[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 033  [\q  33/]    4. 1. 1]
[BJT Page 94] [\x  94/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa


4. Catukkanipāto.

267. Alaṅkatā suvasanā mālinī candanussadā,
Majjhe mahapathe nārī turiye naccanti nāṭakī.

268. Piṇḍikāya paviṭṭhohaṃ gacchanto naṃ udikkhisaṃ, 1
Alaṅkataṃ savasanaṃ maccupāsaṃva oḍḍitaṃ.

269. Tato me manasīkāro yoniso udapajjatha,
Ādīnavo pāturahu nibbidā samatiṭṭhatha.

270. Tato cittaṃ vimucci me passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā nāgasamālo thero gāthāyo abhāsitthā’ti.

Nāgasamālattheragāthā.

4. 1. 2
271. Ahaṃ middhena pakato vihārā upanikkhamiṃ,
Caṅkamaṃ abhirūhanto tattheva papatiṃ2 ’chamā.

272. Gattāni parimajjitvā punapāruyuha caṅkamaṃ,
Caṅkame caṅkamiṃ sohaṃ ajjhattaṃ susamāhito.

273. Tato me manasīkāro yoniso udapajjatha,
Ādīnavo pāturahu nibbidā samatiṭṭhatha.

274. Tato cittaṃ vimucci me passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā bhaguthero gāthāyo abhāsitthā’ti.

Bhaguttheragāthā.

4. 1. 3
275. Pare ca na vijānanti mayamettha yamāmase,
Ye ca tattha vijānanti tato sammanti medhagā.

276. Yadā ca avijānantā iriyantyamarā3 viya,
Vijānanti ca ye mmaṃ āturesu anāturā.

277. Yaṃ kiñci sithilaṃ kammaṃ saṅkiliṭṭhaṃ ca yaṃ vataṃ,
Saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ.

278. Yassa sabrahmacārisu gāravo nūpalabbhati,
Ārakā hoti saddhammā nabhaṃ puthuviyā yathā’ti.

Itthaṃ sudaṃ āyasmā sabhiyo thero gāthāyo abhāsitthā’ti.

Sabhiyattheragāthā.

1 Udakkhisaṃ-pa.
2 Papate-machasaṃ.
3 Iriyantamarā-machasaṃ.

[BJT Page 96] [\x  96/]

4. 1. 4
279. Dhiratthu pure duggandhe mārapakkhe avassute,
Navasotāni te kāye yāni sandanti sabbadā.

280. Māpurāṇaṃ [PTS Page 034] [\q  34/]      amaññittho māsā desi tathāgate,
Sagge’pi te na rajjanti kimaṅga pana mānuse.

281. Ye ca kho bālā dummedhā dummantī mohapārutā,
Tādisā tattha rajjanti mārakhittamhi bandhate.

282. Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Tādītattha na rajjanti1 chinnasuttā abandhanā’ti.
Itthaṃ sudaṃ āyasmā nandako thero gāthāyo abhāsitthā’ti.

Nandakattheragāthā.

4. 1. 5
283. Pañcapaññāsavassāni rajojallamadhārayiṃ,
Bhuñjanto māsikaṃ bhattaṃ kesamassuṃ alocayiṃ.

284. Ekapādena aṭṭhāsiṃ āsanaṃ parivajjayiṃ,
Sukkhagūthāni ca khādiṃ udādasaṃ ca na sādiyiṃ.

285. Etādisaṃ karitvāna bahuṃ duggatigāminaṃ,
Vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ.

286. Saraṇāgamanaṃ passa passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā jambuko thero gāthāyo abhāsitthā’ti.

Jambukattheragāthā.

4. 1. 6
287. Svāgataṃ vata me āsi gayāyaṃ gayāphagguyā, 2
Yaṃ addasāsiṃ sambuddhaṃ desentaṃ dhammamuttamaṃ.

288. Mahappabhaṃ gaṇācariyaṃ aggappattaṃ vināyakaṃ,
Sadevakassa lekassa jinaṃ atuladassanaṃ.

289. Mahānāgaṃ mahāvīraṃ mahājutimanasavaṃ,
Sabbāsavaparikkhīṇaṃ satthāramakutobhayaṃ.

290. Cirasaṅkiliṭṭhaṃ vata maṃ diṭṭhisandānasanditaṃ, 3
Vimocayī so bhagavā sabbaganthehi senaka’nti.

Itthaṃ sudaṃ āyasmā senako thero gāthāyo abhāsitthā’ti.

Senakattheragāthā.

1 Tādisā tattha rajjanti-machasaṃ.
2 Gayaphagguyā-machasaṃ.
3 Diṭṭhisandāmasandhitaṃ-sīmu. 2, Daṭaṭhisantānabandhitaṃ-machasaṃ.

[BJT Page 98] [\x    /]

4. 1. 7
291. Yo dandhakāle tarati taraṇīye ca dandhaye
Ayoni1 saṃvidhānena bālo dukkhaṃ nigacchati.
292. Tassatthā parihāyanti kāḷapakkheva candimā
Āyasasyañca2 pappoti mittehi ca virujjhati.

293. Yo dandhakāle dandheti taraṇīye ca tāraye
Yoniso saṃvidhānena sukhaṃ pappoti paṇḍito.

294. Tassatthā paripūrenti sukkhapakkheva candimā
Yaso kittiñca pappoti mittehi na virujjhatī’ti.

Itthaṃ sudaṃ āyasmā sambhūto thero gāthāyo abhāsitthā’ti.

Sambhūtattheragāthā.

4. 1. 8
295. Ubhayeneva [PTS Page 035] [\q  35/]     sampanno rāhulabhaddo’ti maṃ vidū
Yañcamhi putto buddhassa yaṃ ca dhammesu cakkhumā.

296. Yaṃ ca āsavā khīṇā yaṃ 8 natthi punabbhavo
Arahā dakkhiṇeyyomhi tevijjo amataddaso.

297. Kāmandhā jālapacchannā3 taṇhāchadanachāditā
Pamattabandhunā baddhā macchāva kumināmukhe.

298. Taṃ kāmaṃ ahamujjhatvā chetvā mārassa bandhanaṃ
Samūlaṃ taṇhamabbuyha sītibhūtosmi nibbuto’ti.

Itthaṃ sudaṃ āyasmā rāhulo thero gāthāyo abhāsitthā’ti.

Rāhulattheragāthā.

4. 1. 9
299. Jātarūpena pacchannā4 dāsīgaṇapurakkhatā
Aṅkena puttamādāya bhariyā maṃ upāgami.

300. Taṃ ca disvāna āyantiṃ sakaputtassa mātaraṃ
Alaṅkataṃ suvasanaṃ maccupāsaṃ’va oḍḍitaṃ.

301. Tato me manasīkāro yoniso udapajjatha
Ādīnavo pāturahu nibbidā samatiṭṭhatha. 5

302. Tato cittaṃ vimucci me passa dhammasudhammataṃ
Tisso vijjā anuppattā kataṃ buddhassa sāsananti.

Itthaṃ sudaṃ āyasmā candano thero gāthāyo abhāsitthā’ti.

Candanattheragāthā.
1 Ayāniso-machasaṃ, [PTS.]
2 Āyasakyañca-[PTS.]
3 Jālasañjannā-[PTS.]
4 Sañjannā-machasaṃ.
5 Samyatiṭṭhatha-machasaṃ.

[BJT Page 100] [\x 100/]

4. 1. 10
303. Dhammo have rakikhati dhammacāriṃ
Dhammo suciṇṇo sukhamāvahāti,
Esānisaṃso dhamme suciṇṇe
Na duggatiṃ gacchati dhammacārī.

304. Na hi dhammo adhammo ca ubho samavipākino,
Adhammo nirayaṃ neti dhammo pāpeti suggatiṃ.

305. Tasmā hi dhammesu kareyya ’ndaṃ
Iti modamāno sugatena tādinā,
Dhamme ṭhitā sugatavarassa sāvakā
Nīyanti dhīrā saraṇavaraggagāmino.

306. Vipphoṭito gaṇḍamūlo1
Taṇhājālo samūhato,
So khīṇasaṃsāro na catthi niñcanaṃ
Cando yathā dosinā puṇṇamāsiyāti. 2

Itthaṃ sudaṃ āyasmā dhammiko thero gāthāyo abhāsitthā’ti.

Dhammikattheragāthā.

4. 1. 11
307. Yadā [PTS Page 036] [\q  36/]     balākā sucipaṇḍaracchadā
Kāḷassa meghassa bhayena tajjitā,
Palehiti ālayamālayesinī
Tadā nadī ajakaraṇī rameti maṃ.

308. Yadā balākā suvisuddhapaṇaḍarā
Kāḷassa meghassa bhayena tajjitā,
Pariyesati leṇamaleṇadassinī
Tadā nadī ajakaraṇī rameti maṃ.

309. Kaṃ nu tattha na ramenti jambuyo ubhato tahiṃ,
Sobhenti āpagākūlaṃ mama leṇassa pacchato.

310. Tā matamadasaṅghasuppahīnā
Bhekā mandavatī panādayanti,
Nājja girinadīhi vippavāsasamayo
Khemā ajakaraṇī sivā surammā’ti.

Itthaṃ sudaṃ āyasmā sappako thero gāthāyo abhāsitthā’ti.

Sappakattheragāthā.

1 Gandhamūlo-sīmu. 1, [PTS.]
2 Puṇṇamāsiyanti-sīmu. 1, 2.

[BJT Page 102] [\x 102/]

4. 1. 12
311. Pabbajiṃ jīvikattho’haṃ laddhāna upasampadaṃ,
Tato saddhaṃ paṭilabhiṃ daḷhaviriyo parakkamiṃ.

312. Kāmaṃ bhijjatu’yaṃ kāyo maṃsapesī visīyaruṃ,
Ubho jaṇṇukasandhīhi jaṅghāyo papatantu me.

313. Nāsissaṃ na pivissāmi vihārā ca na nikkhame,
Na’pi passaṃ nipātessaṃ taṇhasalle anūhate.

314. Tassa mevaṃ viharato passa viriyaparakkamaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā mudito thero gāthāyo abhāsitthā’ti.

Muditattheragāthā.

Tassuddānaṃ:
Nāgasamālo bhagu ca sabhiyo nandako’pi ca
Jambuko senako thero sambhūto rāhulo’pi ca
Bhavati candano thero dasete buddhasāvakā
Dhammiko sappako thero mudito cā’pi te tayo
Gāthāyo dve ca paññāsa therā sabbe’pi terasā’ti.

Catukkanipāto niṭṭhito.