[CPD Classification 2.5.6]
[PTS Vol Vv - ] [\z Vv /] [\f I /]
[BJT Vol Vv - ] [\z Vv /] [\w I /]
[BJT Page 90] [\x  90/]
[PTS Page 037] [\q  37/]

Suttantapiṭake
Vimānavatthupāḷ

Namo tassa bhagavato arahato sammā sambuddhassa.

4. Mañjeṭṭhaka vaggo catuttho.

4.1

690. Mañjeṭṭhake1 vimānasmiṃ soṇṇa vāluka santhate,
Pañcaṅgikena turiyena ramasi suppavādite.

691. Tasmā vimānā oruyha nimmitā ratanāmayā,
Ogāhasi sālavanaṃ pupphitaṃ sabbakālikaṃ

692. Yassa yasseva sālassa mūle tiṭṭhasi devate,
So so muñcati pupphāni onamitvā dumuttamo

693. Vāteritaṃ sālavanaṃ ādhūtaṃ dijasevitaṃ,
Vāti gandho disā sabbā rukkho mañajūsako yathā

694. Ghāyase taṃ suciṃ gandhaṃ rūpaṃ passasi amānusaṃ,
Devate pucchitācikkha kissa kammassidaṃ phalanti

695. Ahaṃ manussesu manussabhūtā dāsī ayirakule ahuṃ,
Buddhaṃ nisinnaṃ disvāna sālapupphehi okiriṃ

696. Vaṭaṃsakaṃ ca sukataṃ sālapupphamayaṃ ahaṃ,
Buddhassa upanāmesi pasannā sehi pāṇihi.

697. Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ,
Apetasokā sukhitā sampamodāmanāmayāti.

Mañjeṭṭhaka vimānaṃ.

4. 2

698. Sabhassara varavaṇṇanibhe
Surattavattha nivāsane2
Mahiddhike candanaruciragatte
Kā tvaṃ subhe devate vandase mamaṃ

699. Pallaṅko ca te mahaggho
Nānāratanacittito ruciro
Yattha tvaṃ nisinnā virocasi
Devarājāriva3 nandane vane

700. Kiṃ tvaṃ pure sucaritamācari bhadde
Kissa kammassa vipākaṃ anubhosi devalokasmiṃ
Devate pucchitācikkha kissakammassidaṃ phalanti

1. Mañjiṭṭhake - machasaṃ.
2. Surattavatthavasane - machasaṃ.
3. Devarājāva - sī.

[BJT Page 92] [\x  92/]

701. Piṇḍāya te carantassa
Mālaṃ phāṇitañca addaṃ bhante
Tassa kammassidaṃ vipākaṃ
Anubhomi devalokasmiṃ
[PTS Page 038] [\q  38/]

702. Hoti ca me anutāpo
Aparaddhaṃ1 dukkatañca me bhante
Sāhaṃ dhammaṃ nāssosiṃ
Sudesitaṃ dhammarājena

703. Taṃ taṃ vadāmi bhaddante
Yassa me anukampiyo
Koci dhammesu taṃ samādapetha2
Sudesitaṃ dhammarājena

704. Yesaṃ atthi saddhā buddhe dhamme ca saṅgharatane ca,
Taṃ3 te maṃ ativirocanti āyunā yassā siriyā

705. Patāpena vaṇṇena uttarītarā
Aññe mahiddhikatarā mayā devāti

Pabhassara vimānaṃ.

4. 3

706. Alaṅkatā maṇikañcanācitaṃ
Suvaṇṇajāla cittaṃ4 mahantaṃ
Abhiruyha gajavaraṃ sukappitaṃ
Idhāgamā vehāsayaṃ5 antaḷikkhe

707. Nāgassa dantesu duvesu nimmitā
Acchodikā paduminiyo suphullā
Padumesu ca turiyagaṇā pabhijjare
Imā ca naccanti manoharāyo

708. Deviddhipattāsi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti

1. Aparādhaṃ - syā.
2. Samādapettha - syā.
3. Taṃ itipadaṃ marammachaṭṭhaṅgītipiṭake na dīssate.
4. Sovaṇṇajālacitaṃ - machasaṃ.
5. Vehāyasaṃ machasaṃ.

[BJT Page 94] [\x  94/]

709. Bārāṇasiyaṃ upasaṅkamitvā
Buddhassahaṃ vatthayugaṃ adāsiṃ
Pādāni vanditva chamā nisīdiṃ
Cittā cahaṃ añjalikaṃ akāsiṃ

710. Buddho ca me kañcanasannibhattavo
Adesayī samudayadukkhaniccataṃ
Asaṅkhataṃ dukkhanirodhasassataṃ
Maggaṃ adesesi1 yato vijāniyaṃ

711. Appāyukī kālakatā tato cutā
Upapannā tidasagaṇaṃ yassasinī
Sakkassāhaṃ2 aññatarā pajāpatī
Yasuttarā nāma disāsu vissutā’ti.
[PTS Page 039] [\q  39/]
Nāga vimānaṃ.

4. 4

712. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā

713. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā

714. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī’ti

715. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phala’nti

716. Ahaṃ ca bārāṇasiyaṃ buddhassādiccabandhuno,
Adāsiṃ sukkhakummāsaṃ pasannā sehi3 pāṇihi

717. Sukkhāya aloṇikāya ca passa phalaṃ kumāmāsapiṇḍiyā,
Alomaṃ sukhitaṃ disvā ko puññaṃ na karissati

1. Adesasī - machasaṃ.
2. Sakkassahaṃ - machasaṃ.
3. Sakehi - [PTS.]

[BJT Page 96] [\x  96/]

718. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

719. Akkhāmi te bhikkhu mahānubhāve
Manussabhūtā yamahaṃ akāsiṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti.

Alomā vimānaṃ1.

[BJT Page 96] [\x  96/]

4. 5

. 0720. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā

721. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā

722. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī’ti

723. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
. 0
724. Ahaṃ andhakavindasmiṃ buddhassadiccabandhuno,
Adāsiṃ kolasampākaṃ kañjikaṃ2 teladhūpitaṃ

725. Pipphalyā lasunena ca missaṃ lāmañjakena ca,
Adāsiṃ ujubhūtasmiṃ3 vippasannena cetasā

726. Yā mahesittaṃ kāreyya cakkavattissa rājino
Nārī sabbaṅgakalyāṇī bhattucānomadassikā
Etassa kañjikadānassa kalaṃ nāgghati soḷasiṃ

727. Sataṃ nikkhā sataṃ assā sataṃ assatarī rathā
Sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā
Etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ

1. Aloma vimānaṃ - machasaṃ.
2. Kañjiyaṃ - katthaci
3. Ujubhūtesu - katthaci

[BJT Page 98] [\x  98/]

728. Sataṃ hemavatā nāgā īsā dantā urūḷhavā
Suvaṇṇakacchā mātaṅgā hemakappana vāsasā1
Etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ

729. Catunnampi2 dīpānaṃ issaraṃ yodha kāraye,
Etassa kañjikadānassa kalaṃ nāgghati soḷasi’nti.
[PTS Page 040] [\q  40/]
Kañjikadāyikā vimānaṃ.

4. 6

730. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī3 disā sabbā osadhī viya tārakā

731. Tassā te naccamānāya aṅgamaṅgehi sabbaso,
Dibbā saddā niccharanti savaṇīyā manoramā

732. Tassa te naccamānāya aṅgamaṅgehi sabbaso,
Dibbā gandhā pavāyanti sucigandhā manoramā

733. Vivattamānā kāyena yā veṇīsu piḷandhanā,
Tesaṃ sūyati nigghoso turiye pañcaṅgike yathā

734. Vaṭaṃsakā vātadhūtā vātena sampakampitā,
Tesaṃ sūyati nigghoso turiye pañcaṅgike yathā

735. Yāpi te sirasmiṃ mālā sucigandhā manoramā,
Vāti gandho disā sabbā rukkho mañjusako yathā

736. Ghāyase taṃ suciṃ gandhaṃ rūpaṃ passasi amānusaṃ,
Devate pucchitācikkha kissa kammassidaṃ phala’nti

737. Sāvatthiyaṃ mayhaṃ sakhī bhadante
Saṅghassa kāresi mahāvihāraṃ
Tatthappasannā ahamanumodiṃ
Disvā agārañca piyañca metaṃ

738. Tāyeva me suddhanumodanāya
Laddhaṃ vimānaṃ abbhutaṃ dassaneyyaṃ
Samantato soḷasa yojanāni
Vehāsayaṃ gacchati iddhiyā mama

739. Kūṭāgārā nivesā me vibhattā bhāgaso mitā,
Daddallamānā ābhanti samantā satayojanaṃ

1. Hemakappa nivāsasā - [PTS]
2. Catunnampi ca - katthaci.

[BJT Page 100] [\x 100/]

740. Pokkharañño ca me ettha puthulomanisevitā,
Acchodikā vippasannā soṇṇavālukasanthatā

741. Nānāpadumasañchannā puṇḍarīkasamotatā,
Surabhī sampavāyantī manuññā māphateritā

742. Jambuyo panasā tālā nāḷikeravanāni ca,
Anto nivesane jātā nānā rukkhā aropimā

743. Nānā turiyasaṅghuṭṭhaṃ accharāgaṇaghositaṃ,
Yo’pi maṃ supine passe so’pi citto siyā naro

744. Etādisaṃ abbhutaṃ dassanīyaṃ1 vimānaṃ sabbato pabhaṃ,
Mama kammehi nibbattaṃ alaṃ puññāni kātaveti
[PTS Page 041] [\q  41/]

745. Tāyeva te suddhanumodanāya
Laddhaṃ vimānaṃ abbhutaṃ dassanīyaṃ
Yā ceva sā dānamadāsi nārī
Tassā gatiṃ brūhi kuhiṃ upapannā sā ti

746. Yā sā ahu mayhaṃ sakhī bhadante
Saṅghassa kāresi mahāvihāraṃ
Viññātadhammā sā adāsi dānaṃ
Uppannā2 nimmāṇaratīsu devesu

747. Pajāpatī tassa sunimmitassa
Acintiyo kammavipāko tassā
Yametaṃ pucchasi kuhiṃ upapannā sā’ti
Taṃ te viyākāsiṃ anaññathā ahaṃ

748. Tenahi aññepi3 samādapetha
Saṅghassa dānāni dadātha vittā
Dhammañca suṇātha pasannamānasā
Sudullabho laddho manussalābho

749. Yaṃ maggaṃ maggādhipantyadesayī4
Brahmassaro kañcana sannibhattavo
Saṅghassa dānāni dadātha vittā
Mahapphalā yattha bhavanti dakkhīṇā

1. Abbhūta dassaneyyaṃ - machasaṃ.
2. Uppannā - sīmu
3. Tenahaññepi - machasaṃ.
4. Maggādhipatī adesayī - machasaṃ.

[BJT Page 102] [\x 102/]

750. Ye puggalā aṭṭha sataṃ pasatthā
Cattāri etāni yugāni honti
Te dakkhiṇeyyā sugatassa sāvakā
Etesu dinnāni mahapphalāni

751. Cattaro ca paṭipannā cattāro ca phale ṭhitā,
Esa saṅgho ujubhūto paññāsīlasamāhito

752. Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ,
Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ

753. Eso hi saṅgho vipulo mahaggato
Esappameyyo uddhīva sāgaro
Etehi seṭṭhā naravīrasāvakā
Pahaṅkarā dhammamudīrayanti

754. Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ
Ye saṅghamuddissa dadanti dānaṃ
Sā dakkhīṇā saṅghagatā patiṭṭhitā
Pahapphalā lokavidūna vaṇṇitā

755. Etādisaṃ yaññamanussarannā
Ye vedajātā vicaranti loke
Vineyya maccheramalaṃ samūlaṃ
Aninditā saggamupenti ṭhānanti
[PTS Page 042] [\q  42/]
Vihāravimānaṃ.

Bhāṇavāraṃ dutiyaṃ.

4. 7

756. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā

757. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā

758. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī’ti

[BJT Page 104] [\x 104/]

759. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ

760. Indīvarānaṃ hatthakaṃ ahamadāsiṃ
Bhikkhuno piṇḍāya carantassa
Esikānaṃ unnatasmiṃ
Nagaravare paṇṇakate ramme

761. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

762. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamahaṃ akāsiṃ,
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatīti. (Indīvaradāyikā)

763. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā

763. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā

764. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī’ti

766. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ

767. Nīluppalahatthakaṃ ahamadāsiṃ
Bhikkhuno piṇḍāya carantassa
Esikānaṃ unnatasmiṃ
Nagaravare paṇṇakate ramme

768. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

769. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamahaṃ akāsiṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatī’ti. (Nīlluppaladāyikā)

770. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā

[BJT Page 106] [\x 106/]

771. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā

772. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī’ti

773. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ

774. Odātamūlakaṃ haritapattaṃ
Udakasmiṃ sare jātaṃ ahamadāsiṃ
Bhikkhuno piṇḍāya carantassa
Esikānaṃ unnatasmiṃ
Nagaravare paṇṇakate ramme

775. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

776. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatī’ti.
[PTS Page 043] [\q  43/]
(odātamūladāyikā)

777. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā

778. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā

779. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī’ti

780. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phala’nti

781. Ahaṃ sumanā sumanassa sumanamakuḷāni
Dantavaṇṇāni ahamadāsiṃ
Bhikkhuno piṇḍāya carantassa
Esikānaṃ unnatasmiṃ
Nagaravare paṇṇakate ramme
[BJT Page 108] [\x 108/]

782. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

783. Akkhāmi te bhikakhu mahānubhāva
Manussabhūtā yamahaṃ akāsiṃ tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatī’ti (suvanamakuḷadāyikā)

Caturitthivimānaṃ.

4. 8

784. Dibbaṃte ambavanaṃ rammaṃ pāsādettha mahallako,
Nānā turiyasaṅghuṭṭho accharāgaṇa ghosito

785. Padīpo cettha jalati niccaṃ sovaṇṇamayo mahā,
Dussaphalehi rukkhehi samantā parivārito

786. Kena te tādiso vaṇṇo te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā

787. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī’ti

788. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phala’nti

789. Ahaṃ manussesu manussabhūtā
Purīmāya jātiyā manussaloke vihāraṃ saṅghassa kāresiṃ ambehi parivāritaṃ

790. Pariyosite vihāre kārente niṭṭhīte mahe,
Ambe acchādayitvāna1 katvā dussamaye phale

792. Tena me ambavanaṃ rammaṃ pāsādettha mahallako,
Nānāturiya saṅghuṭṭho accharāgaṇa ghosito

1. Ambehi chadayitvāna - machasaṃ.

[BJT Page 110] [\x 110/]

793. Padīpo cettha jalati niccaṃ sovaṇṇamayo mayhaṃ,
Dussaphalehi rukkhehi samantā parivārito

794. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

795. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamahaṃ akāsiṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatī’ti

Ambavimānaṃ.

4. 9
[PTS Page 044] [\q  44/]

796. Pītavatthe pītadhaje pītālaṅkārabhūsite,
Pītacandanalittaṅge pītauppalamālini1

797. Pītapāsādasayane pītāsane pītabhājane,
Pītachatte pītarathe pītasse pītavījane.

798. Kiṃ kammamakarī bhadde pubbe mānusake bhave,
Devate pucchitācikkhi kissa kammassidaṃ phala’nti.

799. Kosātakī nāma latatthi bhante kittitā anabhijjhitā, 2
Tassā cattāri pupphāni thūpaṃ abhihariṃ ahaṃ.

800. Satthu sarīramuddissa vippasannena cetasā,
Nāssa maggaṃ avekkhissaṃ tadaggamanasā3 sati.

801. Tato maṃ avadhī gāvī thūpaṃ appattamānasaṃ,
Tañcāhaṃ abhisañceyyaṃ bhīyo nūna ito siyā.

802. Tena kammena devinda maghavā devakuñjara,
Pabhāya mānusaṃ dehaṃ tava sahavyatamāgatā, ti4

803. Idaṃ sutvā tidasādhipati maghavā devakuñjaro,
Tāvatiṃse pasādento mātaliṃ etadabravī, ti.

1. Pītuppalamadhārinī, - syā,
Pītuppalamālinī - [PTS.]
2. Titthikā anabhivacchitā - machasaṃ.
3. Tataggamanasā - ma cha saṃ.
Tadaṅgamanasā - syā,
4. Sahabyamāgatāni - machasaṃ.

[BJT Page 112] [\x 112/]

804. Passa mātali accheraṃ cittaṃ kammaphalaṃ idaṃ,
Appakampi kataṃ deyyaṃ puññaṃ hoti mahapphalaṃ

805. Natthi citte pasannamhi appikā1nāma dakkhiṇā,
Tathāgate vā sambuddhe athavā tassa sāvake.

806. Ehi mātali amhepi bhiyyo bhiyyo mahemase,
Tathāgatassa dhātuyo sukho puññānamuccayo.

807. Tiṭṭhante nibbute cāpi same citte samaṃ phalaṃ,
Cetopaṇidhihetūhi sattā gacchanti suggatiṃ.

808. Bahunnaṃ2 vata atthāya uppajjanti tathāgatā,
Yattha kāraṃ karitvāna saggaṃ gacchanti dāyakā, ti.

Pīta vimānaṃ.

4. 10

809. Obhāsayitvā paṭhaviṃ sadevakaṃ
Atirocasi candimasuriyā viya
Siriyā ca vaṇṇena yasena tejasā
Brahmā va deve tidase vandase mamaṃ

811. Kiṃ tvaṃ pure kammamakāsi attanā
Manussabhūtā purimāya jātiyā
Dānaṃ suciṇṇaṃ atha sīlasaññamaṃ
Kenūpapannā sugatiṃ yasassinī.
Devate pucchitācikkha kissa kammasidaṃ phala’nti.
[PTS Page 045] [\q  45/]

812. Idāni bhante imameva gāmaṃ
Piṇḍāya amhāka gharaṃ upāgami
Tato te ucchussa adāsiṃ khaṇḍikaṃ
Pasannacittā atulāya pītiyā.

1. Appakā - machasaṃ.
2. Bahūnaṃ - machasaṃ.

[BJT Page 114] [\x 114/]

813. Sassu ca pacchā anuyuñjate mamaṃ
Kahaṃ nu ucchu vadhake avākiri
Nacchaḍḍhitaṃ no pana khāditaṃ mayā
Santassa bhikkhussa sayaṃ adāsahaṃ.

814. Tuyhaṃnavidaṃ issariyaṃ atho mama
Itissā1 sassu parihāsate mamaṃ
Leḍḍhuṃ gabhetvā pahāraṃ adāsi me
Tato vutā kālakatāmbhi devatā.

815. Tadeva kammaṃ kusalaṃ kataṃ mayā
Sukhañca kammaṃ anubhomi attanā
Devehi saddhiṃ paricārayāmahaṃ
Modāmahaṃ kāmaguṇehi pañcahi.

816. Tadeva kammaṃ kusalaṃ kataṃ mayā
Sukhañca kammaṃ anubhomi attanā
Devinda guttā tidasehi rakkhitā
Sampapitā kāmaguṇehi pañcahi

817. Etādisaṃ puññaphalaṃ anappakaṃ

Mahāvipākā mama ucchudakkhiṇā devehi saddhiṃ paricārayāmahaṃ
Modāmahaṃ kāmaguṇehi pañcahi. 818. Etādisaṃ puññaphalaṃ anappakaṃ
Mahājutīkā mama ucchudakkhiṇā devindaguttā tidasehi rakkhitā
Sahassanettoriva2 nandane vane.

819. Tuvañca bhante anukampakaṃ viduṃ
Upecca vandiṃ kusalañca pucchisaṃ
Tato te ucchussa adāsiṃ khaṇḍikaṃ
Pasannacittā atulāya pītiyāti.

Ucchu vimānaṃ.

4. 11

820. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.

821. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.
[PTS Page 046] [\q  46/]

1. Itissa - [PTS]
2. Sahassanettoviya - katthavi

[BJT Page 116] [\x 116/]

822. Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī’ti.

823. Sā devatā attamanā moggallānena pucchitā,
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ.

824. Ahaṃ manussesu manussabhutā
Disvāna samaṇe sīlavante
Pādāni vanditva manaṃ pāsādayiṃ
Cittāmahaṃ añjalikaṃ akāsiṃ.

825. Tena me tadiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

826. Akkhāmi te bhikkhu mahānubhāva
Manussabhūtā yamahaṃ akāsiṃ
Tenamhi evaṃ jalitānubhāvā
Vaṇṇo ca me sabbadisā pabhāsatī’ti.

Candana vimānaṃ.

4. 12

827. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Hatthe pāde ca1 viggayha naccasi suppavādite.

828. Tassā te naccamānāya aṅgamaṅgehi sabbaso,
Dibbā saddā niccharantī savanīyā manoramā.

829. Tassā te naccamānāya aṅgamaṅgehi sabbaso,
Dibbā gandhā pavāyantī pucigandhā manoramā.

830. Vivattamānā kāyena yā veṇīsu piḷandhanā,
Tesaṃ sūyati nigghoso turiye pañcaṅgike yathā.

831. Vaṭaṃsakā vātadhūtā vātena sampakampitā,
Tesaṃ sūyati nigghoso turiye pañcaṅgiko yathā.

832. Yāpi te sirasmiṃ mālā sucigandhā manoramā,
Vāti gandho disā sabbā rukkho mañjusako yathā.

833. Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ,
Devate pucchikācikkha kissa kammassidaṃ phalanti.

1. Hatthapāde ca - machasaṃ.

[BJT Page 118] [\x 118/]

834. Dāsī ahaṃ pure āsiṃ gayāyaṃ brāhmaṇassahaṃ,
Appapuññā alakkhikā rajjumālāti maṃ viduṃ1.

835. Akkosānaṃ vadhānaṃ ca tajjanāya ca ukkatā, 2
Kūṭaṃ gahetvā nikkhamma gacchiṃ3 udakahāriyā.

836. Vipathe kuṭaṃ nikkhipitvā vanasaṇḍaṃ upāgamiṃ,
Idhemāhaṃ marissāmi ko attho4 jīvitena me.

837. Daḷhaṃ pāsaṃ karitvāna āsumhitvāna5 pādape,
Tato disā vilokesiṃ ko nu kho vanamassito.

838. Tatthaddasāsiṃ sambuddhaṃ sabbalokahitaṃ muniṃ,
Nisinnaṃ rukkhamūlasmiṃ jhāyattamakukobhayaṃ.

839. Tassā me ahu saṃvego abbhuto lomahaṃsano,
Ko nu kho vanamassito manusso udāhu devatā.
[PTS Page 047] [\q  47/]

840. Pāsādikaṃ pasādanīyaṃ vanā nibbānamāgataṃ,
Disvā mano me pasīdi nāyaṃ yādisa kīdiso.

841. Guttindriyo jhānarato abbhiggatamānaso,
Hito sabbassa dassanāya pupphaṃ odumbaraṃ yathā.

842. Bhayabheravo durāsado sīhova guhamassito,
Dullabhāyaṃ dassanāya pupphaṃ odumbaraṃ yathā.

843. So maṃ mudūhi vācāhi ālapitvā tathāgato,
Rajjumāleti maṃ avoca7 saraṇaṃ gaccha tathāgataṃ.

844. Tāhaṃ giraṃ suṇitvāna nelaṃ atthavatiṃ suciṃ,
Saṇhaṃ muduṃ ca magguṃ ca sabbasokā panūdanaṃ.

845. Kallacittaṃ ca maṃ ñatvā pasannaṃ suddhamānasaṃ,
Hito sabbassa lokassa anusāsi tathāgato.

846. Idaṃ dukkhanti maṃ avoca ayaṃ dukkhassa sambhavo,
Ayaṃ nirodho8 maggo ca añjaso amatogadho.

847. Anukampakassa kusalassa ovādamhi ahaṃ ṭhitā,
Ajjhagā amataṃ santiṃ nibbāna9 adamaccutaṃ.

1. Maṃ vidū - syā, [PTS]
2. Uggatā - machasaṃ.
3. Agacchiṃ - machasaṃ.
Āgacchiṃ - syā.
4. Kīvatthopi - syā.
5. Ālambitvāna - machasaṃ. 6. Buddho ayaṃ - machasaṃ.
7. Maṃ voca - machasaṃ.
8. Dukkhanirodho - machasaṃ.
Dukkhanirodho ca, - syā.
9. Nibbānaṃ - machasaṃ.

[BJT Page 120] [\x 120/]

848. Sāhaṃ avaṭṭhitā pemā dassane avikampinī,
Mūlajātāya saddhāya dhītā buddhassa orasā.

849. Sāhaṃ ramāmi kīḷāmi modāmi akukobhayā,
Dibbaṃ mālaṃ dhārayāmi pivāmi madhumaddavaṃ.

850. Saṭṭhīṃ turiyasahassāni1 paṭibodhaṃ karonti me,
Āḷambo gaggaro hīmo sādhuvādī ca saṃsayo.

851. Pokkharo ca suphasso ca vīṇā mokkhā ca nāriyo,
Nandā ceva sunandā ca soṇadinnā suvimhitā.

852. Aḷambusā missakesī ca puṇḍarīkāticāruṇī, 2
Eṇiphassā suphassā ca subhaddā3 muduvādinī.

853. Etā ca caññā ca seyyasā accharānaṃ pabodhikā,
Tā maṃ kālenupāgantvā abhibhāsanti devatā.

854. Handa naccāma gāyāma handa taṃ ramayāmase
Nayidaṃ akatapuññānaṃ katapuññānamevidaṃ
Asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ

855. Sukhaṃ akatapuññānaṃ idha natthi parattha ca,
Sukhaṃ ca katapuññānaṃ idha ceva parattha ca.

856. Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ,
Katapuññā hi modanti sagge bhogasamaṅgino.

857. Bahunnaṃ vata atthāya uppajjanti tathāgatā
Dakkhiṇeyyā manussānaṃ puññakkhettānamākarā
Yattha kāraṃ karitvāna sagge modanti dāyakāti.

Rajjumālā vimānaṃ.

Mañjeṭṭhaka vaggo catuttho.

Tassuddānaṃ: -

Mañjeṭṭhā pabhassarā nāgā alomā kañjikadāyikā
Vihāracaturitthambā pītucchu vandanarajjumālā
Vaggo tena pavuccatīti.

Itthivimānaṃ samattaṃ.

1. Saṭṭhituriyasahassāni - machasaṃ.
2. Puṇarīkātidāruṇī - machasaṃ.
3. Samasāddā - syā. [PTS.]
4. Seyyāse - sī.