[CPD Classification 2.5.7]
[PTS Vol Pv - ] [\z Pv /] [\f I /]
[BJT Vol Pv - ] [\z Pv /] [\w I /]
[BJT Page 22] [\x  22/]
[PTS Page 012] [\q  12/]

Suttantapiṭake
Namo tassa bhagavato arahato sammā sambuddhassa.

2. Umbarī vaggo

2. 1

95. Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā,
Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī’?Ti.

96. Ahaṃ bhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā’ti.

97. Kinnu bhadante petīmhi duggatā yamalokikā,
Kissa kammavipākena petalokamito gatā?’Ti.

98. Anukampakā mayhaṃ nāhesuṃ bhante
Pitā ca mātā athavāpi ñātakā, ye maṃ niyojeyyuṃ dadāhi dānaṃ
Pasannacittā samaṇabrāhmaṇānaṃ.

99. Ito ahaṃ vassa satāni pañca
Yaṃ evarūpā vicarāmi naggā,
Khudāya taṇhāya ca khajjamānā
Pāpassa kammassa phalaṃ mamedaṃ.

100. Vandāmi taṃ ayya pasannacittā
Anukampa maṃ dhīra1 mahānubhāva,
Datvā ca me ādissa yaṃ hi kiñci
Mocehi maṃ duggatiyā bhadanteti.

101. Sādhūti so paṭisasutvā sāriputtonukampako,
Bhikkhunaṃ ālopaṃ datvā pāṇimattañca celakaṃ:
Thālakassa ca pānīyaṃ tassā dakkhiṇamādisi.

102. Samanantarānuddiṭṭhe vipāko udapajjatha, 2
Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ.

103. Tato suddhā sucivasanā kāsikuttamadhāriṇi,
Vicittavatthābharaṇā sāriputtamupasaṅkamī’ti.

104. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.

1. Vīra - machasaṃ.
2. Uppajjatha - sīmu [ii]

[BJT Page 24] [\x  24/]

[PTS Page 013] [\q  13/]

105. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā?.

106. Pucchāmi taṃ devi mahānubhāve
Manussabhātā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī’?Ti

107. Uppaṇḍuki kisaṃ chātaṃ naggaṃ āpatitacchaviṃ1
Muni kāruṇiko loke taṃ mamaddakkhi dukkhitaṃ.

108. Bhikkhūnaṃ ālopaṃ datvā pāṇimattañca colakaṃ,
Thālakassa ca pānīyaṃ mama dakkhiṇamādisi.

109. Āpopassa phalaṃ passa bhattaṃ vassasataṃ dasa,
Bhuñjāmi kāmakāminī anekarasabyañjanaṃ

110. Pāṇimattassa colassa vipākaṃ passa yādisaṃ,
Yāvatā nandarājassa vijitasmiṃ paṭicchadā.

111. Tato bahutarā bhante vatthānacchādanāni me,
Koseyyakambalīyāni khomakappāsikāni ca,

112. Vipalā ca mahagghā ca tepākāseva lambare,
Sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ,

113. Thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ,
Gambhirā caturassā ca pokkharañño sunimmitā.

114. Sātodakā2 suppatitthā natā appaṭigandhiyā,
Padumuppalasañchannā vārikiñjakkhapūritā.

115. Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā,
Muniṃ kāruṇikaṃ loke bhante vanditumāgatā’ti.

Saṃsāramocakapetavatthu paṭhamaṃ.

1. Samapatitacchavī - machasaṃ.
2. Setodakā - sīmu.

[BJT Page 26] [\x  26/]

2. 2

116. Naggā dubbaṇṇarūpisi kisā dhamanisanthatā,
Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī’ti.

117. Ahaṃ te sakiyā mātā pubbe aññāsu jātisu,
Uppannā pettivisayaṃ khuppipāsasampapitā.

[PTS Page 014] [\q  14/]

118. Chaḍḍitaṃ khipitaṃ khelaṃ siṅghāṇikaṃ silesumaṃ,
Vasañca ḍayhamānānaṃ vijātānañca lohitaṃ.

119. Vaṇitānañca yaṃ ghānasīsacchinnāna lohitaṃ
Khudāparetā bhuñjāmi itthipurisanissitaṃ.

120. Pubbalohitabhakkhāyasmi1 pasūnaṃ mānusāna ca,
Alenā anagārā ca nīlamañca parāyanā.

121. Dehi puttaka me dānaṃ datvāna uddisāhi2 me,
Appeva nāma muñceyyaṃ pubbalohitabhojanā.

122. Mātuyā vacanaṃ sutvā upatissonukampako,
Āmantayī moggallānaṃ anuruddhañca kappinaṃ.

123. Catasso kuṭiyo katvā saṅghe cātuddise adā,
Kuṭiyo annapānañca mātu dakkhiṇamādisi.
124. Samanantarānuddiṭṭhe vipāko udapajjatha,
Bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ.

125. Tato suddhā sucivasanā kāsikuttamadhāriṇī,
Vicittavatthābharaṇā kolitaṃ upasaṅkami.

126. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā.

127. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.
1. Pubbalohitaṃ bhakkhāmi - machasaṃ.
2. Anavādisāhi - machasaṃ.

[BJT Page 28] [\x  28/]

128. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ:
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsati.

129. Sāriputtassahaṃ mātā pubbe aññāsu jātiyā,
Uppannā pettivisayaṃ khuppipāsasamappitā.

130. Chaḍḍitaṃ khipitaṃ khelaṃ siṅghāṇikaṃ silesumaṃ,
Vasañca ḍayhamānānaṃ vijātānañca lohitaṃ.

131. Vaṇitānañca yaṃ ghānasīsacchinnāna lohitaṃ,
Khudāparetā bhuñjāmi itthipurisanissitaṃ.

132. Pubbalohitabhakkhāsmi pasūnaṃ mānusāna ca,
Alenā anagārā ca nīlamañca parāyanā.

133. Sāriputtassa dānena modāmi akutobhayā,
Muniṃ kāruṇikaṃ loke bhante vanditumāgatā’ti.

Sāriputtattherassa mātupetavatthu dutiyaṃ.

2. 3

134. Naggā dubbaṇṇarūpāsi kisā dhamani santhatā,
Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasi?.

135. Ahaṃ mattā tuvaṃ tissā sapatti te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatāti.

136. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokamito gatā?.

137. Caṇḍī ca pharusā cāsiṃ issukī maccharī saṭhā, 1
Tāhaṃ duruttaṃ vatvāna petalokamito gatā.

1. Saṭhī - sīmu [ii]

[BJT Page 030] [\x  30/]
[PTS Page 015] [\q  15/]

138. Sabbaṃ1 ahampi jānāmi yathā tvaṃ caṇḍikā ahu,
Aññañca kho taṃ pucchāmi kenāsi paṃsukuṇṭhitā2.

139. Sīsaṃ nahātā tvaṃ āsi sucīvatthā alaṅkatā,
Ahañca kho taṃ adhimattaṃ samalaṅkatatarā tayā.

140. Tassā me pekkhamānāya sāmikena samantayi,
Tato me issā vipulā kodho me samajāyatha.

141. Tato paṃsuṃ gahetvāna paṃsunā taṃ hi okiriṃ,
Tassa kammavipākena tenamhi paṃsukuṇṭhitā.

142. Sabbaṃ ahampi jānāmi paṃsunā maṃ tvamokiri,
Aññañca kho taṃ pucchāmi kena khajjasi kacchuyā.

143. Bhesajjahāri ubhayo vanantaṃ agamimbhase,
Tvañca bhesajjamāhari ahañca kapikacchuno.

144. Tassā tyājānamānāya seyyaṃ tyāhaṃ samokiriṃ,
Tassa kammavipākena tena khajjāmi kacchuyā.

145. Sabbaṃ ahampi jānāmi seyyaṃ me tvaṃ samokiri,
Aññañca kho taṃ pucchāmi kenāsi naggiyā tuvaṃ.

146. Sahāyāna samayo āsi ñātinaṃ samitī ahu,
Tvañca āmantitā āsi sasāminī no ca kho ahaṃ.

147. Tassā tyājānamānāya dussantyāhaṃ apānudiṃ,
Tassa kammavipākena tenamhi naggiyā ahaṃ.

1. Saccaṃ - machasaṃ.
2. Kuṭṭhitā - sīmu [i]

[BJT Page 032] [\x  32/]

148. Sabbaṃ1 ahampi jānāmi dussaṃ me tvaṃ apānudi,
Aññañca kho taṃ pucchāmi kenāsi gūthagandhinī.

149. Tava gandhañca mālañca paccagghañca vilepanaṃ.
Gūthakūpe atāresiṃ taṃ pāpaṃ pakataṃ mayā:
Tassa kammavipākena tenamhi gūthagandhini.

150. Sabbaṃ ahampi jānāmi naṃ pāpaṃ pakataṃ tayā,
Aññañca kho taṃ pucchāmi kenāsi duggatā tuvaṃ.

151. Ubhinnaṃ samakaṃ āsi yaṃ gebhe vijjate dhanaṃ,
Santesu deyyadhammesu dipaṃ nākāsimattano,
Tassa kammavipākena tenamhi duggatā ahaṃ.

[PTS Page 016] [\q  16/]

152. Tadeva maṃ tvaṃ avaca pāpakammaṃ nisevasi
Na hi pāpehi kammehi sulabhā hoti suggati.

153. Vāmato tvaṃ maṃ paccesi athopi maṃ usuyyasi
Passa pāpānaṃ kammānaṃ vipāko hoti yādiso.

154. Te gharadāsiyo āsuṃ tānevāharaṇāni me,
Te caññe parivārentī na bhogā honti sassatā.

155. Idāni bhūtassa pitā āpaṇā gehamehīti,
Appeva te dade kiñci mā su tāva ito agā.

156. Naggā dubbaṇṇarūpāmhi kisā dhamanisanthatā,
Kopīnametaṃ itthinaṃ mā maṃ bhūtapitāddasa,

157. Handa kiṃ tāhaṃ dammi kiṃ vā ca te karomyahaṃ,
Yena tvaṃ sukhitā assa sabbakāmasamiddhinī.

1. Saccaṃ - machasaṃ.

[BJT Page 34] [\x  34/]

158. Cattāro bhikkhu saṅghato cattāro puna puggalā.
Aṭṭha bhikkhū bhojayitvā mama dakkhiṇamādisa,
Tadāhaṃ sukhitā hessaṃ sabbakāmasmiddhinī.

159. Sādhūti sā paṭissutvā bhojayitvāṭṭha bhikkhavo,
Vatthehacchādayitvāna tassā dakkhiṇamādisi.

160. Samanantarānuddiṭṭhe vipāko udapajjatha,
Bhojanacchādanapānīyaṃ dakkhiṇāyā idaṃ phalaṃ
161. Tato suddhā sucivasanā kāsikuttamadhāriṇī,
Vicittavatthābharaṇā sapattiṃ upasaṅkami.

162. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā.

163. Kena te tādiso vaṇṇo kena te idhamijjhati
Uppajjanti ca te bhogā ye keci manaso piyā.

164. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī?Ti.

165. Ahaṃ mattā tuvaṃ tissā sapatti te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatā.

166. Tava dānena dinnena modāmi akuto bhayā,
Ciraṃ jīvāhi bhagini saha sabbehi ñātibhi.

167. Asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ,
Idha dhammaṃ caritvāna dānaṃ datvāna sobhane.
Vineyya maccheramalaṃ samūlaṃ,
Aninditā saggamupehi ṭhānanti.

Mattāpetavatthu tatiyaṃ.

[BJT Page 36] [\x  36/]

2. 4

[PTS Page 017] [\q  17/]

168 Kāḷī dubbaṇṇarūpāsi pharusā bhīrudassanā,
Piṅgalāsi kaḷārāsi na taṃ maññāmi mānusinti.

169. Ahaṃ nandā nandasena1 bhariyā te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatāti.

170. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokamito gatā.

171. Caṇḍī pharusavācā ca tayi cāsiṃ agāravā, 2
Tāhaṃ duruttaṃ vatvāna petalokamito gatā.

172. Handuttariyaṃ dadāmi te imaṃ dussaṃ nivāsaya,
Imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ.
173. Vatthañca annapānañca lacchasi tvaṃ gharaṃ gatā,
Putte ca te pasasissasi sunisāyo ca dakkhasi.

174. Hatthena hatthe te dinnaṃ na mayhaṃ upakappati,
Bhikkhu ca sīlasampanne vitarāge bahussute.

175. Tappehi annapānena mama dakkhiṇamādisa,
Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī.

176. Sādhūti so paṭissutvā dānaṃ vipulamākiri,
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca.

177. Chattaṃ gandhañca mālañca vividhā ca upāgatā,
Bhikkhū ca sīlasampanne vītarāge bahussute:
Tappetvā annapānena tassā dakkhiṇamādisi.

178. Samanantarānuddiṭṭhe vipāko udapajjatha,
Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ.

179. Tato suddhā suvivasanā kāsikuttamadhāriṇī,
Vicittavatthābharaṇā sāmikaṃ upasaṅkami.

1. Nandisena - machasaṃ.
2. Caṇḍi ca pharusā cāsiṃ tayi cāpi agāravā - machasaṃ.

[BJT Page 38] [\x  38/]

180. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā.

181. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.
182. Puccāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

183. Ahaṃ nandā nandasena1 hariyā te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatā.

184. Tava dinnena dānena modāmi akuto bhayā,
Ciraṃ jīvāhi2 gahapati saha sabbehi ñātībhi.

185. Asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ,
Idha dhammaṃ caritvāna dānaṃ datvāna gahapati.
Vineyya maccheramalaṃ samūlaṃ,
Anindito saggamupehi ṭhāna’nti
[PTS Page 018] [\q  18/]
Nandāpetavatthu catutthaṃ.

2. 5

186. Alaṅkato maṭṭakuṇḍalī
Mālādhārī3 haricandanussado,
Bāhā paggayha kandasi
Vanamajjhe kiṃ dukkhito tuvanti?

187. Sovaṇṇamayo pabhassaro
Uppanno rathapañjaro mama,
Tassa cakkayugaṃ na vindāmi
Tena dukkhena jahissaṃ4 jīvitanti.

188. Sovaṇṇamayaṃ maṇimayaṃ
Lohitaṅkamayaṃ atha rūpiyāmayaṃ,
Ācikkha me bhaddamāṇava
Cakkayugaṃ paṭilābhayāmi teti.

1. Nandisena - machasaṃ.
2. Jīva - sīmu, machasaṃ.
3. Mālābhāri - machasaṃ.
4. Jahāmi - dha, a, machasaṃ.
189. So māṇavo tassa pāvadi
Candasuriyā ubhayettha dissare,
Sovaṇṇamayo ratho mama
Tena cakkayugena sobhatiti.

190. Bālo kho tvamasi māṇava
Yo tvaṃ patthayase apatthiyaṃ,
Maññāmi tuvaṃ marissasi
Na hi tvaṃ lacchasi candasuriyeti.

191. Gamanāgamanampi dissati
Vaṇṇadhātu ubhayettha vīthiyo,
Peto pana kālakato na dissati
Konidha kandataṃ bālyataroti.

192. Saccaṃ kho vadesi māṇava ahameva kandataṃ bālyataro
Candaṃ viya dārako rudaṃ
Petaṃ kālakatābhipatthayaṃ.

193. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
194. Abbahī vata me sallaṃ sokaṃ hadayanissītaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.

195. Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto,
Na socāmi na rodāmi tava sutvāna māṇava.

196. Devatānusi gandhabbo ādu sakko purindado,
Ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ

197. Yañca kandasi yañca rodasi
Puttaṃ āḷāhane sayaṃ dahitvā,
Svāhaṃ kusalaṃ karitvā kammaṃ
Tidāsānaṃ sahavyataṃ patto.

198. Appaṃ vā bahuṃ vā nāddasāma1
Dānaṃ dadantassa sake agāre,
Uposathakammaṃ vā tādisaṃ
Kena kammena gātosi devalokanti.

1. Nāddasaṃ - dha.

[BJT Page 42] [\x  42/]

199. Ābādhikohaṃ dukkhito bāḷhagilāno1
Āturarūpomhi sake nivesane,
Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ
Addakkhiṃ sugataṃ anomapaññaṃ.

200. Svāhaṃ muditamano pasannacitto
Añjaliṃ akariṃ tathāgatassa,
Tāhaṃ kusalaṃ karitvā kammaṃ
Tidasānaṃ sahavyataṃ patto.

201. Acchariyaṃ vata abbhūtaṃ
Añjalikammassa ayamīdiso vipāko,
Ahampi muditamano pasannacitto
Ajjeva buddhaṃ saraṇaṃ vajāmi.

202. Ajjeva buddhaṃ saraṇaṃ vajāhi
Dhammañca saṅghañca pasannacitto,
Tatheva sikkhāya padāsi pasañca
Akhaṇḍaphullāni samādiyassū.

203. Pāṇātipātā viramassu khippaṃ
Loke adinnaṃ parivajjayassu,
Amajjapo mā ca musā bhaṇāhi
Sakena dārena ca hohi tuṭṭho.

204. Atthakāmosi me yakkha hitakāmosi devate,
Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama.

205. Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ,
Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.

206. Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi
Amajjapo no ca musā bhaṇāmi
Sakena dārena ca homi tuṭṭhoti.

Maṭṭakuṇḍalīpetavatthu pañcamaṃ.

2. 6

207. Uṭṭhehi kaṇha kiṃ sesi ko attho supanena te,
Yo ca tuyhaṃ sako bhātā bhadayaṃ cakkhuñca dakkhiṇaṃ,
Tassa vātā balīyanti sasaṃ jappati kesava,

1. Gilāno - machasaṃ.

[BJT Page 44] [\x  44/]

208. Tassa taṃ vacanaṃ sutvā rohiṇeyyassa kesavo
Taramānarūpo uṭṭhāsi bhātusokena aṭṭito.

209. Kinnu ummattarūpova kevalaṃ dvārakaṃ imaṃ,
Saso sasoti lapasi kīdisaṃ sasamicchasi.

210. Sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyāmayaṃ, 1
Saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ.

211. Santi aññepi sasakā araññe vanagocarā, 2
Tepi te ānayissāma kīdisaṃ sasamicchasi.

212. Nāhamete sase icche ye sasā paṭhavinissitā3
Candato sasamicchāmi taṃ me āhara kesava.

213. So nūna madhuraṃ ñāti jīvitaṃ vijahissasi,
Apatthayaṃ patthayasi candato sasamicchasi.
[PTS Page 019] [\q  19/]

214.  Evañce kaṇha jānāsi yathaññamanusāsasi,
Kasmā pure mataṃ puttaṃ ajjāpi anusocasi.

215. Ye na labbhā manussena amanussena vā pana,
Jāto me mā marī putto kuto labbhā alabbhiyaṃ,

216. Na mantā mūlabhesajjā osadhehi dhanena vā,
Sakkā ānayituṃ kaṇha yaṃ petamanusocasi.

217. Mahaddhanā mahābhogā raṭṭhavantopi khattiyā,
Pahūtadhanadhaññā ye tepi no ajarāmarā.

218. Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā,
Ete caññe ca jātiyā tepi no ajāmarā.

219. Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ
Ete caññe ca jātiyā tepi no ajarāmarā.

1. Rūpiyamayaṃ - machasaṃ.
2. Araññavanagocarā - machasaṃ.
3. Paṭhavissitā - sīmu.

[BJT Page 46] [\x  46/]

220. Isayo vāpi ye santā saññatattā tapassino,
Sarīraṃ tepi kālena vijahanti tapassino.

221. Bhāvitattā arahanto katakiccā anāsavā,
Nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā.

222. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

223. Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.

224. Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto,
Na socāmi na rodāmi tava sutvāna bhātika1.

225. Evaṃ karonti sappaññā ye honti anukampakā,
Vinivattayanti sokamhā ghato jeṭṭhaṃva bhātaraṃ,

226. Yassa etādisā honti amaccā paricārakā,
Subhāsitena anventi ghato jeṭṭhaṃva bhātaranti.

Kaṇhapetavatthu chaṭṭhaṃ.

2. 7

[PTS Page 020] [\q  20/]

227. Naggo dubbaṇṇarūposi kiso dhamani santhato,
Upphāsuliko kisiko ko nu tvampi mārisa.

228.  Ahaṃ bhadante petomhi duggato yamalokiko,
Pāpakammaṃ karitvāna petalokamito gato

229. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
Kissa kammavipākena petalokamito gato.

1. Bhāsitaṃ - sī.

[BJT Page 48] [\x  48/]

230. Nagaraṃ atthi dasannānaṃ erakacchantivissutaṃ,
Tattha seṭṭhi pure āsiṃ dhanapāloti maṃ viduṃ.

231. Asīti sakaṭavāhānaṃ hiraññassa ahosi me,
Pahūtaṃ me jātarūpaṃ muttā veḷuriyā bahū.

232. Tāva mahaddhanassāpi na me dātuṃ piyaṃ ahu,
Pidahitvā dvāraṃ bhuñjāmi mā maṃ yācanakāddasuṃ.

233. Assaddho maccharī cāsiṃ kadariyo paribhāsako,
Dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ.

234. Vipāko natthi dānassa saññamassa kuto phalaṃ,
Pokkharaññodapānā ārāmāni ca ropite.

235. Papāyo ca vināsesiṃ dugge saṅkamanāni ca,
Svāhaṃ akatakalyāṇo katapāpo tato cuto.

236. Upapanno pettivisayaṃ khuppipāsāsamappito,
Pañca paṇṇāsavassāni katapāpo tato cuto.

237. Nābhijānāmi bhuttaṃ vā pītaṃ vaṃ pana pānīyaṃ,
Yo saṃyamo so vināso yo vināso so saṃyamo.

238. Petā hi kira jānanti yo saṃyamo so vināso,
Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane.

239. Santesu deyyadhammesu dīpaṃ nākāsimattano,
Sohaṃ pacchānutappāmi attakammaphalupago.

240. Uddhaṃ catūhi māsehi kālakiriyā bhavissati.
Ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ.
[PTS Page 021] [\q  21/]

241. Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ,
Ayopākārapariyantaṃ ayasā paṭikujjitaṃ.

242. Tassa ayomayā bhūmi jalitā tejasā yutā.
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.

[BJT Page 50] [\x  50/]

243. Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ,
Phalaṃ pāpassa kammassa tasmā socāmahaṃ bhūsaṃ.

244. Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā,
Mākattha pāpakaṃ kammaṃ āvi vā yadi vā raho.

245. Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā,
Na co dukkhā pamuttyatthi uppaccāpi palāyataṃ.

246. Matteyyā hotha petteyyā kule jeṭṭhāpacāyakā,
Sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathā’ti.

Dhanapālapetavatthu sattamaṃ.

2. 8

247. Naggo kiso pabbajitosi bhante,
Rattiṃ kuhiṃ gacchasi kissa hetu1,
Ācikkha me taṃ api sakkuṇemu
Sabbena cittaṃ paṭipādaye tuvaṃ.

248. Bārāṇasīnagaraṃ dūraghuṭṭhaṃ
Tatthāhaṃ gahapati aḍḍhako dīno,
Adātā gedhitamano āmisasmiṃ
Dussīlyena yamavisayamhi patto.

[PTS Page 022] [\q  22/]

249. So sūcikāya kilamito tehi
Teneva ñātīsu yāmi āmisahetuṃ,
Adānasīlā na ca saddahanti
Dānaphalaṃ hoti paramhi loke.

250. Dhītā ca mayhaṃ lapate abhikkhaṇaṃ
Dassāmi dānaṃ pitunaṃ pitāmahānaṃ,
Upakkhaṭaṃ parivisayanti brāhmaṇe
Yāmyahaṃ andhakavindaṃ bhottunti.
251. Tamavoca rājā anubhaviyāna tampi
Eyyāsi khippaṃ ahampi karissaṃ pūjaṃ,
Ācikkha me taṃ yadi atthi hetu
Saddhāyitaṃ hetuvaco suṇomi.

1. Kiñcakkha hetu - katthaci.

[BJT Page 52] [\x  52/]

252. Tathāti vatvā agamāsi tattha
Bhuñjisu bhattaṃ na ca pana dakkhiṇārahā,
Paccāgami rājagahaṃ punāparaṃ
Pāturahosi purato janādhipassa

253. Disvāna petaṃ punareva āgataṃ
Rājā avoca ahampi kiṃ dadāmi,
Ācikkha me taṃ yadi atthi hetu
Yena tuvaṃ cirataraṃ piṇito siyāti.

254. Buddhañca saṅghaṃ parivisiyāna rāja
Antena pānenapi cīvarena.
Taṃ dakkhiṇaṃ ādisa me hitāya
Evaṃ ahaṃ cirataraṃ pīṇito siyā.

255. Tato ca rājā nipatitva tāvade
Dānaṃ sahatthā atulaṃ daditvā saṅghe,
Ārocayī pakatiṃ tathāgatassa
Tassa ca petassa dakkhiṇaṃ ādisittha.

256. So pūjito ativiya sobhamāno
Pāturahosi purato janādhipassa,
Yakkhohamasmi parividdhippatto
Na mayhamiddhisamasadisā manussā. 1

[PTS Page 023] [\q  23/]

257. Passānubhāvaṃ aparimitaṃ mamedaṃ
Tayānuddiṭṭhaṃ atulaṃ daditvā saṅghe, 2
Santappito satataṃ sadā bahuhi
Yāmyahaṃ sukhito manussadevā’ti.

Cullaseṭṭhipetavatthu aṭṭhamaṃ.

Bhāṇavāraṃ paṭhamaṃ.

2. 9
258. Yassa atthāya gacchāma kambojaṃ dhanahārākā,
Ayaṃ kāmadado yakkho imaṃ yakkhaṃ nayāmase.

259. Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā,
Yānaṃ āropayitvāna khippaṃ gacchāma dvārakanti.

260. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Na tassa sākhaṃ bhañjeyya mittadubbhe hi pāpako.

1. Na mayhamatthi samāsadisā mānusā - machasaṃ.
2. Tayānusiṭṭhaṃ atulaṃ datvā saṅghe - machasaṃ.

[BJT Page 54] [\x  54/]

261. Yassa rukkhassa chāyāya nasīdeyya sayeyya vā,
Khandhampi tassa chindeyya attho ce tādiso siyā’ti.

262. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Na tassa pattaṃ bhindeyya mittadubbho hi pāpako’ti.

263. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Samūlampi taṃ abbuheyya attho ce tādiso siyā’ti.

264. Yassekarattimpi ghare vaseyya
Yatthannapānaṃ puriso labhetha,
Na tassa pāpaṃ manasāpi cintaye
Kataññutā sappurisehi vaṇṇitā.

265. Yassekarantimpi vaseyya
Antena pānena upaṭṭhito siyā,
Na tassa pāpaṃ manasāpi cintaye1
Adūbbhapāṇī dahate mittadubbhiṃ.

266. Yo pubbe katakalyāṇo pacchā pāpena hiṃsati,
Allapāṇihato poso na so bhadrāni passatī’ti

[PTS Page 024] [\q  24/]

267. Yo appaduṭṭhassa narassa dussati
Suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ
Sukhumo rajo paṭivātaṃva khitto’ti.

268. Nāhaṃ devena vā manussena vā
Issariyena vāhaṃ na suppasayho,
Yakkhohamasmi paramiddhipatto
Dūraṅgamo vaṇṇakhalūpapanno’ti.

269. Pāṇi te sabbasovaṇṇo pañcadhāro madhussavo, nānā rasā paggharanti maññehaṃ taṃ purindadanti.

1. Cetaye - sī.

[BJT Page 56] [\x  56/]

270. Namhi devo na gandhabbo napi sakko purindado
Petaṃ maṃ aṅkura jānāhi bheruvamhā idhāgatanti.

271. Kiṃsīlo kiṃsamācāro bheruvasmiṃ pure tuvaṃ,
Kena te brahmacariyena puññaṃ pāṇimhi ijjhatī’ti

272. Tunnavāyo pure āsiṃ bheruvasmiṃ tadā ahaṃ,
Sukicchavutti kapaṇo na me vijjati dātave.

273. Āvesanañca1 me āsi asayyassa upantike,
Saddhassa dānapatino katapuññassa lajjino.

274. Tattha yācanakā yanti nānāgottā vaṇibbakā,
Te ca maṃ tattha pucchanti asayhassa nivesanaṃ.

275. Kattha gacchāma bhaddaṃ vo kattha dānaṃ padīyate,
Tesāhaṃ puṭṭho vakkhāmi asayhassa nivesanaṃ.

276. Paggayha dakkhiṇaṃ bāhuṃ ettha gacchatha bhaddaṃ vo,
Ettha dānaṃ padīyate asayhassa nivesane.

277. Tena pāṇi kāmadado tena pāṇi madhussavo,
Tena me brahmacariyena puññaṃ pāṇimhi ijjhati’ti.

278. Na kira tvaṃ adā dānaṃ sakapāṇihi kassaci,
Parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi.

279. Tena pāṇi kāmadado tena pāṇi madhussavo,
Tena te brahmacariyena puññaṃ pāṇimhi ijjhati.

[PTS Page 025] [\q  25/]

280. Yo so dānamadā bhante pasanto sakapāṇihi,
So hitvā mānusaṃ dehaṃ kinnu so disataṃ gato’ti

1. Nivesanañca - machasaṃ.

[BJT Page 58] [\x  58/]

281. Nāhaṃ pajānāmi asayhasāhino
Aṅgīrasassa gatiṃ āgatiṃ vā sutañca me vessavaṇassa santike
Sakkassa sahavyataṃ gato asayho’ti.

282. Alameva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ,
Pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati.

283. So hi nūna ito gantvā anuppatvāna dvārakaṃ,
Dānaṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ.

284. Dassāmannañca pānañca vatthasenāsanāni ca,
Papañca udapānañca dugge saṅkamanāni ca.

285. Kena te aṅgulī kuṇṭhā mukhañca kuṇḍalīkataṃ,
Akkhinī ca paggharanti kiṃ pāpaṃ pakataṃ tayā’ti.

286. Aṅgīrasassa gahapatino saddhassa gharamesino,
Tassāhaṃ dānavissagge dāne adhikato ahuṃ.

287. Tattha yācanake disvā āgate bhojanatthike,
Ekamantaṃ apakkamma akāsiṃ kuṇḍalīmukhaṃ.

288. Tena me aṅgulī kuṇṭhā mukhañca kuṇḍalīkataṃ,
Akkhinī ca paggharanti taṃ pāpaṃ pakataṃ mayā’ti.

289. Dhammena te kāpurisa mukhañca kuṇḍalīkataṃ,
Akkhini ca paggharanti,
Yaṃ tvaṃ parassa dānassa akāsi kuṇḍalīmukhanti.

290. Kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ,
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni cā’ti.

291. So hi nūna ito gantvā anuppatvāna dvārakaṃ,
Dānaṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ.

292. Dassāmananañca pānañca vatthasenāsanāni ca,
Papañca udapānañca dugge saṅkamanāni cā’ti.

[BJT Page 60] [\x  60/]

293. Tato hi so nivattitvā anuppatvāna dvārakaṃ,
Dānaṃ paṭṭhāpayi aṅkuro yaṃ tumassa sukhāvahaṃ.

[PTS Page 026] [\q  26/]

294. Adā annañca pānañca vatthasenāsanāni ca,
Papañca udapānañca vippasantena cetasā.

295. Ko chāto ko ca tasito ko vatthaṃ parivassati,
Kassa santāni yoggāni ito yojentu vāhanaṃ.

296. Ko chatticchati gandhañca ko mālaṃ ko upāhanaṃ,
Itissu tattha ghosenti kappakā sūdamāgadhā:
Sadā sāyañca pato ca aṅkurassa nivesane’ti.

297. Sukhaṃ supati aṅkuro iti jānāti maṃ jano,
Dukkhaṃ supāmi sindhaka yaṃ na passāmi yācake.

298. Sukhaṃ supati aṅkuro iti jānāti maṃ jano,
Dukkhaṃ supāmi nindhake appakesu vaṇibbake.

299. Sakko ce te varaṃ dajjā tāvatiṃsānamissaro,
Kissa sabbassa lokassa varamāno varaṃ vare’ti.

300. Sakko ce me varaṃ dajjā tāvatiṃsānamissaro,
Kāluṭṭhitassa me sato suriyassuggamanaṃ pati.
Dibbā bhakkhā pātūbhaveyyuṃ sīlavanto ca yācakā,

301. Dadato me na khīyetha datvā nānutapeyyahaṃ,
Dadaṃ cittaṃ pasādeyyaṃ evaṃ sakkaṃ1 varaṃ vare’ti.

302. Na sabbavittāni pare pavecche
Dadeyya dānañca dhanañca rakkhe,
Tasmā hi dānā dhanameva seyyo
Atippadānena kulā na honti.

303. Adānamatidānañca nappasaṃsanti paṇḍitā
Tasmā hi dānā dhanameva seyyo,
Samena vatteyya sadhīradhammo’ti.

1. Etaṃ sakka - machasaṃ.

[BJT Page 62] [\x  62/]

304. Aho vatāre ahameva dajjaṃ
Santo hi maṃ sappurisā bhajeyyuṃ,
Meghova ninnānabhipūrayanto1
Santappaye sabbavaṇibbakānaṃ.

305. Yassa yācanake disvā mukhavaṇṇo pasīdati,
Datvā attamano hoti taṃ gharaṃ vasato sukhaṃ.
306. Yassa yācanake disvā mukhavaṇṇo pasīdati,
Datvā attamano hoti esā yaññassa2 sampadā.

[PTS Page 027] [\q  27/]

307. Pubbeva dānā sumano dadaṃ cittaṃ pasādaye,
Datvā cattamano hoti esā yaññassa sampadā’ti.

308. Saṭṭhivāhasahassāni aṅkurassa nivesane,
Bhojanaṃ dīyate niccaṃ yaññapekkhassa jantuno.

309. Tisahassāni sūdā hi āmuttamaṇikuṇḍalā,
Aṅkuraṃ upajīvanti dāne yaññassa vyāvaṭā.

310. Saṭṭhipurisasahassāni āmuttamaṇikuṇḍalā,
Aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā.

311. Soḷasitthisahassāni sabbālaṅkārarabhūsitā,
Aṅkurassa mahādāne vidhā piṇḍenti nāriyo.

312. Soḷasitthisahassāni sabbālaṅkārabhūsitā,
Aṅkurassa mahādāne sabbigāhā upaṭṭhitā.

313. Bahuṃ bahunnaṃ pādāsi ciraṃ pādāsi khattiyo,
Sakkaccañca sahatthā ca cittīkatvā punappunaṃ.

314. Bahū māse ca pakkhe ca utusaṃvaccarāni ca,
Mahādānaṃ pavattesi aṅkuro dīghamantaraṃ.

315. Evaṃ datvā yajitvā ca aṅkuro dīghamantaraṃ,
So hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahū’ti.

316. Kaṭacchubhikkhaṃ datvāna anuruddhassa indako,
So hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahū.

317. Dasahi ṭhānehi aṅkuraṃ indako atirocati,
Rūpe sadde rase gandhe phoṭṭhabbe ca manorame.

318. Āyunā yasasā ceva vaṇṇena ca sukhena ca,
Ādhipaccena aṅkuraṃ indiko atirocatī’ti.

1. Ninnaṃ paṭipūriyanto - machasaṃ.
2. Puññassa - sī. Mu. Pa.

[BJT Page 64] [\x  64/]

319. Mahādānaṃ tayā dinnaṃ aṅkuro dīghamantaraṃ,
Atidūre nisinnosi āgaccha mama santike’ti.

320. Tāvatiṃse yadā buddho silāyaṃ paṇḍukambale,
Pāricchattakamūlamhī vibhāsi purisuttamo.

321. Dasasu lokadhātūsu sannipatitvāna devatā,
Payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani.

322. Na koci devo vaṇṇena sambuddhaṃ atirocati,
Sabbe deve adhigayha sambuddhova virocati.

[PTS Page 028] [\q  28/]

323. Yojanāni dasa dve ca aṅkuroyaṃ tadā ahu,
Avidūreva buddhassa indako atirocati.

324. Oloketvāna samubuddho aṅkurañcāpi indikaṃ,
Dakkhiṇeyyaṃ pabhāvento idaṃ vacanamabuvī.

325. Mahādānaṃ tayā dinnaṃ aṅkuro dighamantaraṃ,
Atidure nininnosi āgaccha mama santike.

326. Codito bhāvitattena aṅkuro idamabruvi,
Kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ.

327. Ayaṃ so indiko yakkho dajjā dānaṃ parittakaṃ,
Atirocati amhehi cando tārāgaṇe yathā.

328. Ujjaṅgale yathā khette bījaṃ bahukampi1 ropitaṃ,
Na vipulaṃ phalaṃ hoti napi toseti kassakaṃ.

329. Tatheva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ,
Na vipulaṃ phalaṃ hoti napi toseti dāyakaṃ.

330. Yathāpi bhaddake khette bījaṃ appampi ropitaṃ,
Sammā dhāraṃ pavecchante phalaṃ toseti kassakaṃ.

331. Tatheva sīlavantesu guṇavantesu tādisu,
Appakampi kataṃ kāraṃ puññaṃ hoti mahapphala’nti.

332. Viceyya dānaṃ dātabbaṃ yattha dinnaṃ mahapphalaṃ,
Viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā.

333. Viceyya dānaṃ sugatappasatthaṃ
Ye dakkhiṇeyyā idha jīvaloke,
Etesu dinnāni mahapphalāni
Bījāni vuttāni yathā sukhette’ti.

Aṅkurapetavatthu navamaṃ.

1. Bahumpi - machasaṃ.
2. Himavantāva machasaṃ,

[BJT Page 66] [\x  66/]

2. 10

334. Divāvihāragataṃ bhikkhuṃ gaṅgatīre nisinnakaṃ,
Taṃ petī upasaṅkamma dubbaṇṇā bhīrudassanā.
335. Kesā cassā atidīghā yāva bhūmāvalambare,
Kesehi sā paṭicchannā samaṇaṃ etadabuvī.

[PTS Page 029] [\q  29/]

336. Pañcapaṇṇāsavassāni yato kālakatā ahaṃ,
Nābhijānāmi bhuttaṃ vā pītaṃ vā pana pānīyaṃ:
Dehi tvaṃ pānīyaṃ bhante tasitā pānīyāya me’ti.

337. Ayaṃ sītodikā gaṅgā himavannato sandati,
Piva etto gahetvāna kiṃ maṃ yācasi jānīyaṃ.

338. Sacāhaṃ bhante gaṅgāya sayaṃ gaṇhāmi pāniyaṃ,
Lohitaṃ me parivattati tasmā yācāmi pānīyaṃ.

339. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena gaṅgā te hoti lohitanti.

340. Putto me uttaro nāma saddho āsi upāsako,
So mayhaṃ akāmāya samaṇānaṃ pavecchati.

341. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ,
Tamhaṃ paribhāsāmi maccherena upaddutā.

342. Yaṃ tvaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi,
Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ.

343. Etaṃ te paralokasmiṃ lohitaṃ hotu uttaraṃ
Tassa kamma vipākena gaṅgā me hoti lohita’nti.

Uttaramātupetavatthu dasamaṃ.

2. 11

344. Ahaṃ pure pabbajitassa bhikkhuno
Suttaṃ adāsiṃ upagamma yācitā,
Tassa vipāko vipulaphalupalabbhati
Bahū ca me upapajjare vatthakoṭiyo.

[BJT Page 68] [\x  68/]

345. Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ
Anekacittaṃ naranārisevitaṃ,
Sāhaṃ bhuñjāmi ca pārupāmi ca
Pahutacittā1 na ca tāva khīyati.

[PTS Page 030] [\q  30/]

346. Tasseva kammassa vipākamanvayā
Sukhañca sātañca idhūpalabbhati,
Sāhaṃ gantvā punareva mānusaṃ
Kāhāmi puññāni nayayyaputta maṃ.

347. Satta tuvaṃ vassasatā idhāgatā
Jiṇṇā ca vuddhā ca tahiṃ bhavissasi,
Sabbeva te kālakatā ca ñātakā
Kiṃ tattha gantvāna ito karissasi.

348. Satteva vassāni idhāgatāya me
Dibbañca sukhañca samappitāya,
Sāhaṃ gantvā punareva mānusaṃ
Kāhāmi puññāni nayayyaputta manti.

349. So taṃ gahetvāna pasayha bāhāyaṃ
Paccānayitvāna theriṃ sudubbalaṃ,
Vadesi aññampi jalaṃ idhāgataṃ
Karotha puññāni sukhūpalabbhati.

350. Diṭṭhā mahā akatena sādhunā
Petā vibaññanti tatheva mānusā,
Kammañca katvā sukhavedanīyaṃ
Devā manussā ca2 sukhe ṭhitā3 pajāti.

Suttapetavatthu ekādasamaṃ.

2. 12

351. Sovaṇṇa sopānaphalakā sovaṇṇa4 vālukasanthatā
Tattha sogandhiyā vaggu sucīgandhā manoramā.

352. Nānā rukkhehi sañchannā nānāgandhasameritā,
Nānāpadumasañchannā puṇḍarīkasamotatā. 5

353. Surabhī sampavāyantī manuññā māluteritā,
Haṃsā koñcābhirudā cakkavākābhikūjitā.

354. Nānā dijagaṇākiṇṇā nānāgharagaṇāyutā,
Nānāphaladharā rukkhā nānāpupphadharā vanā

1. Pahūtavatthā - sī.
2. Manussā - machasaṃ.
3. Subedhitā - pu.
4. Soṇṇa - sīmu [i]
5. Samogatā- sīmu [ii] pa.

[BJT Page 70] [\x  70/]

[PTS Page 031] [\q  31/]

355. Na manussesu īdisaṃ nagaraṃ yādisaṃ idaṃ
Pāsādā bahukā tuyhaṃ sovaṇṇarūpiyāmayā

356. Daddallamānā ābhanti1 samantā caturo disā,
Pañcadāsisatā tuyhaṃ yā temā2 paricārikā.

357. Tā kambukeyūradharā3 kañcanāveḷa4 bhūsitā,
Pallaṅkā bahukā tuyhaṃ sovaṇṇarūpiyāmayā.

358. Kādalimigasañchannā sajjā gonakasanthatā,
Yattha tvaṃ vāsūpagatā sabbakāmasamiddhinī
359. Sampattāyaḍḍharattāya tato uṭṭhāya gacchasi,
Uyyānabhūmiṃ gantvāna pokkharaññā samantato.

360. Tassā tīre tuvaṃ ṭhāsi harite saddale subhe,
Tato te kaṇṇamuṇḍo sunakho aṅgamaṅgāni khādati.

361. Yadā ca khāyitā āsi aṭṭhisaṅkhalikā katā,
Ogāhasi pokkharaṇiṃ hoti kāyo yathā pure.

362. Tato tvaṃ aṅgapaccaṅgī sucārupiyadassanā,
Vatthena pārupitvāna āyāsi mama santikaṃ.

363. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena kaṇṇamuṇḍo ca sunakho.
Aṅgakamaṅgāni khādati.

364. Kimbilāyaṃ gahapati saddhoāsi upāsako,
Tassāhaṃ bhariyā āsiṃ dussīlā aticāriṇī.

365. So maṃ aticaramānāya sāmiko etadabravī,
Netaṃ channaṃ nappatirūpaṃ yaṃ tvaṃ aticarāsi maṃ.

366. Sāhaṃ ghorañca sapathaṃ musāvādamabhāsisaṃ,
Nāhantaṃ aticarāmi kāyena uda cetasā.

367. Svāhaṃ taṃ aticarāmi kāyena uda cetasā,
Ayaṃ kaṇṇamuṇḍo5 sunakho aṅgamaṅgāni khādatu.

1. Āhenti - sīmu. [I,] pa.
2. Yācemā - sīmu [ii]
3. Kākambukeyūdharā - sīmu [ii,] pa.
4. Kañcanācela - sīmu [ii,] pa.
5. Kaṇṇamuṇḍoca - sīmu, [i,]

[BJT Page 72] [\x  72/]

368. Tassa kammassa vipākaṃ musāvādassa cūbhayaṃ,
Sattavassasatāni ca1 anubhūtaṃ yato hi me,
Kaṇṇamuṇḍo ca sunakho aṅgamaṅgāni khādati.

[PTS Page 032] [\q  32/]

369. Tvañca deva bahūkāro atthāya me idhāgato,
Sumuttāhaṃ kaṇḍamuṇḍassa asokā akutobhayā.

370. Tāhaṃ deva namassāmi yācāmi pañjalīkatā,
Bhuñja amānuse kāme rama deva mayā saha.

371. Bhutvā amānuse kāme2 ramitomhi tayā saha,
Tāhaṃ subhage yācāmi khippaṃ paṭinayāhi ma’nti.

Kaṇṇamuṇḍapetavatthu dvādasamaṃ.

2. 13

372. Ahu rājā brahmadatto pañcālānaṃ rathesabho,
Ahorattānamaccayā rājā kālaṅkarī tadā. 3

373. Tassa āḷāhanaṃ gantvā bhariyā4 kandati ubbari,
Brahmadattaṃ apassanti brahmadattāni kandati.
374. Isī5 ca tattha āgañji sampannacaraṇo muni:
So ca tattha apucchittha ye tattha susamāgatā.

375. Kassa cidaṃ āḷāhanaṃ nānāgandhasameritaṃ,
Kassāyaṃ kandati bhariyā ito dūragataṃ patiṃ.

376. Brahmadattaṃ apassanti brahmadattāti kandati,
Te ca tattha viyākaṃsu ye tattha susamāgatā.

377. Buhmadattassa bhaddante buhmadattassa mārisa,
Tassa idaṃ āḷāhanaṃ nānāgandhameritaṃ.

378. Tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ,
Brahmadattaṃ apassantī buhmadattāti kandati.

379. Chaḷāsīti sahassāni buhmadattasanāmakā, 6
Imasmiṃ āḷāhane daḍḍhā tesaṃ kaṃ anusocasi.

380. Yo rājā cūḷanīputto pañcālānaṃ rathesabho,
Taṃ bhante anusocāmi bhattāraṃ sabbakāmadaṃ.

381. Sabbevahesuṃ rājāno buhmadattasanāmakā,
Sabbeva cūḷanīputtā pañcālānaṃ rathesabhā.

1. Satteva vassasatāni - sīmu [i]
2. Bhūtatā amānusā kāmā - sīmu. [I]
3. Kālamakubbatha - machasaṃ.
4. Bhariyaṃ - sīmu. [I]
5. Isī - sīmu. [I]
6. Brahmadattassa nāmakā - sīmu. [I,] sīmu. [Ii,] pa.

[BJT Page 74] [\x  74/]

[PTS Page 033] [\q  33/]

382. Sabbesaṃ anupubbena mahesittamakārayi,
Kasmā purimake hitvā pacchimaṃ anusovasi.

383. Ātume itthibhūtāya dīgharattāya mārisa,
Yassā me itthibhūta saṃsāre bahū bhāsasi.

384. Ahū itthi ahū puriso pasuyonimpi āgamā,
Evametaṃ atītānaṃ pariyanto na dissati.

385. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
386. Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ,
Yo me sokaparetāya patisokaṃ apānudi.

387. Sāhaṃ abbūḷhasallosmi sītibhūtosmi nibbutā,
Na socāmi na rodāmi tava sutvā mahāmuni.

388. Tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ,
Pattacīvaramādāya pabbaji anagāriyaṃ.

389. Sā ca pabbajitā santā agārasmānagāriyaṃ,
Mettaṃ cittaṃ abhāvesi brahmalokūpapattiyā.

390. Gāmā gāmaṃ vicaranti nigame rājadhāniyo,
Uruvelā nāma so gāmo yattha kālamakubbatha.

391. Mettacittaṃ ābhāvetvā buhmalokūpapattiyā,
Itthicittaṃ virājetvā buhmalokūpagā ahū’ti.

Ubbarīpetavatthu terasamaṃ.
Ubbarīvaggo dutiyo.

Tassuddānaṃ:

Paṇḍumātā ca pitā ca nandā kuṇḍalīneghaṭo.
Dve seṭṭhi tuṇṇavāyo ca:
Vihārasutta sopāṇa ubbarī’ti.