[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 037] [\q  37/]
[BJT Page 104] [\x 104/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

5. Pañcakanipāto. 5. 1. 1
315. Bhikkhu sīvathikaṃ gantvā addasaṃ itthimujjhataṃ,
Apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ.

316. Yaṃ hi eke jigucchanti mataṃ disvāna pāpakaṃ,
Kāmarāgo pāturahu andho’va vasatī ahuṃ.

317. Oraṃ odanapākamhā tamhā ṭhānā apakkamiṃ,
Satimā sampajānohaṃ ekamantaṃ upāvisiṃ.

318. Tato me vanasikāro yoniso udapajjatha,
Ādīnavo pāturahu nibbidā samatiṭṭhatha.

319. Tato cittaṃ vimucci me passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā rājadatto thero gāthāyo abhāsitthā’ti.

Rājadattattheragāthā.

5. 1. 2
320. Ayoge yuñjamattānaṃ puriso kiccamicchato,
Caraṃ ce nādhigaccheyya taṃ me dubbhagalakkhaṇaṃ.

321. Abbūḷhaṃ1 aghagataṃ vijitaṃ
Ekaṃ ce ossajeyya2 kalīva siyā,
Sabbānipi ce ossajeyya andhova siyā
Samavisamassa adassanato.

322. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.

323. Yathā’pi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ,
Evaṃ subhāsitā vācā aphalā hoti akubbato.

324. Yathā’pi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ,
Evaṃ subhāsitā vācā saphalā hoti pakubbato’ti. 3

Itthaṃ sudaṃ āyasmā subhūto thero gāthāyo abhāsitthā’ti.

Subhūtattheragāthā.

1 Abbūḷaṃ-sīmu. 1, 2.
2 Ossajjeyya-sīmu. 1, 2.
3 Sukubbato-syā, sakubbato-sīmu. 1.
[BJT Page 106] [\x 106/]

5. 1. 3
325. Vassati [PTS Page 038] [\q  38/]     devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā,
Tassaṃ viharāmi vūpasanto
Atha ve patthayasī pavassa deva.

326. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā,
Tassaṃ viharāmi santacitto
Atha ve patthayasī pavassa deva.

327. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā,
Tassaṃ viharāmi vītarāgo
Atha ve patthayasī pavassa deva.

328. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā,
Tassaṃ viharāmi vītadoso
Atha ve patthayasī pavassa deva.

329. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā,
Tassaṃ viharāmi vītamoho
Atha ve patthayasī pavassa deva.

Itthaṃ sudaṃ āyasmā girimānando thero gāthāyo abhāsitthā’ti.

Girimānandattheragāthā.

5. 1. 4
330. Yaṃ patthayāno dhammesu upajjhāyo anuggahī,
Amataṃ abhikaṅkhantaṃ kataṃ kattabbakaṃ mayā.

331. Anuppatto sacchikato sayaṃ dhammo anītiho,
Visuddhañāṇo nikkaṅkho vyākaromi tavantike.

332. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ,
Sadattho me anuppatto kataṃ buddhassa sāsanaṃ.

333. Appamattassa me sikkhā sussutā tava sāsane,
Sabbe me asavā khīṇā natthi dāni punabbhavo.

334. Anusāsi maṃ ariyavatā anukampi anuggahi,
Amogho tuyhamovādo antevāsimhi sikkhito’ti.

Itthaṃ sudaṃ āyasmā sumano thero gāthāyo abhāsitthā’ti.

Sumanattheragāthā.

[BJT Page 108] [\x 108/]

5. 1. 5
335. Sādhū hi kira me mātā patodaṃ upadaṃsayi,
Yassāhaṃ vacanaṃ sutvā anusiṭṭho janettiyā,
Āraddhaviriyo pahitatto patto sambodhimuttamaṃ.

336. Arahā dakkhiṇeyyomhi tevijjo amataddaso,
Jetvā1 namucano senaṃ viharāmi anāsavo.

337. Ajjhattaṃ ca bahiddhā ca ye me vijjiṃsu āsavā,
Sabbe asso ucchinnā na ca uppajjare puna.

338. Visāradā kho bhagini etamatthaṃ abhāsayi,
Apihā nūna mayi’pi vanatho te na vijjati.

339. Pariyantakataṃ dukkhaṃ antimo’taṃ samussayo,
Jātimaraṇasaṃsāro natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā vaḍḍho thero gāthāyo abhāsitthā’ti.

Vaḍḍhattheragāthā.

5. 1. 6
340. Atthāya vata me buddho nadiṃ nerañjaraṃ agā,
Yassāhaṃ dhammaṃ sutvāna micchādiṭṭhiṃ vivajjayiṃ.

341. Yajiṃ [PTS Page 039] [\q  39/]     uccāvace yaññe aggihuttaṃ juhiṃ ahaṃ,
Esā suddhiti maññanto andhabhūto puthujjano.

342. Diṭṭhigahanapakkhanno2 parāmāsena mohito,
Asuddhiṃ maññisaṃ suddhiṃ andhabhūto aviddasu.

343. Micchādiṭṭhi pahīnā me bhavā sabbe vidālitā,
Juhāmi dakkhiṇeyyaggiṃ namassāmi tathāgataṃ.

344. Mohā sabbe pahīnā me bhavataṇhā padālitā,
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā nadīkassapo thero gāthāyo abhāsitthā’ti.

Nadīkassapattheragāthā.

1 Jitvāna-[PTS.]
2 Diṭṭhigahanapakkhanto-sīmu.

[BJT Page 110] [\x 110/]

5. 1. 7
345. Pāto majjhantikaṃ sāyaṃ tikkhattuṃ divasassahaṃ,
Otariṃ udakaṃ so’haṃ1 gayāya gayaphagguyā.
346. Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu,
Taṃ dānīdha pavāhemi2 evaṃdiṭṭhi pure ahuṃ.

347. Sutvā subhāsitaṃ vācaṃ dhammatthasahitaṃ padaṃ,
Tathaṃ yāthāvataṃ3 atthaṃ yoniso paccavekkhisaṃ.

348. Ninhātasabbapāpomhi nimmalo payato suci,
Suddho suddhassa dāyādo putto buddhassa oraso.

349. Ogayhaṭṭhaṅgikaṃ sotaṃ sabbapāpaṃ pavāhayiṃ,
Tisso vijjā ajjhagamiṃ kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā gayākassapo thero gāthāyo abhāsitthā’ti.

Gayākassapattheragāthā.

5. 1. 8
350. Vātarogābhinīto tvaṃ viharaṃ kānane vane,
Paviddhagocare4 lūkhe kathaṃ bhikkhu karissasi.

351. Pītisukhena vipulena pharamāno samussayaṃ,
Lūkhampi abhisambhonto viharissāmi kānane.

352. Bhāvento satipaṭṭhāne indriyāni balāni ca,
Bojjhaṅgāni ca bhāvento viharissāmi kānane.

353. Āraddhaviriyo pahitatto niccaṃ daḷhaparakkamo, 5
Samagge sahāte disvā viharissāmi kānane.

354. Anussaranto sambuddhaṃ aggaṃ dantaṃ6 samāhitaṃ,
Atandito rattindivaṃ viharissāmi kānane’ti.

Itthaṃ sudaṃ āyasmā vakkalitthero gāthāyo abhāsitthā’ti.

Vakkalittheragāthā.

1 Sotaṃ-[PTS.]
2 Opavāhemi-pa.
3 Yathāvakaṃ-nā, [PTS.]
4 Paviṭṭhagocare-sīmu. 1, 2, Pa.
5 Āraddhaviriye, pahatatte niccaṃ daḷhaparakkame-[PTS.]
6 Aggadantaṃ-[PTS.]

[BJT Page 112] [\x 112/]

5. 1. 9
355. Olaggessāmi te citta āṇidvāreva hatthinaṃ,
Na taṃ pāpe niyojessaṃ kāmajāla sarīraja.

356. Tvaṃ [PTS Page 040] [\q  40/]     olaggo na gacchasi dvāravivaraṃ gajo’va alabhanto,
Na ca cittakali punappunaṃ pasahaṃ pāparato carissasi.

357. Yathā kuñjaraṃ madantaṃ navaggahamaṅkusallaho,
Balavā āvatteti akāmaṃ evaṃ āvattayissaṃ taṃ.

358. Yathā varahayadamakusalo sārathi pavaro dameti ājaññaṃ,
Evaṃ damayissaṃ taṃ patiṭṭhito pañcasu balesu.

359. Satiyā taṃ nabandhissaṃ payatatto vodapessāmi,
Viriyadhuraniggahito na niyato dūraṃ gamissase cittā’ti.

Itthaṃ sudaṃ āyasmā vijitaseno thero gāthāyo abhāsitthā’ti.

Vijitasenattheragāthā.

5. 1. 10
360. Upārambhacitto dummedho suṇāti jinasāsanaṃ,
Ārakā hoti saddhammā nabhaso paṭhavī yathā.

361. Upārambhacitto dummedho suṇāti jinasāsanaṃ,
Parihayati saddhammā kāḷapakkheva candimā.

362. Upārambhacitto dummedho suṇāti jinasāsanaṃ,
Parisusti saddhamme macchā appodake yathā.

363. Upārambhacitto dummedho suṇāti jinasāsanaṃ,
Na virūhati saddhamme khette bījaṃva pūtikaṃ.

364. Yo ca tuṭṭhena cittena suṇāti jinasāsanaṃ,
Khepetvā āsave sabbe sacchikatvā akuppataṃ,
Pappuyya paramaṃ santiṃ parinibbāti anāsavo’ti. 1

Itthaṃ sudaṃ āyasmā yasadatto thero gāthāyo abhāsitthā’ti.

Yasadattattheragāthā.

1 Parisibbāyissati anāsavo-pa.

[BJT Page 114] [\x 114/]

5. 1. 11
365. Upasampadā ca me laddhā vimutto camhi anāsavo,
So ca me bhagavā diṭṭho vihāre ca sahāvasiṃ.

366. Bahudeva rattiṃ bhagavā abbho kāsetināmayi,
Vihārakusalo satthā vihāraṃ pāvisī tadā.

367. Santharitvāna saṅghāṭiṃ seyyaṃ kappesi gotamo,
Sīho selaguhāyaṃ’va pahīnabhayabheravo.

368. Tato kalyāṇavākkaraṇo sammāsambuddhasāvako,
Soṇo abhāsi saddhammaṃ buddhaseṭṭhassa sammukhā.

369. Pañcakkhandhe pariññāya bhāvayitvāna añjasaṃ,
Pappuyya paramaṃ santiṃ parinibbissatyanāsavo’ti.

Itthaṃ sudaṃ āyasmā soṇo thero gāthāyo abhāsitthā’ti.

Soṇakuṭikaṇṇattheragāthā.

5. 1. 12
370. Yo [PTS Page 041] [\q  41/]     ve garūnaṃ cenaññu dhīro
Vase ca tamhi janaye ca pemaṃ,
So bhattimā nāma ca hoti paṇḍito
Ñatvā ca dhammesu visesi assa.

371. Yaṃ āpadā uppatitā uḷārā
Nakkhamphayante paṭisaṅkhayantaṃ,
So thāmavā nāma ca hoti paṇḍito
Ñatvā ca dhammesu visesi assa.

372. Yo ve samuddo’va ṭhito anejo
Gambhirapañño nipuṇatthadassī,
Asaṃhāriyo nāma ca hoti paṇḍito
Ñatvā ca dhammesu visesi assa.

[BJT Page 116] [\x 116/]

373. Bahussuto dhammadharo ca hoti
Dhammassa hoti anudhassacārī,
So tādiso nāma ca hoti paṇḍito
Ñatvā ca dhammesu visesi assa.

374. Atthaṃ ca yo jānāti bhāsitassa
Atthaṃ ca ñatvāna tathā karoti
Atthantaro nāma sa hoti paṇḍito
Ñatvā ca dhammesu visesi assā’ti.

Itthaṃ sudaṃ āyasmā kosiyo thero gāthāyo abhāsitthā’ti.

Kosiyattheragāthā.
Tassuddānaṃ:
Rājadatto subhūto ca girimānandasūnunā
Vaḍḍho ca kassapo thero gayākassapavakkalī
Vijito yasadatto ca soṇo kosiyasavhayo
Saṭṭhī ca pañca gāthāyo therā ca ettha dvādasā’ti.

Pañcakanipāto niṭṭhito.