[CPD Classification 2.5.6]
[PTS Vol Vv - ] [\z Vv /] [\f I /]
[BJT Vol Vv - ] [\z Vv /] [\w I /]
[PTS Page 069] [\q  69/]
[BJT Page 180] [\x 180/]

Suttantapiṭake

Namo tassa bhagavato arahato sammā sambuddhassa.

7. Sunikkhittavaggo

7. 1

1115. Yathā vanaṃ cittalataṃ pabhāsati
Uyyānaseṭṭhaṃ tidasānamuttamaṃ
Tadūpamaṃ tuyhamidaṃ vimānaṃ
Obhāsayaṃ tiṭṭhati antaḷikkhe
1116. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

1117. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalanti

1118. Ahaṃ manussesu manussabhūto
Daḷiddo atāṇo kapaṇo kammakaro ahosiṃ
Jiṇṇo ca mātāpitaro abhariṃ1
Piyā ca me sīlavanto ahesuṃ annañca pānañca pasannacitto
Sakkacca dānaṃ vipulaṃ adāsiṃ

1119. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

1120. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Cittalatāvimānaṃ

7. 2

1121. Yathā vanaṃ nandanaṃ cittalataṃ2 pabhāsati
Uyyānaseṭṭhaṃ tidasānamuttamaṃ
Tadūpamaṃ tuyhamidaṃ vimānaṃ
Obhāsayaṃ tiṭṭhati antaḷikkhe
1122. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

1. Abhāriṃ - machasaṃ.
2. Nandanaṃ - machasaṃ.

[BJT Page 182] [\x 182/]

1123. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ

1124. Ahaṃ manussesu manussabhūto
Daḷiddo atāṇo kapaṇo kammakaro ahosiṃ
Jiṇṇo ca mātāpitaro abhariṃ
Piyā ca me sīlavanto ahesuṃ annañca pānañca pasannacitto
Sakkacca dānaṃ vipulaṃ adāsiṃ

1125. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā

1126. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Nandanavimānaṃ.

7. 3

1127. Uccamidaṃ maṇithūṇaṃ vimānaṃ
Samannato dvādasa yojanāni
Kūṭāgārā sattasatā uḷārā
Veḷuriyatthambhā rucakatthatā subhā

1128. Tatthacchasi pivasi khādasi ca
Dibbā ca vīṇā pavadanti vagguṃ
Dibbā rasā kāmaguṇettha pañca
Nāriyo ca naccanti suvaṇṇa channā
[PTS Page 070] [\q  70/]

1129. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā

1130. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti

1131. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ

[BJT Page 184] [\x 184/]

1132. Ahaṃ manussesu manussabhūto
Vivane pathe caṅkamanaṃ1 akāsiṃ
Ārāmarukkhāni ca ropayissaṃ
Piyā ca me sīlavanto ahesuṃ
Annaṃ ca pānaṃ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ

1133. Tena me tādiso vaṇṇo
Tena me idhamijjhati,
Uppajjanti ca me bhogā
Ye keci manaso piyā

1134. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamakāsi puññaṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Maṇithūṇavimānaṃ

7. 4

1135. Sovaṇṇamaye pabbatasmiṃ vimānaṃ sabbato pahaṃ
Hemajālakapacchannaṃ2 kiṅkīṇijāla3kappitaṃ

1136. Aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā
Ekamekāya aṃsiyā ratanā satta nimmitā

1137. Veḷuriyasuvaṇṇassa phaḷikā rūpiyassa ca
Masāragallamuttāhi lohitaṅkamaṇīhi ca

1138. Citrā manoramā bhūmi na tatthuddhaṃsatī rajo
Gopāṇasīgaṇā pītā kūṭaṃ dhārenti nimmitā

1139. Sopānāni ca cattāri nimmitā caturo disā
Nānā ratanagabbhehi ādiccova virocati

1140. Vediyā4 catasso tattha vibhattā bhāgaso mitā,
Daddallamānā ābhanti samantā caturo disā

1141. Tasmiṃ vimāne pavare devaputto mahappabho
Atirocati vaṇṇena udayantova bhānumā5

1. Saṃkamanaṃ - machasaṃ.
2. Hemajāla paṭicchannaṃ - machasaṃ.
3. Kiṃkiṇikajāla - [P. T. S]
Kiṃkaṇikajāla - syā. 4. Vedikā, - [P. T. S]
5. Bhāṇumā - machasaṃ, sīmu.

[BJT Page 188] [\x 188/]

1152. Gimhānaṃ pacchime māse patapante1 divākare2
Paresaṃ bhatako poso ambārāmamasiñcati3

1153. Atha tenāgamā bhikkhu sāriputtoti vissuto
Kilantarūpo kāyena akilannova cetasā

1154. Tañca disvāna āyantaṃ avocaṃ ambasiñcako,
Sādhu taṃ bhante nahāpeyyaṃ yaṃ mamassa sukhāvahaṃ

1155. Tassa me anukampāya nikkhipi pattacīvaraṃ
Nisīdi rukkhamūlasmiṃ chāyāya ekacīvaro

1156. Tañca acchena vārinā pasannamānaso naro
Nahāpayī rukkhamūlasmiṃ chāyāya ekacīvaraṃ

1157. Ambo ca sitto samaṇo ca nahāpito
Mayā ca puññaṃ pasutaṃ anappakaṃ
Iti so pītiyā kāyaṃ sabbaṃ pharati attano

1158. Tadeva ettakaṃ kammaṃ akāsiṃ tāya jātiyā
Pahāya mānusaṃ dehaṃ upapannonamhi nandanaṃ

1159. Nandane pavane ramme nānādijagaṇāyute
Ramāmi naccagītehi accharāhi purakkhatoti.

Ambavimānaṃ.

[PTS Page 072] [\q  72/]

7. 6

1160. Disvāna devaṃ paṭipucchi bhikkhu
Ucce vimānamhi ciraṭṭhitike
Āmuttahatthābharaṇaṃ yasassiṃ4
Dibbe vimānamhi yathāpi candimā.

1161. Alaṅkato mālabhārī5 suvattho
Sukuṇḍalī kappitakesamassu
Āmuttahatthābharaṇo yasassī
Dibbe vimānamhi yathāpi candimā.

1. Patāpante - syā.
2. Divaṃkare - machasaṃ, syā.
3. Asiñcatha - pu.
4. Āvuttahatthobharaṇe yassasi - syā.
5. Malyadhare - machasaṃ.

[BJT Page 190] [\x 190/]

1162. Dibbā ca vīṇā pavadanti vagguṃ
Aṭṭhaṭṭhakā sikkhitā sādhurūpā
Dibbā ca kaññā tidasacarā uḷārā
Naccanti gāyanti pamodayanti

1163. Deviddhipattosi mahānubhāvo
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti.

1164. So devaputto attamano moggallānena pucchito
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ

1165. Ahaṃ manussesu manussabhūto
Saṅgamma rakkhissaṃ paresaṃ dhenuyo
Tato ca āgā samaṇo mamantike
Gāvo ca māse agamaṃsu khādituṃ

1166. Dvayajja kiccaṃ ubhayañca kāriyaṃ
Iccevahaṃ bhante tadā vicintayiṃ
Tato ca saññaṃ paṭiladdha yoniso
Dadāmi bhanteti khipiṃ anantakaṃ

1167. So māsakhettaṃ turito avāsariṃ
Purā ayaṃ bhañjati1 yassidaṃ dhanaṃ
Tato ca kaṇho urago mahāviso
Adaṃsi pāde turitassa me sato

1168. Svāhaṃ aṭṭomhi dukkhena pīḷito
Bhikkhu ca taṃ sāmaṃ muñcitvā nantakaṃ2
Ahāsi kummāsaṃ mamānukampayā3
Tato cuto kālakatomhi devatā

1169. Tadeva kammaṃ kusalaṃ kataṃ mayā
Sukhañca kammaṃ anubhomi attanā
Tayā hi bhante anukampito bhusaṃ
Kataññutāya abhivādayāmi taṃ

[PTS Page 073] [\q  73/]

1. Bhuñjati - sīmu.
2. Muñcitvā ananatakā - syā.
3. Mamānukampiyā - ika.
Manānukampāya - syā.

[BJT Page 192] [\x 192/]

1170. Sadevake loke samārake ca
Añño munī natthi tayānukampako
Tayā hi bhante anukampito bhusaṃ
Kataññutāyā abhivādayāmi taṃ

1171. Imasmiṃ loke parasmiṃ vā pana
Añño munī natthi tayānukampako
Tayā hi bhante anukampito bhusaṃ
Kataññutāya abhivādayāmi tanti.

Gopāla vimānaṃ.

7. 7

1172. Puṇṇamāse yathā cando nakkhattaparivārito,
Samantā anupariyāti tārakādhipati sasī.

1173. Tathūpamaṃ idaṃ vyamhaṃ dibbaṃ devapurambhi ca.
Atirocati vaṇṇena udayantova raṃsimā.

1174. Veḷuriyasuvaṇṇassa phalikā rūpiyassa ca.
Masāragallamuttāhi lohitaṅkamaṇīhi ca.

1175. Citrā manoramā bhūmi veḷuriyassa satthatā,
Kūṭāgārā subhā rammā pāsādo te sumupito.

1176. Rammā ca te pokkharaṇī puthulomanisevitā,
Acchodikā vippasannā soṇṇavālukasanthatā.

1177. Nānāpaduma sañchannā puṇḍarīkasamotatā1
Surabhiṃ sampavāyanti manuññā māḷuteritā.

1178. Tassā te ubhato passe vanagumbā sumāpitā,
Upetā puppharukkhehi phalarukkhehi cūhayaṃ.

1179. Sovaṇṇapāde pallaṅke muduke colasanthate, 2
Nisinnaṃ devarājaṃva upatiṭṭhanti accharā.

1180. Sabbābharaṇasañchannā nānāmālā vibhūsasitā, ramanti taṃ mahiddhikaṃ vasavattīva modasi.

1181. Bherisaṅkhamudiṅgāhi vīṇāhi paṇavehi ca,
Ramasi ratisampanno naccagīte suvādite.

1. Puṇḍarīka samogatā - syā,
2. Goṇakatthate, - machasaṃ.

[BJT Page 194] [\x 194/]

1182. Dibbā te vividhā rūpā dibbā saddā atho rasā,
Gandhā ca te adhippetā phoṭṭhabbā ca manoramā.

1183. Tasmiṃ vimāne pavare devaputta mahappabho,
Atirocasi vaṇṇena udayantova bhānumā.

1184. Dānassa te idaṃ phalaṃ atho sīlassa vā pana,
Atho añjalikammassa taṃ me akkhāhi pucchitoti.

[PTS Page 074] [\q  74/]

1185. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.

1186. Ahaṃ kapilavatthusmiṃ sākiyānaṃ puruttame,
Suddhodanassa puttassa kanthako sahajo ahaṃ.

1187. Satthiṃ ākoṭayitvāna vaha sammāti ca bravī,
Ahaṃ lokaṃ tārayissaṃ patto sambodhimuttamaṃ.

1188. Satthiṃ ākoṭayitvāna vaha sammāti ca bravī,
Ahaṃ lokaṃ tārayissaṃ patto sambodhimuttamaṃ.

1189. Taṃ me giraṃ suṇantassa hāso me vipulo ahu,
Udaggacitto sumano abhisaṃsiṃ2 tadā ahaṃ.

1190. Abhirūḷahañca maṃ ñatvā sakyaputtaṃ mahāyasaṃ,
Udaggacitto mudito vahissaṃ purisuttamaṃ

1191. Paresaṃ vijitaṃ gantvā uggatasmiṃ divākare,
Mamaṃ channañca ohāya anapekkho so apakkami.
1192. Tassa tambanakhe pāde jivhāya parilehisaṃ, gacchantañca mahāvīraṃ rudamāno udikkhisaṃ.
1193. Adassanenahaṃ tassa sakyaputtassa sirīmato,
Alatthaṃ garukābādhaṃ khippaṃ me maraṇaṃ ahu.

1194. Tasseva anubhāvena vimānaṃ āvasāmidaṃ,
Sabbakāmaguṇopetaṃ dibbaṃ devapuramhi ca

1195. Yañca me ahuvā hāso saddaṃ sutvāna bodhiyā,
Teneva kusalamūlena phusissaṃ āsavakkhayaṃ.

1. Jālitambanakkhehi - machasaṃ.
2. Abhisīsiṃ - machasaṃ.

[BJT Page 196] [\x 196/]

1196. Sace hi bhante gaccheyyāsi satthu buddhassa santike,
Mamā pi naṃ vacanena sirasā vajjāsi vandanaṃ.

1197. Ahampi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalaṃ,
Dullaśaṃ dassanaṃ hoti lokanāthāna tādinanti.

1198. So kataññu katavedī satthāraṃ upasaṅkami,
Sutvā giraṃ cakkhumato dhammacakkhuṃ visodhayi.

1199. Visodhetvā diṭṭhigataṃ vicikicchaṃ vatāni ca
Vanditvā satthuno pāde tatthevantaradhāyathāti.

Kanthaka vimānaṃ.

7. 8

1200. Anekavaṇṇaṃ darasokanāsanaṃ
Vimānamāruyha anekacittaṃ
Parivārino accharāsaṃgaṇena
Sunimmito bhūtapatīva modasi.

1201. Samassamo natthi kutopanuttaro,
Yasena puññena ca iddhiyā ca.
[PTS Page 075] [\q  75/]

1202. Sabbe ca devā tidasagaṇā samecca
Taṃ taṃ namassanti sasiṃva devā
Imā ca te accharāyo samannato
Naccanti gāyanti pamodayanti.

1203. Deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti.

1204. So devaputto attamano moggallānena puccito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.

1205. Ahaṃ bhadante ahuvāsiṃ1 pubbe
Sumedhanāmassa jinassa sāvako
Puthujjano anavabodhohamasmiṃ2
So sattavassāni paribbajissahaṃ. 3

1. Ahuvāsi, - machasaṃ.
2. Anānubodho hamaṃsmi, - machasaṃ.
3. Pabbajissaṃ - sya,
Pabbajissāhaṃ [PTS]

[BJT Page 198] [\x 198/]

1206. Svāhaṃ sumedhassa jinassa satthuno
Parinibbutassoghatiṇṇassa tādino
Ratanuccayaṃ hemajālena channaṃ
Vanditvā thūpasmiṃ manaṃ pasādayiṃ.

1207. Na māsi dānaṃ na ca matthi dātuṃ
Pare ca kho tattha samādapesiṃ
Pūjetha naṃ pūjanīyassa dhātuṃ
Evaṃ kira saggamito gamissatha.

1208. Tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca dibbaṃ anubhomi attanā
Modāmahaṃ tidasagaṇassa majjhe
Na tassa puññassa khayampi ajjhaganti. 1

Aneka vaṇṇa vimānaṃ.

7. 9

1209. Alaṅkato vaṭṭakuṇḍalī
Mālādhārī haricandanussado
Bāhāpaggayha kandasi
Vanamajjhe kiṃ dukkhito tuvanti.

1210. Sovaṇṇamayo pabhassaro
Uppanno rathapañjaro mama
Tassa cakkayugaṃ na vindāmi
Tena dukkhena jahissaṃ2 jīvitanti.

1211. Sovaṇṇamayaṃ maṇimayaṃ
Lohitaṅkamayaṃ3 atha rūpiyāmayaṃ
Ācikkha me bhadda māṇava
Cakkayugaṃ paṭilābhayāmi4 teti.
[PTS Page 076] [\q  76/]

1212. So māṇavo tassa pāvadi
Candasuriyā ubhayettha dissare
Sovaṇṇamayo ratho mama
Tena cakkayugena sobhatīti.

1. Ajjhagunti, - machasaṃ.
Ajjhagāti, - [PTS.]
2. Jahāmi - machasaṃ,
Jahissāmi - syā - [PTS.]
3. Lohitakamayaṃ - machasaṃ.
Lohitaṅgamayaṃ - syā.
Lohamayaṃ - katthavi.
4. Paṭipādayāmi - machasaṃ.

[BJT Page 200] [\x 200/]

1213. Bālo kho tvampi māṇava
Yo tvaṃ patthayase apatthiyaṃ maññāmi tuvaṃ marissasi
Nahi tvaṃ lacchasi candasuriyeti.

1214. Gamanāgamanampi dissati
Vaṇṇadhātu ubhayattha vīthiyā
Peto pana kālakato na dissati
Konidha kandhataṃ bālyataroti.

1215. Saccaṃ kho vadesi māṇava
Ahameva kandataṃ bālyataro
Candaṃ viya dārako rudaṃ
Petaṃ kālakatābhipatthayanti.

1216. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

1217. Abbahī1 vata me sallaṃ sokaṃ hadayanissitaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.

1218. Svāhaṃ abbūḷha sallosmi sītibhūtosmi nibbuto,
Na socāmi na rodāmi tava sutvāna māṇavāti.
1219. Devatānusi gandhabbo ādu sakko purindado,
Ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayanti.

1220. Yañca kandasi yañca rodasi
Puttaṃ āḷāhane sayaṃ dahitvā
Svāhaṃ kusalaṃ karitvā kammaṃ
Tidasānaṃ sahavyataṃ pattoti. 2

1221. Appaṃ vā bahuṃ vā nāddasāma
Dānaṃ dadantassa sake agāre
Uposathakammaṃ vā tādisaṃ
Kena kammena gatosi devalokanti.

1222. Ābādhikohaṃ dukkhito gilāno
Āturarūpomhi sake nivesane
Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ
Addakkhiṃ sugataṃ anomapaññaṃ.
1. Abbūḷhaṃ - syā,
2. Gatoti - machasaṃ.

[BJT Page 202] [\x 202/]

[PTS Page 077] [\q  77/]

1223. Svāhaṃ muditamano pasannacitto
Añjaliṃ akariṃ tathāgatassa
Tāhaṃ kusalaṃ karitvāna kammaṃ
Tidasānaṃ sahavyataṃ pattoti.

1224. Acchariyaṃ vata abbhutaṃ
Añjalikammassa ayamīdiso vipāko
Ahampi muditamano pasannacitto
Ajjema buddhaṃ saraṇaṃ vajāmīti.

1225. Ajjava buddhaṃ saraṇaṃ vajāhi
Dhammañca saṅghañca pasannacitto
Tatheva sikkhāya padāni pañca
Akhaṇḍaphullāni samādiyassu.

1226. Pāṇātipātā viramassu khippaṃ
Loke adinnaṃ parivajjayassu
Amajjapo mā ca musā bhaṇāhi
Sakena dārena ca hohi tuṭṭhoti.

1227. Atthakāmosi me yakkha hitakāmosi devate,
Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mamāti.

1228. Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ,
Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.

1229. Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi
Amajjapo no ca musā bhaṇāmi
Sakena dārena ca homi tuṭṭhoti.

Maṭṭakuṇḍali vimānaṃ.

7. 10

1230. Suṇotha yakkhassa ca vāṇijāna naca
Samāgamo yattha tadā ahosi
Yathā kathaṃ itarītarena cāpī
Subhāsitaṃ kañca suṇātha sabbe.

1231. Yo so ahū rājā pāyāsi nāmo1
Bhummānaṃ sahavyagato yasassī
So modamānova sake vimāne
Amānuso mānuse ajjhabhāsīti.
1. Pāyāsi nāma - machasaṃ.

[BJT Page 204] [\x 204/]

1232. Vaṅke araññe amanussaṭṭhāne
Kantāre appodake appabhakkhe
Suduggame vaṇṇupathassa majjhe
Vaṅkaṃ bhayaṃ naṭṭhamanā manussā.

[PTS Page 078] [\q  78/]

1233.] Nayidha phalā mūnamayā ca santi
Upādānaṃ natthi kuto idha bhakkho
Aññataṃ paṃsūhi ca vālukāhi ca
Tattāhi1 uṇhāhi ca dāruṇāhi ca.

1234. Ujjaṅgalaṃ tattamivaṃ kapālaṃ
Anāyasaṃ paralokena tulyaṃ
Luddānamāvāsasamidaṃ purāṇaṃ
Bhumippadeso abhisattarūpo.
1235. Atha tumhe kena2 vaṇṇena
Kimāsamānā imaṃ padesaṃ hi
Anuppaviṭṭhā sahasā samecca
Lobhā bhayā athavā sampamūḷhāti.

1236. Magadhesu aṅgesu ca satthavāhā
Āropayitvā3 paṇiyaṃ puthunnaṃ
Te yāmase sindhusovīrabhūmiṃ
Dhanatthikā uddayaṃ patthayānā.

1237. Divā pipāsaṃ nadhivāsayantā
Yoggānukampañca samekkhamānā
Etena vegena āyāma sabbe
Rattiṃ maggaṃ paṭipannā vikāle.

1238. Te duppayātā aparaddhamaggā
Andhākulā vippanaṭṭhā araññe
Suduggame vaṇṇupathassa majjha
Disaṃ na jānāma pamūḷahacittā.

1239. Idañca disvāna adiṭṭhapubbaṃ
Vimānaseṭṭhañca tavañca yakkha
Tatuttariṃ jīvitamāsamānā
Disvā patītā sumanā udaggāti.

1. Tathāhi - machasaṃ.
2. Kenu - syā.
3. Āropayissaṃ - sīmu.

[BJT Page 206] [\x 206/]

1240. Pāraṃ samuddassa idañca vaṇṇuṃ1
Vettācaraṃ2 saṅkupathañca maggaṃ
Nadiyo pana pabbatānañca duggā
Puthuddisā gacchatha bhogahetu.

1241. Pakkhandiyāna vijitaṃ paresaṃ
Verajjake mānuse pekkhamānā
Yaṃ vo sutaṃ vā athavāpi diṭṭhaṃ
Accherakaṃ taṃ vo suṇoma tātāti.

1242. Itopi accherataraṃ kumāra
Na no sutaṃ vā athavāpi diṭṭhaṃ
Atītamānussakameva sabbaṃ
Disvā na tappāma anomavaṇṇaṃ
[PTS Page 079] [\q  79/]

1243. Vehāsayaṃ pokkharañño bhavanti
Pahūtamālyā3 bahu puṇḍarīkā
Dumā cime4 niccathalūpapannā
Atīva gandhā surabhiṃ pavāyanti.

1244. Veḷuriyatthambhā satamussitāse
Silāpavāḷassa ca āyataṃsā
Masāragallā sahalohitaṅkā
Thamhā cime5 jotirasāmayāse.

1245. Sahassatthamhaṃ atulānubhāvaṃ
Tesūpari sādhumidaṃ vimānaṃ
Ratanantaraṃ kañcanavedimissaṃ
Tapanīyapaṭṭehi ca sādhu channaṃ.

1246. Jambonaduttattamidaṃ sumaṭṭho
Pāsādasopāna phalupapanno
Daḷho ca vaggu sumukho susaṃgato6
Atīva nijjhānakhamo manuñño.

1247. Ratanantarasmiṃ bahu annapānaṃ
Parivārito accharāsaṃgaṇena
Murajja7 āḷambara turiyaghuṭṭho
Abhivanditosi thutivandanāya.

1. Imañcavaṇṇuṃ - machasaṃ, syā.
2. Vettaṃ paraṃ - syā.
3. Pahutamalyā - syā.
4. Dumā ca te - syā.
5. Thambhā ime - machasaṃ.
6. Daḷho ca maggu ca susaṃgapatā - machasaṃ.
7. Muraja - machasaṃ.

[BJT Page 208] [\x 208/]

1248. So modasi nārigaṇappabodhato
Vimānapāsādavare manorame
Acintiyo sabbaguṇūpapanno
Rājā yathā vessavaṇo nalinyā
1249. Devo nu āsi udavāsi yakkho
Udāhu devindo manussabhūto
Pucchanti taṃ vāṇijā satthavāhā
Ācikkha ko nāma tuvaṃsi yakkhāti.

1250. Serissako1 nāma ahampi yakkho
Kantāriyo vaṇṇupathamhi gutto
Imaṃ padesaṃ abhipālayāmi
Vācaṅkaro2 vessavaṇassa raññoti.

1251. Adhicca laddhaṃ pariṇāmajaṃ te
Sayaṃ kataṃ udāhu devehi dinnaṃ
Pucchanti taṃ vāṇijā satthavāhā
Kathaṃ tayā laddhamidaṃ manuññanti,
[PTS Page 080] [\q  80/]

1252. Nādhiccaladdhaṃ na pariṇāmajaṃ me
Na sayaṃ kataṃ na hi devehi dinnaṃ
Sakehi kammehi apāpakehi
Puññehi me laddhamidaṃ manuññanti.

1253. Kiṃ te vataṃ kiṃ pana brahmacariyaṃ
Kissa suciṇṇassa ayaṃ vipāko
Pucchanti taṃ vāṇijā satthavāhā
Kathaṃ tayā laddhamidaṃ vimānanti.

1254. Mama3 pāyāsīti ahu samaññā
Rajjaṃ yadā kārayiṃ kosalānaṃ
Natthikadiṭṭhi kadariyo pāpadhammo
Ucchedavādī ca tadā ahosiṃ.

1255. Samaṇo ca kho āsi kumārakassapo
Bahussuto cittakathi uḷāro
So me tadā dhammakathaṃ akāsi4
Diṭṭhīvisūkāti vinodayī me.

1. Serīsako - machasaṃ.
2. Vacanakaro - machasaṃ.
3. Mamaṃ - machasaṃ.
4. Abhāsi - machasaṃ.

[BJT Page 210] [\x 210/]

1256. Tāhaṃ tassa dhammakathaṃ suṇitvā
Upāsakattaṃ paṭivedayissaṃ
Pāṇātipātā virato ahosiṃ
Loke adinnaṃ parivajjayissu.
Amajjapo no ca musā abhāṇiṃ
Sakena dārena ca ahosiṃ1 tuṭṭho.

1257. Taṃ me vataṃ taṃ pana brahmacariyaṃ
Tassa suciṇṇassa ayaṃ vipāko
Teheva kammehi apāpakehi
Puññehi me laddhamidaṃ vimānanti.

1258. Saccaṃ kirāhaṃsu narā sapaññā
Anaññathā vacanaṃ paṇḍitānaṃ
Yahiṃ yahiṃ gacchati puññakammo
Tahiṃ tahiṃ modati kāmakāmi.

1259. Yahiṃ yahiṃ sokapariddavo ca
Vadho ca bandho ca parikkileso
Tahiṃ tahiṃ gacchati pāpakammo
Na muccati duggatiyā kadāciti.
1260. Sammūḷharūpova jano ahosi
Asmiṃ muhutte kalalikatova
Janassimassa tuyhañca kumāra
Appaccayo kena nu kho ahosīti.

[PTS Page 081] [\q  81/]

1261. Ime sirīsūpavanā ca2 tātā
Dibbā3 gandhā surabhiṃ4 sampavanti
Te sampavāyanti imaṃ vimānaṃ
Divā ca ratto ca tamaṃ nihantvā.
1262. Imesaṃ ca kho vassasataccayena
Sipāṭikā phalati ekamekā
Mānussakaṃ vassasatā atītaṃ
Yadagge kāyamhi idhūpapanto.

1263. Disvānahaṃ vassasatāni pañca
Asmiṃ vimāne ṭhatvāna tātā
Āyukkhayā puññakhayā cavissaṃ
Teneva sokena pamucchitosmīti5.
1. Ahosi - machasaṃ.
2. Ime ca sirīyavanā - machasaṃ.
Imehi sirīsavanā ca - [PTS]
3. Dibbā ca - [PTS]
4. Surabhī - machasaṃ
5. Samucchitosmiti - [PTS]

[BJT Page 212] [\x 212/]

1264. Kathaṃ nu soceyya tathāvidho so
Laddhā vimānaṃ atulaṃ cirāya
Ye cāpi kho ittaramupapannā
Te nūna soveyyuṃ parittapuññāti.

1265. Anucchaviṃ ovadiyañca me taṃ
Yaṃ maṃ tumhe peyyavācaṃ vadetha
Tumhe ca kho tātā mayānuguttā
Yenicchakā tena paletha sotthinti.

1266. Gantvā mayaṃ sindhu sovīrabhūmiṃ
Dhanatthikā uddayaṃ patthayānā
Yathā payogā paripuṇṇacāgā
Kāhāma serissamahaṃ uḷāranti.

1267. Mā ceva serissamahaṃ akattha
Sabbañca vo bhavissati yaṃ vadetha
Pāpāni kammāni vivajjayātha
Dhammānuyogañca adhiṭṭhāhāthāti.

1268. Upāsako atthi imamhi saṅghe
Bahussuto sīlavatūpapanno
Saddho ca cāgī ca supesalo ca
Vicakkhaṇo santusito mutīmā.

1269. Sañjānamāno na musā bhaṇeyya
Parūpaghātāya na cetayeyya
Vebhūtikaṃ pesutaṃ no kareyya
Saṇhañca vācaṃ sakhilaṃ bhaṇeyya.

1270. Sagāravo sappatisso vinīto
Apāpako adhisīle visuddho
So mātaraṃ pitaraṃ cāpi cantu dhammena poseti ariyavutti.
[PTS Page 082] [\q  82/]

1271. Maññe so mātāpitunnaṃ kāraṇā
Bhogāni pariyesati na attahetu
Mātāpitunnañca yo accayena
Nekkhammapoṇo carissati brahmacariyaṃ.

1273. Uju avaṅko asaṭho amāyo
Na lesakappena ca vohāreyya
So tādiso sukkatakammakāri1
Dhamme ṭhito kinti labhetha dukkhaṃ.

1. Sukatakammakārī - machasaṃ.

Piṭava: 214

1273. Taṃ kāraṇā pātukatomhi attanā
Tasmā dhammaṃ passatha vāṇijāse
Aññatra tenīha bhasmi1 bhavetha
Andhākulā vippanaṭṭhā araññe
Taṃ khippamānena lahuṃ parena
Sukho bhave sappurisena saṅgamoti.

1274. Kiṃ nāma so kiñci karoti kammaṃ
Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ
Mayampi naṃ daṭṭhukāmamha yakkha
Yassānukampāya idhāgatosi
Lābhā hi tassa yassa tuvaṃ pihesīti.

1275. Yo kappako sambhava nāmadheyyo
Upāsako kocchaphalupajīvi2
Jānātha naṃ tumhākaṃ pesiyo so
Mā kho naṃ hīḷittha supesalo soti.

1276. Jānamase yaṃ tvaṃ vadesi yakkha
Na kho naṃ jānāma sa īdisoti
Mayampi taṃ pūjayissāma yakkha
Sutvā3 tuyhaṃ vacanaṃ uḷāranti.

1277. Ye kecimasmiṃ satthe manussā
Daharā mahantā athavāpi majjhimā
Sabbeva te ālambantu vimānaṃ
Passantu puññāna phalaṃ kadarīyāti.

1278. Te tattha sabbeva ahaṃ pureti
Taṃ kappakaṃ tattha purakkhipitvā4
Sabbeva te ālambiṃsu vimānaṃ
Masakkasāraṃ viya vāsavassa.

1279. Te tattha sabbeva ahaṃ pureti
Upāsakattaṃ paṭivedayiṃsu
Pāṇātipātā viratā ahesuṃ
Loke adinnaṃ parivajjayiṃsu.
[PTS Page 083] [\q  83/]

1280. Amajjā no ca musā bhaṇiṃsu
Sakena dārena ca ahesuṃ tuṭṭhā
Te tattha sabbeva ahaṃ pureti
Upāsakattaṃ paṭivedayitvā
Pakkāmi sattho anumodamāno
Yakkhiddhiyā anumato punappunaṃ.

1. Bhasmi - syā.
2. Kocchabhaṇḍupajīvi - si.
3. Sutvāna - machasaṃ.
4. Purakkhatvā - machasaṃ.

[BJT Page 216] [\x 216/]

1281. Gantvāna te sindhusovīrabhūmiṃ
Dhanatthikā uddayaṃ1 patthayānā
Yathā payogā paripuṇṇalābhā
Paccāgamuṃ pāṭaliputtamakkhataṃ.

1282. Gantvāna te saṅgharaṃ sotthivanto
Puttehi dārehi samaṅgibhūtā
Ānandi cittā2 sumanā patītā
Akaṃsu serissamahaṃ uḷāraṃ.

1283. Serīssakā te pariveṇaṃ māpayiṃsu
Etādisā sappurisāna sevanā
Mahatthikā dhammaguṇāna sevanā
Ekassa atthāya upāsakassa
Sabbeva sattā sukhitā3 ahesunti.

Serissakavimānaṃ.

7. 11

1284. Uccamidaṃ maṇithūṇaṃ vimānaṃ
Samantato dvādasa yojanāni
Kūṭāgārā sattasatā uḷārā
Veḷuriyatthamhā rucakatthatā subhā

1285. Tatthacchasi pivasi khādasi ca
Dibbā ca vīṇā pavadanti vagguṃ
Dibbā rasā kāmaguṇettha pañca
Nāriyo ca naccanti suvaṇṇachannā.

1286. Kena te tādiso vaṇṇo
Kena te idhamijjhati
Uppajjanti ca te bhogā
Ye keci manaso piyā
1287. Pucchāmi taṃ deva mahānubhāva
Manussabhūto kimakāsi puññaṃ
Kenāsi evaṃ jalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti.

1. Udayaṃ - [PTS.]
2. Ānandacittā - syā
3. Sukhino - [PTS]

[BJT Page 218] [\x 218/]
[PTS Page 084] [\q  84/]

1288. So devaputto attamano moggallānena pucchito,
Pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ.

1289. Dunnikkhittaṃ mālaṃ sunikkhipitvā
Patiṭṭhapetvā sugatassa thūpe
Mahiddhiko camhi mahānubhāvo
Dibbehi kāmehi samaṅgibhūto.

1290. Tena me tādiso vaṇṇo tena me idhamijjhati,
Uppajjanti ca me bhogā ye keci manaso piyā.
1291. Akkhāmi te bhikkhu mahānubhāva
Manussabhūto yamahaṃ akāsiṃ
Tenamhi evaṃ jalitānubhāvo
Vaṇṇo ca me sabbadisā pabhāsatīti.

Sunikkhittavimānaṃ.

Sunikkhittavaggo sattamo.

Tassuddānaṃ: -

Dve daḷiddā dve vihārā1 hatako gopālakanthakā2
Anekavaṇṇā maṭṭakuṇḍalī serissako sunikkhittaṃ
Purisānaṃ tatiyo vaggoti. 3

Bhāṇavāraṃ catutthaṃ.

Vimānavatthu niṭṭhitaṃ

1. Vana vihārā - machasaṃ.
2. Gopālakaṇḍako - machasaṃ.
3. Tatiyo vaggo pavuccatīti - machasaṃ.