu so tattha anānuyāyi4-

1076. Sabbesu kāmesu yo vitarāgo (upasivāti bhagavā )
Āki¤ca¤¤aṃ nissito hitvā3- ma¤¤aṃ
Sa¤¤ā vimokkha parame dhimutto
Tiṭṭheyya so tattha anānuyāyi

1077. Tiṭṭhe ve so tattha anānuyāyi (iccāyasmā upasivo)
Yugampi vassānaṃ samantacakkhu,
Tattheva so siti siyā vimutto
Evaṃ [PTS Page 207] [\q 207/]      muni nāmakāyā vimutto
Anthaṃ paleti na upeti saṅkhaṃ.

1. Upasiva māṇava pucchā machasaṃ 2. Ratatamahābhipasasa - syā 3. Hatvā - machasaṃ 4. Anānuyāsi syā ka:

[BJT Page 330] [\x 330/]

1079. Atthaṃgato so uda vā so natthi (iccāyasmā upasivo)
Udāhu ve sassatiyā arogo,
Taṃ me muni sādu viyākarohi
Tathā hi te vidito esa dhammo

1080. Atthaṃgatassa na pamāṇamatthi (upasivāti bhagavā)
Yena naṃ vajjuṃ taṃ tassa natthi,
Sabbesu dhammesu samuhatesu
Samuhatā vādapathāpi sabbeti.

Upasivasuttaṃ1-

5-7 Nandasuttaṃ2-

1081. Santi loke munayo (iccāyasmā nando)
Janā vadanti tayidaṃ kathaṃsu’
¥āṇupapannaṃ no muniṃ vadanti
Udāhu ce jivitenupapannaṃ.

1082. Na diṭṭhiyā na sutiyā na ¤āṇena3- (nandāni bhagavā)
Munidha nanda kusalā vadanti,
Visenikatvā [PTS Page 208] [\q 208/]      anīghā nirāsā
Caranti ye te munayoti brūmi.

1083. Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)
Diṭṭhena sutenāpi3- vadanti suddhiṃ,
Silabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ
Kaccissu te bhagavā tattha yathā carantā
Atāru jāti¤ca jara¤ca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ

1. Upasiva māṇava pucchā chaṭṭhi - machasaṃ 2. Nandamāṇavapucchā - machasaṃ 3. Diṭṭhiyā na sutiyā na ¤āṇena na silabbatena - si i.
[BJT Page 332] [\x 332/]

1084. Ye kecime samaṇabrāhmaṇā se (nandāti bhagavā)
Diṭṭhena sutenāpi1- vadanti suddhiṃ,
Silabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ
Ki¤cāpi te bhagavā tattha yathā carantā
Nātariṃsu jātijaranti brūmi.

1085. Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)
Diṭṭhena sutenāpi1- vadanti suddhiṃ,
Silabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ

1086. Tece2- muni brūsi anoghatiṇṇo
Atha [PTS Page 209] [\q 209/]      ko carahi devamanussaloke,
Atāri jāti¤ca jara¤ca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.

1087. Nāhaṃ sabbe samaṇabrāhmaṇā se (nandāni bhagavā)
Jātijarāya nivutāti brūmi
Ye sudha diṭṭhaṃ va sutaṃ mutaṃ vā
Silabbataṃ vāpi pahāya sabbaṃ
Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pari¤¤āya anāsavā se
Te ve narā oghatiṇṇāti brūmi.

1088. Etāhi nandāmi vaco mahesino (iccāyasmā nando)
Sukittitaṃ gotamaṃ nupadhikaṃ
Ye sudha diṭṭhaṃ va sutaṃ mutaṃ vā
Silabbataṃ vāpi pahāya sabbaṃ
Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pari¤¤āya anāsavā se
Amhapi te ve oghatiṇṇāti brūmiti.
Nandasuttaṃ sattamaṃ. 3-

1. Diṭṭhassutenāpi - machasaṃ 2. Sace - simu 3. Nandamāṇava pucchā sattami.

[BJT Page 334] [\x 334/]

5-8 Hemakasuttaṃ 1-

1089. Ye me pubbe viyākaṃsu (iccāyasmā hemako)
Huraṃ [PTS Page 210] [\q 210/]      gotama sāsanaṃ,
Iccāsi iti bhavissati
Sabbaṃ taṃ itihitihaṃ
Sabbaṃ taṃ takkavaḍḍhanaṃ
Nāhaṃ tattha abhiramiṃ.
1090. Tva¤ca me dhamma makkhāhi ta¤ahā nigghātanaṃ muni,
Yaṃ viditvā sato caraṃ tare loke visattikaṃ.

1091. Idha diṭṭha suta vi¤¤ātesu piyarūpesu hemaka,
Chandarāga vinodanaṃ nibbāṇa pada maccutaṃ.

1092. Etada¤¤āya ye satā diṭṭhamadhammābhinibbutā,
Upasananā ca te sadā tiṇṇā loke visattikanti.

Hemakasuttaṃ aṭṭhamaṃ2-

5-9 Todeyya suttaṃ3-

1093. Yasmiṃ kāmā na vasanti (iccāyasmā todeyyā)
Taṇhā yassa na vijjati,
Kathaṃkathā ca yo tiṇṇo vimokho tassa kidiso.

1094. Yasmiṃ [PTS Page 211] [\q 211/]      kāmā na vasanti (todeyyāti bhagavā)
Taṇhā yassa na vijjati,
Kathaṃkathā ca yo tiṇṇo vimokho tassa nāparo.

1. Hemakamāṇava pucchā - machasaṃ 2. Hemakamāṇava pucchā aṭṭhami - machasaṃ 3. Todeyyamāṇava pucchā

[BJT Page 336] [\x 336/]

1095. Nirāsaso so udi āsasāno
Pa¤¤āṇavā so udapa¤¤akapapi,
Muniṃ ahaṃ sakka yathā vija¤¤aṃ
Taṃ me viyācikkha samantacakkhu.

1096. Nirāsaso so na so āsasāno
Pa¤¤āṇavā so na ca pa¤¤akapapi,
Evampi todeyya muniṃ vijāna
Aki¤canaṃ kāmabhave asattanti.

Todeyyasuttaṃ navamaṃ1-

5-10 Kappa suttaṃ

1097. Majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā kappo)
Oghe jāte mahabbhaye,
Jarāmaccuparetānaṃ dipaṃ pabrūhi mārisa;
Tva¤ca me dipamakkhāhi yathāyidaṃ nāparā siyā.

1098. Majjhe [PTS Page 212] [\q 212/]      sarasmiṃ tiṭṭhataṃ (kappāti bhagavā)
Oghe jāte mahabbhaye,
Jarāmaccuparetānaṃ dipaṃ pabrūmi kappa te

1099. Aki¤canaṃ anādānaṃ etaṃ dipaṃ anāparaṃ,
Nibbānamiti taṃ brūmi jarāmaccuparikkhayaṃ.

1100. Etada¤¤āya ye satā diṭṭhadhammābhinibbutā,
Na te māravasānugā na te mārassa paddhaguti.

Kappasuttaṃ dasamaṃ2-

1. Todeyya māṇavapucchā navami - machasaṃ 2. Kapapamāṇana pucchā

[BJT Page 338] [\x 338/]

5-11 Jatukanni suttam

1101. Sutvāna’haṃ ciraṃ akāmakāmiṃ (iccāyasmā jatukaṇṇi)
Oghātigaṃ puṭṭhu makāmamāgamaṃ,
Santipadaṃ brūhi sahajanetta
Yathātacchaṃ bhagavā brūhi metaṃ.

1102. Bhagavā hi kāme abhibhuyya iriyati
Ādiccova paṭhaviṃ teji tejasā,
Parittapa¤¤assa me bhuripa¤¤a,
Ācikkha dhammaṃ yamahaṃ vija¤¤aṃ
Jātijarāya idha vippahānaṃ.

1103. Kāmesu [PTS Page 213] [\q 213/]      vinaya gedhaṃ (jatukaṇṇiti bhagavā)
Nekkhammaṃ daṭṭhu khemato,
Uggahitaṃ nirattaṃ vā mā te vijjittha ki¤canaṃ.

1104. Yaṃ pubbe taṃ visosehi pacchā te māhu ki¤canaṃ,
Majjhe ce no gahessasi upasanto carissasi.

1105. Sabbaso nāma rūpasmiṃ vitagedhassa brāhmaṇa,
Āsavāssa na vijjanti yehi maccu vasaṃ vajeti.

Jatukaṇṇisuttaṃ ekādasamaṃ2-

5-12 Bhadrāvudhasuttaṃ

1106. Okaṃ jahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho)
Nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ,
Kappaṃ jahaṃ abhiyāce sumedhaṃ
Sutvāna nāgassa apanamissanti ito.

1. Kapapamāṇavapucchā dasami - machasaṃ 2. Jatukaṇaṇimāṇavapucchā - machasaṃ 3. Ja kaṇaṇimāṇavapucchā ekādasami - machasaṃ

[BJT Page 340] [\x 340/]

1107. Nānā janā janapadehi saṅgatā
Tava vīra vākyaṃ abhikaṅkha mānā,
Tesaṃ tuvaṃ sādhu viyākarohi
Tathā hi te vidito esa dhammo.

1108. Ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā)
Uddhaṃ adho tiriya¤cāpi majjhe,
Yaṃ [PTS Page 214] [\q 214/]      yaṃ hi lokasmiṃ upādiyanti
Teneva māro antheti janatuṃ.

1109. Tasmā pajānaṃ na upādiyetha
Bhikkhu sato ki¤canaṃ sabbaloke,
Ādānasatte iti pekkhamāno
Pajaṃ imaṃ maccudheyye visattaṃnti.

Bhadrāvudhasuttaṃ davādasamaṃ1-

5-13 Udayasuttaṃ

1110. Jhāyiṃ virajamāsinaṃ (iccā yasmā udayo)
Katakiccaṃ anāsavaṃ
Pāraguṃ sabbadhammānaṃ atthi pa¤ehana āgamaṃ,
A¤¤ā vimokkhaṃ pabrūhi avijjāya pabhedanaṃ.

1111. Pahānaṃ kāmacchandanaṃ (udayāti bhagavā)
Domanassānaṃ cubhayaṃ,
Thinassa ca panudanaṃ kukkuccānaṃ nivāraṇaṃ.

1112. Upekhā sati saṃsuddhaṃ dhammatakkapurejavaṃ,
A¤¤ā vimokkhaṃ pabrūmi avijjāya pabhedanaṃ.

1113. Kiṃsu [PTS Page 215] [\q 215/]      saṃyojano loko (iccāyasmā udayo)
Kiṃsu tassa vicāraṇā,
Kissassa vippahānena nibbānamiti vuccati.

1. Bhadrāvudhamāṇavapucchā - machasaṃ 2. Bhadrāvudhamāṇavapucchā davādasi 3. Udaya māṇavapucchā - machasaṃ

[BJT Page 342] [\x 342/]

1114. Nandi saṃyojano loko (udayāti bhagavā)
Vitakkassa vicāraṇā,
Taṇhāya vippabhānena nibbānamiti vuccati.

1115. Kathaṃ satassa carato (iccāyasmā udayaṃ)
Vi¤¤āṇaṃ uparujjhati,
Bhagavantaṃ puṭṭhumāgamma taṃ suṇoma vaco tava:

1116. Ajjhatta¤ca bahiddhā ca vedanaṃ nābhinandito,
Evaṃ satassa carato vi¤¤āṇaṃ uparujjhatiti.

Udayasuttaṃ terasamaṃ1-

5-14 Posālasuttaṃ2-

1117. Yo atitaṃ ādiyati (iccāyasmā posālo)
Anejo chinnasaṃsayo,
Pāraguṃ sabbadhammānaṃ atthipa¤ehana āgamaṃ.

1118. Vibhūtarūpasa¤¤issa sabbakāyappabhāyino
Ajjhatta¤ca bahiddhā ca natthi ki¤citi passato,
¥āṇaṃ sakkānu pucchāmi kathaṃ neyyo tathā vidho.
1119. Vi¤¤āṇaṭṭhitiyo [PTS Page 216] [\q 216/]      sabbā (poso lāti bhagavā)
Abhijānaṃ tathāgato
Tiṭṭhantamenaṃ jānāti vimuttaṃ tapparāyaṇaṃ.

1120. Āki¤ca¤¤ā sambhavaṃ ¤atvā nandi saṃyojanaṃ iti,
Evametaṃ abhi¤¤āya tato tattha vipassati:
Etaṃ ¤āṇaṃ tathaṃ tassa brāhmaṇassa vusimatoti.

Posālasuttaṃ cuddasamaṃ3-

1. Udayamāṇana pucchā terasi - machasaṃ 2. Posālamāṇava pucchā 3. Posālamāṇava pucchā cuddasi.

[BJT Page 346] [\x 346/]

5-15 Mogharājasuttaṃ

1121. Ddhāhaṃ sakkaṃ apucchissaṃ (iccā yasmi mogharājā)1-
Na me vyākāsi cakkhumā,
Yāva tatiya¤ca devisi vyākarotiti me sutaṃ.

1122. Ayaṃ loko paro loko brahmaloko sadevako,
Diṭṭhiṃ te nābhijānāti gotamassa yasassino.

1123. Etaṃ [PTS Page 217] [\q 217/]      abhikkantadassāviṃ atthi pa¤ehana āgamaṃ,
Kathaṃ lokaṃ avekkhantaṃ maccurājā na passati.

1124. Su¤¤ato lokaṃ avekkhassu mogharāja sadā sato,
Attānudiṭṭhiṃ ūhacca evaṃ maccutaro sāyā;
Evaṃ lokaṃ avekkha’ntaṃ maccurājā na passatiti.

Mogharājasuttaṃ paṇṇarasamaṃ2-

5-16 Piṅgiya suttaṃ

1125. Jiṇṇo hamasmi abalo vitavaṇṇo (iccā yasmā piṅgiyo3-)
Nettā na suddhā savanaṃ na phāsu,
Māhaṃ nassaṃ momuho antarāva
Ācikkha dhammaṃ yamahaṃ vija¤¤aṃ
Jātijarāya idha vippahānaṃ.
1126. Disvāna rūpesu viha¤¤amāne (piṅgiyāti bhagavā)
Rūppanti rūpesu janā pamattā,
Tasmā tuvaṃ piṅgiya appamatto
Jahassu rūpaṃ apunabbhavāya.

1. Mogharāja māṇava pucchā 2. Mogharāja māṇava pucchā - paṇaṇarasi - machasaṃ 3. Piṃgiyamāṇana pucchā

[BJT Page 346] [\x 346/]

1127. Disā catasso vidisā catasso
Uddhaṃ adho dasadisā imāyo
Na [PTS Page 218] [\q 218/]      tuyhaṃ adiṭṭhaṃ asutaṃ’ mutaṃ vā,
Atho avi¤¤āṇaṃ ki¤ci na matthi loke
Ācikkha dhammaṃ yamahaṃ vija¤¤aṃ
Jāti jarāya idha vippahānaṃ.

1128. Taṇhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā)
Santā pajā te jarasā parete,
Tasmā tuvaṃ piṅgiya appamatto
Jahassu taṇhaṃ apunabbhavāyāti.

Piṅgiyasuttaṃ soḷasamaṃ2-

Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye paricārikasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pa¤he vyākāsi, ekamekassa cepi pa¤hassa atthama¤¤āya dhammama¤¤āya dhammānudhammaṃ paṭipajjeyya gaccheyyeva jarā maraṇassapāraṃ pāraṅgamaniyā ime dhammati. Tasmā imassa dhammapariyāyassa pārāyananteva2- adhi vacanaṃ:
1129. Ajito tissa metteyyo puṇṇako atha mettagu,
Dhotako upasivo ca nando ca atha hemako

1130. Todeyyakappā [PTS Page 219] [\q 219/]      dubhayo jatukaṇṇi ca paṇiḍito,
Bhadrāvudho udayo ca posālo cāpi brāhmaṇo,
Mogharājā ca mekhāvi piṅgiyova mahāisi.

1131. Ete buddhaṃ upāgacchuṃ sampanna caraṇaṃ isiṃ
Pucchantā nipuṇe pa¤eha buddhaseṭṭhaṃ upāgamuṃ.

1. Piṃgiyamāṇava pucchā so si 2. Pārāyananetvava - machasaṃ

[BJT Page 348] [\x 348/]

1132. Tesaṃ buddho vyākāsi pa¤eha puṭṭho yathātathaṃ,
Pa¤ahānaṃ veyyākaraṇena tosesi brāhmaṇe muni,

1133. Te tositā cakkhumatā buddhenādiccabandhunā,
Brahmacariyamacariṃsu varapa¤¤assa pantike.
1134. Ekamekassa pa¤ahassa yathā buddhena desitaṃ,
Tathā yo paṭipajjeyya gacche pāraṃ apārato.

1135. Apārā paraṃ gaccheyya bhāvetto maggamuttamaṃ,
Maggo so pāraṃ gamanāya tasmā parāyanaṃ iti.

Parāyanānugitigāthā
1136. Parāyanamanugāyissaṃ (iccā yasmā piṅgiyo)
Yathāddakkhi tathā akkhāsi,
Vimalo bhurimedhaso,
Nikkāmo nibbano1- nāgo
Kissa hetu musā bhaṇo

1137. Pahina [PTS Page 220] [\q 220/]      mala mohassa mānamakkhappahāyino,
Handāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhitaṃ

1138. Tamonudo buddho samattacakkhu
Lokantagu sabbabhavātivatto,
Anāsavo sabbadukkhappahino
Saccavahayo brahme upāsito me.

1139. Dvijo yathā kubbanakaṃ pahāya
Bahupphalaṃ kānanaṃ āvaseyya,
Evaṃpahaṃ appadasse pahāya
Mahodadhiṃ haṃsarivajjhapatto2-

1140. Ye me pubbe vyākaṃsu
Huraṃ gotamasāsanā,
Iccāsi iti bhavissati,
Sabbantaṃ itihitihaṃ
Sabbattaṃ takkavaḍḍhanaṃ.

1. Nibbuto - mu 2. Haṃsorivaajjhapatto - machasaṃ

[BJT Page 350] [\x 350/]

1141. Eko tamanudāsino jutimā so pabhaṃkaro,
Gotamo bhuripa¤¤āṇo gotamo bhurimedhaso.

1142. Yo [PTS Page 221] [\q 221/]      me dhammamadesesi sandiṭṭhikamakālikaṃ,
Taṇhakkhayamanitikaṃ yassa natthi upamā kacci.

1143. Kinnu tamhā vippavasasi muhuttamapi piṅgiya,
Gotamo bhuripa¤¤āṇo gotamo bhurimedhaso.

1144. Yo te dhammamadesesi sandhiṭṭhikamakālikaṃ,
Taṇhakkhayanitikaṃ yassa natthi upamā kacaci.
1145. Nāhaṃ tamhā+ vippamasāmi muhuttampi brāhmaṇa,
Gotamo bhuripa¤¤āṇo gotamo bhurimedhaso.

1146. Yo te dhammamadesesi sandhiṭṭhikamakālikaṃ,
Taṇhakkhayanitikaṃ yassa natthi upamā kacaci.

1147. Passāmi naṃ manasā cakkhunā ca
Rattiṃ divaṃ brāhmaṇa appamatto
Namassamāno vivasemi1- rattiṃ
Teneva ma¤¤āmi avippavāsaṃ.

1148. Saddhā ca piti ca mano sati ca
Nāpenti me gotamasāsanambhā,
Yaṃ yaṃ disaṃ vajati bhuripa¤¤o
Sa tena teneva nato hamasmi.

1149. Jiṇṇassa [PTS Page 222] [\q 222/]      me dubbalathāmakassa
Teneva kāyo na paleti tattha,
Saṅkappasattāya2- vajāmi niccaṃ
Mano hi me brāhmaṇa tena sutto

1150. Aṅke sayāno pariphandamāno dipā dipaṃ upapalaviṃ,
Athaddasāsiṃ samabuddhaṃ oghati ṇṇamanāsavaṃ.

+Taṇhā - mu 1. Namassamāno vici 2. Sanatāya - machasaṃ

[BJT Page 352] [\x 352/]

1151. Yathā ahu vakkali muttasaddho
Bhadrāvudho āḷavi gotamo ca,
Evameva tvampi pamu¤casasu saddhaṃ
Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ.

1152. Esa bhiyyo pasidāmi sutvāna munino vaco,
Vivattacchaddo sambuddho akhilo paṭibhānavā.

1153. Adhideve abhi¤¤āya sabbaṃ vedi parovaraṃ,
Pa¤ahānannakāro satthā kaṅkhinaṃ paṭijānataṃ.

1154. Asaṃhiraṃ [PTS Page 223] [\q 223/]      asaṅkuppaṃ yassa natthi upamā kavaci,
Addhā gamissāmi na mettha kaṅkhā evaṃ padhārehi adhimuttacittanti.

Pārāyanavaggo niṭṭhito

Suttanipāto samatto.