[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 042  [\q  42/]    6. 1. 1]
[BJT Page 118] [\x 118/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

6. Chakkanipāto.

375. Disvāna pāṭihīrāni gotamassa yasassino,
Na tāvāhaṃ paṇipatiṃ issāmānena vañcito.

376. Mama saṅkappamaññāya codesi narasārathi,
Tato me āsi saṃvego abbhuto lomahaṃsano.

377. Pubbe jaṭilabhūtassa yā me siddhi1 parittikā,
Tāhaṃ tadā niraṃkatvā pabbajiṃ jinasāsane.

378. Pubbe yaññena santuṭṭho kāmadhātupurakkhato,
Pacchā rāgaṃ ca dosaṃ ca mohaṃ cāpi samūhaniṃ.

379. Pubbenivāsaṃ jānāmi dabbacakkhu visodhitaṃ,
Iddhimā paracittaññū dibbasotañca pāpuṇiṃ.

380. Yassa catthāya pabbajito agārasmānagāriyaṃ, 2
So me attho anuppatto sabbasaṃyojanakkhayo’ti.

Itthaṃ sudaṃ āyasmā uruvelakassapo thero gāthāyo abhāsitthā’ti.

Uruvelakassapattheragāthā.

6. 1. 2
381. Atihitā vīhi khalagatā sālī,
Na ca labhe piṇḍaṃ kathamahaṃ kassaṃ.

382. Buddhamappameyyaṃ anussara3 pasanno,
Pītiyā phuṭasarīro hohisi4 satatamudaggo.

383. Dhammamappameyyaṃ anussara3 pasanno,
Pītiyā phuṭasarīro hohisi4 satatamudaggo.

384. Saṅghamappameyyaṃ anussara3 pasanno,
Pītiyā phuṭasarīro hohisi4 satatamudaggo.
385. Abbhokāse viharasi sītā hemantikā imā rattiyo,
Mā sītena pareto vihaññittho pavisa tvaṃ vihāraṃ phusitaggaḷaṃ.

386. Phusissaṃ catasso appamaññāyo
Tāhi ca sukhito viharissaṃ,
Nāhaṃ sītena vihaññissaṃ
Aniñjito viharanto’ti.

Itthaṃ sudaṃ āyasmā tekicchakāni thero gāthāyo abhāsitthā’ti.

Tekicchakānittheragāthā.

1 Iddhi-pa.
2 Agārasmā anagāriyaṃ-[PTS.]
3 Anussaraṃ-sīmu. 1, 2.
4 Hosi-sīmu. 1, 2, [PTS.]

[BJT Page 120] [\x 120/]

6. 1. 3
387. Yassa [PTS Page 043] [\q  43/]     sabrahmacārīsu gāravo nūpalabbhati,
Parihāyati saddhammā maccho appodake yathā.

388. Yassa sabrahmacārīsu gāravo nūpalabbhati,
Na virūhati saddhamme khette bījaṃva pūtikaṃ.

389. Yassa sabrahmacārīsu gāravo nūpalabbhati,
Arako hoti nibbānā, dhammarājassa sāsane.

390. Yassa sabrahmacārīsu gāravo nūpalabbhati,
Na vihāyati saddhammā maccho bavhodake yathā.

391. Yassa sabrahmacārīsu gāravo nūpalabbhati,
So virūhati saddhamme khette bījaṃva bhaddakaṃ.

392. Yassa sabrahmacārīsu gāravo nūpalabbhati,
Santike hoti nibbānaṃ dhammarājassa sāsane’ti.

Itthaṃ sudaṃ āyasmā mahānāgo thero gāthāyo abhāsitthā’ti.

Mahānāgattheragāthā.

6. 1. 4
393. Kullo sīvathikaṃ gantvā addasa itthimujjhataṃ,
Apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ.

394. Āturaṃ asuciṃ pūtiṃ passa kulla samussayaṃ,
Uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ.

395. Dhammādāsaṃ gahetvāna ñāṇadassanapattiyā,
Paccavekkhiṃ imaṃ kāyaṃ tucchaṃ santarabāhiraṃ.

396. Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ,
Yathā adho tathā uddhaṃ yathi uddhaṃ tathā adho.

397. Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,
Yathā pure tathā pacchā yathā pacchā tathā pure.

398. Pañcaṅgikena turiyena na ratī hoti tādisī,
Yathā ekaggacittassa sammā dhammaṃ vipassato’ti.

Itthaṃ sudaṃ āyasmā kullo thero gāthāyo abhāsitthā’ti.

Kullattheragāthā.

[BJT Page 122] [\x 122/]

6. 1. 5
399. Manujassa pamattacārino taṇhā vaḍḍhati māluvā viya,
So palavati hurā huraṃ phalamicchaṃ va vanasmiṃ vānaro.

400. Yaṃ esā sahate1 jammi taṇhā loke visattikā,
Sokā tassa pavaḍḍhati abhivaṭṭhaṃ va bīraṇaṃ.

401. Yo cetaṃ2 sahate jammiṃ taṇhaṃ loke duraccayaṃ,
Sokā tamhā papatanti udabinduva pokkharā.

402. Taṃ [PTS Page 044] [\q  44/]     vo vadāmi bhaddaṃ vo yāvantettha samāgatā,
Taṇhāya mūlaṃ khaṇatha usīrattheva bīraṇaṃ,
Mā vo naḷaṃ va soto va māro bhañji punappunaṃ.

403. Karotha buddhavacakaṃ khaṇo vo3 mā upaccagā,
Khaṇatītā hi socanti nirayamhi samappitā.

404. Pamādo rajo sabbadā4 pamādānupatito rajo,
Appamādena vijjāya abbahe sallamattano’ti.

Itthaṃ sudaṃ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā’ti.

Māluṅkyaputtattheragāthā.

6. 1. 6
405. Paṇṇavīsati vassāni yato pabbajito ahaṃ,
Accharāsaṅghātamattampi cetosantimanajjhagaṃ.
406. Aladdhā cittassekaggaṃ kāmarāgena addito, 5
Bāhā paggayha kandanto vihārā upanikkhamiṃ.

407. Satthaṃ vā āharissāmi ko attho jīvitena me,
Kathaṃ hi sikkhaṃ paccakkhaṃ kālaṃ kubbetha mādiso.

408. Tadāhaṃ khuramādāya mañcakamhi upāvisiṃ,
Parinīto khuro āsi dhamaniṃ chettumattano.

409. Tato me manasikāro yoniso udapajjatha,
Ādīnavo pāturahu nibbidā samatiṭṭhatha.

410. Tato cittaṃ vimucci me passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā sappadāso thero gāthāyo abhāsitthā’ti.

Sappadāsattheragāthā.

1 Sahatī-[PTS.]
2 Yo vetaṃ-pa.
3 Ve-[PTS.]
4 Pamādo rajo-pa, [PTS.]
5 Aṭṭito-sīmu. 1, 2.

[BJT Page 124] [\x 124/]

6. 1. 7
411. Uṭṭhehi1 nisīdi kātiyāna
Mā niddābahulo ahu jāgarassu,
Mā taṃ alasaṃ pamattabandhu
Kūṭeneva jinātumaccurājā.

412. Sayathāpi2 mahāsamuddavego
Evaṃ jātijarātivattate taṃ,
So karohi sudīpamattanā tvaṃ
Na hi tāṇaṃ tava vijjateva aññaṃ.

413. Satthā hi vijesi maggametaṃ
Saṅgā jātijarābhayā atītaṃ, 3
Pubbāpararattamappamatto
Anuyuñjassu daḷhaṃ karohi yogaṃ.

414. Purimāni pamuñca bandhanāni
Saṅghāṭi khuramuṇḍabhikkhabhojī,
Mā khiḍḍāratiñca niddaṃ4
Anuyuñjittha jhāya kātiyāna. 5
415. Jhāyāhi [PTS Page 045] [\q 45/]      jināhi kātiyāna
Yogakkhemapathesu kovidosi,
Pappuyya anuttaraṃ visuddhaṃ
Parinibbāhisi vārināva joti.

416. Pajjotikaro parittaraṃso
Vātena vinamyate latāva,
Evampi tuvaṃ anādiyāno
Māraṃ indasagotta niddhunāhi,
So vedayitāsu vītarāso
Kālaṃ kaṅkha idheva sītibhūto’ti.

Itthaṃ sudaṃ āyasmā kātiyāno thero gāthāyo abhāsitthā’ti.

Kātiyānattheragāthā.

6. 1. 8
417. Sudesito cakkhumatā buddhenādiccabandhunā,
Sabbasaṃyojanātīto sabbavaṭṭavināsano.

418. Niyyāniko uttaraṇo taṇhāmūlavisosano,
Visamūlaṃ āghātanaṃ chetvā pāpeti nibbutiṃ.

419. Aññaṇamūlabhedāya kammayantavighāṭano,
Viññāṇānaṃ parillahe ñāṇavajīranipātino.

1 Uṭṭhāhi-[PTS.]
2 Seyyathāpi-machasaṃ.
3 Atītā-sīmu. 1, 2.
4 Mā khiṅkhāratiṃ ca mā niddaṃ-machasaṃ, [PTS.]
5 Anuyuñjittha kātiyāna-pa. Anuyuñjittha kkhiyāya kātiyāna-[PTS.]

[BJT Page 126] [\x 126/]

420. Vedanānaṃ viññapano1 upādānappamocano,
Bhavaṃ aṅgārakāsuṃ va ñāṇena anupassako

421. Mahāraso sugambhīro jarāmaccunivāraṇo,
Ariyo aṭṭhaṅgiko maggo dukkhūpasamano sivo.

422. Kammaṃ kammanti ñatvāna vipākaṃ ca vipākato,
Paṭiccuppannadhammānaṃ yathā vā lokadassano
Mahākhemaṅgamo santo pariyosānabhaddako’ti.

Itthaṃ sudaṃ āyasmā migajālo thero gāthāyo abhāsitthā’ti.

Migajālattheragāthā.
6. 1. 9
423. Jātimadena mattohaṃ bhogaissariyena ca,
Saṇaṭhānavaṇṇarūpena madamatto acārihaṃ.

424. Nāttano samakaṃ kañci atirekaṃ ca maññisaṃ,
Atimānahato bālo patthaddho ussitaddhajo.

425. Mātaraṃ pitarañcāpi aññepi garusammate,
Na kañci abhivādesiṃ mānatthaddho anādaro.

426. Disvā vināyakaṃ aggaṃ sārathīnaṃ varuttamaṃ,
Napantamiva ādiccaṃ bhikkhusaṅghapurakkhataṃ.

427. Mānaṃ madaṃ ca chaḍḍetvā vippasannena cetasā,
Siranā abhivādesiṃ sabbasattānamuttamaṃ.

428. Atimāno [PTS Page 046] [\q 46/]      ca omāno pahīnā susamūhatā,
Asumimāno samucchinno sabbe mānavidhā hatā’ti.

Itthaṃ sudaṃ āyasmā jento thero gāthāyo abhāsitthā’ti.

Jentattheragāthā.

6. 1. 10
429. Yadā navo pabbajitā jātiyā sattavassiko,
Iddhiyā abhibhotvāna pannagindaṃ mahiddhikaṃ.

430. Upajjhāyassa udakaṃ anotattā mahāsarā,
Āharāmi tato disvā maṃ satthā etadabravī.

431. Sāriputta imaṃ passa āgacchantaṃ kumārakaṃ,
Udakumbhakamādāya ajjhattaṃ susamāhitaṃ.

1 Viññapano-[PTS.]

[BJT Page 128] [\x 128/]

432. Pāsādikena vattena kalyāṇairiyāpatho,
Sāmaṇeronuruddhassa iddhiyā ca visārado.

433. Ājānīyena ājañño sādhunā sādhukārito,
Vinīto anuruddhena katakiccena sikkhito.

434. So patvā paramaṃ santiṃ sacchikatvā akuppataṃ,
Sāmaṇero sa sumano mā maṃ jaññāti icchatī’ti.

Itthaṃ sudaṃ āyasmā sumano thero gāthāyo abhāsitthā’ti.
Sumanattheragāthā.

6. 1. 11
435. Vātarogābhinīto tvaṃ viharaṃ kānane vane,
Paviddhagocare lūkhe kathaṃ bhikkhu karissasi.

436. Pītimukhena vipulena pharitvāna samussayaṃ,
Lūkhampi abhisambhonto viharissāmi kānane.

437. Bhāvento sattabejjhaṅge indriyāni balāni ca,
Jhānasokhummasampanno viharissaṃ anāsavo.

438. Vippamuttaṃ kilesehi suddhacittaṃ anāvilaṃ,
Abhiṇhaṃ paccavekkhanto viharissaṃ anāsavo.

439. Ajjhattaṃ ca bahiddhā ca ye me vijjiṃsu āsavā,
Sabbe asesā ucchinnā na ca uppajjare puna.

440. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā,
Dukkhakkhayo anuppatto natthi dāni punabbhavo’ti.

Itthaṃ sudaṃ āyasmā nhātakamunitthero gāthāyo abhāsitthā’ti.

Nhātakamunittheragāthā.
6. 1. 12
441. Akkodhassa kuto kodho dantassa savajīvino,
Sammadaññā vimuttassa upasantassa tādino,

442. Tasseva [PTS Page 047] [\q  47/]     tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.

443. Ubhinnamatthaṃ carati attano ca parassa caṃ
Paraṃ saṅkupitaṃ ñatvā yo sato upasammati.

444. Ubhikkaṃ tikicchantaṃ taṃ attano ca parassa ca,
Janā maññanti bāloti ye dhammassa akovidā.

[BJT Page 130] [\x 130/]

445. Uppajje te1 sace kodho āvajja kakacūpamaṃ,
Uppajjaje ce rase taṇhā puttamaṃsūpamaṃ sara.

446. Sace dhāvati cittaṃ te kāmesu ca bhavesu ca,
Khippaṃ niggaṇha satiyā kiṭṭhādaṃ viya duppasu’nti.

Itthaṃ sudaṃ āyasmā brahmadatto thero gāthāyo abhāsitthā’ti.

Brahmadattattheragāthā.

6. 1. 13
447. Channamativassati vivaṭaṃ nātivassati,
Tasmā channaṃ vivaretha evaṃ taṃ nātivassati.

448. Maccunābbhāhato loko jarāya parivārito,
Taṇhāsallena otiṇṇo icchādhūpāyito2 sadā.

449. Maccunābbhāhato loko parikkhitto jarāya ca,
Haññati niccamattāṇo3 pattadaṇḍo’va takkaro.

450. Āgacchantaggikhandhā’va maccu vyādhi jarā tayo,
Paccuggantuṃ balaṃ natthi javo natthi palāyituṃ.

451. Amoghaṃ divasaṃ kayirā appena bahukena vā,
Yaṃ ya vijahate4 rattiṃ tadūnaṃ tassa jīvitaṃ.

452. Carato tiṭṭhato vā pi āsīnasayanassa vā,
Upeti carimā ratti na te kālo pamajjitu’nti.

Itthaṃ sudaṃ āyasmā sirimando thero gāthāyo abhāsitthā’ti.

Sirimandattheragāthā.

1 Uppajjate-sīmu. 1, 2.
2 Icchādhūmāyito-sīmu. 1, 2.
3 Niccamattāno-sīmu. 1, 2.
4 Virahato-sīmu. 1, 2. Viharate-pa.

[BJT Page 132] [\x 132/]

6. 1. 14
453. Dipādakoyaṃ asuci duggandho parihīrati,
Nānākuṇapaparipūro vissavanto tato tato.

454. Migaṃ nilīnaṃ kūṭena baḷiseneva ambujaṃ,
Vānaraṃ viya lepena bādhayanti puthujjanaṃ.

455. Rūpā saddā rasā gandhā phoṭṭhabbā ca maneramā,
Pañcakāmaguṇā ete itthi rūpasmiṃ dissare.

456. Ye [PTS Page 048] [\q  48/]     etā upasevanti rattacittā puthujjanā,
Vaḍḍhenti kaṭasiṃ ghoraṃ anacinanti punabbhavaṃ.

457. Yo cetā1 parivajjeti sappasseva padā siro,
So’maṃ misattikaṃ loke sato samativattati.
458. Kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato,
Nissaṭo sabbakāmehi patto me āsavakkhayo’ti.

Itthaṃ sudaṃ āyasmā sabbakāmī thero gāthāyo abhāsitthā’ti.

Sabbakāmittheragāthā.

Tassuddānaṃ:
Uruvelakassapo ca thero tekicchakāri ca
Mahānāgo ca kullo ca māluṅkyo2 sappadāsako,
Katiyāno migajālo jento sumanasavhayo,
Nanahātamuni brahmadatto sirimando3 sabbakāmī ca4
Gāthāyo caturāsīti therā cettha catuddasā’ti.

Chakkanipāto niṭṭhito.

1 Yo vetā-pa, [PTS] Yo cetaṃ-sīmu. 1, 2.
2 Māluto-sīmu. 1.
3 Sirimaṇḍo-sīmu. 1.
4 Sabbakāmīko-[PTS.]