[CPD Classification 2.5.6]
[PTS Vol Vv - ] [\z Vv /] [\f I /]
[BJT Vol Vv - ] [\z Vv /] [\w I /]
[BJT Page 60] [\x  60/]
[PTS Page 024] [\q  24/]

Suttantapiṭake
Namo tassa bhagavato arahato sammā sambuddhassa.

3. Pāricchattakavaggo

3. 1
283. Uḷāro te yaso vaṇṇo sabbā obhāsate disā,
Nāriyo naccanti gāyanti devaputtā alaṅkatā.

284. Modenti parivārenti tava pūjāya devate,
Sovaṇṇāni vimānāni tavimāni sudassane.

285. Tuvaṃsi issarā tesaṃ sabbakāmasamiddhinī,
Abhijātā mahantāsi devakāye pamodasi,
Devate pucchitācikkha kissa kammassidaṃ phalanti.

286. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā

287. Pucchāmi taṃ devi mahānubhāve,
Manussaloke kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatīti.

288. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

289. Ayaṃ manussesu masussabhūtā
Purimāya jātiyā manussaloke
Dussīlakule suṇisā ahosiṃ
Assaddhesu kadariyesu ahaṃ.

290. Saddhā sīlena sampannā saṃvibhāgaratā sadā,
Piṇḍāya caramānassa apūvaṃ te adāsahaṃ.

291. Tadāhaṃ sassuyācikkhiṃ samaṇo āgato idha,
Tassa adāsahaṃ pūvaṃ pasannā sehi pāṇihi.

292. Iti sā sassu paribhāsi avinītā1 tuvaṃ vadhū,
Na maṃ sampucchituṃ icchi samaṇassa dadāmahaṃ.

293. Tato me sassu kupitā pahāsi musalena maṃ,
Kūṭaṅgacchi avadhi maṃ nāsakkhiṃ jīvituṃ ciraṃ

1. Avinītāsi tvaṃ - machasaṃ.

[BJT Page 62] [\x  62/]

294. Sā ahaṃ kāyassa bhedā vippamuttā tato cutā,
Devānaṃ tāvatiṃsānaṃ uppannā sahavyataṃ.

295. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

296. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamahaṃ akāsiṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Uḷāra vimānaṃ.

3. 2

297. Obhāsayitvā paṭhaviṃ sadevakaṃ
Atirocasi candimasūriyā viya
Siriyā ca vaṇṇena yasena tejasā
Brahmā ca deve tidase saindake. 1

298. Pucchāmi taṃ uppalamāladhāriṇī
Āveḷinī kañcanasannibhattave
Alaṅkate uttamavatthadhāriṇī
Kā tvaṃ suhe devate vandase mamaṃ.
[PTS Page 025] [\q  25/]

299. Kiṃ tvaṃ pure kammamakāsi attanā
Manussabhūtā purimāya jātiyā
Dānaṃ suciṇṇaṃ atha sīlasaññamaṃ
Kenūpapannā sugatiṃ yasassinī.
Devate pucchitācikkha kissa kammassidaṃ phalanti.

300. Idāni bhante imameva gāmaṃ2
Piṇḍāya amhāka gharaṃ upāgami
Tato te ucchussa adāsi khaṇḍikaṃ
Pasannacittā atulāya pītiyā.

301. Sassu ca pacchā anuyuñjate mamaṃ
Kahannu3 ucchuṃ vadhuke avākirī4
Nacchaḍḍhitaṃ na ca pana khāditaṃ5 mayā
Santassa bhikkhussa sayaṃ adāsahaṃ.

1. Sabhindake - machasaṃ.
2. Gāme - syā.
3. Kahaṃ me - [PTS]
4. Avākarī - syā,
5. No pana khāditaṃ - machasaṃ.

[BJT Page 64] [\x  64/]

302. Tuyhaṃ nacidaṃ1 issariyaṃ atho mama
Itissā sassū paribhāsate mamaṃ,
Pīṭhaṃ gahetvā pahāraṃ adāsi me
Tato cutā kālakatāmhi devatā.

303. Tadeva kammaṃ kusalaṃ kataṃ mayā
Sukhañca kammaṃ anubhomi attanā,
Devehi saddhiṃ paricārayāmahaṃ
Modāmahaṃ kāmaguṇehi pañcahi.

304. Tadeva kammaṃ kusalaṃ kataṃ mayā
Sukhañca kammaṃ anubhomi attanā
Devindaguttā tidasehi rakkhitā
Sampapitā kāmaguṇehi pañcahi.

305. Etādisaṃ puññaphalaṃ anappakaṃ
Mahāvipākā mama ucchudakkhiṇā,
Devehi saddhiṃ paricārayāmahaṃ
Modāmahaṃ kāmaguṇehi pañcahi.

306. Etādisaṃ puñcaphalaṃ anappakaṃ
Mahājutīkā mama ucchudakkhiṇā,
Devindaguttā tidasehi rakkhitā
Sahassanetto iva nandane vane.

307. Tuvañca bhante anukampakaṃ viduṃ
Upecca vandiṃ kusalañca pucchisaṃ
Tato te ucchussa adāsiṃ khaṇḍikaṃ
Pasannacittā atulāya pītiyāti.

Ucchudāyikāvimānaṃ.

3. 3
[PTS Page 026] [\q  26/]

308. Pallaṅkaseṭṭhe maṇisoṇṇacitte
Pupphābhikiṇṇe sayane uḷāre
Tatthacchasi devi mahānubhāve
Uccāvacā iddhi vikubbamānā.

309. Imā ca te accharāyo samannato
Naccanti gāyanti pamodayanti
Deviddhipattāsi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

1. Tuyha nu idhaṃ - syā,

[BJT Page 66] [\x  66/]

310. Ahaṃ manussesu manussabhūtā
Aḍḍhe kule suṇisā ahosiṃ
Akkodhanā bhattuvasānuvattinī
Ahosiṃ appamattā uposathe.

311. Manussabhūtā daharāsa’ pāpikā1
Pasannacittā patimābhirādhayiṃ
Divā ca ratto ca manāpacāriṇī
Ahaṃ pure sīlavatī ahosiṃ.

312. Pāṇātipātā viratā acorikā
Saṃsuddhakāyā sucibrahmacāriṇī
Amajjapā no ca musā abhāṇiṃ
Sikkhāpadesu paripūrakāriṇī.

313. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
Pāṭihāriyapakkhañca pasannamanasā ahaṃ
Aṭṭhaṅgupetaṃ anudhammacāriṇī
Uposathaṃ pītimanā upāvasiṃ.

314. Imañcāriyaṭṭhaṅgavarehupetaṃ2
Samādiyitvā kusalaṃ sukhudrayaṃ
Patimhi kalyāṇi vasānuvattinī
Ahosiṃ pubbe sugatassa sāvikā

315. Etādisaṃ kusalaṃ jīvaloke
Kammaṃ karitvāna visesabhāginī
Kāyassa bhedā abhisamparāyaṃ
Deviddhipattā sugatimhi āgatā.

316. Vimāna pāsādavare manorame
Parivāritā accharāsaṅgaṇena
Sayaṃpabhā devagaṇā ramenti maṃ
Dīghāyukiṃ devavimānamāgatanti.
[PTS Page 027] [\q  27/]
Pallaṅkavimānaṃ.

3. 4

317. Latā ca sajjā pavarā ca devatā
Accimukhī3 rājavarassa sirīmato
Sutā ca rañño vessavaṇassa dhītā
Rājīmatī dhammaguṇehi sobhatha.

318. Pañcettha nāriyo agamaṃsu nahāyituṃ
Sītodikaṃ uppaliniṃ sivaṃ nadiṃ
Tā tattha nahāyitva rametva devatā
Naccitva4 gāyitva5 sutā lataṃ bruvī.

1. Daharā apāpikā - machasaṃ.
2. Imañca ariyaṃ aṭṭhaṅga varehupetaṃ, - machasaṃ.
3. Accimatī - machasaṃ.
Acchimukhī - syā.
4. Naccitvā - machasaṃ.
5. Gāyitvā - machasaṃ.

[BJT Page 68] [\x  68/]

319. Pucchāmi taṃ uppalamāladhāriṇi
Āveḷinī kañcanasannibhattace
Timīratamabakkhi nabheva sobhane
Dīghāyukī kena kato yaso tava.

320. Kenāsi bhadde patino piyatarā
Visiṭṭhakalyāṇitarassu rūpato
Padakkhiṇā naccanagītavādite
Ācikkha ne tvaṃ naranāripucchitā ti.

321. Ahaṃ manussesu manussabhūtā
Uḷārabhoge kule suṇisā ahosiṃ
Akkodhānā bhattuvasānuvattinī
Uposathe appamattā ahosiṃ.

322. Manussabhūtā daharāsa’pāpikā
Pasannacittā patimābhirādhayiṃ
Sadevaraṃ sassasuraṃ sadāsakaṃ
Abhirādhayiṃ tamhi kato yaso mama.

323. Sāhaṃ tena kusalena kammunā
Catubbhi ṭhānehi visesamajjhagā
Āyuñca vaṇṇañca sukhaṃ balañca
Khiḍḍāratiṃ paccanubhomanappakaṃ.

324. Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā
Yaṃ no apucchimha akittayī no
Patino kiramhākaṃ visiṭṭhanārinaṃ
Gatī ca tāsaṃ pavarā ca devatā.

325. Patīsu dhammaṃ pacarāma sabbā
Patibbatā yattha bhavanti itthiyo
Patīsu dhammā pacarittha sabbā
Lacchāmase bhāsati yaṃ ayaṃ latā.
[PTS Page 028] [\q  28/]

326. Sīho yathā pabbatasānu gocaro
Mahindharaṃ pabbatamāvasitvā
Pasayha hanatvā itare catuppade
Khudde mige khādati maṃsabhojano.

327. Tatheva saddhā idha ariyasāvikā
Bhattāraṃ nissāyaṃ patiṃ anubbatā
Kodhaṃ vadhitvā abhibhuyha maccharaṃ
Saggamhi sā modati dhammacārinīti.

Latāvimānaṃ.

[BJT Page 70] [\x  70/]

3. 5

328. Sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avācayiṃ,
So maṃ raṅgamhi avheti saraṇaṃ me hoti kosiyāti.

329. Ahaṃ te saraṇaṃ homi ahamācariyapūjako,
Na taṃ jayissati sisso sissamācariya jessasīti.

330. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.

331. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

332. Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

333. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

334. Vatthuttamadāyikā nārī
Pavarā hoti naresu nārīsu
Evaṃ piyarūpadāyikā manāpaṃ
Dibbaṃ sā labhate upecca ṭhānaṃ.

335. Tassā me passa vimānaṃ
Accharā kāmavaṇṇinīhamasmi
Accharā sahassassāhaṃ1
Pavarā passa puññanaṃ2 vipākaṃ.

336. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

337. Akkhami te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

1. Accharāsahassāhaṃ pavarā - syā.
2. Puññassa - katthaci.

[BJT Page 72] [\x  72/]

[PTS Page 029] [\q  29/]

338. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.

339. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

340. Kena tvaṃ vimalobhāsā atirocasi devate,
Kena te sabbagattehi sabbā obhāsare disā.

341. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

. 0342. Pupphuttamadāyikā nārī
Pavarā hoti naresu nārīsu
Evaṃ piyarūpadāyikā manāpaṃ
Dibbaṃ sā labhate upecca ṭhānaṃ

343. Tassā me passa vimānaṃ
Accharā kāmavaṇṇinīhamasmi
Accharā sahassassāhaṃ
Pavarā passa puññānaṃ vipākaṃ.

344. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

345. Tenāhaṃ vimalobhāsā atirocāmi devatā,
Tena me sabbagattehi sabbā obhāsare disā.

346. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

347. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

348. Tenāhaṃ vimalobhāsā atirocāmi devatā,
Tena me sabbagattehi sabbā obhāsare disā.

349. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamahaṃ akāsiṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.
. 0
350. Gandhuttamadāyikā nārī
Pavarā hoti naresu nārīsu
Evaṃ piyarūpadāyikā manāpaṃ
Dibbaṃ sā labhate upecca ṭhānaṃ

351. Tassā me passa vimānaṃ
Accharā kāmavaṇṇinīhamasmi
Accharā sahassassāhaṃ
Pavarā passa puññānaṃ vipākaṃ.

352. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

353. Tenāhaṃ vimalobhāsā atirocāmi devatā,
Tena me sabbagattehi sabbā obhāsare disā.

354. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

355. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

356. Tenāhaṃ vimalobhāsā atirocāmi devatā,
Tena me sabbagattehi sabbā obhāsare disā.

357. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamahaṃ akāsiṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

358. Phaluttamadāyikā nārī
Pavarā hoti naresu nārīsu
Evaṃ piyarūpadāyikā manāpaṃ
Dibbaṃ sā labhate upecca ṭhānaṃ

359. Tassā me passa vimānaṃ
Accharā kāmavaṇṇinīhamasmi
Accharā sahassassāhaṃ
Pavarā passa puññānaṃ vipākaṃ.

360. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

361. Tenāhaṃ vimalobhāsā atirocāmi devatā,
Tena me sabbagattehi sabbā obhāsare disā.

362. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

363. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

364. Tenāhaṃ vimalobhāsā atirocāmi devatā,
Tena me sabbagattehi sabbā obhāsare disā.

365. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamahaṃ akāsiṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

366. Pupphuttamadāyikā nārī
Pavarā hoti naresu nārīsu
Evaṃ piyarūpadāyikā manāpaṃ
Dibbaṃ sā labhate upecca ṭhānaṃ

367. Tassā me passa vimānaṃ
Accharā kāmavaṇṇinīhamasmi
Accharā sahassassāhaṃ
Pavarā passa puññānaṃ vipākaṃ.

368. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

369. Tenāhaṃ vimalobhāsā atirocāmi devatā,
Tena me sabbagattehi sabbā obhāsare disā.

370. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

371. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

372. Tenāhaṃ vimalobhāsā atirocāmi devatā,
Tena me sabbagattehi sabbā obhāsare disā.

373. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamahaṃ akāsiṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

374-381. Gandhapañcaṅgulikaṃ ahamadāsiṃ
Kassapassa bhagavato thūpasmiṃ1 -pe-
Tassā mama passa vimānaṃ -pe-
Vaṇṇo ca me sabbadisā pabhāsatī’ti.

382-389. Bhikkhū cahaṃ bhikkhunīyo ca
Addāsāsiṃ panthapaṭipanne
Tesāhaṃ dhammaṃ sutvāna
Ekūposathaṃ upavasissaṃ
Tassā me passa vimānaṃ -pe-
Vaṇṇo ca me sabbadisā pabhāsatī’ti.
390-397. Udake ṭhitā udakamadāsiṃ
Bhikkhuno cittena vippasannena
Tassā me passa vimānaṃ -pe-
Vaṇṇo ca me sabbadisā pabhāsatī’ti.

398-405. Sassuñcā’haṃ sasurañca
Caṇḍike kodhane ca pharuse ca
Anussūyikā sūpaṭṭhāsiṃ appamattā sakena sīlena -pe
406-413. Parakammakarī2 āsiṃ
Atthenātanditā dāsī
Sakkodhanā anatimānī3
Saṃvibhāginī sakassa bhāgassa -pe-

1. Thūpamhi - machasaṃ.
2. Parakammakārī - sīmu. Parakammakārinī - syā. 3. Anatimāninī - machasaṃ.
[BJT Page 74] [\x  74/]

414-421. Khīrodanaṃ ahamadāsiṃ
Bhikkhuno piṇḍāya carantassa
Evaṃ karitvā kammaṃ
Sugatiṃ uppajja modāmi -pe-
[PTS Page 030] [\q  30/]

422-609. Phāṇitaṃ ahamadāsiṃ -pe-
Ucchukhaṇḍakaṃ ahamadāsiṃ -pe-
Timbarūsakaṃ ahamadāsiṃ -pe-
Kakkārikaṃ ahamadāsiṃ -pe-
Eḷālukaṃ ahamadāsiṃ -pe-
Vallīphalaṃ ahamadāsiṃ -pe-
Phārusakaṃ ahamadāsiṃ -pe-
Hatthappatāpakaṃ ahamadāsiṃ -pe-
Sākamuṭṭhiṃ ahamadāsiṃ -pe-
Pupphakamuṭṭhiṃ ahamadāsiṃ -pe-
Mūlakaṃ ahamadāsiṃ -pe-
Nimbamuṭṭhiṃ ahamadāsiṃ -pe-
Ambakañjikaṃ ahamadāsiṃ -pe-
Doṇinimmajjaniṃ ahamadāsiṃ -pe kāyabandhanaṃ ahamadāsiṃ -pe-
Aṃsamaṭṭakaṃ ahamadāsiṃ -pe-
Āyogapaṭṭaṃ ahamadāsiṃ -pe-
Vidhūpanaṃ ahamadāsiṃ -pe-
Tālavaṇṭaṃ ahamadāsiṃ -pe-
Morahatthaṃ ahamadāsiṃ -pe-
Chattaṃ ahamadāsiṃ -pe-
Upāhanaṃ ahamadāsiṃ -pe-
Pūvaṃ ahamadāsiṃ -pe-
Modakaṃ ahamadāsiṃ -pe-
610. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.

611. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

612. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

613. Sā devatā attamanā moggallānena pucchitā
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

614. Sakkhaliraṃ ahamadāsiṃ
Bhikkhuno piṇḍāya carantassa
Evaṃ karitvā kammaṃ
Sugatiṃ upapajja modāmi.

[BJT Page 76] [\x  76/]

615. Tassā me passa vimānaṃ
Accharā kāmavaṇṇinīyasmi
Accharā sahassassāhaṃ
Pavarā passa puññānaṃ vipākaṃ.

. 0616. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

617. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.
[PTS Page 031] [\q  31/]

618. Svāgataṃ vata me ajja suppabhātaṃ suvuṭṭhitaṃ1
Yaṃ addasaṃ2 devatāso accharā kāmavaṇṇiyo

619. Imāhaṃ3 dhammaṃ sutvā4 kāhāmi kusalaṃ bahuṃ
Dānena samacarīyāyaṃ saññamena damena svāhaṃ tattha gamissāmi5 yattha gantvā na socareti.

Guttila vimānaṃ pañcamaṃ.

3. 6

620. Daddallamānā vaṇṇena yassā ca yassasinī,
Sabbe deve tāvatiṃse vaṇṇena atirocasi.

621. Dassanaṃ nābhijānāmi idaṃ paṭhamadassanaṃ,
Kasmā kāyā nu āgamma nāmena bhāsase mamanti.

622. Ahaṃ bhadde subhaddasiṃ pubbe mānusake bhave,
Saha bhariyā ca te āsiṃ bhaginī ca kaṇiṭṭhikā.

623. Sā ahaṃ kāyassa bhedā vippamuttā tatocutā,
Nimmānaratīnaṃ devānaṃ upapannā sahavyatantī.

624. Pahūtakatakalyāṇā te deve yantī pāṇino,
Yesaṃ tvaṃ kittayissasi subhadde jātimattano.

625. Kathaṃ6 tvaṃ kena vaṇṇena kena vā anusāsitā,
Kīdiseneva dānena subbatena yasassinī.

626. Yasaṃ etādisaṃ pattā visesaṃ vipulamajjhagā,
Devate pucchitācikkha kissa kammassidaṃ phalanti.

1. Suhuṭṭhitaṃ - machasaṃ.
2. Addasāmi - machasaṃ.
Addasāsiṃ [PTS]
3. Tāsāhaṃ - syā.
4. Sutvāna - syā.
5. Tattheva gacchāmi - katthaci.
6. Atha - machasaṃ.

[BJT Page 78] [\x  78/]

627. Aṭṭheva piṇḍapātāni yaṃ dānaṃ addaṃ pure,
Dakkhiṇeyyassa saṅghassa pasannā sehi pāṇihi.

628. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

629. Akkhāmi te devi mahānubhāve
Manussabhūtā yamahaṃ akāsiṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

630. Ahaṃ tayā bahutare bhikkhū saññate brahmacārino1
Kappesiṃ annapānena pasannā sehi pāṇihi
Tayā bahutaraṃ datvā hīnakāyūpagā ahaṃ2

631. Kathaṃ tvaṃ appataraṃ datvā visesaṃ vipulamajjhagā,
Devate pucchitācikkha yassakammassidaṃ phalanti.

632. Manobhāvanīyo bhikkhu sandiṭṭho me pure ahu,
Tāhaṃ bhattena nimantesiṃ revataṃ attanaṭṭhamaṃ.

633. So me atthapurekkhāro anukampāya revato,
Saṅghe dehīti maṃ avoca3 tassāhaṃ vacanaṃ kariṃ.

634. Sā dakkhiṇā saṅghagatā appameyye patiṭṭhitā,
Puggalesu tayā dinnaṃ na taṃ tava pabhapphalanti.

635. Idānevāhaṃ jānāmi saṅghe dinnaṃ mahapphalaṃ
Sāhaṃ gantvā manussattaṃ vadaññū vītamaccharā
Saṅghe dānāni dassāmi4 appamattā punappunanti.
[PTS Page 032] [\q  32/]

636. Kā esā devatā bhadde tayā mantayate saha,
Sabbe deve tāvatiṃse vaṇṇena atirocatīti.

637. Manussabhūtā devinda pubbe mānusake bhave
Sahabhariyā ca me āsi bhaginī ca kaniṭṭhikā
Saṅghe dānāni datvāna katapuññā virocatīti.

1. Brahmacārayo - machasaṃ.
Brahmacāriye, - [PTS.]
2. Ahuṃ - katthaci,
3. Maṃvova - machasaṃ.
4. Dānaṃ dassāmihaṃ - syā,

[BJT Page 80] [\x  80/]

638. Dhammena pubbe bhaginī tayā bhadde virocati,
Yaṃ saṅghasmiṃ appameyye patiṭṭhāpesi dakkhiṇaṃ.

639. Pucchito hi mayā buddho gijjhakūṭamhi pabbate,
Vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ.

640. Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ,
Karotaṃ opadhikaṃ puññaṃ yattha dinnaṃ mahapphalaṃ.

641. Taṃ me buddho viyākāsi cattāro ca phale ṭhitā,
Vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ.

642. Cattāro ca paṭipannā cattāro ca phale ṭhitā,
Esa saṅghe ujubhūto paññasīlasamāhito.

643. Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ,
Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ.

644. Eso hi saṅgho vipulo mahaggato
Esappameyyo uddhīva sāgaro
Etehi seṭṭhā naravīrasāvakā
Pabhaṅkarā dhammamudīrayanti1.

645. Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ,
Ye saṅghamuddissa dadanti dānaṃ
Sā dakkhiṇā saṅghagatā patiṭṭhitā
Mahapphalā lokavidūhi vaṇṇitā.

646. Etādisaṃ yaññamanussarantā2
Ye vedajātā vicaranti loke
Vineyya maccheramalaṃ samūlaṃ
Aninditā saggamupentī ṭhānanti.

Daddalla vimānaṃ.

3. 7

647. Phalikarajatahemajālacchannaṃ
Vividhavicitratalamaddasaṃ surammaṃ
Vyamhaṃ sunimmitaṃ toraṇūpapannaṃ
Rucakupakiṇṇamidaṃ subhaṃ vimānaṃ.
[PTS Page 033] [\q  33/]

648. Bhāti ca dasasisā nabheva suriyo
Sarade tamonudo sahassaraṃsi
Tathā tapatimidaṃ tava vimānaṃ
Jalamiva dhūmasikho nise nabhagge.

1. Dhammakathaṃ udīrayanti - syā.
2. Puññamanussarantā - syā.

[BJT Page 82] [\x  82/]

649. Musatīva nayanaṃ sateratāva1
Ākāse ṭhapitamidaṃ manuññaṃ
Vīṇāmurajasammatālaghuṭṭhaṃ
Iddhaṃ indapuraṃ tathā tavedaṃ.

650. Paduma kumuduppala kuvalayaṃ
Yūdhika2 bandhukanojakā ca santi
Sālakusumuta pupphitā asokā
Vividha dumagga sugandha sevitamidaṃ.

651. Saḷala labuja bhujaka3 saññatā4
Kusakasuphullita latāvalambinīhi
Maṇijāla sadisā yasassinī
Rammā pokkharaṇī upaṭṭhitā te.

652. Udakaruhā ca yetthi pupphajātā
Thalajā ye ca santi rukkhajātā
Mānusakāmānusakā ca dibbā
Sabbe tuyhaṃ nivesanamhi jātā.

653. Kissa saṃyamadamassayaṃ5 vipāko
Kenāsi kammaphalenidhūpapannā
Yathā ca te adhigatamidaṃ vimānaṃ
Tadanupadaṃ avacāsu’ḷārapakhumeti. 6

654. Yathā ca me adhigatamidaṃ vimānaṃ
Koñcamayūracakora saṅghacaritaṃ
Dibbapilavahaṃsarājaciṇṇaṃ
Divijakāraṇḍava kokilābhinaditaṃ.

655. Nānā santānaka puppharukkhavividhā
Pāṭali jambu asoka rukkhavantaṃ
Yathā ca me adhigatamidaṃ vimānaṃ
Tante pavadissāmi7 suṇohi bhante.

656. Magadhavarapuratthimena
Nāḷakagāmo nāma atthi bhante
Tattha ahosiṃ pure suṇisā
Senasavatī8 tattha jāniṃsu mamaṃ.

1. Sateritā - syā.
2. Yodhika - machasaṃ.
Yothikā bhaṇḍikā nojakā - syā
3. Sujaka - si, syā,
4. Saṃyuttā - machasaṃ.
5. Simadamassayaṃ - sīmu.
6. Avacāsiḷārapamehāti - machasaṃ.
7. Pavedayāmi - machasaṃ.
8. Pevasatī iti - machasaṃ

[BJT Page 84] [\x  84/]

657. Sāhaṃ apacitatthadhammakusalaṃ
Devamanussapūjitaṃ mahantaṃ
Upatissaṃ nibbutaṃ appameyyaṃ
Mudītamanā kusumehi abbhokiriṃ1.
[PTS Page 034] [\q  34/]

658. Paramagatigatañca pūjayitvā
Antimadehadharaṃ isiṃ uḷāraṃ,
Pahāya mānusakaṃ samusasyaṃ
Tidasagatā idhamāvasāmi ṭhānanti.

Sesavatī vimānaṃ.

3. 8

659. Pītavatthe pītadhaje pītālaṅkārabhūsite,
Pītantarāhi vagguhi apiḷandhāva sohasi.

660. Kā kambukeyūradhare2 kañcanāveḷabhūsite,
Hemajālaka pacchanne3 nānāratanamālini.

661. Sovaṇṇamahā lohitaṅkamayā ca4
Muttāmayā vephariyamayā ca
Masāragallā saha lohitaṅkā
Pārāvatakkhīhi5 maṇīhi cittitā.

662. Koci koci ettha mayūrasussaro
Haṃsassarañño karavīkasussaro
Tesaṃ saro sūyati vaggurūpo
Pañcaṅgikaṃ turiyamivappavāditaṃ.

663. Ratho ca te suho vaggu nānāratanacittito6
Nānāvaṇṇābhi dhātūhi sucibhatto ca sobhati.

664. Tasmiṃ rathe kañcanabimbavaṇṇe
Yā tvaṃ ṭhitā7 bhāsasimaṃ padesaṃ
Devate pucchitācikkha kissa kammassidaṃ phalanti.

1. Abbhūkiriṃ - machasaṃ.
2. Kākambukāyūradhare - machasaṃ.
Kākambukāyūradhare - syā.
3. Hemajālakasañchanne - machasaṃ.
4. Lohitaggamayāca - machasaṃ.
5. Pārekakkhīhi - machasaṃ.
Pārāvaṭakkhīhi - aṭṭhakathā.
6. Nā nā ratana cittago - syā.
7. Yatthaṭṭhitā - sī.

[BJT Page 86] [\x  86/]

665. Sovaṇṇajālaṃ maṇisoṇṇacittitaṃ1
Muttācitaṃ hemajālena channaṃ2
Parinibbute gotame appameyye
Pasannacittā ahamābhiropayiṃ.

666. Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ,
Apetasokā sukhitā sampamodāmanāmayā’ti.

Mallikā vimānaṃ.

3. 9

667. Kā nāma tvaṃ visālakkhi ramme cittalatāvane,
Samantā anupariyāsi nārīgaṇapurakkhatā. 3

668. Yadā devā tāvatiṃsā pavisanti imaṃ vanaṃ,
Sayoggā sarathā sabbe citrā hontī idhāgatā.

[PTS Page 035] [\q  35/]

669. Tuyhañca idha pattāya uyyāne vicarantiyā,
Kāye na dissati cittaṃ kenarūpaṃ tavedisaṃ
Devate pucchitācikkha kissa kammassidaṃ phalanti.

670. Yena kammena devinda rūpaṃ mayhaṃ gatī ca me,
Iddhi ca anubhāvo ca taṃ suṇohi purīndada.

671. Ahaṃ rājagahe ramme sunandānāmupāsikā,
Saddhā sīlena sampannā saṃvibhāgaratā sadā.

672. Acchādanañca bhattañca senāsanaṃ padīpiyaṃ,
Adāsiṃ ujubhūtesu vippasannena cetasā.

673. Cātuddasiṃ pañcadasiṃ yāca pakkhassa aṭṭhamī,
Pāṭihāriya pakkhañca aṭṭhaṅgasusamāgataṃ.

674. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā,
Saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ

675. Pāṇātipātā viratā musāvādā ca saññatā,
Theyyā ca aticārā ca majjapānā ca ārakā.

676. Pañcasikkhāpade ratā ariyasaccāna kovidā,
Upāsikā cakkhumato gotamassa yasassino.

677. Tassā me ñātikulā dāsī4 sadā mālābhihāratī,
Tāhaṃ bhagavato thūpe sabbamevābhiropayiṃ.

1. Maṇisoṇṇacittaṃ - sī, syā.
2. Bhemajālakasañjannaṃ - syā.
3. Purakkhitā - syā.
4. Ñātikulaṃ āsi - syā.

[BJT Page 88] [\x  88/]

678. Uposathe cahaṃ gantvā mālāgandhavilepanaṃ,
Thūpasmiṃ abhiropesiṃ pasannā sehi pāṇihi.

679. Tena kammena devinda rūpaṃ mayhaṃ gatī ca me,
Iddhi ca anubhāvo ca yaṃ mālaṃ abhiropayiṃ.

680. Yañca sīlavatī āsiṃ na taṃ tāva vipaccatī,
Āsā ca pana me devinda sakadāgāminī siyanti.

Visālakkhī vimānaṃ.

3. 10

681. Pāricchattake koviḷāre ramaṇīye manorame,
Dibbaṃ mālaṃ ganthamānā gāyantī sampamodasī.

682. Tassā te naccamānāya aṅgamaṅgehi sabbaso,
Dibbā saddā niccharanti savaṇīyā manoramā.

683. Tassā te naccamānāya aṅgamaṅgehi sabbaso,
Dibbā gandhā pavāyanti sucigandhā manoramā.

684. Vivattamānā kāyena yā veṇīsu piḷandhanā,
Tesaṃ sūyati nigghoso turiye pañcaṅgike yathā.

685. Vaṭaṃsakā vātadhūtā vātena sampakampitā,
Tesaṃ sūyati nigghoso turiye pañcaṅgike yathā.

686. Yāpi te sirasmiṃ mālā sucigandhā manoramā,
Vāti gandho disā sabbā rukkho mañjussako1 yathā.
[PTS Page 036] [\q  36/]

687. Ghāyase taṃ suciṃ gandhaṃ rūpaṃ passasi amānusaṃ,
Devate pucchiticikkha kissa kammassidaṃ phalanti.

688. Pabhassaraṃ accimantaṃ vaṇṇagandhena saññutaṃ2,
Asokapupphamālāhaṃ buddhassa upanāmayiṃ.

689. Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ,
Apetasokā sukhitā sampamodāmanāmayāti.

Pāricchattaka vimānaṃ.

Pāricchattakavaggo tatiyo.

Tassuddānaṃ: -

Uḷāraṃ3 ucchupallaṅkaṃ4 latā ca guttilena ca
Daddalla sesavatī mallī5 visālakkhi pāricchattako
Vaggo tena pavuccatīti.

1. Mañjusako - machasaṃ.
2. Saṃyutaṃ - machasaṃ.
3. Uḷāro - machasaṃ.
4. Ucchupallaṅko - machasaṃ.
5. Sesmallikā - machasaṃ.