[CPD Classification 2.5.6]
[PTS Vol Vv - ] [\z Vv /] [\f I /]
[BJT Vol Vv - ] [\z Vv /] [\w I /]
[BJT Page 164] [\x 164/]
[PTS Page 063] [\q  63/]

Suttantapiṭake

Namo tassa bhagavato arahato sammā sambuddhassa.

6. Pāyāsi vaggo

6. 1

1049. Yathā vanaṃ cittalataṃ pabhāsati
Uyyānaseṭṭhaṃ tidasānamuttamaṃ
Tathūpamaṃ tuyhamidaṃ vimānaṃ
Obhāsayaṃ tiṭṭhati antaḷikkhe

1050. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

1051. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃphalanti

1052. Ahañca bhariyā ca manussaloke
Opānabhūtā gharamāvasimbha
Annañca pānañca pasannacittā
Sakkacca dānaṃ vipulaṃ adamha

1053. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

1054. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā sabhāsatīti

Agāriyavimānaṃ.

6. 2

1055. Yathā vanaṃ cittalataṃ pabhāsati
Uyyānaseṭṭhaṃ tidasānamuttamaṃ
Tathūpamaṃ tuyhamidaṃ vimānaṃ
Obhāsayaṃ tiṭṭhati antaḷikkhe

1056. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

[BJT Page 168] [\x 168/]

1057. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti

1058. Ahañca bhariyā ca manussaloke
Opānabhūtā gharamāvasimbha
Annañca pānañca pasannacittā
Sakkacca dānaṃ vipulaṃ adamha

1059. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

1060. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā sabhāsatīti
[PTS Page 064] [\q  64/]
Dutiya agāriyavimānaṃ.

6. 3

1061. Uccamidaṃ maṇithūṇaṃ vimānaṃ
Samannato soḷasa yojanāni
Kūṭāgārā sattasatā uḷārā
Veḷuriyatthamhā rucakatthatā subhā

1062. Tatthacchasi pivasi khādasi ca
Dibbā ca vīṇā pavadanti vagguṃ
Aṭṭhaṭṭhakā sikkhasitā sādhurūpā
Dibbā ca kaññā tidasacarā uḷārā
Naccanti gāyanti pamodayantī

1063. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

1064. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti

1065. Phaladāyī phalaṃ vipulaṃ labhati
Dadamujjugatesu1 pasannamānaso
So hi modati2 saggagato tidive
Anubhoti ca puññaphalaṃ vipulaṃ
Tathevāhaṃ1 mahāmuni adāsiṃ caturo phale

1. Dadamujugatesu - machasaṃ.
2. Pamodati - machasaṃ.
3. Tavevāhaṃ - machasaṃ.

[BJT Page 168] [\x 168/]

1066. Tasmāhi phalaṃ alameva dātuṃ
Niccaṃ manussena sukhatthikena
Dibbāni vā patthayatā sukhāni
manussasobhaggatamicchatā vā

1067. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

1068. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Phaladāyakavimānaṃ

6. 4

1069. Cando yathā vigatavalāhake nabhe
Obhāsayaṃ gacchati antaḷikkhe
Tathūpamaṃ tuyhamidaṃ vimānaṃ
Obhāsayaṃ tiṭṭhati antaḷikkhe

1070. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti
[PTS Page 065] [\q  65/]

1071. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti

1072. Ahañca bhariyā ca manussaloke
Upassayaṃ arahato adamha
Annañca pānañca pasannacittā
Sakkacca dānaṃ vipulaṃ adamha
1073. Tena me tādiso vaṇṇo
Tena me idhamijjhati
Uppajjanti ca me bhogā
Ye keci manaso piyā

1074. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti

Paṭhamaupassayadāyakavimānaṃ.

[BJT Page 170] [\x 170/]

6. 5

1075. Suriyo yathā vigatavalāhake nabhe
Obhāsayaṃ gacchati antaḷikkhe
Tathūpamaṃ tuyhamidaṃ vimānaṃ
Obhāsayaṃ tiṭṭhati antaḷikkhe

1060. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

1077. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti

1078. Ahañca bhariyā ca manussaloke
Upassayaṃ arahato adamha
Annañca pānañca pasannacittā
Sakkacca dānaṃ vipulaṃ adamha
1079. Tena me tādiso vaṇṇo
Tena me idhamijjhati
Uppajjanti ca me bhogā
Ye keci manaso piyā

1080. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti

Dutiya upassayadāyakavimānaṃ.

6. 6

1081. Uccamidaṃ maṇithūṇaṃ vimānaṃ
Samannato dvādasa yojanāni
Kūṭāgārā sattasatā subhā
Veḷuriyatthambhā rucakatthatā subhā

1082. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

1083. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti

[BJT Page 172] [\x 172/]

1084. Ahaṃ manussesu manussabhūto
Disvāna bhikkhuṃ tasitaṃ kilantaṃ
Ekāhaṃ bhikkhuṃ paṭipādayissaṃ
Samaṅgibhattena tadā akāsiṃ 1085. Tena me tādiso vaṇṇo tena me idhamijjhati
Uppajjanti ca me bhogā ye keci manaso piyā

1086. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānibhāvo vaṇṇo ca me sabbadisā pabhāsatīti

Bhikkhādāyakavimānaṃ.

6. 7

1087. Uccamidaṃ maṇithūṇaṃ vimānaṃ
Samannato soḷasa yojanāni
Kūṭāgārā sattasatā uḷārā
Veḷuriyatthambhā rucakatthatā subhā

1088. Tatthacchasi pivasi khādasi ca
Dibbā ca vīṇā pavadanti vagguṃ
Aṭṭhaṭṭhakā sikkhitā sādhurūpā
Dibbā ca kaññā tidasavarā uḷārā
Naccanti gāyanti pamodayanti

1089. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti
[PTS Page 066] [\q  66/]

1090. So devaputtā attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ

1091. Ahaṃ manussesu manussabhūto
Ahosiṃ yavapālako
Addasaṃ virajaṃ bhikkhuṃ
Vippasannamanāvilaṃ

1092. Tassa adāsahaṃ bhāgaṃ pasanno sehi pāṇihi,
Kummāsapiṇḍaṃ datvāna modāmi nandane vane

[BJT Page 174] [\x 174/]

1093. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

1091. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti

Yavapālakavimānaṃ.

6. 8

1095. Alaṅkato malyadharo suvattho
Sukuṇḍalī kappitakesamassu
Āmuttahatthābharaṇo yasassī
Dibbe vimānamhi yathāsi1 candimā

1096. Dibbā ca vīṇā pavadanti vagguṃ
Aṭṭhaṭṭhakā sikkhitā sādhurūpā
Dibbā ca kaññā tidasacarā uḷārā
Naccanti gāyanti pamodayanti

1097. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

1098. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti

1099. Ahaṃ manussesu manussabhūto
Disvāna samaṇe sīlavante
Sampannavijjācaraṇe yasassī
Bahussute taṇhakkhayūpapanne
Annañca pānañca pasannacitto
Sakkacca dānaṃ vipulaṃ adāsiṃ

1100. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

1101. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Paṭhamakuṇḍalivimānaṃ

1. Yathāpi - machasaṃ,

[BJT Page 176] [\x 176/]

6. 9

1102. Alaṅkato malyadharo suvattho
Sukuṇḍalī kappitakesamassu
Āmuttahatthābharaṇo yasassī
Dibbe vimānamhi yathāsi candimā
[PTS Page 067] [\q  67/]

1103. Dibbā ca vīṇā pavadanti vagguṃ
Aṭṭhaṭṭhakā sikkhitā sādhurūpā
Dibbā ca kaññā tidasacarā uḷārā
Naccanti gāyanti pamodayanti

1104. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

1105. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti

1106. Ahaṃ manussesu manussabhūto
Disvāna samaṇe sīlavante
Sampannavijjācaraṇe yasassī
Bahussute sīlavatūpapanne1
Annañca pānañca pasannacitto
Sakkacca dānaṃ vipulaṃ adāsiṃ

1170. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

1108. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Dutiya paṭhamakuṇḍalivimānaṃ.

1. Sīlavante pasanne - sīmu
Taṇhakkhayūpapanne - syā

[BJT Page 178] [\x 178/]

6. 10

1109. Yā devarājassa sabhā sudhammā
Yatthacchati devasaṅgho samaggo
Tathūpamaṃ tuyhamidaṃ vimānaṃ
Obhāsayaṃ tiṭṭhati antaḷikkhe

1110. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

1111. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti

1112. Ahaṃ manussesu manussabhūto
Rañño pāyāsissa ahosiṃ māṇavo
Laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ
Piyā ca me sīlavanto ahesuṃ annañca pānañca pasannacitto
Sakkacca dānaṃ vipulaṃ adāsiṃ

1113. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

1114. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.
[PTS Page 068] [\q  68/]
Uttaravimānaṃ1.

Pāyāsi vaggo chaṭṭho.

Tassuddānaṃ: -

Dve agārino phaladāyī dve upassayadāyī bhikkhādāyi
Yavapālako ceva dve kuṇḍalino pāyāsīti
Purisānaṃ dutiyo vaggo pavuccatīti.
1. Pāyāsa vimānaṃ - machasaṃ.