[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 029] [\q  29/]
[BJT Page 82] [\x  82/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa


3. Tikanipāto. 3. 1. 1
219. Ayoni    suddhimanvesaṃ aggiṃ paricariṃ vane,
Suddhimaggaṃ ajānanto akāsiṃ amaraṃ tapaṃ.

220. Taṃ sukhena sukhaṃ laddhaṃ passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

221. Brahumabandhu pure āsiṃ idāni khomhi brāhmaṇo,
Tevijjo nahātako1 camhi setthiyo camhi vedagū’ti.

Itthaṃ sudaṃ āyasmā aggikabhāradvājo thero gāthāyo abhāsitthā’ti.

Aggikabhāradvājattheragāthā.

3. 1. 2
222. Pañcāhāhaṃ pabbajito sekho appattamānaso,
Vihāraṃ me paviṭṭhassa cetaso paṇidhī ahu.

223. Nāsissaṃ2 na pivissāmi vihārato na nikkhame,
Napi passaṃ nipātessaṃ3 taṇhāsalle anūhate.

224. Tassa cevaṃ viharato passa viriyaparakkamaṃ,
Tisso vijjā anupupattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā paccayo thero gāthāyo abhāsitthā’ti.

Paccayattheragāthā.

3. 1. 3
225. Yo pubbe karaṇīyāni pacchā so kātumicchati,
Sukhā so dhaṃsate ṭhānā pacchā ca manutappati.

226. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ4 parijānanti paṇaḍitā.

227. Susukhaṃ vata nibbānaṃ sammāsambuddhadesitaṃ,
Asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatī’ti.

Itthaṃ sudaṃ āyasmā bakkulo thero gāthāyo abhāsitthā’ti.

Bakukulattheragāthā.

1 Nhātako-sīmu. 1, 2, [PTS.]
2 Nā sessaṃ-pa.
3 Na nipātessaṃ-pa.
4 Bhāsamānaṃ taṃ-pa.

[BJT Page 84] [\x  84/]

3. 1. 4
228. Sukhañce [PTS Page 030] [\q 30/]      jīvituṃ icche sāmaññasmiṃ apekkhavā,
Saṅghikaṃ nātimaññeyya cīvaraṃ pānabhojanaṃ.

229. Sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā,
Ahi musikasobbhaṃ va sevetha sayanāsanaṃ.

230. Sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā,
Itarītarena tusseyya ekadhammañca bhāvayeti.

Itthaṃ sudaṃ āyasmā dhaniyo thero gāthāyo abhāsitthā’ti.

Dhaniyattheragāthā.

3. 1. 5
231. Atisītaṃ atiuṇhaṃ atisāyamidaṃ ahu,
Iti vissaṭṭhakammante khaṇā accenti māṇave.

232. Yo ca1 sītañca uṇhañca tiṇā bhiyyo na maññati,
Karaṃ purisakiccāni so sukha na vihāyati.

233. Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjababbajaṃ2
Urasā panudissāmi3 vivekamanubrūhayanti.

Itthaṃ sudaṃ āyasmā mātaṅgaputto thero gāthāyo abhāsitthā’ti.

Mataṅgaputtattheragāthā.

3. 1. 6
234. Ye cittakathī bahussutā
Samaṇā pāṭaliputtavāsino,
Tesaññataroyamāyumā4
Dvāre tiṭṭhati khujjasobhito.

235. Ye cittakathī bahussutā
Samaṇā pāṭaliputtavāsino,
Tesaññataroyamāyuvā
Dvāre tiṭṭhati māluterito.

236. Suyuddhena suyiṭṭhena saṅgāmavijayena ca,
Brahmacariyānucaṇṇena evāyaṃ sukhamedhatī’ti.

Itthaṃ sudaṃ āyasmā khujjasobhito thero gāthāyo abhāsitthā’ti.

Khujjasobhitattheragāthā.

1 Yo’dha-sīmu. 1, 2, [PTS.]
2 Muñjapabbajaṃ-machasaṃ.
3 Panudahissasāmi-pa, [PTS.]
4 Tesaññataroyamāyuvā-bahūsu.

[BJT Page 86] [\x  86/]

3. 1. 7
237. Yodha koci manussesu parapāṇāni hiṃsati,
Asmā lokā paramhā ca ubhayā dhaṃsate naro.

238. Yo ca mettena cittena sabbapāṇānukampati,
Bahuṃ1 so pasavati puññaṃ tena tādisako2 naro.

239. Subhāsitassa sikkhetha samaṇūpāsanassa ca,
Ekāsanassa raho cittavūpasamassa cāti.

Itthaṃ sudaṃ āyasmā vāraṇo thero gāthāyo abhāsitthā’ti.

Vāraṇattheragāthā.

3. 1. 8
240. Ekopi saddho medhāvī assaddhānīdha ñātinaṃ,
Dhammaṭṭho sīlasampanno hoti atthāya bandhunaṃ,

241. Niggayha anukampāya codito ñātayo mayā,
Ñātibandhavapemena kāraṃ katvāna bhikkhūsu.

242. Te abbhatītā kālaṃkatā pattā te tividhaṃ sukhaṃ,
Bhataro mayuhaṃ mātā ca modanti kāmakimino’ti.

Itthaṃ sudaṃ āyasmā passiko3 thero gāthāyo abhāsitthā’ti.

Passikattheragāthā.

3. 1. 9
243. Kāḷapabbaṅgasaṅkāso4 kiso dhamanisanthato,
Mattaññū annapānamhi adīnamanaso naro.

244. Phuṭṭho [PTS Page 031] [\q 31/]      ḍaṃsehi makasehi araññasmiṃ brahāvane,
Nāgo saṅgāmasīseva sato tatrādhivāsaye.

245. Yathā brahmā tathā eko yathā devo tathā duve,
Yathā gāmo tathā tayo kolāhālaṃ tatuttarinti.

Itthaṃ sudaṃ āyasmā yasojo thero gāthāyo abhāsitthā’ti.

Yasojattheragāthā.

1 Bahubhi-[PTS.]
2 Puññaṃtādisako-[PTS.]
3 Vassiko-machasaṃ.
4 Kālapabbaṅgasaṅkāso-sīmu. 1, 2.

[BJT Page 88] [\x  88/]

3. 1. 10
246. Ahutuyhaṃ pure saddhā sā te ajja na vijjati,
Yaṃ tuyhaṃ tuyhamevetaṃ natthi duccaritaṃ mama.

247. Aniccā hi calā saddhā evaṃ diṭṭhā hi sā mayā,
Rajjantipi virajjaniti tattha kiṃ jiyyate muni.

248. Paccati munino bhattaṃ theka thokaṃ kule kule,
Piṇḍikāya carissāmi atthi jaṅghābalaṃ mamā’ti.

Itthaṃ sudaṃ āyasmā sāṭimattiyo thero gāthāyo abhāsitthā’ti.

Sāṭimattiyattheragāthā.

3. 1. 11
249. Saddhāya abhinikkhamma navapabbajito navo,
Matte bhajeyya kalyāṇe suddhājīve atandite.

250. Saddhāya abhinikkhamma navapabbajito navo,
Saṅghasmiṃ viharaṃ bhikkhu sikkhetha vinayaṃ budho.

251. Saddhāya abhinikkhamma navapabbajito navo,
Kappākappesu kusalo vihareyya1 apurakkhato.

Itthaṃ sudaṃ āyasmā upālitthero gāthāyo abhāsitthā’ti.

Upālittheragāthā.

3. 1. 12
252. Paṇḍitaṃ vata maṃ santaṃ alamatthavicintakaṃ,
Pañcakāmaguṇā loke sammohā pātayiṃsu maṃ.

253. Pakkhanno2 māravisaye daḷhasallasamappito,
Asakkhiṃ maccurājassa ahaṃ pāsā pamuccituṃ.

254. Sabbe kāmā pahīnā me bhavā sabbe vidāḷitā, 3
Cikkhīṇo jātisaṃsāro natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā uttarapālatthero gāthāyo abhāsitthā’ti.

Uttarapālattheragāthā.

1 Careyya-sīmu. 1, [PTS.]
2 Pakkhanto-sīmu. 1, 9.
3 Padāḷitā-sīmu. 2, [PTS.]

[BJT Page 90] [\x  90/]

3. 1. 13
255. Suṇātha ñātayo sabbe yāvantettha samāgatā,
Dhammaṃ vo desayissami dukkhā jāti punappunaṃ.

256. Ārabhatha nikkhamatha yuñjatha buddhasāsane,
Dhanātha maccuno senaṃ naḷāgāraṃ va kuñjaro.

257. Yo imasmiṃ dhammavinaye appamatto vihessati, 1
Pahāya jātisaṃsāraṃ dukkhassantaṃ karissatī’ti.

Itthaṃ sudaṃ āyasmā abhibhūto thero gāthāyo abhāsitthā’ti.

Abhibhūtattheragāthā.

3. 1. 14
258. Saṃsaraṃ [PTS Page 032] [\q 32/]      hi nirayaṃ agacchisaṃ2
Petalokamagamaṃ punappunaṃ,
Dukkhamamhi pi tiracchānayoniyaṃ3
Nekadhā hi vusitaṃ ciraṃ mayā.

259. Mānuso ca bhavobhirādhito
Saggakāyamagamaṃ sakiṃ sakiṃ,
Rūpadhātusu arūpadhātusu
Nevasaññisu asaññīsuṭṭhitaṃ.

260. Sambhavā suviditā asārakā
Saṅkhatā pacalitā saderitā,
Taṃ viditva4 mahamattasambhavaṃ,
Santimeva satimā samajjhaga’nti.

Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā’ti.

Gotamattheragāthā.

3. 1. 15
261. Yo pubbe karaṇīyāni pacchā so kātumicchati,
Sukhā so dhaṃsate ṭhānā pacchā ca manutappati.

262. Yañhi kayirā tañhi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ5 parijānanti paṇḍitā.

263. Susukhaṃ vata nibbānaṃ sammāmbuddhadesitaṃ,
Asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatī’ti.

Itthaṃ sudaṃ āyasmā hārito thero gāthāyo abhāsitthā’ti.

Hāritattheragāthā.

1 Vihassati-sīmu. 1, 2, [PTS.]
2 Agacchissaṃ-bahūsu. Agacchīssaṃ-pa.
3 Tiracchānayoniyā-[PTS.]
4 Viditvā-bahūsu
5 Bhāsamānaṃ taṃ-pa.

[BJT Page 92] [\x  92/]

3. 1. 16
264. Pāpamitte vivajjetvā bhajeyyuttamapuggale
Ovāde cassa tiṭṭheyya patthento acalaṃ sukhaṃ.

265. Parittaṃ dārumāruyha yathā sīde mahaṇṇave,
Evaṃ kusītamāgamma sādhujīvīpi sīdati,
266. Pavivittehi ariyehi pahitattehi jhāyihi
Niccaṃ āraddhaviriyehi1 paṇḍitehi sahāvase’ti.

Itthaṃ sudaṃ āyasmā vimalo thero gāthāyo abhāsitthā’ti.

Vimalattheragāthā.

Tassuddānaṃ:
Aṅgāṇiko bhāradvājo paccayo bakkulo isi
Dhaniyo mātaṅgaputto sobhito vāraṇo isi

Vassiko ca yasojo ca sāṭimattiyupāli 8
Uttarapālo abhibhūto gotamo hārito’pi ca

Thero tikanipātamhi nibbāne vimalo kato
Aṭṭhatālisa gāthāyo therā soḷasa kittitā’ti.

Tikanipāto niṭṭhito. 1 Niccāraddha viriyehi-sīmu. 1, 2, [PTS.]