[CPD Classification 2.5.7]
[PTS Vol Pv - ] [\z Pv /] [\f I /]
[BJT Vol Pv - ] [\z Pv /] [\w I /]
[BJT Page 002] [\x   2/]
[PTS Page 001] [\q   1/]

Suttantapiṭake
Namo tassa bhagavato arahato sammā sambuddhassa.

Uragavaggo paṭhamo

1. 1

[PTS Page 003] [\q   3/]

1. Khettūpamā arahanto dāyakā kassakūpamā,
Bījūpamaṃ deyyadhammaṃ etto nibbattate phalaṃ
 2. Etaṃ bījaṃ kasī khettaṃ petānaṃ dāyakassa ca,
Taṃ petā paribhūñjanti dātā puññena vaḍḍhati.

3. Idheva kusalaṃ katvā pete ca paṭipūjiya
Saggañca kamatiṭṭhānaṃ kammaṃ katvāna bhaddaka’nti.

Khettūpamapetavatthu paṭhamaṃ.

1. 2

1. Kāyo te sabbasovaṇṇo sabbā obhāsate disā,
Mukhaṃ te sūkarasseva kiṃ kammamakari pūreti.

5. Kāyena saññato āsiṃ vācāyāsimasaññato, 1
Tena me tādiso vaṇṇo yathā passasi nārada.

6. Taṃ tyāhaṃ2 nārada brūmi sāmaṃ diṭṭhamidaṃ tayā,
Mākāsi mukhasā pāpaṃ mā kho sūkaramukho ahū’ti.

Sūkaramukhapetavatthu dutiyaṃ.

1. Vācāyāsiṃ asaññato sīmu[ii] syā.
2. Tāhaṃ - pa.

[BJT Page 4] [\x   4/]

1. 3

7. Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ
Vebhāsayaṃ tiṭṭhasi antalikkhe,
Mukhañca te kimayo pūtigandhaṃ
Khādanti kiṃ kammamakāsi pubbeti?.
[PTS Page 004] [\q   4/]

8. Samaṇo ahaṃ pāpo1 duṭṭhavāco
Tapassirūpo mukhasā asaññato,
Laddhā ca me tapasā vaṇṇadhātu
Mukhañca me pesūniyena pūti.

9. Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ
Anukampakā ye kusalā vadeyyuṃ,
Mā pesunaṃ mā ca musā abhāṇī
Yakkho tuvaṃ bhohisi kāmakāmī’ti.

Putimukhapetavatthu tatiyaṃ.

1. 4

10. Yaṃ kiñcārammaṇaṃ katvā dajjā dānaṃ amaccharī,
Pubbapete ca ārabbha athavā vatthu devatā.

11. Cattāro ca mahārāje lokapāle yasassino,
Kuveraṃ dhataraṭṭhaṃ ca virūpakkhaṃ virūḷhakaṃ,
Te ceva pūjitā honti dāyakā ca anipphalā.

12. Na hi ruṇṇaṃ ca soko vā yā caññā paridevanā,
Na taṃ petassa atthāya evaṃ tiṭṭhanti ñātayo.

13. Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā,
Dīgharattaṃ hitāyassa ṭhānaso upakappatī’ti.

Piṭṭhadhītalikapetavatthu catutthaṃ.

1. Pāpoti - machasaṃ.

[BJT Page 6] [\x   6/]

1. 5

14. Tirokuḍḍhesu tiṭṭhanti sandhisiṅghāṭakesu ca,
Dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ.

15. Pahūte antapānamhi khajjabhojje upaṭṭhite,
Na tesaṃ koci sarati santānaṃ kammapaccayā.

16. Evaṃ dadanti ñātīnaṃ ye honti anukammapakā,
Suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ.
Idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo,

17. Te ca tattha samāgantvā ñātipetā samāgatā.
Pahūte annapānamhi sakkaccaṃ anumodare,

18. Cīraṃ jīvantu no ñāti yesaṃ hetu labhāmase.
Amhākañca katā pūjā dāyakā ca anipphalā,

[PTS Page 005] [\q   5/]

19. Na hi tattha kasī atthi gorakkhettha na vijjati.
Vaṇijjā tādisī natthi hiraññena kayākkayaṃ,
Ito dinnena yāpenti petā kālakatā tahiṃ.

20. Unname udakaṃ vaṭṭhaṃ1 yathā ninnaṃ pavattati,
Evameva ito dinnaṃ petānaṃ upakappati.

21. Yathā vārivahā pūrā paripūrenti sāgaraṃ,
Evameva ito dinnaṃ petānaṃ upakappati.

22. Adāsi me akāsi me ñātimittā sakhā ca me,
Petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ.

23. Na hi ruṇṇaṃ va soko vā yā caññā paridevanā,
Na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo.

24. Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā,
Dīgharattaṃ hitāyassa ṭhānaso upakappati.

25. So ñātidhammo ca ayaṃ nidassito
Petāna pūjā ca katā uḷārā,
Balañca bhikkhūnamanuppadinnaṃ
Tumhehi puññaṃ pasutaṃ anappaka’nti.

Tirokuḍḍapetavatthu pañcamaṃ.

1. Vuṭṭhaṃ - machasaṃ.

1. 6

26. Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi,
Makkhikā parikiṇṇāva kā nu tvaṃ idha tiṭṭhasi’?Ti.
27. Ahaṃ bhabhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamittā gatā.

28. Kālena pañca puttāni sāyaṃ pañcaṃ punāpare,
Vijāyitvāna khādāmi tepi nā honti me alaṃ.

29. Pariḍayhati dhūmāyati khudāya1 hadayaṃ mama,
Pānīyaṃ na labhe pātuṃ passa maṃ byasanaṃ gata’nti.

30. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena puttamaṃsāni khādasī’ti.

[PTS Page 006] [\q   6/]

31. Sapatti me gambhini āsi tassā pāpaṃ acetayiṃ,
Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ.

32. Tassā dvemāsiko gabbho lohitaññeva pagghari,
Tadassā mātā kupitā mayhaṃ ñātī samanayi.

33. Sapathañca maṃ kāresi paribhāsāpayī ca maṃ,
Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsisaṃ:
Puttamaṃsāni khādāmi sace taṃ pakataṃ mayā.

34. Tassa kammassa vipākena musāvādassa cūbhayaṃ,
Puttamaṃsāni khādāmi pubbalohitamakkhitā’ti.
Pañcaputtakhādakapetavatthu chaṭṭhamaṃ.

1. 7

35. Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi,
Makkhikāparikiṇṇāva kā nu tvaṃ idha tiṭṭhasī?’Ti.
1. Khuddāya - katthaci.

[BJT Page 10] [\x  10/]

36. Ahaṃ bhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.

37. Kālena satta puttāna sāyaṃ satta punāpare,
Vijāyitvāna khādāmi tepi nā honti me alaṃ.

38. Pariḍayhati dhūmāyati khudāya hadayaṃ mama,
Nibbutiṃ nādhigacchāmi aggidaḍḍheva ātape’ti.

39. Ninnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena puttamaṃsāni khādasī?Ti.

40. Ahū mayhaṃ dupe puttā ubho sampannayobbanā,
Sāhaṃ puttaba lupetā sāmikaṃ atimaññisaṃ.

41. Tato me sāmiko kuddho sapattiṃ aññamānayī,
Sā ca gabbhaṃ alabhittha tassā pāpaṃ acetayiṃ.

42. Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ,
Tassā temāsiko gabbho pūtilohitako pati.

43. Tadassā mātā kupitā mayhaṃ ñātī samānayi,
Sapathañca maṃ kāresi paribhāsāpayī ca maṃ.

44. Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsisaṃ,
Puttamaṃsāni khādāmi sace taṃ pakataṃ mayā.
[PTS Page 007] [\q   7/]

45. Tassa kammassa vipākena musāvādassa cūbhayaṃ,
Puttamaṃsāni khādāmi pubbalohitamakkhitā’ti.

Sattaputtakhādakapetavatthu sattamaṃ.

1. 8

46. Kinnu ummattarūpova lāyitvā haritaṃ tiṇaṃ.
Khāda khādati lapasi gatasattaṃ jaraggavaṃ.

47. Na bhi annena pānena mato goṇo samuṭṭhahe,
Tvaṃsi bālo ca dummedho yathā tañño ca dummatī’ti.

[BJT Page 12] [\x  12/]

48. Ime pādā idaṃ sīsaṃ ayaṃ kāyo savāladhī.
Nettā tatheva tiṭṭhanti ayaṃ goṇo samuṭṭhahe.

49. Nāyyakassa hatthapādā kāyo sīsañca dissati.
Rudaṃ mattikathūpasmiṃ na nu tvaññeva dummati’ti.

50. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

51. Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ,
Yo me sokaparetassa pitusokaṃ apānudi.

52. Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto,
Na socāmi na rodāmi tava sutvāna māṇava.
53. Evaṃ karonti sappaññā ye honti anukammapakā,
Vinivattayanti sokamhā sujāto pitaraṃ yathā’ti.

Goṇapetavatthu aṭṭhamaṃ.

1. 9

54. Gūthañca muttaṃ ruhirañca pubbaṃ
Paribhūñjati kissa2 ayaṃ vipāko,
Ayannu kiṃ kammakāsi nārī
Yā sabbadā lohitapubbabhakkhā.

55. Navāni vatthāni subhāni ceva
Muduni suddhāni ca lomasāni.
Dinnāni missā kitakā bhavanti
Ayannu kiṃ kammamakāsi nārī’ti.

[PTS Page 008] [\q   8/]

56. Bhariyā mamesā ahū bhadante
Adāyikā macchariṇī kadariyā,
Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ
Akkosatī paribhāsatī ca.

57. Gūthañca muttaṃ ruhirañca pubbaṃ
Paribhuñja tvaṃ asuciṃ sabbakālaṃ,
Etañca te paralokasmiṃ hotu
Vatthā ca te kitakasamā bhavantu, etādisaṃ duccaritaṃ caritvā
Idhāgatā cirarattāya khādati’ti.

Mahāpesakārapetavatthu navamaṃ.

[BJT Page 14] [\x  14/]

1. 10

58. Kā nu antovimānasmiṃ tiṭṭhanti nūpanikkhami,
Upanikkhamassu bhadde tvaṃ passāma taṃ mahiddhika’nti.

59. Aṭṭiyāmi harāyāmi naggā nikkhamituṃ bahi, kesehamhi paṭicchannā puññaṃ me appakaṃ kata’nti.

60. Handuttariyaṃ dadāmi te imaṃ dussaṃ nivāsaya
Imaṃ dussaṃ nivāsetvā bahi nikkhama sobhane:
Upanikkhamassu bhadde tvaṃ passāma taṃ bahiṭṭhita’nti.

61. Hatthena hatthe te dinnaṃ na mayhaṃ upakappati,
Esetthupāsako saddho sammā sambuddhasāvako.

62. Etaṃ acchādayitvāna mama dakkhiṇamādisa,
Athāhaṃ sukhitā hessaṃ sabbakāmasami dhinī’ti.

63. Taṃ ca te nahāpayitvāna vilimpitvāna1 vāṇijā,
Vatthebhacchādayitvāna tassā dakkhiṇamādisuṃ.

64. Samantarā nuddiṭṭhe vipāko udapajjatha,
Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ.

65. Tato suddhā sucivasanā kāsikuttamadhāriṇī,
Hasanti vimānā nikkhami dakkhiṇāya idaṃ phalanti’.
66. Sucittarūpaṃ ruciraṃ vimānaṃ te pabhāsati,
Devate pucchitācikkha kissa kammassidaṃ phala’nti.

[PTS Page 009] [\q   9/]

67. Bhikkhuno caramānassa doṇinimmajjanaṃ ahaṃ,
Adāsiṃ ujubhūtassa vippasantena cetasā

68. Tassa kammassa kusalassa vipākaṃ dīghamantaraṃ,
Anubhomi vimānasmiṃ tañcedāni parittakaṃ.

69. Uddhaṃ catūhi māsehi kālakiriyā bhavissati,
Ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ.

1. Vilimpetvāna - machasaṃ.

[BJT Page 16] [\x  16/]

70. Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgayo mitaṃ,
Ayopākārapariyantaṃ ayasā paṭikujjitaṃ.

71. Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.

72. Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ,
Phalañca pāpakammassa tasmā socāmahaṃ bhusa’nti.

Khallāṭiyapetavatthu dasamaṃ.

1. 11

73. Puratova setena paleti hatthinā
Majjhe pana assatarīrathena,
Pacchāca kaññā sivikāya niyyati
Obhāsayanti dasa sabbaso1 disā.

74. Tumhe pana muggarahatthapāṇino
Rudammukhā bhinnapabhinnagattā,
Manussabhūtā kimakattha pāpaṃ
Yenañña maññassa pivātha lohita’nti.

75. Puratova yo gacchati kuñjarena
Setena nāgena catukkamena,
Amhāka putto ahu jeṭṭhako so2
Dānāni datvāna sukhī pamodati.

[PTS Page 010] [\q  10/]

76. Yo so majjhe assatarī rathena catubbhi yuttena suvaggitena,
Amhāka putto ayu majjhimo so
Amaccharī dānapatī virocati.

77. Yā sā ca pacchā sivikāya niyyati
Nāri sapaññā migamandalocanā,
Amhāka dhītā ahu sā kaniṭṭhā
Bhāgaḍḍhabhāgena sukhī pamodati.

78. Ete ca dānāni adaṃsu pubbe
Pasannacittā samaṇabrāhmaṇānaṃ,
Mayampana maccharino ahumhā
Paribhāsakā samaṇabrāhmaṇānaṃ.
Ete padatvā paricārayanti
Mayañca sussāma naḷova khitto’ti.

1. Sabbato - machasaṃ.
2. Ahujeṭṭhaposo - machasaṃ.

[BJT Page 18] [\x  18/]

79. Kiṃ tumhākaṃ bhojanaṃ kiṃ sayanaṃ
Kathaṃsu1 yāpetha supāpadhammino,
Pahūtabhogesu anappakesu
Sukhaṃ virādhāya2 dukhajja pattā’ti.

80. Aññamaññaṃ vadhitvāna pivāma pubbalohitaṃ
Bahuṃ pitvā na dhātā homa nacchādimbhase mayaṃ.

81. Icceva vaccā paridevayanti
Adāyakā pecca yamassa ṭhāyino,
Ye te vidhitvā3 adhigamma bhoge
Na bhuñjare nāpi karonti puññaṃ.

82. Te khuppipāsūpagatā parattha
Petā ciraṃ jhāyare ḍayhamānā,
Kammāni katvāna dukhudrayāni
Anubhonti dukkhaṃ kaṭukapphalāni.
[PTS Page 011] [\q  11/]

83. Ittaraṃ hi dhanaṃ dhaññaṃ ittaraṃ idha jīvitaṃ,
Ittaraṃ ittarato ñatvā dīpaṃ kayirātha paṇḍito.

84. Ye te evaṃ pajānanti narā dhammassa kovidā
Te dāne nappamajjanti sutvā arahataṃ vaco’ti.

Nāgapetavatthu ekādasamaṃ.

1. 12

85. Uragova vacaṃ jiṇṇaṃ hitvā gacchati saṃtanuṃ,
Evaṃ sarīre nibbhoge pete kālakate sati.

86. Anavahito5 tato āga nānuññato ito gato,
Yathāgato tathāgato kā tattha paridevanā.

1. Kathañca - machasaṃ.
2. Cirāgāya - syā.
3. Vidicca - machasaṃ.
4. Evaṃ na socāmi - machasaṃ.
5. Anabbhito - machasaṃ.

[BJT Page 20] [\x  20/]

88. Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ,
Tasmā etaṃ na rodāmi gato so tassa yā gatī’ti.

89. Sace rode kisā assaṃ tattha me kiṃ phalaṃ siyā,
Ñātimittasubhajjānaṃ bhiyyo no aratī siyā.

90. Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
Tasmā etaṃ na rodāmi gato so tassa yā gatī’ti.

91. Yathāpi dārako candaṃ gacchantamanurodati,
Evaṃ sampadamevetaṃ yo petamanusocati.

92. Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ,
Tasmā etaṃ na rodāmi gato so tassa yā gatī’ti.

93. Yathāpi brahme udakumbho bhinno appaṭisandhiyo,
Evaṃ sampadamevetaṃ yo petamanusocati.

94. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na rodāmi gato so tassa yā gatī’ti.

Uragapetavatthu dvādasamaṃ.
Uragavaggo paṭhamo niṭṭhito.

Tassuddānaṃ: -

Khettañca sūkaraṃ pūti piṭṭhañcāpi tirokuḍḍaṃ,
Pañcāpi sattaputtañca goṇañca pesakārakaṃ,
Tathā khallāṭiyaṃ nāgaṃ uragañceva dvādasatāti.