[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 018  [\q  18/]    2. 1. 1]
[BJT Page 52] [\x  52/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa


2. Dutakanipāto

121. Natthi koci bhavo nacco saṅkhārā vā pi sassatā,
Uppajjanti ca te khandhā vacanti aparāparaṃ.

122. Etamādīnavaṃ ñatvābhavenamhi anatthi ko,
Nissaṭo sabbakāmehi patto me āsavakkhayo’ti.

Itthaṃ sudaṃ āyasmā attaro thero gāthāyo abhāsitthā’ti.
Uttarattheragāthā.

2. 1. 2
123. Nayidaṃ anayena jīvitaṃ nāhāro hadayassa santiko,
Āhāraṭṭhitiko samussayo iti disvāna carāmi esanaṃ.

124. Paṅkoti hi naṃ pavedayuṃ yāyaṃ vandanapūjanā kulesu,
Sukhumaṃ sabbaṃ darullahaṃ sakkāro kāpurisena dujjaho’ti.

Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero gāthāyo abhāsitthā’ti.

Paṇḍolabhādvājattheragāthā.

2. 1. 3
125. Makkaṭo pañcadvārāyaṃ kuṭikāyaṃ pasakkiya,
Dvārena anupariyeti ghaṭṭayento muhuṃ muhuṃ.

126. Tiṭṭha makkaṭa mā dhāvi nahi te taṃ yathā pure,
Niggahītosi paññāya neva1 dūraṃ gamissasī’ti.

Itthaṃ sudaṃ āyasmā valliyo thero gāthāyo abhāsitthā’ti.

Valliyattheragāthā.

1 Neto-[PTS.]

[BJT Page 54] [\x  54/]

2. 2. 4
127. Tiṇṇaṃ me tālapattānaṃ gaṅgātīre kuṭī katā,
Javasittova me patto paṃsukūlaṃ ca cīvaraṃ.

128. Dvinnaṃ antaravassānaṃ ekā vācā me bhāsitā,
Tatiye antaravassamhi tamokkhandho padālito.

Itthaṃ sudaṃ āyasmā gaṅgātīriyo thero gāthāyo abhāsitthā’ti.

Gaṅgātīriyattheragāthā.

2. 1. 5
129. Api ce hoti tevijjo maccuhāyī anāsavo,
Appaññātoti naṃ bālā avajānanti ajānatā.

130. Yo [PTS Page 019] [\q  19/]     ca kho annapānassa lābhī hotīdha puggalo,
Pāpadhammopi ce hoti so nesaṃ hoti sakkato’ti.

Itthaṃ sudaṃ āyasmā ajino thero gāthāyo abhāsitthā’ti.
Ajinattheragāthā.

2. 1. 6
131. Yadāhaṃ dhammamassosiṃ bhāsamānassa satthuno,
Na kaṅkhamabhijānāmi sabbaññū aparājite.

132. Satthavāhe mahāvīre sārathīnaṃ varuttame,
Magge paṭipadāyaṃ vā kaṅkhā mayhaṃ na vijjatī’ti.

Itthaṃ sudaṃ āyasmā melajino thero gāthāyo abhāsitthā’ti.

Melajinattheragāthā.

2. 1. 7
133. Yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati,
Evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati.

134. Yathaagāraṃ succhannaṃ vuṭṭhi na samativijjhati,
Evaṃ abhāvitaṃ cittaṃ rāgo na samativijjhati.

Itthaṃ sudaṃ āyasmā rādho thero gāthāyo abhāsitthā’ti.

Rādhattheragāthā.

[BJT Page 56] [\x  56/]

2. 1. 8
135. Khīṇā hi mayhaṃ jāti vusitaṃ jinasāsanaṃ,
Pahīno jālasaṅkhāto bhavanetti samūhatā.

136. Yassatthāya pabbajito agārasmānagāriyaṃ,
So me attho anuppatto sabbasaṃyojanakkhayo’ti.

Itthaṃ sudaṃ āyasmā surādho thero gāthāyo abhāsitthā’ti.

Surādhattheragāthā.

2. 1. 9
137. Sukhaṃ supanti munayo ye itthīsu na bajjhare,
Sadā ve rakkhitabbāsu yāsu saccaṃ sudullabhaṃ.

138. Vadhaṃ carimha te kāma anaṇā dāni te mayaṃ,
Gacchāma dāni nibbānaṃ yattha gantvā na socatī’ti.

Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā’ti.

Gotamattheragāthā.
2. 1. 10
139. Pubbe hanti attānaṃ pacchā hanti so pare,
Suhataṃ hanti attānaṃ vītaseneva pakkhimā.

140. Na brāhmaṇo bahivaṇṇo anto vaṇṇo hi brāhmaṇo,
Yasumiṃ pāpani kammāni sa ve kaṇho sujampatī’ti.

Itthaṃ sudaṃ āyasmā vasabho thero gāthāyo abhāsitthā’ti.

Vasabhattheragāthā.

Vaggo paṭhamo.

Tassuddānaṃ:
Uttaro ceva piṇḍo lo vallito tīriyo isi,
Ajino ca melajino rādho surādho gotamo,
Vasabhena ime honti dasa therā mahiddhikā’ti.
[BJT Page 58] [\x  58/]

2. 2. 1
141. Sussūsā [PTS Page 020] [\q 20/]      sutavaddhanī sutaṃ paññāya vaddhanaṃ,
Paññāya atthaṃ jānāti ñāto attho sukhāvaho.

142. Sevetha pantāni senāsanāni
Careyya saṃyojana vippamokkhaṃ,
Sace ratiṃ nādhigaccheyya tattha
Saṅghe vase rakkhitatto satīmā’ti.

Itthaṃ sudaṃ āyasmā mahācundo thero gāthāyo abhāsitthā’ti.

Mahācundattheragāthā.

2. 2. 2
143. Ye kho te veghamissena1 nānatthena2 ca kammunā
Manusse uparundhanti pharusūpakkamā janā,
Tepi tattheva3 kīranti nahi kammaṃ panassati.

144. Yaṃ karoti naro nammaṃ kalyāṇaṃ yadi pāpakaṃ,
Tassa tassevadāyādo yaṃ yaṃ kammaṃ pakubbatī’ti.

Itthaṃ sudaṃ āyasmā jotidāso thero gāthāyo abhāsitthā’ti.

Jotidāsattheragāthā.

2. 2. 3
145. Accayanti ahorattā jīvitaṃ uparujjhati,
Ayu khīyati maccānaṃ kunnadīnaṃ va odakaṃ.
146. Atha pāpāni kammāni karaṃ bālo na bujjhati,
Pacchāssa kaṭukaṃ hoti vipāko hissa pāpako’ti.

Itthaṃ sudaṃ āyasmā heraññakānitthero gāthāyo abhāsitthā’ti.

Heraññakānittheragāthā.

2. 2. 4
147. Parittaṃ dārumāruyha yathā sīde mahaṇṇave,
Evaṃ kusītamāgamma sādhujīvī pi sīdati, 4
Tasmā taṃ parivajjeyya nusītaṃ hīnavīriyaṃ.

148. Pavivittehi ariyehi pahitattehi jhāyihi,
Niccaṃ araddhaviriyehi paṇḍitehi sahāvase’ti.

Itthaṃ sudaṃ āyasmā somacitto thero gāthāyo abhāsitthā’ti.

Somacittattheragāthā.

1 Vesamissena-pa. Veṭhamissena-pū.
2 Nānattena-sīmu1, 2. [PTS.]
3 Tatheva-pu.
4 Sādhujīvīvisīdati-pu.

[BJT Page 60] [\x  60/]

2. 2. 5
149. Jano janamhi sambuddho janamevassito jano,
Jano janena heṭhīyati heṭheti ca jano janaṃ.

150. Kohi [PTS Page 021] [\q  21/]     tassa janenattho janena janitena vā,
Janaṃ ohāya gacchaṃ taṃ heṭhayitvā bahuṃ jananti.

Itthaṃ sudaṃ āyasmā sabbamitto thero gāthāyo abhāsitthā’ti.

Sabbamittattheragāthā.

2. 2. 6
151. Kāḷi itthī brahatī dhaṅkarūpā
Satthiṃ ca bhetvā aparaṃ ca satthiṃ,
Bāhaṃ1 ca bhetvā aparaṃ ca bāhuṃ
Sīsaṃ ca bhetvā dadhithālakaṃ’ va
Esā nisinnā abhisaddahitvā.

152. Yo ve avidvā upadhiṃ karoti
Punappunaṃ dukkhamupeti mando,
Tasmā pajānaṃ2 upadhiṃ na kayirā
Māhuṃ puna bhinnasiro sayissanti.

Itthaṃ sudaṃ āyasmā mahākāḷo thero gāthāyo abhāsitthā’ti.

Mahākāḷattheragāthā.

2. 2. 7
153. Bahū sapatte labhati muṇaḍo saṅghāṭipāruto,
Lābhī annassa pānassa vatthassa sayanassa ca.

154. Etamādīnavaṃ ñatvā sakkāresu mahabbhayaṃ,
Appalābho ’navassuto sato bhikkhu paribbaje’ti.

Itthaṃ sudaṃ āyasmā tisso thero gāthāyo abhāsitthā’ti.

Tissattheragāthā.

2. 2. 8
155. Pācīnavaṃsadāyamhi sakyaputtā sahāyakā,
Pahāyānappake bhoge uñchāpattāgate ratā.

156. Āraddhaviriyā pahitattā niccaṃ daḷahaparakkamā,
Ramanti dhammaratiyā hitvāna lokiyaṃ ratinti.

Itthaṃ sudaṃ āyasmā kimbilo thero gāthāyo abhāsitthā’ti.

Kimbilattheragāthā.

1 Bāhuñca-sīmu, 1, 2.
2 Pajā- sīmu, 1, 2.

[BJT Page 62] [\x  62/]

2. 2. 9
157. Ayeniso manasikārā maṇḍanaṃ anuyuñjisaṃ,
Uddhato capalo cāsiṃ kāmarāgena aṭṭito.

158. Upāyakusalenāhaṃ buddhenādiccabandhunā,
Yoniso paṭipajjitvā bhave cittaṃ udabbahinti.

Itthaṃ sudaṃ āyasmā nando thero gāthāyo abhāsitthā’ti.

Nandattheragāthā.

2. 2. 10
159. Pare ca naṃ pasaṃsanti attā ce asamāhito,
Moghaṃ pare pasaṃsanti attā hi asamāhito.
160. Pare ca naṃ garahanti attā ce susamāhi,
Moghaṃ pare garahanti attā hi susamāhito’ti.

Itthaṃ sudaṃ āyasmā sirimā thero gāthāyo abhāsitthā’ti.

Sirimāttheragāthā.

Vaggo dutiyo.

Tassuddānaṃ:
Cundo [PTS Page 022] [\q  22/]     ca jotidāso ca thero heraññakāni ca,
Somamitto sabbamitto kālo tisso ca kimbilo
Nando ca sirimā ceva dasa therā mahiddhikā’ti.

[BJT Page 64] [\x  64/]

2. 3. 1
161. Khandhā mayā pariññātā taṇhā me susamūhatā,
Bhāvitā mama bojjhaṅgā patto me āsavakkhayo.

162. Sohaṃ khandhe pariññāya abbūhitvāna1 jāliniṃ,
Bhāvayitvāna bojjhaṅge nibbāyissaṃ anāsavo’ti.

Itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthā’ti.

Uttarattheragāthā.

2. 3. 2
163. Panādo nāma so rājā yassa yūpo suvaṇṇayo,
Tiriyaṃ soḷasapabbedho2 uddhamāhu3 sahassadhā.

164. Sahassakaṇḍo4 satabheṇḍu5 dhajālū haritāmayo,
Anaccuṃ tattha gandhabbā chasahassāni sattadhā’ti.

Itthaṃ sudaṃ āyasmā bhaddaji thero gāthāyo abhāsitthā’ti.

Bhaddajittheragāthā.

2. 3. 3
165. Satimā paññavā bhikkhu āraddhabalavīriyo,
Pañcakappasatānāhaṃ ekarattiṃ anussariṃ.

166. Cattāro satipaṭṭhāne sattaaṭṭha ca bhāvayaṃ,
Pañcakappasatānāhaṃ ekarattiṃ anussarinti.

Itthaṃ sudaṃ āyasmā sobhito thero gāthāyo abhāsitthā’ti.

Sobhitattheragāthā.

2. 3. 4
167. Yaṃ kiccaṃ saḷhaviriyo yaṃ kaccaṃ boddhumicchatā,
Karissaṃ nāvarujjhassaṃ passa viriyaṃ parakkamaṃ. 6

168. Tvaṃ ca me maggamakkhāhi añjasaṃ amatogadhaṃ,
Ahaṃ monena monissaṃ gaṅgāsoto’va sāgaranti.

Itthaṃ sudaṃ āyasmā valliyo thero gāthāyo abhāsitthā’ti.

Valliyattheragāthā.

1 Abbahitvāna-sīmu. 1, 2 Abbuhitvāna-machasaṃ.
2 Soḷasubbedho-sīmu. 1, 2,
3 Ubbhamāhu-machasaṃ. , [PTS.]
4 Sahassataṇhā-machasaṃ, sahassakaṇaḍu-[PTS.]
5 Sataheṇḍu-sīmu.
6 Viriyaparakkamaṃ-[PTS.]

[BJT Page 66] [\x  66/]

2. 3. 5
169. Kese me salikhissa’nti kappako upasaṅkami,
Tato adāsamādāya sarīraṃ paccavekkhisaṃ.

170. Tuccho [PTS Page 023] [\q  23/]     kāyo adissittha andhakāro1 tamo vyagā,
Sabbecāḷā smaiucchinnā natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā vītasoko thero gāthāyo abhāsitthā’ti.

Vītasokattheragāthā.

2. 3. 6
171. Pañcanīvarāṇa hitvā yogakkhemassa pattiyayā,
Dhammādāsaṃ gahetvāna ñāṇadassanamattano.

172. Paccavekakhiṃ imaṃ kāyaṃ sabbaṃ santarabāhiraṃ,
Ajjhattañca bahiddhā ca tuccho kāyo adissathā’ti.

Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthāyo abhāsitthā’ti.

Paṇṇamāsattheragāthā.

2. 3. 7
173. Yathāpi bhaddo ājañño khalitvā patitiṭṭhati,
Bhiyyo laddhāna saṃvegaṃ adīno vahate dhuraṃ.
174. Evaṃ dassanasampannaṃ sammāsambuddhasāvakaṃ,
Ājānīyaṃ2 maṃ dhāretha puttaṃ buddhassa orasanti.

Itthaṃ sudaṃ āyasmā nandako thero gāthāyo abhāsitthā’ti.

Nandakattheragāthā.

2. 3. 8
175. Ehi nandaka gaccāma upajjhāyassa santikaṃ,
Sīhanādaṃ nadissāma buddhaseṭṭhassa sammukhā.

176. Yāya no anukampāya amhe pabbājayī muni,
So no attho anuppatto sabbasaṃyojanakkhayo’ti.

Itthaṃ sudaṃ āyasmā bharato thero gāthāyo abhāsitthā’ti.

Bharatattheragāthā.

1 Andhakāre-[PTS.]
2 Ajāniyaṃ-[PTS.]

[BJT Page 68] [\x  68/]

2. 3. 9
177. Nadanti evaṃ sappaññā sīhāva girigabbhare,
Vīrā vijitasaṅgāmā chetvā māraṃ savāhiniṃ1,

178. Satthā ca pariciṇṇo me dhammo saṅgho ca pūjito,
Ahaṃ ca vitto sumano puttaṃ disvā anāsavanti.

Itthaṃ sudaṃ āyasmā bhāradvājo thero gāthāyo abhāsitthā’ti.

Bhāradvājattheragāthā.

2. 3. 10
179. Upāsitā sappurisā sutā dhammā abhiṇhaso,
Suttāna paṭipajjissaṃ añjasaṃ amatogadhaṃ.

180. Bhavarāgahatassa me sato bhavarāgo puna me na vijjati,
Na cāhu na ca me3 bhavissati na ca me etarahipi2 vijjatī’ti.

Itthaṃ sudaṃ āyasmā kaṇhadinno thero gāthāyo abhāsitthā’ti.

Kaṇhadinnattheragāthā.

Vaggo tatiyo.

Tassuddānaṃ:
Uttaro bhaddajitthero sobhito valliyo isi,
Vīsoko ca yo thero puṇṇamāso ca nandako,
Bharato bhāradvājo ca kaṇhadinno mahāmunī’ti.

1 Savāhanaṃ-sīmu. 1, 2.
2 Name-sīmu. 1, 2.
3 Etarahi-sīmu. 1, 2.

[BJT Page 70] [\x  70/]

2. 4. 1
181. Yato [PTS Page 024] [\q  24/]     ahaṃ pabbajito sammāsambuddhasāsane,
Vimuccamāno uggacchiṃ kāmadhātuṃ upaccagaṃ.

182. Brahmuno pekkhamānassa tato cittaṃ vimucci me,
Akuppā me vimuttīti sabbasaṃyojanakkhayā’ti.

Itthaṃ sudaṃ āyasmā migasiro thero gāthāyo abhāsitthā’ti.

Migasirattheragāthā.

2. 4. 2
183. Aniccāni gahakāni tattha punappunaṃ,
Gahakāraṃ gavesanto dukkhā jāti punappunaṃ.

184. Gahakāraka diṭṭhosi puna gehaṃ na kāhasi,
Sabbā te phāsukā bhaggā thūṇikā1 ca vidāḷitā, 2
Vimariyādīkataṃ3 cittaṃ idheva vidhamissatī’ti.

Itthaṃ sudaṃ āyasmā sīvako thero gāthāyo abhāsitthā’ti.

Sīvakattheragāthā.

2. 4. 3
185. Arahaṃ sugato loke vātehābādhito muni,
Sace uṇhādakaṃ atthi munino dehi brāhmaṇa.

186. Pūjito pūjanīyānaṃ4 sakkareyyāna sakkato,
Apacitopacanīyānaṃ5 tassa icchāmi hātave’ti.

Itthaṃ sudaṃ āyasmā upavāno thero gāthāyo abhāsitthā’ti.

Upavānattheragāthā.

2. 4. 4
187. Diṭṭhā mayā dhammadharā upāsakā
Kāmā aniccā iti bhāsamānā,
Sārattarattā maṇikuṇḍalesu
Puttesu dāresu ca te apekkhā.

188. Addhā na jānanti yathāva6 dhammaṃ
Kāmā aniccā iti cāpi āhu, 7
Rāgaṃ ca tesaṃ na balatthi chettuṃ
Tasmā sitā puttadāraṃ dhanañcā’ti.

Itthaṃ sudaṃ āyasmā isidinno thero gāthāyo abhāsitthā’ti.

Isidinnattheragāthā.

1 Thūṇīrā-[PTS.]
2 Padāḷitā-sīmu. 1, 2.
3 Vipariyādikataṃ-sīmu. 1, 2, [PTS.]
4 Pūjaneyyānaṃ-machasaṃ, [PTS.]
5 Apacitopaceyyānaṃ-machasaṃ, apacito apacineyyānaṃ-[PTS.]
6 Yathodha-simu. 1, 2.
7 Ahu-pa.

[BJT Page 72] [\x  72/]

2. 4. 5
189. Devo ca vassati devo ca gaḷagaḷāyati
Ekako cāhaṃ bherave bile viharāmi,
Tassa mayhaṃ ekakassa bherave bile viharato
Natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.

190. Dhammatā mama sā yassa me
Ekakassa bherave bile
Viharato natthi bhayaṃ vā
Chambhitattaṃ vā lomahaṃso vā’ti.

Itthaṃ sudaṃ āyasmā sambulakaccāno thero gāthāyo abhāsitthā’ti.

Sambulakaccānattheragāthā.

2. 4. 6
191. Kassa [PTS Page 025] [\q  25/]     selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati,
Virattaṃ rajanīyesu kuppanīye na kuppati,
Yassevaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessati.

192. Mama selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati,
Virattaṃ rajanīyesu kuppanīye na kuppati,
Mamevaṃ bhāvitaṃ cittaṃ kuto maṃ dukkhamessatī’ti.

Itthaṃ sudaṃ āyasmā khitako thero gāthāyo abhāsitthā’ti.

Khitakattheragāthā.

2. 4. 7
193. Na tāva supituṃ hoti ratti nakkhattamālinī,
Paṭijaggitumevesā ratti hoti vijānatā.

194. Hatthikkhandhāvapatitaṃ kuñjaro ce anukkame,
Saṅgāme me mataṃ seyyo yaṃ ce jīve parājito’ti.

Itthaṃ sudaṃ āyasmā soṇo selissariya1puttatthero gāthāyo abhāsitthā’ti.
Selissariyattheragāthā.

2. 4. 8
195. Pañcakāmaguṇe hitvā piyarūpe manorame,
Saddhāya abhinikkhamma dukkhassantakaro2 bhave.

196. Nābhinandāmi maraṇaṃ nābhanandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi sampajāno patissato’ti.

Itthaṃ sudaṃ āyasmā nisabho thero gāthāyo abhāsitthā’ti.

Nisabhattheragāthā.

1 Soṇo poṭirisaputto-syā, [PTS.]
2 Dukkhassanta karo-sīmu. 1, 2.

[BJT Page 74] [\x  74/]

2. 4. 9
197. Ambapallava saṅkāsaṃ aṃse katvāna cīvaraṃ,
Nisinno hatthi gīvāya gāmaṃ piṇḍāya pāvisiṃ.

198. Hatthikkhandhato oruyha saṃvegaṃ alabhiṃ tadā,
Sohaṃ ditto tadā santo patto me āsavakkhayo’ti.

Itthaṃ sudaṃ āyasmā usabho thero gāthāyo abhāsitthā’ti.

Usabhattheragāthā.

2. 4. 10
199. Ayamiti kappaṭo kappaṭakuro acchāya atibharitāya1
Amataghaṭikāyaṃ dhammakatamatto katapadaṃ jhānāni ocetuṃ.

200. Mā [PTS Page 026] [\q  26/]     kho tvaṃ kappaṭa pacālesi
Mā taṃ upakaṇṇakamhi2 tāḷessaṃ,
Naha3 tvaṃ kappaṭa mattamaññāsi
Saṅghamajjhamhi pacalāyamāno’ti.

Itthaṃ sudaṃ āyasmā kappaṭakuro thero gāthāyo abhāsitthā’ti.

Vaggo catuttho.

Kappaṭakurattheragāthā.

Tassuddānaṃ:
Migasiro sīvako ca upavano ca paṇḍito
Isidanno ca kaccāno khitano ca mahāvasi
Selissariyo nisabho ca usabho kappaṭakuro’ti.

1 Atibhariyāya-sīmu. 1, 2.
2 Upakaṇṇamgi-sīmu. 1, 2.
3 Nahi-sīmu. 1, 2.

[BJT Page 76] [\x  76/]

2. 5. 1
201. Aho buddhā aho dhammā aho no satthu sampadā,
Yattha etādisaṃ dhammaṃ sāvako sacchikāhisi.

202. Asaṅkheyyemu kappesu sakkāyādhigatā ahū1
Tesamayaṃ pacchiko carimo’ yaṃ samussayo,
Jātimaraṇasaṃsāro natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā kumārakassapo thero gāthāyo abhāsitthā’ti.

Kumārakassapattheragāthā.

2. 5. 2
203. Yo have daharo bhikkhu yuñjati buddhasāsane,
Jāgaro patisuttesu2 amāghaṃ tassa jīvitaṃ.

204. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhāna sāsana’nti.

Itthaṃ sudaṃ āyasmā dhammapālo thero gāthāyo abhāsitthā’ti.

Dhammapālattheragāthā.

2. 5. 3
205. Kassindriyāni samathaṅgatāni
Assā yathā sārathinā sudantā
Pahīnamānassa anāsavassa
Devāpi mayhaṃ pihayanti tādino’ti.

206. Mahindriyāni samathaṅgatāni
Assā yathā sārathinā sudantā
Pahīnamānassa anāsavassa
Devāpi mayhaṃ pihayanti tādino’ti.

Itthaṃ sudaṃ āyasmā brahamāli thero gāthāyo abhāsitthā’ti.

Brahmālittheragāthā.

1 Ahuṃ-[PTS.]
2 Sa hi suttesu-machasaṃ.

[BJT Page 78] [\x  78/]

2. 5. 4
207. Chavipāpaka [PTS Page 027] [\q 27/]      cittabhaddaka
Mogharāja satataṃ samāhito,
Hemantikasītakālarattiyo
Bhikkhu tvaṃsi kathaṃ karissasi.

208. Sampannasassā magadhā kevalā iti me sutaṃ,
Palālacchannako seyyaṃ yathaññe sukhajīvino’ti.

Itthaṃ sudaṃ āyasmā mogharājatthero gāthāyo abhāsitthā’ti.

Mogharājattheragāthā.

2. 5. 5
209. Na ukkhipe no ca parikkhipe pare
Na okkhipe pāragataṃ na eraye,
Na cattavaṇṇaṃ parisāsu byāhare
Anuddhato sammitabhāṇi subbato.

210. Susukhumanipuṇatthadassinā
Matikusalena nivātavuttinā,
Saṃsevitavuddhasīlinā
Nibbānaṃ na hi tena dullabhanti.

Itthaṃ sudaṃ āyasmā visākho pañcālaputto thero gāthāyo abhāsitthā’ti.

Visākhapañcālaputtattheragāthā.

2. 5. 6
211. Nadanti morā susikhā supekhuṇā
Sunīlagīvā sumukhā sugajjino,
Susaddalā cāpi mahāmahī ayaṃ
Subyāpitambu1 suvalāhakaṃ nabhaṃ.

212. Sukallarūpo sumanassa jhāya taṃ2
Sunikkhamo3 sādhu subuddhasāsane,
Susukkasukkaṃ nipaṇaṃ sududdasaṃ
Phusāmi taṃ uttamamaccutaṃ padanti.

Itthaṃ sudaṃ āyasmā cūḷako thero gāthāyo abhāsitthā’ti.

Cūḷakattheragāthā.

1 Susuddhatambu-pu, sīmu. 2.
2 Jhāyitaṃ-
3 Sunikkaṭo-sīmu. 1, 2.

[BJT Page 80] [\x  80/]

2. 5. 7
213. Nandamānāgataṃ cittaṃ sūlamāropamānakaṃ,
Tena teneva vajasi yena sūlaṃ kaliṅgaraṃ.

214. Tāhaṃ cittakaliṃ brūmi taṃ brūmi cittadubbhakaṃ,
Satthā te dullabho laddho mānatthe maṃ niyojayīti.

Itthaṃ sudaṃ āyasmā anupamo thero gāthāyo abhāsitthā’ti.

Anupamattheragāthā.

2. 5. 8
215. Saṃsaraṃ dīghamaddhānaṃ gatīsu parivattisaṃ,
Apassaṃ ariyasaccāni andhabhūto puthujjano.

216. Tassa [PTS Page 028] [\q  28/]     me appamattassa saṃsārā vinalīkatā,
Gati1 sabbā samucchinnā natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā vajjito thero gāthāyo abhāsitthā’ti.

Vajjitattheragāthā.

2. 5. 9
217. Assatthe haritokāse saṃvirūḷhampi pādape,
Ekaṃ buddhagataṃ saññaṃ alabhitthaṃ patissato.

218. Ekatiṃse ito kappe yaṃ saññamalabhiṃ tadā,
Tassā saññāya vāhasā patto me āsavakkhayo’ti.

Itthaṃ sudaṃ āyasmā sandhito thero gāthāyo abhāsitthā’ti.

Sandhitattheragāthā.

Vaggo pañcamo.

Tassuddānaṃ:
Kumārakassapo thero dhammapālo ca brahmāli,
Mogharārā visākho ca cūḷako ca anūpamo,
Vajjito sandhito thero kilesarajavāhano’ti.

Gāthā dukanipātamhi navuti ceva aṭṭha ca
Therā ekūnapaññāsaṃ bhāsitā nayakovidā’ti.

Dukanipāto niṭṭhito.

1 Sabbāgati-sīmu. 1, 2, [PTS.]