[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 001] [\q   1/]
[BJT Page 002] [\x   2/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

Sīhānaṃ’va nadantānaṃ dāṭhīnaṃ girigabbhare
Suṇātha bhāvitattānaṃ gāthā attūpanāyikā

Yathānāmā yathāgottā yathādhammavihārino
Yathādhimuttā sappaṭñā vihariṃsu atanditā

Tattha tattha vipassitvā phusitvā accutaṃ padaṃ
Katantaṃ paccavekkhantā imamatthamabhāsisuṃ.

Ekakanipāto

1. 1. 1
1. Channā me kuṭikā sukhā nivātā vassa deva yathāsukhaṃ
Cittaṃ me susamāhitaṃ vimuttaṃ ātāpī viharāmi vassa devā’ti.

Itthaṃ sudaṃ āyasmā subhūtitthero gāthaṃ abhāsitthā’ti.

Subhūtittheragāthā.

1. 1. 2
2. Upasanto uparato mantabhāṇī1 anuddhato
Dhunāti pāpake dhamme dumapattaṃ va māluto’ti.

Itthaṃ sudaṃ āyasmā mahākoṭṭhito thero gāthaṃ abhāsitthā’ti.

Mahākoṭṭhitattheragāthā.

1 Mattabhāṇī-sīmu 2.

[BJT Page 4] [\x   4/]

1. 1. 3
3. Paṭñaṃ [PTS Page 002]

[\q   2/]      imaṃ passa tathāgatānaṃ
Aggi yathā pajjalito1 nisīthe
Ālokadā cakkhudadā bhavanti
Ye āgatānaṃ vinayanti kaṅkhaṃ’ti.

Itthaṃ sudaṃ āyasmā kaṅkhārevato thero gāthaṃ abhāsitthā’ti.
Kaṅkhārevatattheragāthā.

1. 1. 4
4. Sabbhireva samāsetha paṇḍitehatthadassibhi2
Atthaṃ mahantaṃ gambhiraṃ duddasaṃ nipuṇaṃ aṇuṃ
Dhīrā samadhigacchanti appamattā vicakkhaṇā’ti.

Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero gāthaṃ abhāsitthā’ti.

Puṇṇattheragāthā.

1. 1. 5.
5. Yo duddamiyo3 damena danto dabbo santusito vitiṇṇakaṅkho
Vijitāvī apetabheravo hi dabbo so parinibbuto ṭhitatto’ti.

Itthaṃ sudaṃ āyasmā dabbo thero gāthaṃ abhāsitthā’ti.

Dabbattheragāthā.

1. 1. 6
6. Yo sītavanaṃ upāga4 bhikkhu eko santusito samāhitatto
Vijitāvī apetalomahaṃso rakkhaṃ kāyagatāsatiṃ dhitīmā’ti. 5

Itthaṃ sudaṃ āyasmā sītavaniyo thero gāthaṃ abhāsitthā’ti.

Sītavaniyattheragāthā.
1. 1. 7
7. Yopānudī maccurājassa senaṃ
Naḷasetuṃ va sūdubbalaṃ mahogho
Vijitāvī apetabheravo hi
Danto so parinibbuto ṭhitatto’ti.

Itthaṃ sudaṃ āyasmā bhalliyo thero gāthaṃ abhāsitthā’ti.

Bhalliyattheragāthā.

1 Pajjālito-[PTS] sīmu.
2 Hatthadassibhi-sīmu. 1, 2.
3 Duddamayo-[PTS.]
4 Upagā-sīmu. 1, 2. Upāgā-
5 Dhitimāti-sīmu. 1, 2.

[BJT Page 6] [\x   6/]

1. 1. 8
8. Yo duddamiyo1 damena danto vīro santusito vitiṇṇakaṃkho
Vijitāvī apetalomahaṃso vīro so parinibbuto ṭhitatto’ti.

Itthaṃ sudaṃ āyasmā vīro thero gāthaṃ abhāsittha’ti.

Vīrattheragāthā.

1. 1. 9
9. Svāgataṃ na durāgataṃ nayidaṃ dumantitaṃ mama
Saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tadupāgaminti.

Itthaṃ sudaṃ āyasmā piḷindavaccho thero gāthaṃ abhāsitthā’ti.

Piḷindavacchattheragāthā.

1. 1. 10
10. Vihari [PTS Page 003] [\q   3/]     apekkhaṃ idha vā huraṃ vā
Yo vedagu samito yatatto
Sabbesu dhammesu anūpalitto
Lokassa dhaṭñā udayabbayaññā’ti.

Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthaṃ abhāsitthā’ti.

Puṇṇamāsattheragāthā.

Paṭhamo vaggo.

Tassuddānaṃ:
Subhūti koṭṭhito thero kaṅkhārevatasammato2
Mantāṇiputto dabbo ca sītavaniyo ca bhalliyo
Vīro piḷindavaccho ca puṇṇamāso tamonudo’ti.

1 Duddamayo-[PTS.]
2 Subbato-[PTS.]

[BJT Page 8] [\x   8/]

1. 2. 1
11. Pāmojjabahulo1 bhikkhu dhamme buddhappavedite
Adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhanti.

Itthaṃ sudaṃ āyasmā cūḷavaccho2 thero gāthaṃ abhāsitthā’ti.

Cūḷavacchattheragāthā.

1. 2. 2
12. Paṭñābalī sīlavatūpapanno
Samāhito jhānarato satīmā
Yadatthiyaṃ bhojanaṃ bhuṭjamāno
Kaṅkhetha kālaṃ idha vītarāgo’ti.
Itthaṃ sudaṃ āyasmā mahāvaccho3 thero gāthaṃ abhāsitthā’ti.

Mahāvacchattheragāthā.

1. 2. 3
13. Nīlabbhavaṇṇā rucirā sītavārī sucindharā
Indagopakasaṭchannā te selā ramayanti ma’nti.

Itthaṃ sudaṃ āyasmā vanavaccho thero gāthaṃ abhāsitthā’ti.

Vanavacchattheragāthā.

1. 2. 4
14. Upajjhāyo maṃ avaca4 ito gacchāma5 sīvaka
Gāme me vasati kāyo araṭñaṃ me gato mano
Semānako pi gacchāmi natthi saṅgo vijānata’nti.

Itthaṃ sudaṃ āyasmato vanavacchassa therassa sāmaṇero gāthaṃ abhāsitthā’ti.

Vanavacchattherasāmaṇeragāthā.

1. 2. 5
15. Paṭca chinde pañca jahe pañca cuttari bhāvaye
Paṭcasaṅgātigo bhikkhu oghatiṇṇo’ti vuccatī’ti.

Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero gāthaṃ abhāsitthā’ti.

Kuṇḍadhānattheragāthā.

1. 2. 6
16. Yathā pi bhaddo ājaṭño naṅgalāvattanī sikhī
Gacchati appakasirena evaṃ rattindivā mama
Gacchati appakasirena sukhe laddhe nirāmise’ti.

Itthaṃ sudaṃ āyasmā bellaṭṭhisīso thero gāthaṃ abhāsitthā’ti.

Bellaṭṭhisīsattheragāthā.

1 Pāmujjabahulo-[PTS.]
2 Cuḷagavaccho-sīmu. 1, 2.
3 Mahāgavaccho-sīmu. 1, 2.
4 Avacasi-
5 Gacchāmi-[PTS.]

[BJT Page 10] [\x  10/]

1. 2. 7
17. Middhi [PTS Page 004] [\q   4/]     yadā hoti mahagghaso ca
Niddāyitā samparivattasāyī
Mahāvarāho’va nivāpapuṭṭho
Punappunaṃ gabbhamupeti mando’ti.

Itthaṃ sudaṃ āyasmā dāsako thero gāthaṃ abhāsitthā’ti.

Dāsakattheragāthā.

1. 2. 8
18. Ahu buddhassa dāyādo bhikkhu bhesakalāvane
Kevalaṃ aṭṭhikasaṭñāya1 apharī paṭhaviṃ imaṃ
Maṭñe’haṃ kāmarāgaṃ so khippameva pahissatīti.

Itthaṃ sudaṃ āyasmā sigālapitā2 thero gāthaṃ abhāsitthā’ti.

Sigālapituttheragāthā.

1. 2. 9
19. Udakaṃ hi nayanti nettikā usukāro namayanti tejanaṃ
Dāruṃ namayanti tacchakā attānaṃ damayanti subbatā’ti.

Itthaṃ sudaṃ āyasmā kuṇḍalo thero gāthaṃ abhāsitthā’ti.

Kuṇḍalattheragāthā.

1. 2. 10
20. Maraṇe me bhayaṃ natthi nikanti natthi jīvite
Sandehaṃ nikkhipissāmi sampajāno patissato’ti.

Itthaṃ sudaṃ āyasmā ajito thero gāthaṃ abhāsitthā’ti.

Ajitattheragāthā.

Dutiyo vaggo.

Tassuddānaṃ:
Cūḷavaccho mahāvaccho vanavaccho ca sīvako
Kuṇḍadhāno ca belaṭṭhi dāsako ca tatopari
Sigālapitiko thero kuṇḍalo ca ajito dasā’ti.

1 Aṭṭhisaṭñāya-[PTS.]
2 Siṅgālapitā-[PTS.]

[BJT Page 12] [\x  12/]

1. 3. 1
21. Nāhaṃ bhayassa bhāyāmi satthā no amatassa kovido
Yattha bhayaṃ nāvatiṭṭhati tena maggena vajanti bhikkhavo’ti.

Itthaṃ sudaṃ āyasmā nigrodho thero gāthaṃ abhāsitthā’ti.

Nigrodhattheragāthā.

1. 3. 2
22. Nīlā sugīvā sikhino morā kāraṃciyaṃ abhinadanti.
Te sītavātakadditakalitā1 suttaṃ jhāyaṃ nibodhentī’ti.

Itthaṃ sudaṃ āyasmā cittako thero gāthaṃ abhāsitthā’ti.

Cittakattheragāthā.

1. 3. 3
23. Ahaṃ [PTS Page 005] [\q  5/]      kho veegumbasmiṃ bhutvāna madhupāyasaṃ
Padakkhiṇaṃ sammasanto khandhānaṃ udayabbayaṃ
Sānuṃ paṭigamissāmi vivekamanubrūhayanti.

Itthaṃ sudaṃ āyasmā gosālo thero gāthaṃ abhāsitthā’ti.

Gosālattheragāthā.

1. 3. 4
24. Anuvassiko pabbajito passa dhammasudhammataṃ
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā sugandho thero gāthaṃ abhāsitthā’ti.

Sugandhattheragāthā.

1. 3. 5
25. Obhāsajātaṃ phalagaṃ cittaṃ yassa abhiṇhaso
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasī’ti.

Itthaṃ sudaṃ āyasmā nandiyo thero gāthaṃ abhāsitthā’ti.

Nandiyattheragāthā.

1 Sītavātakalitā-[PTS.]

[BJT Page 14] [\x  14/]

1. 3. 6
26. Sutvā subhāsitaṃ vācaṃ buddhassādiccabandhuno
Paccavyadhiṃ hi nipuṇaṃ vālaggaṃ usunā yathā’ti.

Itthaṃ sudaṃ āyasmā ubhayo thero gāthaṃ abhāsitthā’ti.

Ubhayattheragāthā.

1. 3. 7
27. Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muṭjababbajaṃ1
Urasā panudissāmi2 vivekamanubrūhaya’nti.

Itthaṃ sudaṃ āyasmā lomasakaṅgiyo thero gāthaṃ abhāsitthā’ti.

Lomasakaṅgiyattheragāthā.

1. 3. 8
28. Kacci no vatthapasuto kacci no bhūsanārato
Kacci sīlamayaṃ gandhaṃ kiṃ tvaṃ vāyasi3 netarā pajā’ti.

Itthaṃ sudaṃ āyasmā jambugāmikaputto thero gāthaṃ abhāsitthā’ti.

Jambugāmikattheragāthā.

1. 3. 9
29. Samunnamayamattānaṃ usukāro’va tejanaṃ
Cittaṃ ujuṃ karitvāna avijjaṃ bhinda4 hāritā’ti.

Itthaṃ sudaṃ āyasmā hārito thero gāthaṃ abhāsitthā’ti.
Hāritattheragāthā.

1. 3. 10
30. Ābādhe me samuppanne sati me upapajjatha
Ābādho me samuppanno kālo me nappamajjitunti.

Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā’ti.
Uttiyattheragāthā.

Tatiyo vaggo.

Tassuddānaṃ:
Nigrodho cittako thero gosālathero sugandho
Nandiyo ubhayo thero thero lomasakaṅgiyo
Jambugāmikaputto ca hārito uttiyo isīti.

1 Muṭjapabbajaṃ-[PTS.]
2 Panudahissāmi-[PTS.]
3 Vāsi-[PTS.]
4 Chinda-[PTS.]

[BJT Page 16] [\x  16/]

1. 4. 1
31. Phuṭṭho [PTS Page 006] [\q  6/]      ḍaṃsehi makasehi araṭñasmiṃ brahāvane
Nāgo saṅgāmasīseva sato tatrādhivāsaye’ti.

Itthaṃ sudaṃ āyasmā gabbharatīriyo thero gāthaṃ abhāsitthā’ti.
Gabbharatīriyattheragāthā.

1. 4. 2
32. Ajaraṃ jiramānena tappamānena nibbutiṃ
Nimmisaṃ paramaṃ santiṃ yogakkhemaṃ anuttaran’ti.

Itthaṃ sudaṃ āyasmā suppiyo thero gāthaṃ abhāsitthā’ti.
Suppiyattheragāthā.

1. 4. 3
33. Yathāpi ekaputtasmiṃ piyasmiṃ kusalī siyā
Evaṃ sabbesu pānesu sabbattha kusalo siyā’ti.

Itthaṃ sudaṃ āyasmā sopāko thero gāthaṃ abhāsitthā’ti.
Sopākattheragāthā.

1. 4. 4
34. Anāsannavarā etā niccameva vījānatā
Gāmā araṭñamāgamma tato gehaṃ upāvisiṃ
Tato uṭṭhāya pakkamiṃ anāmantiya1 posiyo’ti.

Itthaṃ sudaṃ āyasmā posiyo thero gāthaṃ abhāsitthā’ti.
Posiyattheragāthā.

1. 4. 5
35. Sukhaṃ sukhattho labhate tadācaraṃ
Kittiṃ ca pappoti yasassa vaḍḍhati
Yo ariyamaṭṭhaṅgikamaṭjasaṃ ujuṃ
Bhāveti maggaṃ amatassa pattiyā’ti.

Itthaṃ sudaṃ āyasmā sāmaṭñakānitthero gāthaṃ abhāsitthā’ti.
Sāmaṭñakānittheragāthā.

1. 4. 6
36. Sādhu sutaṃ sādhu caritakaṃ
Sādhu sadā aniketavihāro
Atthapucchanaṃ padakkhiṇakammaṃ
Etaṃ sāmaṭñamakiñcanassā’ti.

Itthaṃ sudaṃ āyasmā kumāraputto thero gāthaṃ abhāsitthā’ti.
Kumāraputtattheragāthā.

1 Anāmantetvā-[PTS.]

[BJT Page 18] [\x  18/]

1. 4. 7
37. Nānājanapadaṃ yanti vicaranto asaṭñatā
Samādhiṃ ca virodhenti kiṃsu raṭṭhacariyā karissati
Tasmā vineyya sārambhaṃ jhāyeyya apurakkhato’ti.

Itthaṃ sudaṃ āyasmā kumāraputtattherassa sahāyakā thero gāthaṃ abhāsitthā’ti.

Kumāraputtasahāyakattheragāthā.

1. 4. 8
38. Yo iddhiyā sarabhuṃ1 aṭṭhapesi
So gavampati asito anejo
Taṃ sabbasaṅgātigataṃ mahāmuniṃ
Devā namassanti bhavassa pāragu’nti.

Itthaṃ sudaṃ āyasmā gavampatitthero gāthaṃ abhāsitthā’ti.

Gavampatittheragāthā.

1. 4. 9
39. Sattiyā viya omaṭṭho ḍayhamāno’va matthake
Kāmarāgappahānāya sato bhikkhu paribbaje’ti.

Itthaṃ sudaṃ āyasmā tisso thero gāthaṃ abhāsitthā’ti.

Tissattheragāthā.

1. 4. 10
40. Sattiyā [PTS Page 007] [\q  7/]      viya omaṭṭho ḍayhamāno’va matthake
Bhavarāgappahānāya sato bhikkhu paribbaje’ti.

Itthaṃ sudaṃ āyasmā vaḍḍhamāno thero gāthaṃ abhāsitthā’ti.

Vaḍḍhamānattheragāthā.

Catuttho vaggo.

Tassuddānaṃ:
Gabbharatīriyo suppiyo sopāko ceva posiyo
Sāmaṭñakāni kumāputto kumāputtasahāyako
Gavampati tissatthero vaḍḍhamāno mahāyaso’ti.

1 Sarabuṃ-sīmu. 1.

[BJT Page 20] [\x  20/]

1. 5. 1
41. Vivaramanupatanti vijjutā vebhārassa ca paṇḍavassa ca
Nagavivaragato ca jhāyati putto appaṭimassa tādino’ti.

Itthaṃ sudaṃ āyasmā sirivaḍḍho thero gāthaṃ abhāsitthā’ti. Sirivaḍḍhattheragāthā.

1. 5. 2
42. Cāle upacāle sīsūpacāle
Patissatā nu kho viharatha
Āgato vo vālaṃ viya vedhī’ti.

Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero gāthaṃ abhāsitthā’ti.
Khadiravaniyarevatattheragāthā.

1. 5. 3
43. Sumuttiko sumuttiko sāhu sumuttikomhi tīhi khujjakehi
Asitāsu mayā naṅgalāsu mayā kuddālāsu1 mayā
Yadipi idhameva idhameva athavā pi alameva alameva
Jhāya sumaṅgala jhāya sumaṅgala appamatto vihara sumaṅgalā’ti.

Itthaṃ sudaṃ āyasmā sumaṅgalo thero gāthaṃ abhāsitthā’ti.

Sumaṅgalattheragāthā.

1. 5. 4
44. Mataṃ vā amma rodanti yo vā jīvaṃ na dissati
Jīvantaṃ maṃ amma passantī kasmā maṃ amma rodasī’ti.

Itthaṃ sudaṃ āyasmā sānutthero gāthaṃ abhāsitthā’ti.
Sānuttheragāthā.

1. 5. 5
45. Yathāpi bhaddo ājaṭño khalitvā patitiṭṭhati
Evaṃ dassanasampannaṃ sammāsambuddhasāvakanti.

Itthaṃ sudaṃ āyasmā ramaṇīyavihāritthero gāthaṃ abhāsitthā’ti.
Ramaṇīyavihārittheragāthā.

1 Khuddālāsu-sīmu. 1, Kudadālesu-sīmu. 2, Khudadākudadālāsu-[PTS.]
[BJT Page 22] [\x  22/]

1. 5. 6
46. Saddhāyāhaṃ pabbajito agārasmānagāriyaṃ
Sati paṭñā ca me vuddhā cittaṃ ca susamāhitaṃ
Kāmaṃ karassu rūpāni neva maṃ bādhayissasī’ti. 1

Itthaṃ sudaṃ āyasmā samiddhitthero gāthaṃ abhāsitthā’ti.
Samiddhittheragāthā.

1. 5. 7
47. Namo [PTS Page 008] [\q   8/]     te buddhavīratthu vippamuttosi sabbadhi
Tuyhāpadāne viharaṃ viharāmi anāsavo’ti.

Itthaṃ sudaṃ āyasmā ujjayo thero gāthaṃ abhāsitthā’ti.
Ujjayattheragāthā.

1. 5. 8
48. Yato ahaṃ pabbajito agārasmānagāriyaṃ
Nābhijānāmi saṅkappaṃ anariyaṃ dosasaṃhita’nti.

Itthaṃ sudaṃ āyasmā saṭjayo thero gāthaṃ abhāsitthā’ti.
Saṭjayattheragāthā.

1. 5. 9
49. Vihavihābhinadite sippikābhirutehi ca
Na me taṃ phandati cittaṃ ekattanirataṃ hi me’ti.

Itthaṃ sudaṃ āyasmā rāmaṇeyyako thero gāthaṃ abhāsitthā’ti.
Rāmaṇeyyakattheragāthā.

1. 5. 10
50. Dharaṇī ca siṭcati1 vāti māluto vijjutā carati nabhe
Upasamanti2 vitakkā cittaṃ susamāhitaṃ mamā’ti.

Itthaṃ sudaṃ vimalo thero gāthaṃ abhāsitthā’ti.

Vimalattheragāthā.

Paṭcamo vaggo.

Tassuddānaṃ:
Sirivaḍḍho revato thero sumaṅgalo sānusavhayo
Ramaṇīyavihārī ca samiddhiujjayasaṭjayā
Rāmaṇeyyo ca so thero vimalo ca raṇaṭjaho’ti.

1 Byādhayissasīti-[PTS.]
2 Siccati-[PTS.]
3 Upasammanti-[PTS.]

[BJT Page 24] [\x  24/]

1. 6. 1
51. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā
Cittaṃ susamāhitaṃ ca mayhaṃ
Atha ce patthayasi pavassa devā’ti.

Itthaṃ sudaṃ āyasmā godhiko thero gāthaṃ abhāsitthā’ti.
Godhikattheragāthā.

1. 6. 2
52. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā
Cittaṃ susamāhitaṃ ca kāye
Atha ce patthayasi pavassa devā’ti.

Itthaṃ sudaṃ āyasmā subāhutthero gāthaṃ abhāsitthā’ti.
Subāhuttheragāthā.

1. 6. 3
53. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā
Tassaṃ viharāmi appamatto
Atha ce patthayasi pavassa devā’ti.

Itthaṃ sudaṃ āyasmā valliyo thero gāthaṃ abhāsitthā’ti.
Valliyattheragāthā.

1. 6. 4
54. Vassati [PTS Page 009] [\q  9/]      devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā
Tassaṃ viharāmi adutiyo
Atha ce patthayasi pavassa devā’ti.

Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā’ti.
Uttiyattheragāthā.

1. 6. 5
55. Āsandi kuṭikaṃ katvā ogayha aṭjanaṃ vanaṃ
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ aṭjanavaniyo thero gāthaṃ abhāsitthā’ti.

Aṭjanavaniyattheragāthā.

1. 6. 6
56. Ko kuṭikāyaṃ bhikkhu kiṭikāyaṃ
Vītarāgo susamāhita citto
Evaṃ jānāhi āvuso
Amoghā te kuṭikā katā’ti.

Itthaṃ sudaṃ āyasmā kuṭivihāritthero gāthaṃ abhāsitthā’ti.
Kuṭivihārittheragāthā.

[BJT Page 26] [\x  26/]

1. 6. 7
57. Ayamāhu purāṇiyā kuṭi aṭñaṃ patthayase navaṃ kuṭiṃ
Āsaṃ kuṭiyā virājaya dukkhā bhikkhu puna navā kuṭī’ti.

Itthaṃ sudaṃ āyasmā dutiyakuṭivihāritthero gāthaṃ abhāsitthā’ti.
Dutiyakuṭivihārittheragāthā.

1. 6. 8
58. Ramaṇīyo me kuṭikā saddhādeyyā manoramā
Na me attho kumārīhi yesaṃ attho tahiṃ gacchatha nāriyo’ti.

Itthaṃ sudaṃ āyasmā ramaṇīyakuṭiko thero gāthaṃ abhāsitthā’ti.
Ramaṇīyakuṭikattheragāthā.

1. 6. 9
59. Saddhāyāhaṃ pabbajito araṭñe me kuṭikā katā
Appamatto ca ātāpī sampajāno patissato’ti.

Itthaṃ sudaṃ āyasmā kosalavihāritthero gāthaṃ abhāsitthā’ti.
Kosalavihārittheragāthā.

1. 6. 10
60. Te me ijjhaṃsu saṅkappā yadattho pavisiṃ kuṭiṃ
Vijjāvimuttiṃ paccessaṃ mānānusayamujjahi’nti.

Itthaṃ sudaṃ āyasmā sīvalitthero gāthaṃ abhāsitthā’ti.

Sīvalittheragāthā.

Chaṭṭho vaggo.

Tassuddānaṃ:
Godhiko ca subāhu ca valliyo uttiyo isi
Aṭjanavaniyo thero duve kuṭivihārino
Ramaṇīyakuṭiko ca kosalavhayasīvalī’ti.

[BJT Page 28] [\x  28/]

1. 7. 1
61. Passati passo passantaṃ apassantaṃ ca passati
Apassanto apassantaṃ passantaṃ ca na passatī’ti.

Itthaṃ sudaṃ āyasmā vappo thero gāthaṃ abhāsitthā’ti.
Vappattheragāthā.

1. 7. 2
62. Ekakā [PTS Page 010] [\q  10/]     mayaṃ araṭñe viharāma
Apaviddhaṃ va vanasmiṃ dārukaṃ
Tassa me bahukā pihayanti
Terayikā viya saggagāminanti.

Itthaṃ sudaṃ āyasmā vajjiputto thero gāthaṃ abhāsitthā’ti.
Vajjiputtattheragāthā.

1. 7. 3
63. Cutā patanti patitā giddhā ca punarāgatā
Kataṃ kiccaṃ rataṃ rammaṃ sukhenanvāgataṃ sukhanti.

Itthaṃ sudaṃ āyasmā pakkho thero gāthaṃ abhāsitthā’ti.
Pakkhattheragāthā.

1. 7. 4
64. Dumavhayāya uppanno jāto paṇḍaraketunā
Ketuhā ketunāyeva mahāketuṃ padhaṃsayīti.

Itthaṃ sudaṃ āyasmā vimalo koṇḍaṭño thero gāthaṃ abhāsitthā’ti.

1. 7. 5
65. Ukkhepakaṭavacchassa saṅkalitaṃ bahūhiva ssehi
Taṃ bhāsati gahaṭṭhānaṃ sunisinno uḷārapāmojjo’ti. 1

Itthaṃ sudaṃ āyasmā ukkhepakaṭavaccho thero gāthaṃ abhāsitthā’ti.
Ukkhepakaṭavacchattheragāthā.

1 Uḷārapāmujjo-[T.]

[BJT Page 30] [\x  30/]

1. 7. 6
66. Anusāsi mahāvīro sabbadhammānapāragu
Tassāhaṃ dhammaṃ sutvāna vihāsiṃ santike sato1
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.
Itthaṃ sudaṃ āyasmā meghiyo thero gāthaṃ abhāsitthā’ti.
Meghiyattheragāthā.

1. 7. 7
67. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā ekadhammasavanīyo thero gāthaṃ abhāsitthā’ti.
Ekadhammasavanīyattheragāthā.

1. 7. 8
68. Adhicetaso appamajjato munino monapathesu sikkhato
Sokā na bhavanti tādino upasantassa sadā satīmato’ti.

Itthaṃ sudaṃ āyasmā ekudāniyo thero gāthaṃ abhāsitthā’ti.
Ekudāniyattheragāthā.

1. 5. 9
69. Sutvāna dhammaṃ mahato mahārasaṃ
Sabbaṭñutaññaṇavarena desitaṃ
Maggaṃ papajjiṃ amatassa pattiyā
So yogakkhemassa pathassa kovido’ti.

Itthaṃ sudaṃ āyasmā channo thero gāthaṃ abhāsitthā’ti.
Channattheragāthā.

1. 7. 10
70. Sīlameva [PTS Page 011] [\q 11/]      idha aggaṃ paṭñavā pana uttamo
Manussesu ca deve su sīlapaṭñāṇato jaya’nti.

Itthaṃ sudaṃ āyasmā puṇṇo thero gāthaṃ abhāsitthā’ti.
Puṇṇattheragāthā.

Sattamo vaggo.

Tassuddānaṃ:
Vappo ca vajjiputto ca pakkho vimalakoṇḍaṭño
Ukkhepakaṭavaccho ca meghiyo ekadhammiko
Ekudāniyacchannā ca puṇṇatthero mahabbalo’ti.

1 Rato-[PTS.]
[BJT Page 32] [\x  32/]

1. 8. 1
71. Susukhumanipuṇatthadassinā matikusalena nivātavuttinā
Saṃsevita vuddhasīlinā1 nibbānaṃ na hi tena dullabha’nti.

Itthaṃ sudaṃ āyasmā vacchapālo thero gāthaṃ abhāsitthā’ti.

Vacchapālattheragāthā.

1. 8. 2
72. Yathā kaḷīro susu vaḍḍhataggo
Dunnikkhamo hoti pasākhajāto
Evaṃ ahaṃ bhariyāyānītāya
Anumaṭña maṃ pabbajitomhi dānī’ti.

Itthaṃ sudaṃ āyasmā ātumo thero gāthaṃ abhāsitthā’ti.

Ātumattheragāthā.

1. 8. 3
73. Jiṇṇaṃ ca disvā dukhitaṃ ca2 byādhitaṃ
Mataṃ ca disvā gatamāyusaṅkhayaṃ
Tato ahaṃ nikkhamitūna pabbajiṃ
Pahāya kāmāni manoramānī’ti.

Itthaṃ sudaṃ āyasmā māṇavo thero gāthaṃ abhāsitthā’ti.

Māṇavattheragāthā.

1. 8. 4
74. Kāmacchando ca byāpādo thīnamiddhaṃ ca bhikkhuno
Uddhaccaṃ vicikicchā ca sabbaso’va na vijjatī’ti.

Itthaṃ sudaṃ āyasmā suyāmo3 thero gāthaṃ abhāsitthā’ti.

Suyāmattheragāthā.

1. 8. 5
75. Sādhu suvihitāna dassanaṃ kaṅkhā chijjati buddhi vaḍḍhati
Bālampi karonti paṇaḍitaṃ tasmā sādhu sataṃ samāgamo’ti.

Itthaṃ sudaṃ āyasmā susārado thero gāthaṃ abhāsitthā’ti.

Susāradattheragāthā.

1. 8. 6
76. Uppatantesu nipate nipatantesu uppate
Vase avasamānesu ramamānesu ni rame’ti.

Itthaṃ sudaṃ āyasmā piyaṭjaho thero gāthaṃ abhāsitthā’ti.

Piyaṭjahattheragāthā.

1 Saṃsevitakhuddhasīlinā-[PTS.]
2 Dukkhitaṭca-[PTS.]
3 Suyāmano-sīmu. 1, 2, [PTS.]

[BJT Page 34] [\x  34/]

1. 8. 7
77. Idaṃ [PTS Page 012] [\q  12/]     pure cittamacāri cārikaṃ
Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
Tadajjahaṃ niggahessāmi1 yoniso
Hatthippabhannaṃ viya aṅkusaggaho’ti.

Itthaṃ sudaṃ āyasmā hatthārohaputto thero gāthaṃ abhāsitthā’ti.

Hatthārohaputtattheragāthā.

1. 8. 8
78. Anekajatisaṃsāraṃ sanudhāvissaṃ anibbisaṃ
Tassa me dukukhajātassa dukkhakkhandho aparaddho’ti.

Itthaṃ sudaṃ āyasmā meṇaḍasiro thero gāthaṃ abhāsitthā’ti.

Meṇaḍasirattheragāthā.

1. 8. 9
79. Sabbo rāgo pahīno me sabbo doso samūhato
Sabbo me vigato moho sītibhūtosmi nibbuto’ti.

Itthaṃ sudaṃ āyasmā rakkhito thero gāthaṃ abhāsitthā’ti.

Rakkhitattheragāthā.

1. 8. 10
80. Yaṃ mayā pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ2
Sabbametaṃ parikkhīṇaṃ natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā uggo thero gāthaṃ abhāsitthā’ti.

Uggattheragāthā.

Aṭṭhamo vaggo.

Tassuddānaṃ:
Vacchapālo ca yo thero ātumo māṇavo isi
Suyāmo ca susārado thero yo ca piyaṭjaho
Ārohaputto meṇḍasiro rakkhito uggasavhayo’ti.

1 Niggahissāmi-[PTS.]
2 Bahu-[PTS.]

[BJT Page 36] [\x  36/]

1. 9. 1
81. Yaṃ mayā pakataṃ pāpaṃ pubbe aṭñāsu jātisu
Idheva taṃ vedanīyaṃ vatthu aṭñaṃ na vijjatī’ti.

Itthaṃ sudaṃ āyasmā samitigutto thero gāthaṃ abhāsitthā’ti.

Samitiguttattheragāthā.

1. 9. 2
82. Yena yena subhikkhāni sivāni abhayāni ca
Tena puttaka gacchassu mā sokāpahato bhavā’ti.

Itthaṃ sudaṃ āyasmā kassapo thero gāthaṃ abhāsitthā’ti.

Kassapattheragāthā.

1. 9. 3
83. Sīhappamattā vihara rattindivamatandito
Bhāvehi kusalaṃ dhammaṃ jaha sīghaṃ samussayanti.

Itthaṃ sudaṃ āyasmā sīho thero gāthaṃ abhāsitthā’ti.

Sīhattheragāthā.

1. 9. 4
84. Sabbarattiṃ [PTS Page 013] [\q 13/]      supitvāna saṅgaṇike rato,
Kudassu1 nāma dummedho dukkhassantaṃ karissatī’ti.

Itthaṃ sudaṃ āyasmā nīto thero gāthaṃ abhāsitthā’ti.

Nītattheragāthā.

1. 9. 5
85. Cittanimittassa kovido pavivekarasaṃ vijāniya,
Jhāyaṃ nipako patissato adhigaccheyya sukhaṃ nirāmisanti.

Itthaṃ sudaṃ āyasmā sunāgo thero gāthaṃ abhāsitthā’ti.

Sukāgattheragāthā.

1. 9. 6
86. Ito bahiddhā puthu aṭñavādinaṃ
Maggo na nibbānagamo yathā ayaṃ,
Itissu saṅghaṃ bhagavānusāsati
Satthā sayaṃ pāṇitaleva dassaya’nti.

Itthaṃ sudaṃ āyasmā nāgito thero gāthaṃ abhāsitthā’ti.

Nāgitattheragāthā.

1 Kudāsasu-nā.

[BJT Page 38] [\x  38/]

1. 9. 7
87. Khandhā diṭṭhā yathābhūtaṃ bhavā sabbe padālitā
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā paviṭṭho thero gāthaṃ abhāsitthā’ti.

Paviṭṭhattheragāthā.

1. 9. 8
88. Asakkhiṃ vata attānaṃ uddhātuṃ udakā jalaṃ
Vuyhamāno mahogheva sacaccāni paṭivijjhaha’nti.

Itthaṃ sudaṃ āyasmā ajjuno thero gāthaṃ abhāsitthā’ti.

Ajjunattheragāthā.

1. 9. 9
89. Uttiṇṇā paṅkapalipā pātālā parivajjitā,
Muttā oghā ca ganthā ca sabbe mānā visaṃhatā’ti.

Itthaṃ sudaṃ āyasmā devasabho thero gāthaṃ abhāsitthā’ti.

Paṭhamadevasabhattheragāthā.

1. 9. 10
90. Paṭcakkhandhā pariññātā tiṭṭhanti chinnamūlakā,
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā sāmidatto thero gāthaṃ abhāsitthā’ti.

Sāmidattattheragāthā.

Navamo vaggo.
Tassuddānaṃ:
Thero samitigutto ca kassapo sīhasavahayo
Nīto sunāgo nāgito paviṭṭho ajjuno isi,
Devasabho ca yo thero sāmidatto mahabbalo’ti.

[BJT Page 40] [\x  40/]

1. 10. 1
91. Na tathā’ mataṃ satarasaṃ sudhannaṃ yaṃ mayajja paribhuttaṃ,
Aparimita dassinā gotamena buddhena desito dhammo’ti.

Itthaṃ sudaṃ āyasmā paripuṇṇako thero gāthaṃ abhāsitthā’ti.

Paripuṇṇakattheragāthā.

1. 10. 2
92. Yassāsavā [PTS Page 014]

[\q  14/]      parikkhīṇā āhāre ca anissito,
Suṭñatā animitto ca vimokkho yassa gocaro,
Ākāseva sakuntānaṃ padaṃ tassa durannayanti.

Itthaṃ sudaṃ āyasmā vijayo thero gāthaṃ abhāsitthā’ti.

Vijayattheragāthā.

1. 10. 3
93. Dukkhā kāmā eraka na sukhā kāmā eraka,
Yo kāme kāmayati dukkhaṃ so kāmayati eraka,
Yo kāme na kāmayati eraka dukkhaṃ so na kāmayati erakā’ti.

Itthaṃ sudaṃ āyasmā erako thero gāthaṃ abhāsitthā’ti.

Erakattheragāthā.

1. 10. 4
94. Name hi tassa bhagavato sakyaputtassa sirīmato,
Tenāyaṃ aggappattena aggo dhammo sudesito’ti.

Itthaṃ sudaṃ āyasmā mettaji thero gāthaṃ abhāsitthā’ti.

Mettajittheragāthā.

1. 10. 5
95. Andhohaṃ hatanettosmi kantāraddhānapakkanto, 1
Sayamāno’pi gacchissaṃ na sahāyena pāpenā’ti.

Itthaṃ sudaṃ āyasmā cakkhupālo thero gāthaṃ abhāsitthā’ti.

Cakkhupālattheragāthā.

1. 10. 6
96. Ekapupphaṃ cajitvāna asītiṃ vassa koṭiyo,
Saggesu paracāretvā sesakenamhi nibbuto’ti.

Itthaṃ sudaṃ āyasmā khaṇḍasumano thero gāthaṃ abhāsitthā’ti.

Khaṇḍasumaṇattheragāthā.

1 Pakkhando-machasaṃ. Pakkhanno-sīmu. 1, 2, [PTS.]

[BJT Page 42] [\x  42/]

1. 10. 7
97. Hitvā sataphalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ,
Aggahiṃ mattikāpattaṃ idaṃ dutiyābhasevana’nti.

Itthaṃ sudaṃ āyasmā tisso thero gāthaṃ abhāsitthā’ti.

Tissattheragāthā.

1. 10. 8
98. Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhosa tiṭṭhati,
Tassa vaḍḍhanti āsavā bhavamūlā bhavagāmino’ti. 1

Itthaṃ sudaṃ āyasmā abhayo thero gāthaṃ abhāsitthā’ti.

Abhayattheragāthā.

1. 10. 9
99. Saddaṃ sutvā sati muṭṭhā piyanimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhosa tiṭṭhati,
Tassa vaḍḍhanti āsavā saṃsāramupagāmino’ti. 2

Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā’ti.

Uttiyattheragāthā.

1. 10. 10
100. Sammappadhānasampanno satipaṭṭhānagocaro,
Vimuttikusumasaṭchanno parinibbissatyanāsavo’ti.

Itthaṃ sudaṃ āyasmā devasabho thero gāthaṃ abhāsitthā’ti.

Devasabhattheragāthā.
Dasamo vaggo.

Tassuddānaṃ:
Paripuṇṇako [PTS Page 015] [\q 15/]      ca vijayo erako mettajī muni,
Cakkhupālo khaṇḍasumano tisso ca abhayo3 tathā,
Uttiyo ca mahāpaṭño thero devasabho pi cā’ti.

1 Bhavamūlepagāmino-sīmu. 1, 2.
2 Saṃsāraṃ upagāmino-sīmu. 1, 2.
3 Tisso abhayo va-[PTS.]

[BJT Page 44] [\x  44/]

1. 11. 1
101. Hatvā gihittaṃ anavositatto
Mukhanaṅgalī odariko kusīto,
Mahāvarāho’va nivāpapuṭṭho
Punappunaṃ gabbhamupeti mando.

Itthaṃ sudaṃ āyasmā belaṭṭhāniko thero gāthaṃ abhāsitthā’ti.

Belaṭṭhānikattheragāthā.

1. 11. 2
102. Mānena vaṭcitāse saṅkhāresu saṅkilissamānāse, 1
Lābhālābhena mathitā samādhiṃ nādhigacchantī’ti.

Itthaṃ sudaṃ āyasmā setuccho thero gāthaṃ abhāsitthā’ti.

Setucchattheragāthā.

1. 11. 3
103. Nāhaṃ etena atthiko sukhito dhammarasena tappito,
Pītvāna2 rasaggamuttamaṃ na ca kāhāmi visena santhava’nti.

Itthaṃ sudaṃ āyasmā bandhuro3 thero gāthaṃ abhāsitthā’ti.

Bandhurattheragāthā.

1. 11. 4
104. Lahuko vata me kāyo phuṭṭho ca pītisukhena vipulena
Tūlamiva eritaṃ mālutena pilavatīva me kāyo’ti.

Itthaṃ sudaṃ āyasmā khitako thero gāthaṃ abhāsitthā’ti.

Khitakattheragāthā.

1. 11. 5
105. Ukkaṇaṭhitopi na vase ramamānopi pakkame,
Natvevānatthasaṃmitaṃ vase vāsaṃ vicakkhaṇo’ti.

Itthaṃ sudaṃ āyasmā malitavambho thero gāthaṃ abhāsitthā’ti.

Malitavambhattheragāthā.

1. 11. 6
106. Sataliṅgassa atthassa satalakkhaṇadhārino,
Ekaṅgadassī dummedho satadassī ca paṇḍito’ti.

Itthaṃ sudaṃ āyasmā suhemanto thero gāthaṃ abhāsitthā’ti.

Suhemantattheragāthā.

1 Saṅkilissamānase-machasaṃ.
2 Pītvā-katthaci,
3 Bandhano-machasaṃ.

[BJT Page 46] [\x  46/]

1. 11. 7
107. Pabbajiṃ tulayatvāna agārasmānagāriyaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā dhammasavo thero gāthaṃ abhāsitthā’ti.

Dhammasavattheragāthā.

1. 11. 8
108. Sa vīsaṃvassasatiko1 pabbajiṃ anagāriyaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā dhammasavapitutthero gāthaṃ abhāsitthā’ti.

Dhammasava pituttheragāthā.

1. 11. 9
109. Na [PTS Page 016] [\q  16/]     nūnāyaṃ paramahitānukampino
Rahogato anuvigaṇeti sāsanaṃ,
Tathāhayaṃ viharati pākatindriyo
Migī yathā taruṇajātikā vane’ti.

Itthaṃ sudaṃ āyasmā saṅgharakkhito thero gāthaṃ abhāsitthā’ti.

Saṅgharakkhitattheragāthā.
1. 11. 10
110. Nagā nagaggesu susaṃvirūḷhā
Udaggameghena navena sittā
Vivekakāmassa araṭñasaññino
Janeti bhiyyo usabhassa kalyata’nti.

Itthaṃ sudaṃ āyasmā usabho thero gāthaṃ abhāsitthā’ti.

Usabhattheragāthā.

Ekādasamo vaggo.

Tassuddānaṃ:
Belaṭṭhānikasetucchā bandhuro khitako isī,
Malitavambho suhemanto dhammasavo dhammasavapitā,
Saṅgharakkhitatthero ca usabho ca mahāmunī’ti.

[BJT Page 48] [\x  48/]

1. 12. 1
111. Duppabbajjaṃ ve duradhivāsā gehā
Dhammo gambhīro duradhigamā bhogā,
Kicchā vutti no itarītareneva
Yuttaṃ cantetuṃ satatamaniccata’nti.

Itthaṃ sudaṃ āyasmā jento thero gāthaṃ abhāsitthā’ti.

Jentattheragāthā.

1. 12. 2
112. Tevijjohaṃ mahājhāyī cetosamathakovido
Sadattho me anuppatto kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā jento thero gāthaṃ abhāsitthā’ti.

Jentattheragāthā.

1. 12. 3.
113. Acchodikā puthusilā gonaṅgulamigāyutā,
Ambusevālasaṭjannā te selā ramayanti ma’nti.

Itthaṃ sudaṃ āyasmā vanavaccho thero gāthaṃ abhāsitthā’ti.

Vanavacchattheragāthā.

1. 12. 4
114. Kāyaduṭṭhullagaruno hīyamānamhi1 jīvite,
Sarīrasukhagiddhassa kuto samaṇa sādhutā’ti.

Itthaṃ sudaṃ āyasmā adhimutto thero gāthaṃ abhāsitthā’ti.

Adhimuttattheragāthā.

1. 12. 5
115. Esāvahiyyase pabbatena bahukuṭajasallakikena, 2
Nesādakena girinā yasassinā paricchadenā’ti.

Itthaṃ sudaṃ āyasmā mahānāmo thero gāthaṃ abhāsitthā’ti.

Mahānāmattheragāthā.

1. 12. 6
116. Cha [PTS Page 017] [\q  17/]     phassāyatane hitvā guttadvāro susaṃvuto,
Aghamūlaṃ vamitvāna patto me āsavakkhayo’ti.

Itthaṃ sudaṃ āyasmā pārāsariyatthero3 gāthaṃ abhāsitthā’ti.

Parāsariyattheragāthā.

1 Hiyyamānamhi-[PTS.]
2 Sallakiteta-pa.
3 Pārāpariya-machasaṃ, [PTS.]

[BJT Page 50] [\x  50/]

1. 12. 7
117. Suvilitto suvasano sabbābharaṇabhaṇūsito,
Tisso vijjā ajjhagamiṃ kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā yaso thero gāthaṃ abhāsitthā’ti.

Yasattheragāthā.

1. 12. 8
118. Abhisatthova nipatati
Vayo rūpaṃ aṭñamiva tatheva santaṃ,
Tasseva sato avippavasato
Aṭñasseva sarāmi attāna’nti.

Itthaṃ sudaṃ āyasmā kimbilo thero gāthaṃ abhāsitthā’ti.

Kimbilattheragāthā.

1. 12. 9
119. Rukkhamūlagahanaṃ pasakkiya
Nibbānaṃ hadayasmiṃ opiya1
Jhāya gotama mā ca pāmado2
Kiṃ te bilibilikā karissatī’ti.

Itthaṃ sudaṃ āyasmā vajjiputto thero gāthaṃ abhāsitthā’ti.

Vajjiputtattheragāthā.

1. 12. 10
120. Paṭcakkhandhā pariññātā tiṭṭhanti chinnamūlakā,
Dukkhakkhayo anuppatto patto me āsavakkhayo’ti.

Itthaṃ sudaṃ āyasmā isidatto thero gāthaṃ abhāsitthā’ti.

Isidattattheragāthā.

Vaggo dvādasamo.

Tassuddānaṃ:
Jento ca vacchagotto ca vaccho ca vanasavhayo, 3
Adhimutto mahānāmo pārāsariyo4 yaso pi ca,
Kimbilo vajjiputto ca isidatto mahāyaso’ti.

Tatruraddānaṃ:
Vīsuttarasataṃ therā katakiccā anāsavā,
Ekakeva nipātamhi susaṅgītā mahesibhī’ti.

Ekakanipāto niṭṭhito.

1 Osiya-[PTS.]
2 Pamādo-bahūsu
3 Vanapavhayo- [PTS.]
4 Pārāpariyo-[PTS.]