[CPD Classification 2.5.6]
[PTS Vol Vv - ] [\z Vv /] [\f I /]
[BJT Vol Vv - ] [\z Vv /] [\w I /]
[BJT Page 122] [\x 122/]
[PTS Page 049] [\q  49/]

Suttantapiṭake
Vimānavatthupāḷi

Namo tassa bhagavato arahato sammā sambuddhassa.

5. Mahārathavaggo

5. 1

858. Ko me vandati pādāni iddhiyā yasasā jalaṃ,
Abhikkantena vaṇṇena sabbā obhāsayaṃ disāti.

859. Maṇḍukohaṃ pure āsiṃ udake vārigocaro,
Tava dhammaṃ suṇantassa avadhī vacchapālako.

860. Muhuttaṃ cittappāsādassa iddhiṃ passa yasañca me,
Anubhāvaṃ ca me passa vaṇṇaṃ passa jutiñca me.

861. Ye ca te dīghamaddhāna dhammaṃ assosuṃ gotama,
Pattā te acalaṭṭhānaṃ yattha gantvā na socareti.

Maṇḍukadevaputtavimānaṃ.

5. 2

862. Cirappavāsiṃ purisaṃ durato sotthimāgataṃ,
Ñātimittā suhajjā ca abhinandanti āgataṃ.

863. Tatheva katapuññampi asmā lokā paraṃ gataṃ,
Puññāni patigaṇhanti piyaṃ ñātiṃ va1 āgatanti.

864. Uṭṭhehi revate supāpadhamme
Apārutaṃ dvāraṃ2 adānasīle
Nessāma taṃ yattha thunanti duggatā
Samajjatā3 nerayikā dukhena.

865. Ivecca4 vatvāna yamassa dutā
Te dve yakkhā lohitakkhā brahantā
Paccekabāhāsu gahetvāna revataṃ
Pakkāmayuṃ devagaṇassa santiketi.

866. Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ
Vyamhaṃ subhaṃ kañcanajālachannaṃ
Kassetamāṇikiṇṇajanaṃ vimānaṃ
Suriyassa raṃsīriva jotamānaṃ

867. Nārīgaṇā candanasāralittaṃ5
Ubhato vimānaṃ upasobhayanti
Taṃ dissati suriyasamānavaṇṇaṃ
Ko modati saggappatto vimāneti.

1. Ñātīva - machasaṃ.
2. Apāruka dvāre - machasaṃ.
Apāruka dvāraṃ - [PTS]
3. Samappitā - sī.
4. Icchevaṃ - syā,
5. Candanasārānulittā - syā.

[BJT Page 124] [\x 124/]

868. Bārāṇasiyaṃ nandiyo nāmāsi upāsako amaccharī dānapatī vadaññū
Tassetamākiṇṇajanaṃ vimānaṃ
Suriyassa raṃsīriva jotamānaṃ.

869. Nārīgaṇā candanasāralittā
Ubhato vimānaṃ upasobhayantī
Taṃ dissati suriyasamānavaṇṇaṃ
So modati saggappatto vimāneti.

870. Nandiyassāhaṃ bhariyā
Agārini sabbakulassa issarā
Bhattuvimāne ramissāmi dānahaṃ
Na patthaye nirayaṃ dassanāyāti.

871. Eso te nirayo supāpadhamme
Puññaṃ tayā akataṃ jīvaloke na hi maccharī rosako pāpadhammo
Saggūpagānaṃ labhati sahavyatantī.

872. Kinnu gūthañca muttañca asuci1 patidissati,
Duggandhaṃ kimidaṃ mīḷhaṃ kimetaṃ upavāyatīti.

873. Esa saṃsavako nāma gambhīro sataporiso,
Yattha vassasahassāni tuvaṃ paccasi revateti.

874. Kinnu kāyena vācāya manasā dukkataṃ kataṃ.
Kena saṃsavako laddho gambhīro sataporisoti.

875. Samaṇe brāhmaṇecāpi aññovāpi vaṇibbake,
Musāvādena vañacesi taṃ pāpaṃ pakataṃ tayā.

876. Tena saṃsavako laddho gambhīro sataporiso,
Tattha vassasahassāni tuvaṃ paccasi revate.

877. Hatthepi chindanti athopi pāde
Kaṇṇepi chindanti athopi nāsaṃ
Athopi kākoḷagaṇā samecca
Saṅgamma khādanti viphandamānanti.

878. Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ
Dānena samacariyāya saññamena damena ca
Yaṃ katvā sukhitā honti na ca pacchānutappareti.

1. Asuciṃ - sīmu.

[BJT Page 126] [\x 126/]

879. Pure tuvaṃ pamajjitvā idāni paridevasi,
Sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasīti.

880. Ko devalokato manussalokaṃ,
Gantvāna puṭṭho me evaṃ vadeyya
Nikkhittadaṇḍesu dadātha dānaṃ
Acchādanaṃ sayana1mathannapānaṃ
Na hi maccharī rosako pāpadhammo
Saggupagānaṃ labhati sahavyataṃ.
[PTS Page 051] [\q  51/]

881. Sāhaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ
Vadaññu sīlasampannā kāhāmi kusalaṃ bahuṃ
Dānena samacariyāya saññamena damena ca.

882. Ārāmāni ca ropissaṃ dugge saṅkamanāti ca,
Papañca udapānañca vippasannena cetasā.

883. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī,
Pāṭibhāriyapakkhañca aṭṭhaṅgasusamāgataṃ.

884. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā,
Na ca dāne pamajjīssaṃ sāmaṃ diṭṭhamidaṃ mayāti.

885. Iccevaṃ vippalapantiṃ phandamānaṃ tato tato,
Khipiṃsu niraye ghore uddhapādaṃ avaṃsiranti.

886. Ahaṃ pure maccharinī ahosiṃ
Paribhāsikā samaṇabrāhmaṇānaṃ
Vitathena ca sāmikaṃ vañcayitvā
Paccāmahaṃ niraye ghorarūpeti.

Revatīvimānaṃ.

5. 3

887. Yo vadataṃ pavaro manujesu
Sakyamunī bhagavā katakicco
Pāragato balaviriyasamaṅgī
Taṃ sugataṃ saraṇatthamupehi.

888. Rāgavirāgamanejamasokaṃ
Dhammamasaṅkhatamappaṭikūlaṃ
Madhuramimaṃ paguṇaṃ suvibhattaṃ
Dhammamimaṃ saraṇatthamupehi

1. Seyya - machasaṃ.

[BJT Page 128] [\x 128/]

889. Yattha ca dinnamahapphalamāhu
Catusu sucīsu purisayugesu
Aṭṭha ca puggala dhammadasā te
Saṅghamimaṃ saraṇatthamupehīti.

890. Na tathā napati nabhasmiṃ1 suriyo
Cando ca na bhāsati na phusso
Yathā atulamidaṃ mahappabhāsaṃ
Ko nu tvaṃ mahiṃ upagā.

891. Chindati ca2 raṃsi pabhaṅkarassa
Sādhikaṃ3 vīsati yojanāni ābhā
Rattimpi ca yathā divaṃ karoti
Parisuddhaṃ vimalaṃ subhaṃ vimānaṃ.
[PTS Page 052] [\q  52/]

892. Bahu paduma vicitta puṇḍarīkaṃ
Vokiṇṇaṃ kusumehi nekacittaṃ
Arajavirajahemajālacchannaṃ
Ākāse napati yathāpi suriyo.

893. Rattambarapītavāsasāhi
Agarupiyaṅgucandanussadāhi
Kañcanatanusannibhattacāhi
Paripūraṃ gaganaṃva tārakāhi

894. Naranāriyo bahuketthanekavaṇṇā
Kusumavibhūsitā bharaṇettha sumanā
Anilapamuñcikā pavanti surabhiṃ
Tapanīyavitatā suvaṇṇanacchadanā4.

895. Kissa samadamassa5 ayaṃ vipāko
Kenāsi kammaphalenidhūpapanno
Yathā ca te adhigatamidaṃ vimānaṃ
Tadanupadaṃ avacāsi iṅgha puṭṭhoti

896. Yamidhapathe6 samecca māṇavena
Satthānusāsi anukampamāno
Tava ratanavarassa dhammaṃ sutvā
Karissāmīti ca bravittha chatto.

1. Nabhe - machasaṃ.
2. Chindati - machasaṃ,
3. Sādhika - machasaṃ,
4. Suvaṇṇachannā - machasaṃ.
5. Saṃyamassa - machasaṃ.
6. Sayamidhapathe - machasaṃ.
[K-6-08]

[BJT Page 130] [\x 130/]

897. Jinavarapavaraṃ1 upehi2 saraṇaṃ
Dhammañcāpi tatheva bhikkhusaṅghaṃ
Noti paṭhamaṃ avocāhaṃ3 bhante
Pacchā te vacanaṃ tathevakāsiṃ.

898. Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ
Na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā
Noti padhamaṃ avocāhaṃ bhante
Pacchā te vacanaṃ tathevakāsiṃ.

899. Mā ca parajanassa rakkhitampi
Ādātabbamamaññidittha4 adinnaṃ
Noti paṭhamaṃ avocāhaṃ bhante
Pacchā te vacanaṃ tathevakāsiṃ.

900. Mā ca parajanassa rakkhitāyo
Paribhariyā agamā anariyametaṃ
Noti paṭhamaṃ avocāhaṃ bhante
Pacchā te vacanaṃ tathevakāsiṃ.
[PTS Page 053] [\q  53/]

901. Mā ca vitathaṃ aññathā abhāṇī
Nahi musāvādaṃ avaṇṇayiṃsu sappaññā
Noti paṭhamaṃ avocāhaṃ bhante
Pacchā te vacanaṃ tathevakāsiṃ.

902. Yena ca puriyassa apeti saññā
Taṃ majjaṃ parivajjayassu sabbaṃ
No ca paṭhamaṃ avocāhaṃ bhante
Pacchā te vacanaṃ tathevakāsiṃ.

903. Sāhaṃ idha pañcasikkhā karitvā
Paṭipajjitvā tathāgatassa dhamme
Dvepathamagamāsiṃ coramajjhe
Te maṃ tattha vadhiṃsu bhogahetu.

904. Ettakamiṃdaṃ anussarāmi kusalaṃ
Tato paraṃ na me vijjati aññaṃ
Tena sucaritena kammunāhaṃ
Uppanno5 tidivesu kāmakāmī.

905. Passa khaṇamuhuttaṃ saññamassa
Anudhammapaṭipattiyā vipākaṃ
Jalamiva yasasā samekkhamānā
Bahukā maṃ pihayanti hīnakammā.

1. Jita pavaraṃ - syā.
2. Upemi - bahūsu.
3. Ādātabbamamaññiko - machasaṃ.
5. Uppanno - bahūsu.

[BJT Page 132] [\x 132/]

906. Passa katipayāya desanāya
Sugatiṃ camhi gato sukhañca patto
Ye ca te satataṃ suṇanti dhammaṃ
Maññe te amataṃ phusanti khemaṃ

907. Appampi1 kataṃ kimācarema
Vipulaṃ hoti kathāgatassa dhamme
Passa katapuññatāya chatto
Obhāseti paṭhaviṃ yathāpi suriyo

908. Kimidaṃ kusalaṃ kimācarema
Iccekehi samecca mantayanti
Te mayaṃ punareva laddhamānusattaṃ
Paṭipannā vibharemu sīlavanto.
909. Bahukāro manukampako ca satthā
Iti me sati agamā divādivassa
Svāhaṃ upagatomhi saccanāmaṃ
Anukampassu punapi suṇoma2 dhammaṃ

910. Ye vidha3 pajahanti kāmarāgaṃ
Bhavarāgānusayaṃ pahāya mohaṃ
Na ca te puna upenti4 gabbhaseyyaṃ
Parinibbānagatā hi sītibhūtāti.
[PTS Page 054] [\q  54/]
Chattamāṇavakavimānaṃ.

5. 4

911. Uccamidaṃ maṇithūṇaṃ vimānaṃ
Samannato dvādasa yojanāni
Kūṭāgārā sattasatā uḷārā
Veḷuriyatthamhā rucakatthatā5 suhā.

912. Tatthacchasi pivasi khādasi ca
Dibbā ca vīṇā pavadanti vagguṃ
Dibbā rasā kāmaguṇettha pañca
Nāriyo ca naccanti suvaṇṇachantā.

913. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

1. Appakampi - katthaci.
2. Suṇomu - machasaṃ.
3. Yedha - su. Syā. [PTS]
4. Punamupenti - machasaṃ.
5. Ruciratthatā - syā, rucikatthatā, [PTS]

[BJT Page 134] [\x 134/]

914. Pucchāmi taṃ deva mahānubhāva
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti.

915. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.

916. Satiṃ samuppādakaro1 dvāre kakkaṭako ṭhito,
Niṭṭhito jātārūpassa sobhati dasapādako.

917. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

918. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Kakkaṭakarasadāyakavimānaṃ.

5. 5

919. Uccamidaṃ maṇithūṇaṃ vimānaṃ
Samannato dvādasa yojanāni
Kūṭāgārā sattasatā uḷārā
Veḷuriyatthambhā rucakatthatā subhā.

920. Tatthacchasi pivasi khādasi ca
Dibbā ca vīṇā pavadanti vagguṃ
Dibbā rasā kāmaguṇettha pañca
Nāriyo ca naccanti suvaṇṇachannā.
921. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

922. Pucchāmi taṃ deva mahānubhāva
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti.

923. So devaputtā attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassakammassidaṃ phalaṃ.

1. Sati samuppādakaro - machasaṃ.

[BJT Page 136] [\x 136/]

924. Dibbaṃ mamaṃ vassasahassamāyu
Vācābhigītaṃ manasā pavantitaṃ
Ettāvatā ṭhassati puññakammo
Dibbehi kāmehi samaṅgibhūto.

925. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

926. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇeṇā ca me sabbadisā pabhāsatīti.

Dvārapālakavimānaṃ.

5. 6

927. Uccamidaṃ maṇithūṇaṃ vimānaṃ
Samannato dvādasa yojanāni
Kūṭāgārā sattasatā uḷārā
Veḷuriyatthambhā rucakatthatā subhā.

928. Tatthacchasi pivasi khādasi ca
Dibbā ca vīṇā pavadanti vagguṃ
Dibbā rasā kāmaguṇettha pañca
Nāriyo ca naccanti suvaṇṇachattā.

929. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

930. Pucchāmi taṃ deva mahānubhāva
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatīti.

931. So devaputto attamano moggallānena pucchito, pañhaṃ puṭṭho viyākāsi yassakammassidaṃ phalaṃ
932. Kariṇīyāni puññāni paṇḍitena vijānatā,
Sammaggatesu buddhesi yattha dinnaṃ mahapphalaṃ.

[BJT Page 138] [\x 138/]

933. Atthāya vata me buddho araññā gāmamāgato,
Tattha cittaṃ pasādetvā tāvatisūpago ahaṃ1

934. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

935. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.
[PTS Page 055] [\q  55/]
karaṇīyavimānaṃ.

5. 7

936. Uccamidaṃ maṇithūṇaṃ vimānaṃ
Samannato dvādasa yojanāni
Kūṭāgārā sattasatā uḷārā
Veḷuriyatthamhā rucakatthatā subhā.

937. Tatthacchasi pivasi khādasi ca
Dibbā ca vīṇā pavadanti vagguṃ
Dibbā rasā kāmaguṇettha pañca
Nāriyo ca naccanti suvaṇṇachattā.

938. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

939. Pucchāmi taṃ deva mahānubhāva
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatīti.

940. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassakammassidaṃ phalaṃ.

941. Karaṇīyāni puññāni paṇḍitena vijānatā,
Sammaggatesu bhikkhūsū yattha dinnaṃ mahapphalaṃ.

1. Ahuṃ - sīmu.

[BJT Page 140] [\x 140/]

942. Atthāya vata me bhikkhu araññā gāmamāgato,
Ttha cittaṃ pasādetvā tāvatiṃsopago ahaṃ.

943. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

944. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhasatīti.

Dutiyakaraṇīyavimānaṃ.

5. 8

945. Uccamidaṃ maṇuthūṇaṃ vimānaṃ
Samannato dvādasa yojanāni
Kūṭāgārā sattasatā uḷārā
Veḷuriyatthamhā rucakatthatā subhā.

946. Tatthacchasi pivasi khādasi ca
Dibbā ca vīṇā pavadanti vagguṃ
Dibbā rasā kāmaguṇettha pañca
Nāriyo ca naccanti suvaṇṇa chattā.

947. Kena te tādiso vaṇṇo
Kena te idhamijjhati
Uppajjanti ca bhogā
Ye keci manaso piyā.

948. Pucchāmi taṃ deva mahānubhāva
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti.

949. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.

950. Yaṃ dadāti na taṃ hoti
Yañceva dajjā tañceva seyyo
Sūci dinnā sucimeva seyyo.

[BJT Page 142] [\x 142/]

951. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

952. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Sūcīvimānaṃ.

5. 9

953. Uccamidaṃ maṇithūṇaṃ vimānaṃ
Samannato dvādasa yojanāni
Kūṭāgārā sattasatā uḷārā
Veḷuriyatthambhā rucakatthatā subhā.

954. Tatthacchasi pivasi khādasi ca
Dibbā ca vīṇā pavadanti vagguṃ
Dibbā rasā kāmaguṇettha pañca
Nāriyo ca naccanti suvaṇṇa channā.

955. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

956. Pucchāmi taṃ deva mahānubhāva
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti.

957. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti.

958. Ahaṃ manussesu manussabhūto.
Purimāya jātiyā manussaloke.

959. Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ,
Tassa adāsahaṃ sūciṃ pasanno sehi pāṇihi.

[BJT Page 144] [\x 144/]

960. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

961. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Dutiyasūcivimānaṃ.

5. 10

962. Susukkakhandhaṃ abhiruyhaṃ nāgaṃ
Akācitaṃ dantiṃ baliṃ mahājavaṃ
Abhiruyha gajavaraṃ1 sukappitaṃ
Idhāgamā vehāsayamantaḷikkhe.
[PTS Page 056] [\q  56/]

963. Nāgassa dantesu duvesu nimmitā
Acchodikā2 paduminiyo suphullā
Padumesu ca turiyagaṇā pavajjare
Imā ca naccanti manobharāyo.

964. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti.

965. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.

966. Aṭṭheva muttapupphāni kassapassa mahesino3
Thūpasmiṃ abhiropesiṃ pasanno sehi pāṇihi.

967. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manāso piyā.

968. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pyāsatīti.

Nāgavimānaṃ.

1. Gajaṃvaraṃ - syā.
2. Acchodakā - machasaṃ.
3. Bhagavato - syā.

[BJT Page 146] [\x 146/]

5. 11

969. Mahantaṃ nāgaṃ abhiruyha sabbasetaṃ gajuttamaṃ
Vanāvanaṃ anupariyāsi nārīgaṇapurakkhato
Obhāsento disā sabbā osadhī viya kārakā.

970. Kena te tādiso vaṇṇo kena te idha mijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.

971. Pucchāmi taṃ deva mahānubhāva
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti.

972. So devaputto attamano vaṅgīseneva pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.

973. Ahaṃ manussesu manussabhūto.
Upāsako cakkhumato ahosiṃ
Pāṇātipātā virato ahosiṃ
Loke adinnaṃ parivajjayissaṃ.

974. Amajjapo no ca musā abhāṇiṃ
Sakena dārena ca tuṭṭho ahosiṃ.
Annaṃ ca pānaṃ ca pasannacitto
Sakkacca dānaṃ vipulaṃ adāsiṃ.

975. Tena me tādiso vaṇṇo tena me idha mijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.

976. Akkhāmi te bhikkhu manāhubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Dutiyanāgavimānaṃ.

5. 12

977. Konu dibbena yānena sabbasetena hatthinā,
Turiyatāḷita nigghoso antaḷikkhe mahīyati.

978. Devatānusi gandhabbo ādu1 sakko purindado,
Ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayanti.
[PTS Page 057] [\q  57/]

1. Adu - machasaṃ.

[BJT Page 148] [\x 148/]

979. Namhi devo na gandhabbo nāpi sakko purindado,
Sudhammā nāma ye devā tesaṃ aññataro ahanti.

980. Pucchāma devaṃ sudhammaṃ1 puthuṃ katvāna añjaliṃ,
Kiṃ katvā mānuse sudhammaṃ upapajjatīti.

981. Ucchāgāraṃ tiṇāgāraṃ vatthāgārañca yo dado,
Tiṇṇamaññataraṃ datvā sudhammaṃ upapajjatiti.

Tatiyanāgavimānaṃ

5. 13

982. Daḷahadhammā nisārassa dhanuṃ olubbha tiṭṭhasi,
Khattiyo nu si rājañño ādu luddo vane caroti. 2

983. Assakādhipassāhaṃ bhante putto vane caro,
Nāmaṃ me bhikkhu te brūmi sujāto iti maṃ viduṃ. 3

984. Mige gavesavānohaṃ ogāhanto brahāvanaṃ,
Migaṃ kañceva4 nāddakkhiṃ tañca disvā ṭhito ahanti.

985. Svāgataṃ te mahāpuñña atho te adurāgataṃ,
Etto udakamādāya pāde pakkhālayassu te.

986. Idampi pānīyaṃ sītaṃ ābhataṃ girigabbharā,  rājaputta tato pitvā satthatasmiṃ upāvisāti.

987. Kalyāṇī vata te vācā savaṇīyā mahāmuni,
Nelā catthavatī5 vaggu manatvā6 atthaṃca bhāsase7

988. Kā te rati vane viharato
Isinisabha vadehi puṭṭho
Tava vacanapathaṃ nisāmayitvā
Atthadhammapadaṃ samācaremaseti.

1. Devasudhammaṃ - syā.
2. Vanācaroti, - syā,
3. Vidū, - machasaṃ.
4. Migaṃgantveva - syā,
5. Nelā atthavatī, - machasaṃ
6. Mantā, - syā tra, ka.
7. Bhāsasi - machasaṃ.

[BJT Page 150] [\x 150/]

989. Ahiṃsā sabbapāṇīnaṃ kumāramhāka ruccati.
Theyyā ca aticārāva majjapānā ca ārati.

990. Ārati samacariyā ca bāhusaccaṃ kataññutā,
Diṭṭheva dhamme pāsaṃsā dhammā ete pasaṃsiyāti.

991. Santike maraṇaṃ tuyhaṃ oraṃ māsehi pañcahi,
Rājaputta vijānāhi attānaṃ parimocayāti.

992. Katamaṃ svāhaṃ janapadaṃ gantvā kiṃ kammaṃ kiñca porisaṃ,
Kāya vā pana vijjāya bhaveyyaṃ ajarāmaroti.

993. Na vijjate so padeso kammaṃ vijjāca porisaṃ,
Yattha gantvā bhave macco rājaputtājarāmaro.

994. Mahaddhanā mahābhogā raṭṭhavantopi khattiyā,
Pahūtadhanadhaññāse na tepi ajarāmarā. 1

[PTS Page 058] [\q  58/]

995] Yadi te sutā andhaka veṇhuputtā, 2
Surā virā vikkattappahārino.
Tepi āyukkhayaṃ pattā
Viddhastā sassatīsamā.

996. Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā,
Ye kecaññe ca jātiyā tepino ajarāmarā.

997. Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacittītaṃ,
Ete caññe ca vijjāya tepi no ajarāmarā.

998. Isayo cāpi ye sattā saññatattā tapassino,
Sarīraṃ tepi kālena vijahanti tapassino.

999. Bhāvitattāpi arahatto katakiccā anāsavā,
Nikkhipanti imaṃ dehaṃ puññapāpaparikkhayāti.

1000. Subhāsitā atthavatī gāthāyo te mahāmuni,
Nijjhattomhi3 subhaṭṭhena tvañca me saraṇaṃ bhavāti.

1. Tepi no ajarāmarā - machasaṃ.
2. Veṇvu puttā - machasaṃ.
Aṇṇakaveṇṇa puttā - syā,
3. Nijjhuttomhi - machasaṃ.

[BJT Page 152] [\x 152/]

1001. Mā maṃ tvaṃ saraṇaṃ gaccha tameva saraṇaṃ vaja,
Sakyaputtaṃ mahā vīraṃ yamahaṃ saraṇaṃ gatoti.

1002. Katarasmiṃ so janapade satthā tumhāka mārisa,
Ahampi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalanti.

1003. Puratthimasmiṃ janapade okkākakulasambhavo.
Tatthāsi purisājañño so ca kho parinubbutoti.

1004. Sace hi buddho tiṭṭheyya satvā tumhāka mārisa,
Yojanāni sahassāni gaccheyyaṃ1 payirupāsituṃ.

1005. Yato ca kho2 parinibbuto satthā tumhāka mārisa,
Nibbūtampi3 mahāvīraṃ gacchāmi saraṇaṃ ahaṃ.
1006. Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ,
Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.

1007. Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi
Amajjapo nova musā bhaṇāmī
Sakena dārena ca homi tuṭṭhoti

1008. Sahassaraṃsīva yathā mahappabho
Disaṃ yathābhāti nabhe anukkamaṃ tathappakāro4 tavayaṃ5 mahāratho.
Samantato yojanasattamāyato.

1009. Suvaṇṇapaṭṭehi samantamottaṭo
Urassa muttahi maṇīhi cittito
Lekhā suvaṇṇassa ca rūpiyassa ca
Sobhenti veḷuriyamayā sunimmitā.

[PTS Page 059] [\q  59/]

1010. Sisañcidaṃ veḷuriyassa nimmitaṃ
Yugañcidaṃ lohitakāya cittitaṃ
Yuttā suvaṇṇassa ca rūpiyassa ca
Sobhanti assā ca pime manojavā6.

1. Gacche - syā, i,
Gaccheyyuṃ - machasaṃ.
2. Yato kho - [PTS]
3. Parinibbutaṃ - syā.
4. Tathāpakāro - machasaṃ.
5. Tvāyaṃ - machasaṃ.
6. Assā ca ime manojavā - machasaṃ.

[BJT Page 154] [\x 154/]

1011. So tiṭṭhasi hemarathe adhiṭṭhito
Devānamindova sahassavāhano
Pucchāmi tāhaṃ yasavanta kovidaṃ
Kathaṃ tayā laddho ayaṃ uḷāroti.

1012. Sujāto nāmahaṃ bhatte rājaputto pure ahuṃ,
Tvañca maṃ anukampāya saññamasmiṃ nivesayi.

1013. Khīṇāyukañca maṃ ñatvā sarīraṃ pādāsi satthuno,
Imaṃ sujāta pūjehi taṃ te atthāya hebhīti.

1014. Tāhaṃ gandhehi mālehi pūjayatvā samuyyuto,
Pahāya mānusaṃ dehaṃ upapannomhi nandanaṃ.

1015. Nandanopavane1 ramme nānādijagaṇāyute,
Ramāmi naccagītehi accharāhi purakkhatoti.

Cūḷarathavimānaṃ.

5. 14

1016. Sahassayuttaṃ hayavāhanaṃ subhaṃ
Āruyhi maṃ sandanaṃ nekacittaṃ
Uyyānabhūmiṃ abhito anukkamaṃ
Purindado bhūtapatīva vāsavo 1017. Sovaṇṇamayā te rathakubbarā ubho
Thalehi2 aṃsehi atīva saṅgatā3
Sujātagumbā naravīra niṭṭhitā
Virocati paṇṇaraseva cando.

1018. Suvaṇṇajālāvatato4 ratho ayaṃ
Bahūti nā nā ratanehi cittito
Sunanidighoso ca subhassaro ca virocati cāmarahattha bāhuhi

1019. Imā ca nābhyo manasābhinimmitā
Rathassa pādantara majjhabhūsitā
Imā ca nābheyyā5 satarāji cittitā
Sateratā vijjurivappabhāsare

1. Nandane ca vane, - machasaṃ.
Nandanā pavane, - syā.
2. Phalehi - machasaṃ. [PTS]
3. Saṅgato - sīmu.
4. Suvaṇṇajālā citto - katthaci.
5. Nahyo - [PTS]

[BJT Page 156] [\x 156/]

1020. Anekacittāvatato ratho ayaṃ
Puthū ca nemī ca sahassaraṃsiko
Tesaṃ saro sūyati1 vaggurūpo
Pañcaṅgikaṃ turiyamivappavāditaṃ

[PTS Page 060] [\q  60/]

1021. Sirasmiṃ cittaṃ maṇicandakappitaṃ
Sadā visuddhaṃ ruciraṃ pabhassaraṃ
Suvaṇṇarājīhi atīva saṅgataṃ
Veḷuriyarājīva atīva sobhati

1022. Ime ca vāḷī maṇicandakappitā
Ārohakambu sujavā bahupamā
Brahā mahantā balino mahājavā
Mano tavaññāya tatheva siṃsare

1023. Ime ca sabbe sahitā catukkamā
Mano tavaññāya tatheva siṃsare
Samaṃ vahanti mudukā anuddhatā
Amodamānā turagānamuttamā
1024. Dhunanti vagganti patanti2 cambare
Abbhuddhunantā sukate piḷandhane
Tesaṃ saro sūyati vaggurūpo
Pañcaṅgikaṃ turiyamivappavāditaṃ
1025. Rathassa ghoso apiḷandhanāna ca3
Khurassa nādo abhihiṃsanāya4 ca
Ghoso suvaggu samitassa sūyati
Gandhabbaturiyāni vicitrasaṃvane5

1026. Rathe ṭhitā tā migamandalocanā
Āḷārapamhā hasitā piyaṃvadā
Veḷuriyajālāvatatā tanucchavā
Sadeva gandhabba suraggapūjitā

1027. Tā rattarattambara pītavāsasā
Visālanettā abhirattalocanā
Kule sujātā sutanu sucimhitā
Rathe ṭhītā pañjalikā upaṭṭhitā

1. Suyyati - machasaṃ.
2. Pavatatanti [PTS.]
3. Apiḷandhanānica - sīmu
4. Abhisaṃsanāmaca - [PTS]
Abhihesanāyava - katthaci.
5. Gandhabbaturiyāna ca citrasaṃvane - katthaci

[BJT Page 158] [\x 158/]

1028. Tā kambukeyūradharā suvāsasā
Sumajjhimā ūruthanūpapannā
Vaṭṭaṅguliyo sumukhā sudassanā
Rathe ṭhitā pañjalikā upaṭṭhitā
1029. Aññā suveṇī susu missakesiyo
Samaṃ viśattatāhi pabhassarāhi ca
Anubbatā tā tava mānase ratā
Rathe ṭhitā pañjalikā upaṭṭhitā

1030. Āveḷīniyo padumuppalacchadā
Alaṅkatā candanasāravāsitā1
Anubbatā tā tava mānase ratā
Rathe ṭhītā pañjalikā upaṭṭhitā
[PTS Page 061] [\q  61/]

1031. Tā māliniyo padumuppalacchadā
Alaṅkatā candanasāravāsitā
Anubbatā tā tava mānase ratā
Rathe ṭhitā pañjalikā upaṭṭhitā

1032. Kaṇṭhesu te yāni piḷandhanāni
Hatthesu pādesu tatheva sīse
Ohāsayantī dasa sabbaso disā
Abbhuddayaṃ sāradikova bhānumā

1033. Vātassa vegena ca sampakampitā
Bhujesu mālā apiḷandhanāni ca
Muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ
Sabbehi viññūhi sutabbarūpaṃ

1034. Uyyānabhūmyā ca duvaddhato2 ṭhitā
Rathā ca nāgā turiyāni cassaro
Tameva devinda pamodayanti
Vīṇā yathā pokkharapattabāhuhi

1035. Imāsu vīṇāsu bahūsi vaggusu
Manuññarūpāsu yadayerītaṃ pati3
Pavajjamānāsu atīva accharā
Bhamanti kaññā padumesu sikkhitā

1. Candanasāracositā - syā [PTS.]
2. Duhatthato - [PTS.]
3. Pītiṃ - machasaṃ
Hadayeritaṃpitaṃ - syā

[BJT Page 160] [\x 160/]

1036. Yadā ca gītāni ca vāditāni ca
Naccāni cemāni1 samenti ekato
Athettha naccanti athettha accharā
Obhāyasayanti ubhato varitthiyo

1037. So modasi turiyagaṇappabodhano
Mahīyamāno vajirāvudhoriva2
Imāsu vīṇāsu bahusū vaggusu
Manuññarūpāsu hadayeritaṃ pati

1038. Kiṃ tvaṃ pure kammamakāsi attanā
Manussabhūto purimāya jātiyā
Uposathaṃ kaṃ3 tuvaṃ upāvasi
Kaṃ dhammacariyaṃ vatamābhirocayi4

1039. Nayidaṃ appassa5 katassa kammuno
Pubbe suciṇṇassa uposathassa vā
Iddhānubhāvo vipulo ayaṃ tava
Yaṃ devasaṅghaṃ abhirocase bhusaṃ

[PTS Page 062] [\q  62/]

1040. Dānassa te idaṃ phalaṃ atho sīlassa vā pana,
Atho añjalikammassa taṃ me akkhāhi pucchitoti

1041. So devaputto attamano moggallānena pucchito, pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
1042. Jitindiyaṃ buddhamanomanikkamaṃ
Naruttamaṃ kassapamaggapuggalaṃ
Avāpuraṃ taṃ amatassa dvāraṃ
Devātidevaṃ satapuññalakkhaṇaṃ

1043. Tamaddasaṃ kuñjaramoghatitiṇṇaṃ
Suvaṇṇasiṅgīnadabimbasādisaṃ
Disvāna taṃ khippamahuṃ sucīmano
Tameva disvāna subhāsitaddhajaṃ

1044. Tambhannapānaṃ6 athavāpi cīvaraṃ
Suciṃ paṇītaṃ rasasā upetaṃ
Pupphābhikiṇṇamhi sake nivesane
Patiṭṭhapesiṃ sa asaṅgamānaso

1. Naccāni vimāni - machasaṃ.
2. Vajirāvudhova - sīmu.
3. Kiṃva - syā
4. Abhirādadhayi - katthaci
5. Nayidamappassa - machasaṃ.
6. Namannapānaṃ - machasaṃ.

[BJT Page 162] [\x 162/]

1045. Tamannapānena ca cīvarena ca
Khajjena bhojjena ca sāyanena ca
Sattappayitvā dvipadānamuttamaṃ
So saggaso devapure ramāmahaṃ

1046. Etenupāyena imaṃ niraggaḷaṃ
Yaññaṃ yajitvā tividhaṃ visuddhaṃ
Pahāyahaṃ mānusakaṃ samussayaṃ
Indūpamo1 devapure ramāmahaṃ

1047. Āyuñca vaṇṇañca sukhaṃ balañca
Paṇītarūpaṃ abhikaṅkhatā muni
Annañca pānañca bahuṃ susaṅkhatā
Patiṭṭhapetabbamasaṅgamānase

1048. Nayimasmiṃ loke parasmiṃ2 vā pana
Buddhena seṭṭhova samova vijjati āhuneyyataṃ paramāhutiṃ gato
Puññatthikānaṃ vipulaphale ṭhitanti

Mahārathavimānaṃ.
Mahārathavaggo pañcamo.

Tassuddānaṃ: -

Maṇḍuko revatī chatto kakkaṭo dvārapālako
Dve karaṇīyā dve sūci tayo nāgā ca dve rathā
Purisānaṃ paṭhamo vaggo pavuccatī ti.

Bhāṇavāro tatiyo.

1. Indassamo - syā,
2. Nayimasmiṃ vā loke parasmiṃ - katthaci