[PTS Vol Pv - ] [\z Pv /] [\f I /]
[BJT Vol Pv - ] [\z Pv /] [\w I /]
[BJT Page 76] [\x  76/]
[PTS Page 033] [\q  33/]

Suttantapiṭake
Petavatthupāḷi

Namo tassa bhagavato arahato sammā sambuddhassa.
3. Cūḷavaggo

3. 1

392. Abhijjamāne vārimhi gaṅgāya idha gacchasi,
Naggo pubbaddhapetova mālādhārī1 alaṅkato.
Kuhiṃ gamissasi peta kattha vāso bhavissatī’ti.

393. Cundatthikaṃ2 gamissāmi peto so iti bhāsati
Antare vāsabhagāmaṃ bārāṇasiyā3 ca santike.

[PTS Page 034] [\q  34/]

394. Tañca disvā mahāmatto koliyo iti vissuto,
Sattuṃ bhattañca petassa pītakañca yugaṃ adā.

395. Nāvāya tiṭṭhamānāya kappakassa adāpayī,
Kappakassa padinnamhi ṭhāne petassudissatha. 4
396. Tato suvatthavasano mālādhārī alaṅkato,
Ṭhāne ṭhitassa petassa dakkhiṇā upakappatha,
Tasmā dajjetha petānaṃ anukampāya punappunaṃ.

397. Sātunna vasanā eke aññe kesanivāsanā.
Petā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā.

398. Dūre eke padhāvitvā aladdhā vinivattare,
Chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā.

399. Keci tattha papatitvā bhūmiyaṃ paṭisumbhitā,
Pubbe akatakalyāṇā aggidaḍḍhāva ātape.

400. Mayaṃ pubbe pāpadhammā apissu avakirīyati,
Sammaggate pabbajite na ca kiñci adamhase

401. Pahūtaṃ antapānampi apissu avakirīyati,
Sammaggate pabbajite na ca kiñci adamhase

402. Akammakāmā alasā sādukāmā mahagghasā,
Ālopapiṇḍadātāro paṭiggahe paribhāsimhase.

1. Māladhārī machasaṃ mālābhārī - katvaci.
2. Cundatthiyaṃ - katthaci cundaṭṭhiyaṃ - machasaṃ.
3. Bārāṇasiṃ - machasaṃ.
4. Petassa dissatha - machasaṃ.
5. Kesanivāsino - syā.
6. Ke ca - machasaṃ.

[BJT Page 78] [\x  78/]

403. Te gharā tā ca dāsiyo tānevābharaṇāni no,
Te aññe paricārenti mayaṃ dukkhassa bhāgino.
404. Veṇī vā avaññā honti rathakārī ca dubbhikā,
Caṇḍālī kapaṇā honti nahāpikā1 ca punappunaṃ.

405. Yāni yāni nihīnāni kulāni kapaṇāni ca,
Tesu teseva va jāyanti esā maccharīno gati.

406. Pubbeva2 katakalyāṇā dāyakā vītamaccharā,
Saggaṃ te paripūrenti obhāsenti ca nandanaṃ.

407. Vejayante ca pāsāde ramitvā kāmakāmino.
Uccākulesu morahatthehi kule jātā yasassino.

[PTS Page 035] [\q  35/]

408. Kūṭāgāre ca pāsāde pallaṅke goṇakatthate,
Vījitaṅgā3 morahatthehi kule jātā yasassino.

409. Aṅkato aṅkaṃ gacchanti mālādhārī alaṅkatā,
Dhātiyo upatiṭṭhanti sāyaṃ pātaṃ sukhesino.

410. Nayidaṃ akatapuññānaṃ katapuññānamevidaṃ,
Asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ.

411. Sukhaṃ akatapuññānaṃ idha natthi parattha ca,
Sukhañca katapuññānaṃ idha ceva parattha ca,

412. Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ,
Katapuññā hi modanti sagge bhogasamaṅgino’ti.

Abhijjamānapetavatthu paṭhamaṃ.

3. 2

413. Kuṇḍinagariyo4 thero sānuvāsī nivāsino,
Poṭṭhapādoti nāmena samaṇo bhāvitindriyo.

414. Tassa mātā pitā bhātā duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokaṃ ito gatā.

1. Kappakā - machasaṃ.
2. Pubbe ca - machasaṃ.
3. Bijitaṅgā - machasaṃ.
4. Kuṇḍināgariyo - sīmu. [I]

[BJT Page 80] [\x  80/]

415. Te duggatā sūcikaṭṭā kilantā naggino kisā,
Uttasantā mahātāsā na dassenti kurūrino.

416. Tassa bhātā vitaritvā naggo ekapathekako,
Catukuṇḍiko bhavitvāna therassa dassayī tumaṃ.

417. Thero cāmanasī katvā tuṇhībhūto apakkami,
So ca viññāpayī theraṃ bhātā petagato ahaṃ.

418. Mātā pitā ca te bhante duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokaṃ ito gatā.

419. Te duggatā sucikaṭṭā kilantā naggino kisā,
Uttasantā1 mahātāsā2 na dassenti kurūrino.
[PTS Page 036] [\q  36/]

420. Anukampassu kāruṇīko datvā anvādisāhi no,
Tava dinnena dānena yāpessanti kurūrino.

421. Thero caritvā piṇḍāya bhikkhu aññe va dvādasa,
Ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā.

422. Thero sabbeva te āha yathā laddhaṃ dadātha me,
Saṅghabhattaṃ karissāmi anukampāya ñātinaṃ.

423. Niyyātayiṃsu therassa thero saṅghaṃ nimantayī,
Datvā anvādisi thero mātu pitu ca bhātuno.

424. Idaṃ me ñātinaṃ hotu sukhitā hontu ñātayo,
Samanantarānudadiṭṭhe bhojanaṃ udapajjatha.

425. Suciṃ paṇitaṃ sampannaṃ anekarasabyañjanaṃ,
Tato uddisayī bhātā vaṇṇavā balavā sukhī.

426. Pahūtaṃ bhojanaṃ bhante passa naggāmbhase mayaṃ,
Tathā bhante parakkama yathā vatthaṃ labhāmase.

1. Ottappatta - syā.
2. Mahattāsā - machasaṃ.

[BJT Page 82] [\x  82/]

427. Thero saṅkārakūṭamhā uccinitvānanantake,
Pilotikaṃ paṭaṃ katvā saṅghe cātuddise adā.

428. Datvā anvādisi thero mātu pitū ca bhātuno,
Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.

429. Samantarānuddiṭṭhe vatthāni udapajjiṃsu1,
Tato suvatthavasano therassa dassayītu maṃ.

430. Yāvatā nandarājassa vijitasmiṃ paṭicchadā,
Tato bahutarā bhante vatthānacchādanāni no.

431. Koseyyakambalīyāni khomakappāsikāni ca,
Vipulā ca mahagghā ca tepākāseva lambare.

432. Te mayaṃ paridahāma yaṃ yaṃ hi manaso piyaṃ,
Tathā bhante parakkama yathā gehaṃ2 labhāmase.

433. Thero paṇṇakuṭiṃ katvā saṅghe cātuddise adā,
Datvā anvādisi thero mātu pitu ca bhātuno.

[PTS Page 037] [\q  37/]

434. Kūṭāgāranivesanā vibhattā bhāgaso mitā,
Na manussesu īdisā yādisā no gharā idha.

435. Kūṭāgāranivesanā vibhattā bhāgaso mitā,
Na manussesu īdisā yādisā no gharā idha.

436. Api dibbesu yādisā tādisā no gharā idha,
Daddallamānā ābhantā samantā caturo disā.

437. Tathā bhante parakkama yathā pānaṃ2 labhāmase,
Thero karakaṃ puretvā saṅghe cātuddise adā.

438. Datvā anvādisi thero mātu pitu ca bhātuno,
Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.

439. Samanantarānuddiṭṭhe pānīyaṃ udapajjatha, 3
Gambhīrā caturassā ca pokkharañño sunimmitā.

440. Sītodikā sūpatitthā sītā appaṭigandhiyā,
Padumuppalasañchannā vārikiñjakkhapūritā.

1. Udapajjiṃsu - sīmu. [I]
2. Pānīyaṃ - machasaṃ.
3. Uppajjatha - machasaṃ.

[BJT Page 84] [\x  84/]

441. Tattha nahātvā pivitvā ca therassa paṭidassayuṃ,
Pahūtaṃ pānīyaṃ bhante pādā dukkhaṃ phalanti no.

442. Āhiṇḍamānā khañjāma sakkhare kusakaṇṭake,
Tathā bhante parakkama yathā yānaṃ labhāmase.

443. Thoro sipāṭikaṃ laddhā saṅghe cātuddise adā,
Datvā anvādisi thero mātu pītu ca bhātuno.

444. Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo,
Samanantarānuddiṭṭhe petā rathenamāgamuṃ.

445. Anukampitamha bhaddante bhattenacchādanena ca,
Gharena pānadānena yānadānena cūbhayaṃ:
Muniṃ kāruṇikaṃ loke bhante vanditumāgatā’ti.

Sānuvāsī petavatthu dutiyaṃ.

3. 3

[PTS Page 038] [\q  38/]

446. Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ
Vimānamāruyha anekacittaṃ,
Tatthacchasi devi mahānubhāve
Pathaddhanī1 paṇṇaraseva candimā2

447. Vaṇṇopi te kanakassa sanniho
Uttattarūpo bhusadassanīyo,
Pallaṅkaseṭṭhe atule nisinnā
Ekā tuvaṃ natthi ca tuyha sāmiko.

448. Imā ca te pokkharañño samantā
Pahūtamālā bahupuṇḍarīkā,
Suvaṇṇacuṇṇehi samantamottā
Na tattha paṅko paṇako ca vijjati.

449. Haṃsā cime dassanīyā manoramā
Udakasmiṃ anupariyanti sabbadā,
Samayya vaggū panadanti sabbe
Bindussarā dundubhinaṃva ghoso.

450. Daddallamānā yasasā yasassinī
Nāvāya ca tvaṃ avalamba tiṭṭhasi,
Āḷārapamhe hasite piyaṃ vade
Sabbaṅgakalyāṇi bhusaṃ virocasi.

1. Samantato - sīmu. [I]
2. Cando - sīmu. [I]

[BJT Page 86] [\x  86/]

451. Idaṃ vimānaṃ virajaṃ same ṭhitaṃ
Uyyānavantaṃ ratinandivaḍḍhanaṃ,
Icchāmahaṃ nāri anomadassane
Tayā saha nandane idha modituṃ.

452. Karohi kammaṃ idha vedanīyaṃ
Cittañca te idha nihitaṃ bhavatu,
Katvāna kammaṃ idha vedanīyaṃ
Evaṃ lacchasi kāmakāminiṃ,

[PTS Page 039] [\q  39/]

453. Sādhūti so tassā paṭissuṇitvā
Akāsi kammaṃ tahiṃ vedaniyaṃ,
Katvāna kammaṃ tahiṃ vedaniyaṃ
Uppajji so māṇavo tassā sahavyata’nti.

Rathakārapetavatthu tatiyaṃ.

Bhāṇavāraṃ dutiyaṃ.

3. 4

454. Bhusāni eko sāliṃ punāparo
Ayañca nārī sakamaṃsalohitaṃ,
Tuvañca gūthaṃ asuciṃ akantikaṃ
Paribhūñjasi kissa ayaṃ vipāko

455. Ayaṃ pure mātaraṃ hiṃsesi1 ayaṃ pana kūṭavāṇijo,
Ayaṃ maṃsāni khāditvā musāvādena vañcesi. 2

456. Ahaṃ manussesu manussabhūtā agāriṇī sabbakulassa issarā,
Santesu pariguyhāmi mā ca kiñci ito adaṃ.

457. Musāvādena chādemi natthi etaṃ mama gehe
Sace santaṃ niguyhāmi gūtho me hotu bhojanaṃ.

458. Tassa kammassa vipākena musāvādassa cūbhayaṃ,
Sugandhasālino bhattaṃ gūthaṃ me parivattati.

459. Avañjhāni ca kammāni na hi kammaṃ vinassati,
Duggandhaṃ kimijaṃ mīḷahaṃ bhuñjāmi ca pivāmi cā’ti.

Bhusapetavatthu catutthaṃ.

1. Hiṃsati - sīmu. [Ii,] pa.
2. Vañceti - sīmu. [Ii,] pa.

[BJT Page 88] [\x  88/]

3. 5

460. Accherarūpaṃ sugatassa ñāṇaṃ
Satthā yathā puggalaṃ byākāsi.
Ussannapuññāpi bhavanti heke
Parittapuññāpi bhavanti heke.

461. Ayaṃ kumāro sīvathikāya chaḍḍito
Aṅguṭṭhasnehena yāpeti rattiṃ,
Na yakkhabhūtā na siriṃsapā1 vā
Viheṭhayeyyuṃ katapuññaṃ kumāraṃ.
[PTS Page 040] [\q  40/]

462. Sunakhāpimassa palihiṃsu pāde
Dhaṅkā sigālā parivattayanti,
Gabbhāsayaṃ pakkhigaṇā haranti
Kākā pana akkhimalaṃ haranti.

463. Na yimassa rakkhaṃ vidahiṃsu keci
Na osadhaṃ sāsapadhūpanaṃ vā,
Nakkhantayogampi na aggahesuṃ
Na sabbadhaññānipi ākiriṃsu.

464. Etādisaṃ uttamakicchapattaṃ
Rattābhataṃ sīvathikāya chaḍḍhitaṃ,
Nonītapiṇḍaṃ va pavedhamānaṃ
Sasaṃsayaṃ jīvitasāvasesaṃ.

465. Tamaddasā devamanussapūjito
Disvā ca taṃ byākari bhūripañño,
Ayaṃ kumāro nagarassimassa
Aggakulīno bhavissati bhogato2 ca.

466. Kissa vataṃ kiṃ pana brahmacariyaṃ
Kissa suciṇṇassa ayaṃ vipāko,
Etādisaṃ vyasanaṃ pāpuṇitvā
Taṃ tādisaṃ paccanubhossatiddhiṃ.

467. Buddhapamukhassa bhikkhusaṅghassa3
Pūjaṃ akāsi janatā uḷāraṃ,
Tatrassa cittassahu4 aññathattaṃ
Vācaṃ tādisaṃ paccanubhossatiddhiṃ.

468. So taṃ vitakkaṃ paṭivinodayitvā. 5
Pītiṃ pasādaṃ paṭiladdhā pacchā,
Tathāgataṃ tetavane vasantaṃ
Yāguyā upaṭṭhāsi sattarattaṃ.

1. Sarīsapā - machasaṃ.
2. Bhogavā - sīmu [i]
3. Saṅghassa - machasaṃ. 4. Cittassa - sīmu [i]
5. Vinodayitvā - machasaṃ.
Pavinodayitvā - sīmu. [I]

[BJT Page 90] [\x  90/]

[PTS Page 041] [\q  41/]

469. Tassa vataṃ taṃ pana buhmacariyaṃ
Tassa suciṇṇassa ayaṃ vipāko,
Etādisaṃ byasanaṃ pāpuṇitvā
Taṃ tādisaṃ paccanubhossatiddhiṃ.

470. Ṭhatvāna so vassasataṃ idheva
Sabbehi kāmehi samaṅgibhūto,
Kāyassa bhedā abhisamparāyaṃ
Sahavyataṃ gacchati vāsavassā’ti.

Kumārapetavatthu pañcamaṃ.

3. 6

471. Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā,
Upphāsulike kisike kānu tvaṃ idha tiṭṭhasi?

472. Ahaṃ bhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.

473. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokaṃ ito gatā.

474. Anāvaṭesu titthesu viciniṃ addhamāsakaṃ,
Santesu deyyadhammesu dīpaṃ nākāsimattano.

475. Nadiṃ upemi tasitā rittakā parivattati,
Chāyaṃ upemi uṇhesu ātapo parivattati.

476. Aggivaṇṇo ca me vāto dahanto upavāyati:
Etañca bhante arahāmi aññañca pāpakaṃ tato.

477. Gantvāna hatthinīpuraṃ cajjesi mayha mātaraṃ,
Dhītā ca te mayā diṭṭhā duggatā yamalokikā.

478. Pāpakammaṃ karitvāna petalokaṃ ito gatā,
Atthi ca me ettha nikkhittaṃ anakkhātañca naṃ mayā.

[BJT Page 92] [\x  92/]

479. Cattāri satasahassāni pallaṅkassa ca heṭṭhato,
Tato me dānaṃ dadatu1 tassā ca hotu jivikā.

480. Dānaṃ datvā ca me mātā dakkhiṇaṃ anudissatu2
Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī.

481. Sādhūti so paṭissutvā gantvāna hatthiniṃ puraṃ avoca tassā mātaraṃ,
Dhītā ca te mayā diṭṭhā duggatā yamalokikā.

482. Pāpakammaṃ karitvāna petalokaṃ ito gatā,
Sā maṃ tattha samādapesi vajjesi mayha mātaraṃ.

483. Dhītā ca te mayā diṭṭhā duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokaṃ ito gatā.

484. Atthi ca me ettha nikkhittaṃ anakkhātañca taṃ mayā,
Cattāri satasahassāni pallaṅkassa ca heṭṭhato:
Tato me dānaṃ dadatu tassā ca hotu jīvikā.

485. Dānaṃ datvāna me mātā dakkhiṇaṃ anudissatu, 3
Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī.
[PTS Page 042] [\q  42/]

486. Tato hi sā dānamadā datvā ca tassā dakkhiṇanamādisi,
Peti ca sukhitā āsi sarīraṃ cārudassana’nti.

Seriṇīpetavatthu chaṭṭhaṃ.

3. 7

487. Naranāripurakkhato yuvā rajanīyehi kāmaguṇehi sobhasi,
Divasaṃ anubhosi kāraṇaṃ kimakāsi purimāya jātiyā.

488. Ahaṃ rājagahe ramme ramaṇīye giribbaje,
Migaluddo pure āsiṃ lohitapāṇī dāruṇo.

489. Avirodhakaresu pāṇīsu puthusattesu paduṭṭhamānaso,
Vicariṃ atidāruṇo tadā4 parahiṃsāya rato asaññato.

490. Tassa me sahāyo suhado5 saddho āsi upāsako,
Sopi maṃ anukampanno nivāresi punappunaṃ.

1. Dadattha - sīmu [ii]
2. Ādissatu me - sīmu [ii]
Anudissati - sīmu [i]
3. Anudicchatu - machasaṃ, anvādissatu - syā
4. Sadā - machasaṃ.
5. Suhadayo - machasaṃ.

[BJT Page 94] [\x  94/]

491. Mākāsi pāpakaṃ kammaṃ mā tāta duggati agā,
Sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā.

492. Tassāhaṃ vacanaṃ sutvā sukhakāmissa hitānukampino,
Nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā.

493. So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayī,
Sace divā hanasi pāṇino atha te rattiṃ bhavatu saññamo.

494. Svāhaṃ divā hanitva1 pāṇino virato rattimahosiṃ saññato,
Rattāhaṃ parivāremi divā khajjāmi duggato.

495. Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ,
Divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ.

[PTS Page 043] [\q  43/]

496. Ye ca te sattānuyogino dhuvaṃ payuttā sugatassa sāsane,
Maññāmi te amatameva kevalaṃ adhigacchanti padaṃ asaṅkhata’nti.

Migaluddakapetavatthu sattamaṃ.

3. 8

497. Kūṭāgāre ca pāsāde pallaṅke goṇakatthake,
Pañcaṅgikena turiyena ramasi suppavādite,

498. Tato ratyā vyavasāne suriyassuggamanampati,
Apaviddho susānasmiṃ bahudukkhaṃ nigacchasi.

499. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasi.

500. Ahaṃ rājagahe ramme ramaṇīye giribbaje,
Magaluddo pure āsiṃ luddo cāsimasaññato.

501. Tassa me sahāyo suhado saddho āsi upāsako,
Tassa kulupago bhikkhu āsi gotamasāvako.

502. Sopi maṃ anukampanno nivāresi punappunaṃ,
Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā.

1. Hanitvā - machasaṃ.

[BJT Page 96] [\x  96/]

503. Sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā.
Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino.

504. Nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā,
So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayī.

505. Sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo.
Svāhaṃ divā hanitva pāṇino virato rattimahosiṃ saṃyato.

506. Rattāhaṃ paricāremi divā khajjāmi duggato,
Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ:
Divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ.

507. Ye ca te satatānuyogino dhuvayuttā sugatassa sāsane,
Maññāmi te amatameva kevalaṃ adhigacchanti padaṃ asaṅkhata’nti.

Dutiya migaluddakapetavatthu aṭṭhamaṃ.

3. 9

508. Mālī kiriṭī keyūri gattā te candanussadā,
Pasannamukhavaṇṇosi suriyavaṇṇova sobhasi.

509. Amānusā pārisajjā ye teme paricārakā,
Dasakaññāsahassāni yā temā paricārakāka.

510. Tā kambukeyūra dharā kañcanāvelabhūsitā,
Mahānubhāvosi tuvaṃ lomahaṃsanarūpavā:
Piṭṭhimaṃsāni attano sāmaṃ ukkaḍḍha khādasi.

511. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena piṭṭhimaṃsāni attano sāmaṃ ukkaḍḍha khādasi.

[PTS Page 044] [\q  44/]

512. Attanohaṃ anatthāya jīvaloke acārisaṃ,
Pesuññāmusāvādena nikativañcanāya ca.

513. Tatthāhaṃ parisaṃ gantvā saccakāle upaṭṭhite,
Atthaṃ dhammaṃ niraṃkatvā1 adhammamanuvattisaṃ.
1. Nirākatvā - sīmu

[BJT Page 98] [\x  98/]

514. Evaṃ so khādatattānaṃ yo hoti piṭṭhimaṃsiko,
Yathāhaṃ ajja khādāmi piṭṭhimaṃsāni attano,

515. Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ
Anukampakā ye kusalā vadeyyuṃ,
Mā pesunaṃ mā ca musā abhāṇi
Mā khosi piṭṭhimaṃsiko tuva’nti.

Kūṭavinicchayikapetavatthu navamaṃ.

3. 10

516. Antaḷikkhasmiṃ tiṭṭhanto duggandho pūti vāyasi,
Mukhañca te kimayo putigandhaṃkhādanti kiṃ kammaṃ makāsi pubbe

517. Tato satthaṃ gahetvāna okkanatanti punappunaṃ,
Kharena paripphositvā okkanatanti punappunaṃ.

518. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasīti.

519. Ahaṃ rājagahe ramme ramaṇīye giribbaje,
Issaro dhanadhaññassa supahūtassa mārisa.

520. Tassāyaṃ me bhariyā ca dhītā ca suṇisā ca me, tā mālaṃ uppalañcāpi paccagghañca vilepanaṃ
Thūpaṃ harantiyo vāresiṃ taṃ pāpaṃ pakataṃ mayā.

521. Chaḷāsītisahassāni mayaṃ paccattavedanaṃ,
Thūpapūjaṃ vivaṇṇetvā paccāma niraye bhusaṃ.

522. Ye ca kho thūpapūjāya vattante arahato mahe.
Ādīnavaṃ pakāsenti vivecayatha1 ne tato.

523. Imā ca passa āyantiyo mālādhārī alaṅkatā,
Mālāvipākaṃ anubhonti2 samiddhā tā yasassiniyo.
[PTS Page 045] [\q  45/]

524. Tañca disvāna accheraṃ abbhutaṃ lomahaṃsanaṃ,
Namo karonti sappaññā vandanti taṃ mahāmuniṃ.

525. So hi nūna ito gantvā yoniṃ laddhāna mānusi,
Thūpapūjaṃ karissāmi appamatto punappunanti’.
Dhātuviviṇaṇikapetavatthu dasamaṃ.

Cūḷavaggo tatiyo.

Tassuddānaṃ: -

Abhijjamāno koṇḍañño rathakārī bhūsena ca,
Kumāro gaṇikā ceva dve luddā piṭṭhapūjayo:
Vaggo tena pavuccatī’ti.

1. Vivecayetha - machasaṃ.
2. Anubhontiyo - machasaṃ.