[CPD Classification 2.5.6]
[PTS Vol Vv - ] [\z Vv /] [\f I /]
[PTS Page 001] [\q   1/]
[BJT Vol Vv - ] [\z Vv /] [\w I /]
[BJT Page 002] [\x   2/]

Suttantapiṭake

Namo tassa bhagavato arahato sammā sambuddhassa.

1. Pīṭhavaggo

1. 1
1. Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ
Manojavaṃ gacchati yena kāmaṃ,
Alaṅkate mālyadhare1 suvatthe
Obhāsasi vijjurivabbhakūṭaṃ.

2. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

3. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

4. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

5. Ahaṃ manussesu manussabhūtā
Abbhāgatānāsanakaṃ2 adāsiṃ,
Abhivādayiṃ añjalikaṃ akāsiṃ
Yathānubhāvañca adāsi dānaṃ.

6. Tena me tādiso vaṇṇo tena me idhamijjhati
Uppajjanti ca me bhogā ye keci manaso piyā.

7. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Paṭhamapīṭhavimānaṃ.

1. 2
[PTS Page 002] [\q   2/]

8. Pīṭhaṃ te vephariyamayaṃ uḷāraṃ
Manojavaṃ gacchati yena kāmaṃ,
Alaṅkate mālyadhare suvatthe
Obhāsasi vijjurivabbhakūṭaṃ.

1. Malyadhare - sīmu.
2. Abbhāgatānaṃ āsanakaṃ - sīmu.

[BJT Page 4] [\x   4/]

9. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

10. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

11. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

12. Ahaṃ manussesu manussabhūtā
Abbhāgatānāsanakaṃ adāsiṃ,
Abhivādayiṃ añjalikaṃ akāsiṃ
Yathānubhāvañca adāsi dānaṃ.

13. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

14. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenambhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Dutiyapīṭhavimānaṃ.

1. 3

15. Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ
Manojavaṃ gacchati yena kāmaṃ,
Alaṅkate mālyadhare suvatthe
Obhāsasi vijjurivabbhakūṭaṃ

16. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

17. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

18. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

[BJT Page 6] [\x   6/]
[PTS Page 003] [\q   3/]

19. Appassa kammassa phalaṃ mamedaṃ1
Yenamhi2 evaṃ jalitānubhāvā,
Ahaṃ manussesu manussabhūtā
Purimāya jātiyā manussaloke

20. Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ,
Tassa adāsahaṃ piṭhaṃ pasannā sehi pāṇihi

21. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

22. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbādisā pabhāsatīti.

Tatiyapīṭhavimānaṃ.

1. 4

23. Pīṭhaṃ te vephariyamayaṃ uḷāraṃ
Manojavaṃ gacchati yena kāmaṃ,
Alaṅkate mālyadhare suvatthe
Obhāsasi vijjurivabbhakūṭaṃ.

24. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

25. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

26. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

27. Appassa kammassa phalaṃ mamedaṃ
Yenamhi evaṃ jalitānubhāvā
Ayaṃ manussesu manussabhūtā
Purimāya jātiyā manussaloke.

28. Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ,
Tassa adāsahaṃ pīṭhaṃ pasannā sehi pāṇāhi.

1. Mametaṃ - katthavi
2. Tenamhi - katthavi

[BJT Page 8] [\x   8/]

29. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

30. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Catutthapīṭhavimānaṃ.

1. 5
[PTS Page 004] [\q   4/]

31. Kuñjaro te varārogo nānā ratanakappano,
Ruciro thāmavā javasampanno1 ākāsamhi samīhati.

32. Padumī padumapattakkhī2 padumuppalajutindharo, 3
Padumacuṇṇābhikiṇṇaṅgo soṇṇapokkharamālavā4

33. Padumānusaṭaṃ maggaṃ padumapattavibhūsitaṃ,
Ṭhītaṃ vaggumanugghāti mitaṃ gacchati vāraṇo

34. Tassa pakkamamānassa soṇṇakaṃsā ratissarā,
Tesaṃ sūyyati nigghoso turiye pañcaṅgike yathā

35. Tassa nāgassa khandhasmiṃ sucivatthā alaṅkatā,
Mahantaṃ accharāsaṅghaṃ vaṇṇena atirocasi5

36. Dānassa te idaṃ phalaṃ atho sīlassa vā pana,
Atho añjalikammassa taṃ me akkhāhi pucchitāti.

37. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalanti.

38. Disvāna guṇasampannaṃ jhāyiṃ jhānarataṃ sataṃ,
Adāsiṃ pupphābhikiṇṇaṃ āsanaṃ dussasanthataṃ.

39. Upaḍḍhapadumamālāhaṃ āsanassa samantato,
Abbhokirissaṃ pattehi pasannā sehi pāṇīhi.

1. Thāmasampanno - katthavi
2. Padamapattakkhī - machasaṃ.
3. Padamuppalajutindharo - machasaṃ.
4. Soṇṇapokkharamālamā - machasaṃ.
5. Atirocati - katthacī

[BJT Page 10] [\x  10/]

40. Tassa kammassa kusalassa1 idaṃ me īdisaṃ phalaṃ,
Sakkāro garukāro ca devānaṃ apacitā ahaṃ.

41. Yo ce sammāvimuttānaṃ sattānaṃ brahmacārinaṃ,
Pasanno āsanaṃ dajjā evaṃ nando yathā ahaṃ.

42. Tasmāhi atthakāmena mahantambhikaṅkhatā,
Āsanaṃ dātabbaṃ hoti sarīranti madhārinanti.

Kuñjaravimānaṃ.

1. 6

43. Suvaṇṇacchadanaṃ nāvaṃ nārī āruyha tiṭṭhasi,
Ogāhasi pokkharaṇiṃ padumaṃ chindasi pāṇinā.

44. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

45. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti,

46. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalantī.

47. Ahaṃ manussesu manussabhūtā
Purimāya jātiyā manussaloke,
Disvāna bhikkhū tasite kilante
Uṭṭhāya pātuṃ udakaṃ adāsiṃ.

48. Yo ve kilantāna pipāsitānaṃ
Uṭṭhāya pātuṃ udakaṃ dadāti,
Sītodakā tassa bhavanti najjo
Pahūtamālyā bahupuṇḍarīkā.

49. Tamāpagā anupariyanti sabbadā
Sītodīkā vālukasanthatā nadī,
Ambā ca sālā tilakā ca jambuyo
Uddālakā pāṭaliyo ca phullā.

1. Kammakusalassa - machasaṃ.

[BJT Page 12] [\x  12/]

50. Taṃ bhūmibhāgehi upetarūpaṃ
Vimānaseṭṭhaṃ bhūsasobhamānaṃ,
Tassīdha1 kammassa ayaṃ vipāko
Etādisaṃ katapuññā2 labhanti.

51. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

52. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Paṭhamanāvāvimānaṃ.

1. 7

53. Suvaṇṇacchadanaṃ nāvaṃ nārī āruyha tiṭṭhasi,
Ogāhasi pokkharaṇiṃ padumaṃ chindasi pāṇinā.

54. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

55. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

56. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

57. Ahaṃ manussesu manussabhūtā
Purimāya jātiyā manussaloke,
Disvāna bhikkhuṃ tasitaṃ kilantaṃ
Uṭṭhāya pātuṃ udakaṃ adāsiṃ.

58. Yo ce kilantassa pipāsitassa
Uṭṭhāya pātuṃ udakaṃ dadāti,
Sītodakā tassa bhavanti najjo
Pahūtamālyā bahupuṇḍarīkā.

59. Tamāpagā anupariyanti sabbadā
Sītodakā vālukasanthatā nadī,
Ambā ca sālā tilakā ca jambuyo
Uddālakā pāṭaliyo ca phullā.

1. Tasseva - syā.
2. Puññakatā - machasaṃ.

[BJT Page 14] [\x  14/]

60. Taṃ bhūmibhāgehi upetarūpaṃ
Vimānaseṭṭhaṃ bhusasobhamānaṃ,
Tassīdha kammassa ayaṃ vipāko
Etādisaṃ katapuññā labhanti.

61. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

62. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ, *
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Dutiyanāvāvimānaṃ.

1. 8

63. Suvaṇṇacchadanaṃ nāvaṃ nārī āruyha tiṭṭhasi,
Ogāhasi pokkharaṇiṃ padumaṃ chindasi pāṇinā.

64. Kūṭāgārā nivesā te vibhattā bhāgaso mitā,
Daddallamānā ābhanti samantā caturo disā.

65. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

66. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.
[PTS Page 005] [\q   5/]

67. Sā devatā attamanā sambuddheneva pucchitā
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalanti.
[PTS Page 007] [\q   7/]

68. Ahaṃmanussesu manussabhūtā
Purimāya jātiyā manussaloke,
Disvāna bhikkhū tasite kilante
Uṭṭhāya pātuṃ udakaṃ adāsiṃ.

69. Yo ve kilantāna pipāsitānaṃ
Uṭṭhāya pātuṃ udakaṃ dadāti,
Sītodakā tassa bhavanti najjo
Pahūtamālyā bahu puṇḍarīkā.

* Ettha dissate marammachaṭṭha saṅgīti potthake ’’akkhāmi te buddha mahānubhāva manussabhūtā yamakāsi puññāpi pādantidvayaṃ.

[BJT Page 16] [\x  16/]

70. Tamāpagā anupariyanti sabbadā
Sītodakā vālukasanthatā nadī,
Ambā ca sālā tilakā ca jambuyo
Uddālakā pāṭaliyo ca phullā.

71. Taṃ bhūmibhāgehi upetarūpaṃ
Vimānaseṭṭhaṃ bhusasobhamānaṃ,
Tassīdha kammassa ayaṃ vipāko
Etādisaṃ katapuññā labhanti.

72. Kūṭāgārā nivesā me vibhattā bhāgaso mitā,
Daddallamānā ābhanti samantā caturo disā.

73. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

74. Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsati,
Etassa kammassa phalaṃ mamedaṃ
Atthāya buddho udakaṃ apāyīti1.

Tatiyanāvā vimānaṃ.

1. 9

75. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā.

76. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

77. Kena tvaṃ vimalobhāsā atirocasi devate2,
Kena te sabbagattehi sabbā obhāsare3 disā.

78. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.
[PTS Page 006] [\q   6/]

79. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

1. Apāsīti - sī, syā, [PTS.]
2. Devatā - machasaṃ.
3. Obhāsate - machasaṃ.

[BJT Page 18] [\x  18/]

[PTS Page 008] [\q   8/]

80. Ahaṃ manussesu manussabhūtā
Pūrimāya jātiyā manussaloke,
Tamandhakāramhi timīsikāyaṃ
Padīpakālamhi adaṃ padīpaṃ1

81. Yo andhakāramhi timīsikāyaṃ
Padīpakālamhi dadāti dīpaṃ,
Uppajjati jotirasaṃ vimānaṃ
Pahūtamālyaṃ bahupuṇḍarīkaṃ.

82. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

83. Tenāhaṃ vimalobhāsā atirocāmi devatā,
Tena me sabbagattehi sabbā obhāsare disā.

84. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.
Dīpavimānaṃ.

1. 10

85. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.

86. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

87. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

88. Sā devatā attamanā moggallānena pucchitā.
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

89. Ahaṃ manussesu manussabhūtā
Purimāya jātiyā manussaloke.
Addasaṃ virajaṃ buddhaṃ vippasannamanāvilaṃ

1. Adāya dīpaṃ - machasaṃ.

[BJT Page 20] [\x  20/]

90. Āsajja dānaṃ adāsiṃ akāmā tiladakkhiṇaṃ
Dakkhiṇeyyassa buddhassa pasannā sehi pāṇihi.

91. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

92. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.
[PTS Page 009] [\q   9/]
Tiladakkhiṇāvimānaṃ.

1. 11

93. Koñcā mayūrā diviyā ca haṃsā
Vaggussarā kokilā sampatanti,
Pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ
Anekacittaṃ naranārisevitaṃ.

94. Tatthacchasi devi mahānubhāve
Iddhi1 vikubbantī anekarūpā,
Imā ca te accharāyo samantato
Naccanti gāyanti pamodayanti2.

95. Devidadhipattāsi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

96. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

97. Ahaṃ manussesu manussabhūtā
Patibbatā nāññamanā3 ahosiṃ,
Mātāva puttaṃ anurakkhamānā
Kuddhapahaṃ4 nappharusaṃ avocaṃ.

98. Sacce ṭhitā mosavajjaṃ pahāya
Dāne ratā saṅgahitattabhāvā,
Annaṃ ca pānaṃ ca pasannacittā
Sakkacca dānaṃ vipulaṃ adāsiṃ.

1. Iddhiṃ - katthaci
2. Pamodayanti ca - machasaṃ.
3. Patibbatā naññamanā - machasaṃ.
4. Kuddhāpihaṃ - machasaṃ.

[BJT Page 22] [\x  22/]

99. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

100. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Patibbatāvimānaṃ.

1. 12

101. Vepharīyatthambhaṃ ruciraṃ pabhassaraṃ
Vimānamāruyha anekacittaṃ
Tatthacchasi devi mahānubhāve
Uccāvacā iddhivikubbamānā
Imā ca te accharāyo samantato
Naccanti gāyanti pamodayanti1
[PTS Page 010] [\q  10/]

102. Deviddhipattāsi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti

103. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ

104. Ahaṃ manussesu manussabhūtā
Upāsikā cakkhumato abhosiṃ
Pāṇātipātā viratā ahosiṃ
Loke adinnaṃ parīvajjayissaṃ

105. Amajjapā no ca2 musā abhāsiṃ3
Sakena sāmināva4 ahosiṃ tuṭṭhā
Annañca pānañca pasannacittā
Sakkacca dānaṃ vipulaṃ adāsiṃ

106. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

107. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti

Dutiya patibbatāvimānaṃ.

1. Pamodayanti ca - machasaṃ,
2. Nāpi - syā.
3. Abhāṇiṃ - machasaṃ.
4. Sāmitā - machasaṃ.

[BJT Page 24] [\x  24/]

01. 13

108. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.

109. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

110. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

111. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

112. Ahaṃ manussesu manussabhūtā
Suṇisā ahosiṃ sasurassa gehe1
Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ

113. Tassa adāsahaṃ pūvaṃ pasannā sehi pāṇihi
Bhāgaḍḍhabhāgaṃ datvāna modāmi nandane vane

[PTS Page 011] [\q  11/]

114. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

115. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Suṇisāvimānaṃ.

[BJT Page 24] [\x  24/]

1. 14

116. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.

117. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

1. Ghare, - syā.

[BJT Page 26] [\x  26/]

118. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

119. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

120. Ahaṃ manussesu manussabhūtā
Suṇisā ahosiṃ sasurassa gehe
Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ

121. Tassa adāsahaṃ pūvaṃ pasannā sehi pāṇihi
Bhāgaḍḍhabhāgaṃ datvāna modāmi nandane vane

122. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

123. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Dutiya suṇisāvimānaṃ.

1. 15

124. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.

125. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

126. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

127. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

[BJT Page 28] [\x  28/]

[PTS Page 012] [\q  12/]

128. Issā ca maccheramatho paḷāso,
Nāhosi mayhaṃ gharamāvasantiyā
Akkodhanā bhattuvasānuvattinī
Uposathe niccahamappamattā.

129. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ

130. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā,
Saṃyamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ1

131. Pāṇātipātā viratā musāvādā ca saññatā,
Theyyā ca aticārā ca majjapānā ca ārakā.

132. Pañca sikkhaṃ pade ratā ariyasaccāna kovidā,
Upāsikā cakkhumato gotamassa yasassino.

133. Sāhaṃ sakena sīlena yasasā ca yasassinī,
Anubhomi sakaṃ puññaṃ sukhitā camhi anāmayā.

134. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

135. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi, uttarā nāma bhante upāsikā bhagavato pāde sirasā vandatīti anacchariyaṃ kho panetaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale vyākareyya. Taṃ bhagavā sakadāmiphale viyākāsīti.

Uttarāvimānaṃ.

1. 16

136. Yuttā ca te parama alaṅkatā hayā
Adhomukhā aghasigamā balī javā
Abhinimmitā pañcarathā satā ca te
Anventi taṃ sārathicoditā hayā.

137. Sā tiṭṭhasi rathavare alaṅkatā
Obhāsayaṃ jalamiva jotipāvako
Pucchāmi taṃ varatanu2 anomadassane
Kasmā nu kāyā anadhivaraṃ upāgamīti.

1. Āvasāmimaṃ - sī.
2. Varacāru - katthavi.

[BJT Page 30] [\x  30/]

138. Kāmaggapattānaṃ yamāhunuttaraṃ1
Nimmāya nimmāya ramanti devatā
Tasmā kāyā accharā kāmavaṇṇīnī
Idhāgatā anadhivaraṃ namassitunti.
[PTS Page 013] [\q  13/]

139. Kiṃ tvaṃ pure sucaritamācarīdha
Kenacchasi tvaṃ amitayasā sukhedhitā
Iddhī ca te anadhivarā vihaṅgamā
Vaṇṇo ca te dasadisā virocati.

140. Devehi taṃ parivutā sakkatā casi
Kuto cutā sugatigatāsi devate
Kassa vā tvaṃ vacanakarānusāsaniṃ
Ācikkha me tvaṃ yadi buddhasāvikāti.

141. Nagantare nagaravare sumāpite
Paricārikā rājavarassa sirīmato
Nacce gīte paramasusikkhitā ahuṃ
Sirimāti maṃ rājagahe avedisuṃ. 2

142. Buddho ca me isinisabho vināyako
Adesayī samuyadadukkhaniccataṃ
Asaṅkhataṃ dukkhanirodhasassataṃ
Maggañcimaṃ akuṭilamañjasaṃ sivaṃ.

143. Sutvānahaṃ amatapadaṃ asaṅkhataṃ
Tathāgatassanadhivarassa sāsanaṃ
Sīlesavahaṃ paramasusaṃvutā ahuṃ
Dhamme ṭhitā naravarabuddhabhāsite. 3

144. Ñatvānahaṃ virajapadaṃ asaṅkhataṃ
Tathāgatena nadhivarena desitaṃ
Tatthevahaṃ samathasamādhimāphusiṃ
Sā yeva me paramaniyāmatā ahu.

145. Laddhānahaṃ amatavaraṃ visesanaṃ
Ekaṃsikā abhisamaye visesiya
Asaṃsayā bahujanapūjitā ahaṃ
Khiḍḍhāratiṃ4 paccanubhomanappakaṃ.

146. Evaṃ ahaṃ amatadassamhi devatā
Tathāgatassanadhivarassa sāvikā
Dhammaddasā paṭhamaphale patiṭṭhitā
Sotāpannā na ca pana matthiduggati.

1. Yamāhunuttārā - syā.
2. Avediṃsu - sīmu. Pa.
3. Naravarabuddhadesite - machasaṃ.
4. Khiḍḍaṃratiṃ - syā.

[BJT Page 32] [\x  32/]

147. Sā vandituṃ anadhivaraṃ upāgamiṃ
Pāsādike kusalarathe ca bhikkhavo
Namassituṃ samaṇasamāgamaṃ sivaṃ
Sagāravā sirimato dhammarājino.
[PTS Page 014] [\q  14/]

148. Disvā muniṃ muditamanamhi pīṇitā
Tathāgataṃ naravaradammasārathiṃ
Taṇhacchidaṃ kusalarataṃ vināyakaṃ
Vandāmahaṃ parahitānukampakanti.

Sirimāvimānaṃ.

1. 17

149. Idaṃ vimānaṃ ruciraṃ pabhassaraṃ
Vephariyatthamhaṃ satataṃ sunimmitaṃ
Sovaṇṇarukkhehi1 samantamotthataṃ ṭhānaṃ mamaṃ kammavipākasambhavaṃ.

150. Patrūpapannā purimaccharā imā
Sataṃ sahassāni sakena kammunā
Tuvaṃsi ajjhapagatā yasassinī
Obhāsayaṃ tiṭṭhasi pubbadevatā.

151. Sasī adhiggayha yathā virocati
Nakkhattarājāriva tārakāgaṇaṃ
Tatheva tvaṃ accharāsaṅgamaṃ2 imaṃ
Daddallamānā yasasā virocasi.

152. Kuto nu āgamma anomadassane
Uppannā tvaṃ bhavanaṃ mamaṃ idaṃ
Brahmaṃva devā tidasā saindakā
Sabbe na tappāmase dassanena tanti. 3

153. Yametaṃ sakka anupucchase mamaṃ
Kuto vutā tvaṃ idha āgatāti4
Bārāṇasī nāma puratthi kāsinaṃ
Tattha pure ahosiṃ kesakārikā.

154. Buddhe ca dhamme ca pasannamānasā
Saṅgheca ekantagatā asaṃsayā
Akhaṇḍasikkhāpadā āgatapphalā
Sambodhidhamme niyatā anāmayāti.

1. Suvaṇṇarukkhehi - machasaṃ
2. Accharāsaṅganaṃ - machasaṃ
3. Dassanātanti - sī.
4. Āgatā tuvaṃ - syā.
Kuto vutāya āgatikava [PTS.]

[BJT Page 34] [\x  34/]

155. Tantyābhinandamase sāgatañca1 te
Dhammena ca tvaṃ yassā virocasi
Buddhe ca dhamme ca pasannamānase
Saṅghe ca ekantagate asaṃsaye
Akhaṇḍa sikkhāpade āgatapphale
Sambodhidhamme niyate anāmayeti.

Kesakārīvimānaṃ.

Pīṭhavaggo paṭhamo.

Tassuddānaṃ: -

Pañcapīṭhā tayo nāvā dīpatiladakkhiṇā duve
Pati dve suṇisā uttarā sirimā kesakārikā
Vaggo tena pavuccatīti.

1. Svāgatañca - machasaṃ.