[CPD Classification 2.5.7]
[PTS Vol Pv - ] [\z Pv /] [\f I /]
[BJT Vol Pv - ] [\z Pv /] [\w I /]
[BJT Page 100] [\x 100/]
[PTS Page 045] [\q  45/]

Suttantapiṭake
Namo tassa bhagavato arahato sammā sambuddhassa.

4. Mahāvaggo

4. 1

526. Vesālī nāma nagaratthi vajjīnaṃ
Tattha ahu licchavi ambasakkharo,
Disvāna petaṃ nagarassa bāhiraṃ
Tattheva pucchitthaṃ taṃ kāraṇatthiko.

527. Seyyā nisajjā nayimassa atthi
Abhikkamo natthi paṭikkamo vā1,
Asitapītakhāyitavatthabhogā
Paricārikā sāpi2 imassa natthi

528. Ye ñātakā diṭṭhasutā suhajjā
Anukampakā yassa pubbe ahesuṃ3,
Daṭṭhumpi te dāni na taṃ labhanti
Virādhitatto4 hi janena tena.

529. Na oggatantassa bhavanti mittā
Jahanti mittā vikalaṃ viditvā,
Atthañca disvā parivārayanti
Bahū ca mittā uggatattassa honti.

530. Nihīnatto sabbabhogenahi kiccho
Sammakkhito samparibhinta gatto,
Ussāvabinduva palippamāno5
Ajja suve jīvitassūparodho.

[PTS Page 046] [\q  46/]

531. Etādisaṃ uttamakicchapattaṃ
Uttāsitaṃ pucimandassa sūle,
Attha tvaṃ kena vaṇṇena vadesi yakkha
Jīva bho jīvitameva seyyoti.

532. Sālohito esa ahosi mayhaṃ
Ahaṃ sarāmi purimāya jātiyā,
Disvā ca me kāruññamahosi rāja
Mā pāpadhammo nirayaṃ patāyaṃ.

533. Ito cuto licchavi esa poso
Sattussadaṃ nirayaṃ ghorarūpaṃ,
Upapajjati dukkatakammakārī
Mahābhitāpaṃ kaṭukaṃ bhayānakaṃ

1. Paṭikkamo ca - machasaṃ.
2. Pariharaṇā - pu. , Paricāraṇā - keci.
3. Ahesuṃ pubbe - machasaṃ.
4. Virājitatto - machasaṃ.
5. Palimpamāno - machasaṃ.

[BJT Page 102] [\x 102/]

534. Anekabhāgena guṇena seyyo
Ayameva sūlo nirayena tena,
Ekantadukkhaṃ kaṭukaṃ bhayānakaṃ
Ekantatippaṃ nirayaṃ patāyaṃ.

535. Idañca sutvā vacanaṃ mameso
Dukkhūpanīto vijaheyya pāṇaṃ,
Tasmā ahaṃ santīke na bhaṇāmi
Mā me kato jīvitassūparodho.

536. Aññato eso purisassa attho
Aññampi icchāmase pucchituṃ tuvaṃ,
Okāsakammaṃ sace no karosi
Pucchāmi taṃ na ca no kujjhitabbaṃ.

537. Addhā paṭiññā me tadā ahu
Nācikkhanā appasantassa hoti,
Akāmā saddheyyavacoti katvā
Pucchassu maṃ kāmaṃ yathā visayhaṃ

538. Yaṃ kiñcāhaṃ cakkhunā passissāmi
Sabbatampi tāhaṃ abhisaddaheyyaṃ,
Disvāna taṃ nopi ce saddaheyyaṃ
Kareyyāsi me yakkha niyassakammaṃ.

[PTS Page 047] [\q  47/]

539. Saccappaṭiññā tava mesā hotu
Sutvāna dhammaṃ labhassuppasādaṃ,
Aññatthiko no ca paduṭṭhacitto
Yaṃ te sutaṃ asutaṃ cāpi dhammaṃ
Sabbaṃ ācikkhissaṃ yathā pajānaṃ

540. Setena assena alaṅkatena
Upayāsi sūlāvutakassa santike,
Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ
Kissetaṃ kammassa ayaṃ vipāko.

541. Vesāliyā tassa nagarassa majjhe
Cikkhallamagge narakaṃ ahosi,
Gosīsamekāhaṃ pasannacitto
Setaṃ gahetvā narakasmiṃ nikkhipiṃ.

1. Paṭiññātame taṃ - machasaṃ.

[BJT Page 104] [\x 104/]

542. Etasmiṃ pādāni patiṭṭhapetvā
Mayañca aññe ca atikkamimha,
Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ
Tasseva kammassa ayaṃ vipāko.

543. Vaṇṇo ca te sabbadisā pabhāsati
Gandho ca te sabbadisā pavāyati,
Yakkhiddhipattosi mahānubhāvo
Naggo cāsi kissa ayaṃ vipāko.

544. Akkodhano niccapasannacitto
Saṇhāhi vācāhi janaṃ lapemi, 1
Tasseva kammassa ayaṃ vipāko
Dibbo me vaṇṇo satataṃ pabhāsati.

545. Yasañca kittiñca dhamme ṭhitānaṃ
Disvāna mantemi pasannacitto,
Tasseva kammassa ayaṃ vipāko
Dibbo me gandho satataṃ pavāyati.

[PTS Page 048] [\q  48/]

546. Sahāyanaṃ titthasmiṃ nahāyantānaṃ2
Thale gahetvā nidahissa dussaṃ,
Khiḍḍatthiko no ca paduṭṭhacitto
Tenamhi naggo kasirā ca vutti

547. Yo kīḷamāno pakaroti pāpaṃ
Tassidisaṃ3 kammavipākamāhu
Akīḷamāno pana yo karoti
Kiṃ tassa kammassa vipākamāhu.

548. Ye duṭṭhasaṅkappamānā manussā
Kāyena vācāya ca saṅkiliṭṭhā,
Kāyassa bhedā abhisamparāyaṃ
Asaṃsayaṃ te nirayaṃ upenti.

549. Apare pana sugatiṃ āsamānā
Dāne ratā saṃgahitattabhāvā,
Kāyassa bhedā abhisamparāyaṃ
Asaṃsayaṃ te sugatiṃ upenti.

1. Upemi - machasaṃ,
2. Nahāyantānaṃ - machasaṃ.
3. Tassedisaṃ - machasaṃ.

[BJT Page 106] [\x 106/]

550. Taṃ kinti jāneyyaṃ ahaṃ avecca
Kalyāṇapāpassa ayaṃ vipāko,
Kiṃ vāhaṃ disvā abhisaddabheyyaṃ
Ko vāpi maṃ saddabhāpeyya etaṃ

551. Disvā ca sutvā vā1 abhisaddahassu
Kalyāṇapāpe ubhaye asante
Kalyāṇapāpassa ayaṃ vipāko,
Siyā nu sattā sugatā duggatā vā.

552. No cettha kammāni kareyyuṃ maccā
Kalyāṇipāpāni manussaloke,
Nāhesuṃ sattā sugatā duggatā vā
Hīnappaṇitā ca manussaloke.

553. Yasmā ca kammāni karonti maccā
Kalyāṇapāpāni manussaloke,
Tasmā hi sattā sugatā duggatā vā
Hīnappaṇītā ca manussaloke

[PTS Page 049] [\q  49/]

554. Dvayajja kammānaṃ vipākamāhu
Sukhassa dukkhassa ca vedanīyaṃ,
Tā devatāyo paricārayanti paccenti2 bālā dvayataṃ apassino.

555. Namatthi kammāni sayaṃ katāni
Datvāpi me natthi so ādiseyya, acchādanaṃ sayanamathannapānaṃ
Tenamhi naggo kasirā ca vutti.

556. Siyā nu kho kāraṇaṃ kiñca yakkha
Acchādanaṃ yena tuvaṃ labhetha,
Ācikkha me taṃ yadatthi hetu
Saddhāyitaṃ hetu vaco suṇoma.

557. Kappinako3 nāma idhatthi bhikkhu
Jhāyī susīlo arahā vimutto.
Guttindriyo saṃvutapātimokkho
Sītībhūto uttamadiṭṭhipatto.

558. Sakhilo vadaññū suvaco sumukho
Svāgamo suppaṭimuttako ca,
Puññassa khettaṃ araṇavihārī
Devamanussānañca dakkhiṇeyyo.

1. Sutvā - sīmu [i]
2. Paccanti - sīmu [i]
3. Kappitako - machasaṃ.
[BJT Page 108] [\x 108/]

559. Santo vidhūmo anīgho nirāso
Mutto visallo amamo avaṅko,
Nirūpadhi sabbapapañca khīṇo
Tisso vijjā anuppatto jūtīmā.

560. Appaññāto disvāpi na sujāno
Munīti naṃ vajjisu voharanti,
Jānanti taṃ yakkhabhūtā anejaṃ
Kalyāṇadhammaṃ vicaranti1 loke.
561. Tassa tuvaṃ ekaṃ yugaṃ duve vā
Mamuddisitvāna sace dadetha,
Paṭiggahītāni ca tāni assu
Mamañca passetha sannaddhadussaṃ.

[PTS Page 050] [\q  50/]

562. Kasmiṃ padese samaṇaṃ vasantaṃ
Gantvāna passemu mayaṃ idāni,
Samajja2 kaṅkhaṃ vicikicchitañca
Diṭṭhivisūkāni ca ko vinodaye. 3

563. Eso nisinno kapinaccanāyaṃ
Parivārito devatāhi bahūhi.
Dhammiṃ yathaṃ bhāsati saccanāmo
Sakasmimācerake appamatto.

564. Tathāhaṃ kassāmi gantvā idāni
Acchādayissaṃ samaṇaṃ yugena,
Paṭiggahītāni ca tāni assu
Tuvañca passemu sannaddhadussaṃ.

565. Mā akkhaṇe pabbajitaṃ upāgami
Sādhu vo licchavi nesa dhammo,
Tato ca kāle upasaṅkamitvā
Tattheva passāhi raho nisinnaṃ.

566. Tathāti vatthā agamāsi tattha
Parivārito dāsagaṇena licchavi,
So taṃ nagaraṃ upasaṅkamitvā
Vāsūpagacchittha sake nivesane.

1. Vicarantaṃ - sīmu [i]
2. Yo majja - machasaṃ. 3. Vinodeyya me - machasaṃ.

[BJT Page 110] [\x 110/]

567. Tato ca kāle gihikiccāni katvā
Nahātvā pivitvā ca khaṇaṃ labhitavā,
Viceyya peḷāto yugāni aṭṭha
Gāhāpayī dāsagaṇena licchavi.

[PTS Page 051] [\q  51/]

568. So taṃ padesaṃ upasaṅkamitvā
Tamaddasā samaṇaṃ santacittaṃ,
Paṭikkamantaṃ gocarato nivattaṃ
Sītibhūtaṃ rukkhamūle nisinnaṃ.

569. Tamenaṃ avoca upasaṅkamitvā
Appābādhaṃ phāsuvihārañca pucchi.
Vesāliyaṃ licchavihaṃ bhadante
Jānanti maṃ liccavi ambasakkharo.

570. Imāni me aṭṭhayugā subhāni
Patigaṇha bhante padadāmi tuyhaṃ.
Teneva atthena idhāgatosmi
Yathā ahaṃ attamano bhaveyyaṃ.
571. Duratova samaṇā brāhmaṇā ca
Nivesanaṃ te parivajjayanti,
Pattāni bhijjanti ca te nivesane
Saṅghāṭiyo cāpi vipāṭayanti. 1

572. Athāpare pādakuṭhārikābhi
Avaṃsirā samaṇā pātayanti,
Etādisaṃ pabbajitā vihesaṃ
Tayā kataṃ samaṇā pāpuṇanti.

573. Tiṇena telampi na tvaṃ adāsi
Mūḷahassa maggampi na pāvadāsi,
Andhassa daṇḍaṃ sayamādiyāsi
Etādiso kadariyo asaṃvuto2
Atha tvaṃ kena vaṇṇena kimeva disvā
Amhehi saha saṃvibhāgaṃ karosi,

574. Paccemi bhante yaṃ tvaṃ vadesi
Vihesayiṃ samaṇe brāhmaṇe ca,
Khiḍḍhattiko no ca paduṭṭhacitto
Etampi me dukkaṭameva bhante.

[PTS Page 052] [\q  52/]

1. Vidāḷayanti - machasaṃ.
2. Asaṃvuto tuvaṃ - machasaṃ.

[BJT Page 112] [\x 112/]

575. Khiḍḍāya yakkho pasavitva pāpaṃ
Cedeti dukkhaṃ asamatta bhogī,
Daharo yuvā nagganiyassa bhāgī
Kiṃsu tato dukkhatarassa hoti.

576. Taṃ disvā saṃvegamalatthaṃ bhante
Tappaccayā tāhaṃ dadāmi dānaṃ,
Paṭigaṇha bhante vatthayugāni aṭṭha
Yakkhassimā gacchantu dakkhiṇāyo.

577. Addhāhi dānaṃ bahudhā pasatthaṃ
Dadato ca te akkhayadhammamatthu,
Paṭigaṇhāmi te vatthayugāni aṭṭha
Yakkhassimā gacchantu dakkhiṇāyo.

578. Tato ca so ācamayitva licchavi
Therassa datvāna yugāni aṭṭha,
Paṭiggahītāni ca tāni cassu
Yakkhañca passetha sannaddhadussaṃ.
579. Tamaddasā candanasāralittaṃ
Ājaññamārūḷhamuḷāravaṇṇaṃ,
Alaṅkataṃ sādhu nivatthadussaṃ
Parivāritaṃ yakkhamahiddhipattaṃ

580. So taṃ disvā attamano udaggo
Pahaṭṭhacitto ca subhaggarūpo,
Kammañca disvāna mahāvipākaṃ
Sandiṭṭhikaṃ cakkhunā sacchikatvā.

581. Tamenaṃ avoca upasaṅkamitvā
Dassāmi dānaṃ samaṇabrāhmaṇānaṃ,
Na cāpi me kiñci adeyyamatthi
Tuvaṃ ca me yakkha bahūpakāroti.

[PTS 053]

582. Tuvaṃ ca me licchavī ekadesaṃ
Adāsi dānāni amoghametaṃ,
Svāhaṃ karissāmi tayā ca1 sakkhiṃ
Amānuso mānusakena saddhinti.

1. Tayā ca - machasaṃ.

[BJT Page 114] [\x 114/]

583. Gatī ca bandhū ca parāyaṇañca
Mitto mamāsi atha devatāsi,
Yācāmahaṃ1 pañjaliko bhavitvā
Icchāmi taṃ yakkha punāpi daṭṭhūnti.

584. Sace tuvaṃ assaddho bhavissasi
Kadariyarūpo vippaṭipannacitto,
Teneva maṃ na licchasi dassanāya
Disvā ca taṃ nopi ca ālapissaṃ.

585. Sace2 tuvaṃ bhavissasi dhammagāravo
Dāne rato saṅgahitattabhāvo,
Opānabhūto samaṇabrāhmaṇānaṃ
Evaṃ mamaṃ lacchasi dassanāya.

586. Disvā ca taṃ ālapissaṃ bhadante
Imañca sūlato lahuṃ pamuñca,
Yato nidānaṃ akarimbha sakkhiṃ
Maññāma sūlāvutakassa kāraṇā.

587. Te aññamaññaṃ akarimha sakkhiṃ
Ayañca sūlāvuto3 lahuṃ pamutto,
Sakkacca dhammāni samācaranto
Mucceyya so nirayā ca tamhā.

588. Kammaṃ siyā aññatra vedanīyaṃ
Kapapinakañca [PTS Page 054] [\q 54/]      upasaṅkamitvā,
Teneva saha saṃvibhajitva kāle
Sayammukhenupanisajja puccha.

589. So te akkhissati etamatthaṃ
Tameva bhikkhuṃ upasaṅkamitvā,
Pucchassu aññatthiko no ca paduṭṭhacitto
So te sutaṃ asutaṃ cāpi dhammaṃ,
Sabbampi akkhissati yathā pajānaṃ.

590. So tattha rahassaṃ samullapitvā
Sakkhiṃ karitvāna amānusena,
Pakkāmi so licchavīnaṃ sakāsaṃ
Atha brūvi parisaṃ sannisinnaṃ.

1. Yācāmi taṃ - machasaṃ.
2. Sace pana - machasaṃ.
3. Sūlato - machasaṃ.
[K-7-03]

[BJT Page 116] [\x 116/]

591. Suṇantu bhonto mama ekavākyaṃ
Varaṃ varissa labhissāmi atthaṃ,
Sulāvuto puriso luddakammo
Paṇihitadaṇḍo anusattarūpo

592. Ettāvatā vīsati rattimattā
Yato āvuto neva jīvati na mato,
Tāhaṃ mocayissāmi dāni
Yathāmati anujānātu saṅghoti.
593. Etañca aññaṃ ca lahuṃ pamuñca
Ko taṃ vadetha tathā karontaṃ,
Yathā pajānāsi tathā karohi
Yathāmati anujānāti saṅghoti.

594. So taṃ padesaṃ upasaṅkamitvā
Sūlāvutaṃ mocayi khippameva,
Mā bhāyi sammāti ca taṃ avoca
Tikicchakānañca upaṭṭhapesi.

[PTS Page 055] [\q  55/]

595.  Kappinakañca upasaṅkamitvā
Tena samaṃ saṃvibhajitvā kāle,
Sayammukhenupanisajja licchavi
Tatheva pucchitthaṃ naṃ kāraṇatthiko.

596. Sūlāvuto puriso luddakammo
Paṇihutadaṇḍo anusattarupo,
Ettāvatā vīsatirattimattā
Yato āvuto neva jīvati na mato.

597. So mocito gantvā mayā idāni
Etassa yakkhassa vaco hi bhante,
Siyā nu kho kāraṇaṃ kiñcideva
Yena so nirayaṃ no vajeyya

598. Ācikkha yadi atthi hetu
Saddhāyitaṃ hetu vaco suṇoma,
Na tesaṃ kammānaṃ vināsamatthi
Avedayitvā idha byantibhāvo.

[BJT Page 118] [\x 118/]

599. Sace sa dhammāni1 samācareyya
Sakkacca rattindivamappamatto
Mucceyya so nirayā ca tamhā
Kammaṃ siyā aññatra vedanīyanti.

600. Aññato eso purisassa attho
Mamampidāni anukammapa bhante,
Anusāsa maṃ ovada bhūripañña
Yathā ahaṃ no nirayaṃ vajeyyanti.

601. Ajjeva buddhaṃ saraṇaṃ upehi
Dhammañca saṅghañca pasannacitto,
Tatheva sikkhāya padāni pañca
Akhaṇḍa phullāni samādiyassu.

602. Pāṇātipātā viramassu khippaṃ
Loke adinnaṃ parivajjayassu
Amajjapo mā ca musā abhāṇī
Sakena dārena ca hohi tuṭṭho,
Imañca ariyaṃ aṭṭhaṅgavarenupetā
Samādiyāhi kusalaṃ sukhudrayaṃ

[PTS Page 056] [\q  56/]

603. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ
Antaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca,
Dadāhi ujubhūtesu vippasannena cetasā.

604. Bhikkhū pi sīlasampanne vītarāge bahussute
Tappehi annapānena sadā puññaṃ pavaḍḍhati.

605. Evañca dhammāni samācaranto
Sakkacca rattindivamappamatto,
Mucceyya so tvaṃ nirayā ca tamhā
Kammaṃ siyā aññatra vedanīyanti.

606. Ajje va buddhaṃ saraṇaṃ upemi
Dhammañca saṅghañca pasannacitto,
Tatheva sikkhāya padāni pañca
Akhaṇuḍaphullāni samādiyāmi.

607. Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi,
Amajjapo no ca musā bhaṇāmi
Sakena dārena va bhomi tuṭṭho,
Imañca ariyaṃ aṭṭhaṅga varenupetaṃ,
Samādiyāmi kusalaṃ sukhudrayaṃ

1. Kammāni - pa, sīmu [ii]

[BJT Page 120] [\x 120/]

608. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ,
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca.

609. Bhikkhu pi sīlasampanne vītarāge bahussute,
Dadāmi na vikampāmi buddhānaṃ sāsane rato.

610. Etādiso licchavi ambasakkharo
Vesāliyaṃ aññataro upāsako,
Saddho mudukārakaro ca bhikkhu
Saṅghañca sakkacca tadā upaṭṭhahi.

611. Sūlāvuto ca arogo hutvā
Serī sukhī pabbajjaṃ upāgami,
Bhikkhuñca āgamma kappinakuttamaṃ
Ubhopi sāmaññaphalāni ajjhaguṃ.

[PTS Page 057] [\q  57/]

612. Etādisā sappurisāna sevanā
Mahapphalā hoti sataṃ vijānataṃ,
Sūlāvuto aggaphalaṃ aphassayi
Phalaṃ kaniṭṭhaṃ pana ambasakkharo’ti.

Ambasakkharapetavatthu paṭhamaṃ.

4. 2

613. Suṇātha1 yakkhassa ca vāṇijāna ca
Samāgamo yattha tadā ahosi,
Yathā kathaṃ itarītarena cāpi
Subhāsitaṃ tañca suṇātha1 sabbe.

624. Yo so ahu rājā pāyāsi nāmo
Bhummānaṃ sahavyagato2 yasassī,
So modamānova sake vimāne
Amānuso mānuse ajjhahāsīti.

625. Vaṅke araññe amunassaṭṭhāne
Kantāre appodake appabhakkhe,
Suduggame vaṇṇupathassa majjhe,
Vaṅkaṃ bhayā naṭṭhamanā manussā.

1. Suṇotha - sīmu [ii] machasaṃ.
2. Sahabya - machasaṃ.

[BJT Page 122] [\x 122/]

616. Nayidha phalā mūlamayā ca santi
Upādānaṃ natthi kuto idha bhakkho,
Aññatra paṃsūhi ca vālukāhi ca
Tattāhi uṇhāhi ca dāruṇāhi ca.

617. Ujjaṅgalaṃ tattamivaṃ kapālaṃ
Anāyasaṃ paralokena tulyaṃ,
Luddānamāvāsamidaṃ purāṇaṃ
Bhūmippadeso abhisattarūpo.

618. Atha tumhe kena vaṇṇena
Kimāsamānā imaṃ padesaṃ hi.
Anuppaviṭṭhā sahasā samecca
Lobhā bhayā athavā sampamūḷhā.

619. Magadhesu aṅgesu ca satthavāhā
Āropayitvā paṇiyaṃ puthuttaṃ,
Te yāmase sindhusovīrabhūmiṃ
Dhanatthikā uddayaṃ patthayānā

620. Divā pipāsaṃ’nadhi vāsayantā1
Yoggānukampañca samekkhamānā,
Etena vegena āyāma sabbe
Rattiṃ maggaṃ paṭipannā vikāle.

621. Te duppayātā aparaddhamaggā
Andhākulā vippanaṭṭhā araññe,
Suduggame vaṇṇupathassa majjhe
Disaṃ na jānāma pamūḷhacittā.

622. Idañca disvāna adiṭṭhapubbaṃ
Vimānaseṭṭhañca tuvañca yakkha,
Taduttariṃ jīvitamāsamānā
Disvā patīnā sumanā udaggāti.

623. Pāraṃ samuddassa idañca vaṇṇuṃ
Vettācaraṃ saṅkupathañca maggaṃ,
Nadiyo pana pabbatānañca duggā
Puthuddisā gacchatha bhogahetu.

624. Pakkhandiyāna vijitaṃ paresaṃ
Verajjake mānuse pekkhamānā,
Yaṃ vo sutaṃ vā athavāpi diṭṭhaṃ
Accherakaṃ taṃ vo suṇoma tātā.

1. Pipāsaṃ anadhivāsayantā - sīmu. [Ii]

[BJT Page 124] [\x 124/]

625. Itopi accherataraṃ kumāra
Na no sutaṃ vā athavāpi diṭṭhaṃ,
Atītamānusakkameva sabbaṃ
Disvāna tappāma anomavaṇṇaṃ.

626. Vehāsayaṃ pokkharañño savanti
Pahūtamalyā bahupuṇḍarīkā,
Dumācime niccaphalūpapannā
Atīva gandhā surabhiṃ pavāyanti.

627. Veḷuriyatthamhā satamussitāse
Silāppavāḷassa ca āyataṃsā,
Masāragallā saha lohitaṅkā
Thamhā ime jotirasāmayāse.

628. Sahassatthambhaṃ atulānubhāvaṃ
Tesūpari sādhumidaṃ vimānaṃ,
Ratanantaraṃ kañcanavedimissaṃ
Tapanīyapaṭṭehi ca sādhu channaṃ.

629. Jambonaduttattamidaṃ sumaṭṭho
Pāsādasopānaphalupapanno,
Daḷho ca vaggu sumukho susaṃgato1
Atīva nijjhānakhamo manuñño.

630. Ratanantarasmiṃ bahuannapānaṃ
Parivārito accharāsaṃgaṇena,
Murajja2 āḷambaraturiyaghuṭṭho
Abhivanditosi thutivandanāya.

631. So modayi nārigaṇappabodhano
Vimānapāsādavare manorame,
Acintiyo sabbaguṇūpapanno
Rājā yathā vessavaṇo naḷinyā.

632. Devo nu āsi uda vāsi yakkho
Uduhu devindo manussabhūto,
Pucchanti taṃ vāṇijā satthavāhā
Ācikkha ko nāma tuvaṃsi yakkhāti.

633. Serissako nāma ahampi yakkho
Kantāriyo vaṇṇupathamhi gutto,
Imaṃ padesaṃ abhipālayāmi
Vācaṅkaro vessavaṇassa rañño.

1. Vaggu ca susaṃgato ca - machasaṃ.
2. Maraja - ma. Cha. Sa.

[BJT Page 126] [\x 126/]

634. Adhicca laddhaṃ pariṇāmajaṃ te
Sayaṃ kataṃ udāhu devehi dinnaṃ,
Pucchanti taṃ vāṇijā satthavāhā
Kathaṃ tayā laddhamidaṃ manuññanti.

635. Nādhicca laddhaṃ na pariṇāmajaṃ me
Na sayaṃ kataṃ napi devehi dinnaṃ,
Sakehi kammehi apāpakehi
Puññehi me laddhamidaṃ manuññanti.

636. Kinte vataṃ kiṃ pana brahmacariyaṃ
Kissa suciṇṇassa ayaṃ vipāko,
Pucchanti taṃ vāṇijā satthavāhā
Kathaṃ tayā laddhamidaṃ vimānanti.

637. Mamaṃ1 pāyāsīti ahū samaññā
Rajjaṃ yadā kāriyiṃ kosalānaṃ, natthikadiṭṭhi kadariyo pāpadhammo
Ucchedavādī ca tadā ahosiṃ.

638. Samaṇo ca kho āsi kumārakassapo
Bahussato cittakathi uḷāro,
So me tadā dhammakathaṃ akāsi2
Diṭṭhivisūkāni vinodayī me.

639. Tāhaṃ tassa dhammakathaṃ suṇitvā
Upāsakattaṃ paṭivedayissaṃ,
Pāṇātipātā virato ahosiṃ
Loke adinnaṃ parivajjayissaṃ.
Amajjapo no ca musā abhāṇiṃ
Sakena dārena ca ahosiṃ3 tuṭṭho.

640. Taṃ me vataṃ taṃ pana brahmacariyaṃ
Tassa suciṇṇassa ayaṃ vipāko,
Teheva kammehi apāpakehi
Puññehi me laddhamidaṃ vimānanti.

641. Saccaṃ kirāhaṃsu narā sapaññā
Anaññathā vacanaṃ paṇḍitānaṃ,
Yahiṃ yahiṃ gacchati puññakammo
Tahiṃ tahiṃ modati kāmakāmī.

1. Mama - sīmu [ii]
2. Abhāsi - machasaṃ.
3. Ahosi - machasaṃ.

[BJT Page 128] [\x 128/]

642. Yahiṃ yahiṃ sokapariddavo ca
Vadho ca bandho ca parikkileso,
Tahiṃ tahiṃ gacchati pāpakammo
Na muccati duggatiyā kadācīti.

643. Sammūḷharūpo ca jano ahosi
Asmiṃ muhutte kalalīkatova,
Janassimassa tuyhañca kumāra
Appaccayo kena nu kho ahosi.

644. Ime sirisūpavanā ca tātā
Dibbā gandhā surabhiṃ1 sampavanti,
Te sampavāyanti imaṃ vimānaṃ
Divā ca ratto ca tamaṃ nihantvā2

645. Imesaṃ ca kho vassasataccayena
Sipāṭikā phalati ekamekā,
Mānussakaṃ vassasataṃ atītaṃ
Yadante kāyamhi idhūpapanno.

646. Disvānahaṃ vassasatāni pañca
Asmiṃ vimāne katvāna tātā,
Āyukkhayā puññakkhayā cavissaṃ
Teneva sokena pamucchitosmi,

647. Kathaṃ nu soceyya tathāvidho so
Laddhaṃ vimānaṃ atulaṃ cirāya,
Ye cāpi kho ittaramupapannā
Te nūna soceyyuṃ parittapuññā

648. Anucchaviṃ ovadiyañca me taṃ
Yaṃ maṃ tumhe peyyavācaṃ vadetha
Tumhe ca kho tātā mayānuguttā
Yenicchakaṃ tena paletha sotthi,

649. Gantvā mayaṃ sindhusovīrabhūmiṃ
Dhanatthikā uddiyaṃ patthayānā,
Yatā payogā paripuṇṇacāgā
Kāhāma serissamayaṃ uḷāraṃ.

1. Surahi - machasaṃ.
2. Nihantaṃ - pa
3. Dibbāni taṃ - machasaṃ.

[BJT Page 130] [\x 130/]

650. Mā ceva serissamahaṃ akattha
Sabbañca vo bhavissati yaṃ vadetha,
Pāpāni kammāni vivajjayātha
Dhammānuyogañca adhiṭṭhahātha.

651. Upāsako atthi imamhi saṅghe
Bahussuto sīlavatūpapanno,
Saddho ca cāgī ca supesalo ca
Vicakkhaṇo santusito matimā.

652. Sañjānamāno na musā bhaṇeyya
Parūpaghātāya na cetayeyya,
Vebhūtikaṃ pisunaṃ no kareyya
Saṇahañca vācaṃ sakhilaṃ bhaṇeyya.

653. Sagāravo sappatisso vinīto
Apāpako adhisīle visuddho,
So mātaraṃ pitarañcāpi jattū
Dhammena poseti ariyavutti.

654. Maññe so mātāpitunnaṃ kāraṇā
Bhogāni pariyesati na attahetu.
Mātāpitunnañca yo accayena
Nekkhammapono carissati brahmacariyaṃ.

655. Ujū avaṅko asaṭho amāyo
Na lesakappena ca vohareyya,
So tādiso sukkatakammakārī
Dhamme ṭhito kinti labhetha dukkhaṃ.

656. Taṃ kāraṇā pātukatomhi attanā. 1
Tasmaṃ dhammaṃ2 passatha vāṇijāse,
Aññatra tenīha bhasmibhavetha
Andhākulā vippanaṭṭhā araññe.
Taṃ khippamānena lahuṃ parena
Sukho bhave sappurisena saṅgamo.

657. Kiṃ nāma so kiñca karoti kammaṃ
Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ,
Mayampi naṃ daṭṭhūkāmbha yakkha
Yassānukampāya idhāgatosi
Lābhā hi tassa yassa tuvaṃ pihesi.

658. Yo kappako sambhavanāmadheyyo
Upāsako kocchaphalūpajīvī,
Jānātha naṃ tumhākaṃ pesiyo so
Mā kho naṃ bhīḷittha3 supesalo so.

1. Attano - machasaṃ.
2. Tasmā - machasaṃ.
3. Mā ca kho hilittha - machasaṃ.

[BJT Page 132] [\x 132/]

659. Jānāmase yaṃ tvaṃ vadesi yakkha
Na kho naṃ jānāma sa īdisoti.
Mayampi naṃ pūjayissāma yakkha
Sutvāna tuyhaṃ vacanaṃ uḷāraṃ.

660. Ye kecimasmiṃ satthe manussā
Daharā mahantā athavāpi majjhimā
Sabbeva te ālambantu1 vimānaṃ
Passantu puññāna phalaṃ kadariyā.

661. Te tattha sabbeva ahaṃ pureti
Taṃ kappakaṃ tattha purakkhipitvā,
Sabbeva te ālambiṃsu vimānaṃ
Masakkasāraṃ viya vāsavassa.

662. Te tattha sabbeva ahaṃ pureti
Upāsakattaṃ paṭivedayiṃsu,
Pāṇātipātā viratā ahesuṃ
Loke adinnaṃ parivajjayiṃsu.
Amajjapā no ca musā bhaṇiṃsu
Sakena dārena ca ahesuṃ tuṭṭhā.

663. Te tattha sabbeva ahaṃ pureti
Upāsakattaṃ paṭivedayitvā,
Pakkāmi sattho anumodamāno
Yakkhiddhiyā anumato punappunaṃ.

664. Gantvāna te sindhusovīrabhūmiṃ2
Dhatthikā udrayaṃ patthayānā,
Yathāpayogā paripuṇṇalābhā
Paccāgamuṃ pāṭaliputtamakkhataṃ.

665. Gantvāna te saṅgharaṃ sotthimanto
Puttehi dārehi samaṅgibhūtā,
Ānanda cittā sumanā patītā
Akaṃsu serissamahaṃ uḷāraṃ.

666. Serissakaṃ te pariveṇaṃ māpayiṃsu
Etādisā sappurisāna sevanā,
Mahatthikā dhammaguṇāna sevanā,
Ekassa atthāya upāsakassa
Sabbeva sattā sukhitā ahesu’nti.

Serissakapetavatthu dutiyaṃ.

Bhāṇavāraṃ tatiyaṃ.
1. Āruhantu -val machasaṃ.
2. Suvīrabhūmiṃ - machasaṃ.

[BJT Page 134] [\x 134/]

4. 3

[PTS Page 057] [\q  57/]

 667. Rājā piṅgalako nāma suraṭṭhānaṃ adhipati ahu,
Moriyānamupaṭṭhānaṃ gantvā suraṭṭhaṃ punarāgamā.

668. Uṇhe majjhantike kāle rājā paṅkaṃ upāgami,
Addasa maggaṃ ramaṇīyaṃ petānaṃ vaṇṇanāpathaṃ, 1

669. Sāratthiṃ āmantayī rājā ayaṃ maggo ramaṇīyo,
Khemo sovatthiko sivo iminā sārathi yāhi2
Suraṭṭhānaṃ santike ito.

670. Tena pāyāsī soraṭṭho senāya caturaṅganiyā.
Ubbīggarūpo puriso soraṭṭhaṃ etadabravī.
 671. Kummaggaṃ paṭipannamhā bhiṃsanaṃ lomhaṃsanaṃ
Purato padissati maggo pacchato ca na dissati.

672. Kummaggaṃ paṭipannamhā yamapurisāna santike,
Amānuso vāyati gandho ghoso sūyati dāruṇo.
[PTS Page 058] [\q  58/]

673. Saṃviggo rājā soraṭṭho sārathiṃ etadabravi,
Kummaggaṃ paṭipannamhā bhiṃsanaṃ lomahaṃsanaṃ,
Purato ca dissati maggo pacchato ca na dissati.

674. Kummaggaṃ paṭipannamhā yamapurisāna santike,
Amānuso vāyati gandho ghoso sūyati dāruṇo.

675. Hatthikkhandhañca āruyha olokento catuddisaṃ, 3
Addasa nigrodhaṃ ramaṇīyaṃ4 pādapaṃ chāyāsampannaṃ
Nīlabbhavaṇṇasadisaṃ meghavaṇṇasirīnibhaṃ.

676. Sārathiṃ āmantayī rājā kiṃ eso dissati brahā,
Nīlabbhavaṇṇasadiso meghavaṇṇa sirīnibho.

677. Nigrodho so mahārāja pādapo chāyāsampanno,
Nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho,

678. Tena pāyāsi soraṭṭho yena so dissati brahā,
Nilabbhavaṇṇasadiso meghavaṇṇasirīnibho.
679. Hatthikkhandheto oruyha rājā rukkhaṃ upāgami,
Nisīdi rukkhamūlaṃsmi sāmacco saparijjano.

1. Baṇṇanā pathaṃ - machasaṃ.
2. Yāma - machasaṃ.
3. Catuddisā - machasaṃ.
4. Addasa rukkhaṃ nīgrodha - machasaṃ.

[BJT Page 136] [\x 136/]

680. Pūraṃ pānīyakarakaṃ puve citte ca addasa,
Puriso ca devavaṇṇi sabbābharaṇabhūsito
Upasaṅkamitvā rājānaṃ soraṭṭhaṃ etadabruvi:

681. Svāgataṃ te mahārāja atho te adurāgataṃ,
Pivatu devo pānīyaṃ pūve khāda arindama.

682. Pivitvā rājā pānīyaṃ sāmacco saparijjano,
Pūve khāditvā ca pītvā ca soraṭṭho etadabravī:

683. Devatā nusi gandhabbo ādu1 sakko purindado,
Ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayaṃ.

684. Namhi devo na gandhabbo napi2 sakko purindado,
Peto ahaṃ mahārāja suraṭṭhā idhamāgato.

[PTS Page 059] [\q  59/]

685. Kiṃ sīlo kiṃ samācāro suraṭṭhasmiṃ pure tuvaṃ,
Kena te buruhmacariyena anubhāvo3 ayaṃ tava?

686. Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana.
Amaccā pārisajjā ca brāhmaṇo ca purohito.

687. Suraṭṭhasmā ahaṃ deva puriso pāpacetaso
Micchādiṭṭhi ca dussīlo kadariyo paribhāsako

688. Dadantānaṃ karontānaṃ vārayissaṃ bayujjanaṃ,
Aññesaṃ dadamānānaṃ antarāyakaro ahaṃ.

689. Vipāko natthi dānassa saṃyamassa kuto phalaṃ,
Natthi ācariyo nāma adantaṃ ko damessati.

690. Samatulyāni bhūtāni kuto jeṭṭhāpacāyiko,
Natthi balaṃ viriyaṃ vā kuto uṭṭhānaporisaṃ.

691. Natthi dāna phalaṃ nāma na visodheti verinaṃ,
Laddheyyaṃ labheta macco niyatipariṇāmajā.

1. Adu - machasaṃ.
2. Namhi - machasaṃ.
3. Ānubhāvo - sī. Mu [I,] sī, mu [II]

[BJT Page 138] [\x 138/]

692. Natthi mātā pitā bhātā loko natthi ito paraṃ,
Natthi dinnaṃ natthi hutaṃ sunihitampi na vijjati.

693. Yopi bhaneyya purisaṃ parassa chindate siraṃ,
Na koci kiñci bhanati sattannaṃ vivaramantare

694. Acchejjabhejjo jīvo aṭṭhaṃso guḷaparimaṇḍalo,
Yojanānaṃ sataṃ pañca ko jīvaṃ chettumarahati.

695. Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati,
Evamevampi so jīvo nibbeṭhento palāyati.

696. Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati,
Evamevampi so jīvo aññaṃ kāyaṃ pavisati.

697. Yathā gehato nikkhamma aññaṃ gehaṃ pavisati,
Evamevampi so jīvo aññaṃ bondiṃ1 pavisati.

698. Cūḷāsītimahākappuno satasahassānipi hi ye bālā ye ca paṇḍitā,
Saṃsāraṃ khepayitvāna dukkhassantaṃ karissare.

699. Mitāni sukhadukkhāni doṇehi piṭakehi ca,
Jino sabbaṃ pajānāti sammūḷhā itarā pajā.

700. Evaṃ diṭṭhi pure āsiṃ sammūḷho mohapāruto,
Micchādiṭṭhi ca dussīlo kadariyo paribhāsako.

701. Oraṃ me chahi2 māsehi kālakiriyā bhavissati,
[PTS Page 060] [\q  60/]     ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ.

702. Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ,
Ayopākāra pariyantaṃ ayasā paṭikujjitaṃ.

703. Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.

1. Bundiṃ - machasaṃ.
2. Orehi chahi - sī.

[BJT Page 140] [\x 140/]

704. Vassasatasahassāni1 ghoso sūyati tāvade
Lakkhe eso mahārāja satabhāgavassa2 koṭiyo

705. Koṭisatasahassāni niraye paccare janā,
Micchādiṭṭhi ca dūssīlā ye ca ariyūpavādino.

706. Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ
Phalaṃ pāpassa kammassa tasmā socāmahaṃ bhūsaṃ

707. Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana,
Dhītā mayhaṃ mahārāja uttarā bhaddamatthu te.

708. Karoti bhaddakaṃ kammaṃ sīlesūposathe3 rathā
Saññatā saṃvibhāgī ca vadaññū vītamaccharā.

709. Akhaṇḍakārī sikkhāya saṇhā parakulesu ca,
Upāsikā sakyamunino sambuddhassa sirīmato,

710. Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi.
Okkhittacakkhu satimā guttadvāro susaṃvuto.

711. Sapadānaṃ caramāno agamā taṃ nivesanaṃ,
Tamaddasa mahārāja uttarā bhaddamatthu te.

712. Pūraṃ pānīyassa karakaṃ pūve citte ca sā adā,
Pitā me kālakato bhante tassetaṃ upakappatu,

713. Samanantarānuddiṭṭhe vipāko upapajjatha,
Bhuñjāmi kāmakāmīhaṃ rājā vessavaṇo yathā.

714. Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana,
Sadevakassa lokassa buddho aggo pavuccati,
Taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama.

[PTS Page 061] [\q  61/]

715. Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ,
Taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama.

716. Cattāro maggapaṭipannā4 cattāro ca phale ṭhitā.
Esa saṅgho ujubhūto paññāsīlasamāhito,
Taṃ saṅghaṃ saraṇaṃ gaccha saputtadāro arindama.
1. Vassāni satasahassāni - si. Mu.
2. Bhāgassa - machasaṃ.
3. Uposathe sīle - machasaṃ.
4. Cattāro ca paṭipannā - machasaṃ.

[BJT Page 142] [\x 142/]

717. Pāṇātipātā viramassu khippaṃ
Loke adinnaṃ parivajjayassu,
Amajjapo mā ca musā abhāṇi
Sakena dārena ca hohi tuṭṭho.

718. Atthakāmosi me yakkha hitakāmosi devate,
Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama.

719. Upemi buddhaṃ saraṇaṃ dhammañcāpi anuttaraṃ,
Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.

720. Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi,
Amajjapo no ca musā bhaṇāmi
Sakena dārena ca bhomi tuṭṭho.

721. Opuṇāmi mahāvāte nadiyā vā sīghagāmiyā,
Vamāmi pāpikaṃ diṭṭhiṃ buddhānaṃ sāsane rato.

722. Idaṃ vatvāna soraṭṭho viramitvā pāpadassanā,
Namo bhagavato katvā pāmokkhā1 rathamāruhī’ti.

Nandaka petavatthu tatiyaṃ.

4. 4

723. Uṭṭhehi revate supāpadhamme
Apārutaṃ dvāraṃ2 adānasīle,
Nessāma taṃ yattha thunanti duggatā.

724. Icceva vatvāna yamassa dutā2
Te dve yakkhā lohitakkhā brahantā,
Paccekabāhāsu gahetvāna revatiṃ
Pakkāmayuṃ devagaṇassa santike.

725. Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ
Byamhaṃ subhaṃ kañcavanajālachannaṃ,
Kassetamākiṇṇajanaṃ vimānaṃ
Suriyassa raṃsīriva jotamānaṃ.
726. Nārigaṇā candanasāralittā
Ubhato vimānaṃ upasobhayanti,
Taṃ dissati suriyasamānavaṇṇaṃ
Ko modati saggappatto vimāne.

1. Pāmukho - machasaṃ.
2. Apārutadavāre - machasaṃ.
3. Yakkhā duve lohitabhakkhā - machasaṃ.

[BJT Page 144] [\x 144/]

727. Bārāṇasiyaṃ nandiyo nāmupāsako1
Amaccharī dānapatī vadaññū,
Tassetamākiṇṇajanaṃ vimānaṃ
Suriyassa raṃsīriva jotamānaṃ.

728. Nārīgaṇā candanasāralittā
Ubhato vimānaṃ upasobhayanti,
Taṃ dissati suriyasamānavaṇṇaṃ
So modati saggappatto vimāne.

729. Nandiyassāhaṃ bhariyā
Agārinī sabbakulassa issarā,
Bhattuvidhāne ramissāmi dānahaṃ2
Na patthaye nirayaṃ dassanāya.

730. Eso3 te nirayo supāpadhamme
Puññaṃ tayā akataṃ jīvaloke,
Na hi maccharī rosako pāpadhammo
Saggūpagānaṃ4 labhatī sahavyataṃ.

731. Kinnu gūthañca muttañca asuci patidissati,
Duggandhaṃ kimidaṃ mīḷahaṃ kimetaṃ upavāyati,

732. Esa saṃsavako nāma gambhīro sataporiso,
Yattha vassasahassāni tuvaṃ paccasi revate.

733. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kena saṃsavako laddho gambhīro sataporiso.

734. Samaṇe brāhmaṇe cāpi aññe cāpi vaṇibbakekha,
Musāvādena vañcepi taṃ pāpaṃ pakataṃ tayā.

735. Tena saṃsavako laddho gambhīro sataporiso,
Tattha vassasahassāni tuvaṃ paccasi revate.

736. Hatthepi chindanti athopi pāde
Kaṇṇepi chindanti athopi nāsaṃ,
Athopi kākoḷagaṇā samecca
Saṃgamma khādanti viphandamānaṃ.

737. Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ,
Dānena samacariyāya saññamena damena ca,
Yaṃ katvā sukhitā honti na ca pacchānutappare.

1. Nāmāsī upāsako - sīmu [i]
2. Dānihaṃ - machasaṃ.
3. Eso hi - machasaṃ.
4. Saggamaggānaṃ - machasaṃ.

[BJT Page 146] [\x 146/]

738. Pure tuvaṃ pamajjitvā idāni paridevasi,
Sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasi.

739. Ko devalokato manussalokaṃ
Gantvāna puṭṭho me evaṃ vadeyya,
Nikkhittadaṇḍesu dadātha dānaṃ
Acchādanaṃ sayana1 mathannapānaṃ
Na hi maccharī rosako pāpadhammo
Saggupagānaṃ labhati sahavyataṃ.

740. Sāhaṃ nūna ito gantvā yoni laddhāna mānusiṃ,
Vadaññu sīlasampannā kāhāmi kusalaṃ bahuṃ:
Dānena samacariyāya saññamena damena ca.

741. Ārāmāni ca ropissaṃ dugge saṅkamanāni ca,
Papañca udapānañca vippasannena cetasā

742. Cātuddasi pañcadasiṃ yā ca pakkhassa aṭṭhamiṃ,
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ.

743. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā,
Na ca dāne pamajjissaṃ sāmaṃ diṭṭhamidaṃ mayaṃ.

744. Iccevaṃ vippalapantiṃ endamānaṃ tato tato,
Khipiṃsu niraye ghore uddhapādaṃ avaṃsiraṃ.

745. Ahaṃ pure maccharinī ahosiṃ
Paribhāsikā samaṇabrāhmaṇānaṃ,
Vitathena ca sāmikaṃ vañcayitvā
Paccāmahaṃ niraye ghorarūpe’ti.
Revatīpetīvatthu catutthaṃ.

4. 5

746. Idaṃ mamaṃ ucchuvanaṃ mahantaṃ
Nibbattati puññaphalaṃ anappakaṃ,
Taṃ dāni ve paribhogaṃ na upeti3
Ācikkha bhante kissa ayaṃ vipāko.

[PTS Page 062] [\q  62/]

747. Haññāmi khajjāmi ca vāyamāmi
Parisakkāmi paribhuññajituṃ kiñci.
Svāhaṃ chinnathāmo kapaṇo lālapāmi
Kissa kammassa ayaṃ vipāko.

1. Seyya - sīmu [ii]
2. Uddhaṃ pādaṃ - machasaṃ.
3. Nadāni me taṃ paribhoga meti - sīmu [i]

[BJT Page 148] [\x 148/]

748. Vighāto cāhaṃ paripatāmi chamāyaṃ
Parivattāmi vāricarova ghamme,
Rudato ca me assukā niggalanti
Ācikkha bhante kissa ayaṃ vipāko.

749. Chāto kilanto ca pipāsito ca
Santasito sātasukhaṃ na vinde,
Pucchāmi taṃ etamatthaṃ bhadanta
Kathannu ucchuparibhogaṃ labheyyaṃ.

750. Pure tuvaṃ kammamakāsi attanā
Manussabhūto purimāya jātiyā,
Ahaṃ ca taṃ etamatthaṃ vadāmi
Sutvāna tvaṃ etamatthaṃ vijāna.

751. Ucchuṃ tuvaṃ khādamāno payāto
Puriso ca te piṭṭhito anvagacchi, 1
So ca taṃ paccāsaṃsanno kathesi
Tassa tuvaṃ na kiñci ālapittha.

752. So ca taṃ abhaṇantaṃ ayāci
Dehayya ucchunti ca taṃ avoca,
Tassa tuvaṃ piṭṭhito ucchu adāsi
Tassetaṃ kammassa ayaṃ vipāko.

753. Iṅgha tuvaṃ piṭṭhito gaṇha ucchuṃ
Gahetvāna khādassu yāvadatthaṃ,
Teneva tvaṃ attamano bhavissasi
Bhaṭṭho cudaggo ca pamodito ca.

[PTS Page 063] [\q  63/]

754. Gantvāna so piṭṭhito aggahesi
Gahetvāna taṃ khādi yāvadatthaṃ,
Teneva so attamano ahosi
Haṭṭho cudaggo ca pamodito cā’ti.

Ucchupetavatthu pañcamaṃ.

4. 6

755. Sāvatthi nāma nagaraṃ himavantassa passato,
Tattha āsuṃ dve kumārā rājaputtāti me sutaṃ.

756. Pamattā2 rajanīyesu kāmassādābhinandino,
Paccuppanne sukhe giddhā na te passiṃsu nāgataṃ.

1. Anugañchima - machasaṃ.
2. Sammattā - sīmu [i]

[BJT Page 150] [\x 150/]

757. Te cutā ca manussattā paralokaṃ ito gatā.
Tedha ghosentyadissantā pubbe dukkaṭamattano.

758. Bahūsu vata santesu deyyadhamme upaṭṭhite,
Nāsakkhimhā ca attānaṃ parittaṃ kātuṃ sukhāvahaṃ.

759. Kiṃ tato pāpakaṃ assa yaṃ no rājakulā cutā.
Uppannā1 pettivisayaṃ khuppipāsāsampapitā.

760. Sāmino idha hutvāna honti assāmino tahiṃ,
Caranti2 khuppipāsāya manussā unnatonatā.

761. Etamādīnavaṃ ñatvā issaramadasambhavaṃ
Pahāya issaramadaṃ bhave saggagato naro:
Kāyassa bhedā sappañño saggaṃ so upapajjati’ti.

Kumārapetavatthu chaṭṭhaṃ.
4. 7

762. Pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ,
Rūpe sadde rase gandhe poṭṭhabbe ca manorame.

763. Naccaṃ gītaṃ rati khiḍḍaṃ anubhutvā anappakaṃ,
Uyyāne paricaritvāna3 pavisanto giribbajaṃ.

[PTS Page 064] [\q  64/]

764. Isiṃ sunetta4 maddakkhi attadantaṃ samāhitaṃ
Appicchaṃ hirisampannaṃ uñche pattagate rataṃ.

765. Hatthikkhandhato oruyha laddhā5 bhanteti ca bruvi,
Tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo.

766. Thaṇḍile pattaṃ bhinditvā hasamāno apakkami,
Rañño kitavassahaṃ putto kiṃ maṃ bhikkhu karissasi.

767. Tassa kammassa pharusassa vipāko kaṭuko ahu,
Yaṃ rājaputto vedesi nirayamhi samappito.

768. Chaḷeva caturāsīti vassāni nahutāni ca,
Bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso.

1. Uppannā - pa.
2. Hamanti - machasaṃ.
3. Paricaritvā - machasaṃ.
4. Sunītaṃ - machasaṃ.
5. Laddhaṃ - machasaṃ.

[BJT Page 152] [\x 152/]

769. Uttānopi ca paccittha nikujjo vāmadakkhiṇo,
Uddhaṃpādo ṭhito ceva ciraṃ bālo apaccatha

770. Bahūni vassasahassāni pūgāni nahutāni ca,
Bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso.

771. Etādisaṃ kho kaṭukaṃ appaduṭṭhappadosinaṃ.
Paccaniti pāpakammantā isimāsajja subbataṃ.

772. So tattha bahuvassāni vedayitvā bahuṃ dukhaṃ,
Khuppipāsāhato nāma peto āsi tato cuto.

773. Etamādīnavaṃ disvā1 issaramadasambhavaṃ,
Pahāya issaramadaṃ nivātamanuvattaye.

774. Diṭṭheva dhamme pāsaṃso yo buddhesu sagāravo,
Kāyassa bhedā sappañño saggaṃ so upapajjati’ti.

Rājaputtapetavatthu sattamaṃ.

4. 8

775. Gūthakūpato uggantvā ko nu dīno hi tiṭṭhasi, 2
Nissaṃsayaṃ pāpakammanto kinnu saddahase tuvaṃ,
, 776. Ahaṃ bhaddanta petomhi duggato yamalokiko,
Pāpakammaṃ karitvāna petalokamito gato.

[PTS Page 065] [\q  65/]

777. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasi.

778. Ahu āvāsiko mayhaṃ issukī kulamaccharī,
Ajjhāsito3 mayhaṃ ghare kadariyo paribhāsako.

779. Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ,
Tassa kammavipākena petalokamito gato.

780. Amitto mittavaṇṇena yo te āsi kulupako,
Kāyassa bhedā duppañño kinnu pecca gatiṃ gato.

781. Tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake,
So ca paravisayaṃ patto mameva paricārako.

782. Yaṃ bhaddanta4 hadantaññe etaṃ me hoti bhojanaṃ,
Ahaṃ ca kho yaṃ hadāmi etaṃ so upajīvati’ti.

Gūthakhādakapetavatthu aṭṭhamaṃ.

1. Ñatvā - machasaṃ.
2. Dīno patiṭṭhasi - machasaṃ.
3. Ajjho sito - sīmu [i,] sīmu [ii]
4. Bhadante - machasaṃ.

[BJT Page 154] [\x 154/]

4. 9

783. Gūthakūpato uggantvā kā nu dīnā hi tiṭṭhasi,
Nissaṃsayaṃ pāpakammantā1 kinnu saddahase tuvaṃ.

784. Ahaṃ bhaddanta petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.

785. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kamma vipākena idaṃ dukkhaṃ nigacchasi.

786. Ahu āvāsiko mayhaṃ issukī kulamaccharī,
Ajjhāsito mayhaṃ ghare kadariyo paribhāsako.

787. Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ,
Tassa kammavipākena petalokamito gatā.

788. Amitto mittavaṇṇena yo te āsi kulūpako,
Kāyassa bhedā duppañño kinnu pecca gatiṃ gato.

789. Tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake,
So ca paravisayaṃ patto mameva paricārako.

790. Yaṃ bhaddanta hadantaññe etaṃ me hoti bhojanaṃ,
Ahaṃ ca kho yaṃ hadāmi etaṃ so upajīvatī’ti.

Gūthakhādakapetivatthu navamaṃ.

4. 10

791. Naggā dubbaṇṇarūpāttha kisā dhamanisanthatā2,
Upphāsulikā kisikā ke nu tumbhettha mārisā.

792. Mayaṃ bhaddanta3 petāmhā duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.

793. Kinnu kāyena vācāya manāsā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokamito gatā.

1. Kammanti - machasaṃ.
2. Saṇaṭhitā - machasaṃ.
3. Bhadante - machasaṃ.

[BJT Page 156] [\x 156/]

794. Ānavaṭesu titthesu vicinimbhaddhamāsakaṃ,
Santesu deyyadhammesu dīpaṃ nākambha attano.

795. Nadiṃ upema tasitā rittakā parivattati,
Chāyaṃ upema uṇhesu ātapo parivattati.

[PTS Page 066] [\q  66/]

796. Aggivaṇṇo ca no vāto dahanto upavāyati,
Etañca bhante1 arahāma aññañca pāpakaṃ tato.

797. Adhi yojanāni gacchāma chātā āhāragedhino,
Aladdhāva nivattema aho no appapuññatā.

798. Te ca tattheva patītā2 bhūmiyaṃ paṭisumbhitā,
Uttānā patikirāma avakujjā patāmase.

799. Te ca tattheva patītā2 bhūmiyaṃ paṭisumbhitā,
Uraṃ sīsañca ghaṭṭema aho no appapuññatā.

800. Etañca bhante arahāma aññaṃ ca pāpakaṃ tato,
Santesu deyyadhammesu dīpaṃ nākambha attano.

801. Te hi nūna ito gantvā yoniṃ laddhāna mānusiṃ,
Vadaññū sīlasampannā kāhāma kusalaṃ bahu’nti.

Gaṇapetavatthu dasamaṃ.

4. 11

802. Diṭṭhā tayā nirayā tiracchānayoni
Petā asurā athavāpi manussā devā3
Sayamaddasa4 kammavipākamattano
Nessāmi taṃ pāṭaliputtamakkhataṃ
Tattha gantvā kusalaṃ karohi dhammaṃ.

803. Atthakāmosi me yakkha hitakāmosi devate,
Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama.

804. Diṭṭhā mayā nirayā tiracchānayoni
Petā asurā athavāpi manussā devā
Sayamaddasa kammavipākamattano
Kāhāmi puññāni anappakānī’ti.

Pāṭalīputtapetavatthu ekādasamaṃ.

1. Bhadante - machasaṃ.
2. Tatthappatīkā - machasaṃ.
3. Atha mānusā devā - machasaṃ.
4 Addasaṃ - machasaṃ.
[BJT Page 158] [\x 158/]

4. 12

805. Ayañca te pokkharaṇi surammā
Samā suppatitthā mahodikā ca, 1
Supupphitā bhamaragaṇānukiṇṇā
Kathaṃ tayā laddhā ayaṃ manuññā.

[PTS Page 067] [\q  67/]

806. Idañca te ambavanaṃ surammaṃ
Sabbotukaṃ dhārayate phalāni,
Supupphītaṃ bhamaragaṇānukiṇṇaṃ
Kathaṃ tayā laddhamidaṃ vimānaṃ.

807. Ambapakkodakā yāgu sītacchāyā manoramā,
Dhītarā dinnadānena tena me idha labbhati.

808. Sandiṭṭhikaṃ kammaṃ evaṃ passatha
Dānassa damassa saṃyamassa vipākaṃ,
Dāsī ahaṃ ayyakulesu hutvā
Suṇisā homi agārassa ca issarā’ti.

Pokkharaṇīpetavatthu dvādasamaṃ.

4. 13

809. Yaṃ dadāti na taṃ hoti detheva dānaṃ datvā ubhayaṃ tarati,
Ubhayaṃ tena dānena gacchati jāgaratha mā pamajjathā’ti.

Ambarukkhapetavatthu terasamaṃ.

4. 14

810. Mayaṃ bhoge sambharimhā samena visamena ca,
Te aññe paribhuñjanti mayaṃ dukkhassa bhāginī’ti.

Bhogasaṃharaṇapetavatthu cuddasamaṃ.

4. 15

811. Saṭṭhivassasahassāni paripuṇṇāni sabbaso,
Niraye paccamānānaṃ kadā anto bhavissati.

812. Natthi anto kuto anto na anto patidissati,
Tathā hi pakataṃ pāpaṃ mama tuyhaṃ2 ca mārisa.

1. Mahodakā ca - machasaṃ.
2. Tuyhaṃ mayhaṃ ca - machasaṃ.

[BJT Page 160] [\x 160/]

[PTS Page 068] [\q  68/]

813. Dujjīvitaṃ ajīvimha ye sante na dadambhase,
Santesu deyyadhammesu dīpaṃ nākamha attano.

814. So hi1 nūna ito gantvā yoniṃ laddhāna mānusiṃ,
Vadaññū sīlasampanno kāhāmi kusalaṃ bahu’nti.

Seṭṭhiputtapetavatthu paṇṇarasamaṃ.

4. 16

815. Kinnu ummattarūpo ca migo bhanto va dhāvasi,
Nissaṃsayaṃ pāpakammanto kinnu saddāyase tuvaṃ.

816. Ahaṃ bhaddanta petomhi duggato yamalokiko,
Pāpakammaṃ karitvāna petalokaṃ ito gato.

817. Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso,
Sīse mayhaṃ nipatanti te bhindanti ca2 matthakaṃ.

818. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasi.

819. Saṭṭhīkūṭasahassāni paripuṇṇāni sabbaso,
Sīse tuyhaṃ nipatanti te bhindanti ca matthakaṃ.

820. Athaddasāsiṃ sambuddhaṃ sunettaṃ bhāvitindriyaṃ,
Nisinnaṃ rukkhamūlasmiṃ jhāyantamakutobhayaṃ.

821. Sālittakappahārena bhindissaṃ tassa matthakaṃ,
Tassa kammavipākena idaṃ dukkhaṃ nigacchisaṃ.

822. Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso,
Sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ.

823. Dhammena te kāpurisā-
Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso,
Sīse tuyhaṃ nipatanti te bhindanti ca matthaka’nti.
Saṭṭhikūṭasahassapetavatthu soḷasamaṃ.

Mahāvaggo catuttho.

Tassuddānā: -

Ambasakkharo serissako piṅgalo revatī ucchukhādakā
Dve kumārā dve gūthakhādakā gaṇapāṭali pokkharañca ambarukkhabhogasaṃhārā seṭṭhiputta saṭṭhikūṭā iti soḷasavatthūni tena pavuccati’ti.

Petavatthu pāḷi samattā.

1. Sohaṃ - machasaṃ.
2. Vobhindanteva - dhammapadaṭṭhakathā.