[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 049] [\q  49/]
[BJT Page 134] [\x 134/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa


7. Sattakanipāto. 7. 1. 1
459. Alaṅkatā  suvasanā mālabhārī1 vibhūsitā,
Alattakakatāpādā pādukāruyha vesikā.

460. Pādukā oruhitvāna purato pañjalīkatā,
Sā maṃ saṇhena mudunā mihitapubbaṃ abhāsatha.

461. Yuvāsi tvaṃ pabbajito tiṭṭhāhi mama sāsane,
Bhuñja mānusake kāme ahaṃ vittaṃ dadāmi te.

462. Saccaṃ te paṭijānāmi aggiṃ vā te harāmahaṃ,
Yadā jiṇṇā bhavissāma ubho daṇḍaparāyanā,
Ubho pi pabbajissama ubhayattha kaṭaggaho.

463. Taṃ ca disvāna yācantiṃ vesikaṃ pañjalīkataṃ,
Alaṅkataṃ suvasanaṃ maccupāsaṃ va oḍḍitaṃ.

464. Tato me manasīkārā yoniso udapajjatha,
Ādīnavo pāturahu nibbidā samatiṭṭhatha.

465. Tato cittaṃ vimucci me passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana’nti.

Itthaṃ sudaṃ āyasmā sundarasamuddo thero gāthāyo abhāsitthā’ti.

Sundarasamuddattheragāthā.

7. 1. 2
466. Pare ambāṭakārāme vanasaṇḍamhi bhaddiyo,
Samūlaṃ taṇhamabbuyha tattha bhaddo jhayāyati. 2

467. Ramanteke mutiṅgehi3 vīṇāhi paṇavehi ca,
Ahaṃ ca rukkhamūlasmiṃ rato buddhassa sāsane.

468. Buddho ce4 me varaṃ dajjā so ca labbhetha me varo,
Gaṇhehaṃ sabbalokassa niccaṃ kāyagataṃ satiṃ.

469. Ye maṃ rūpena pāmiṃsu ye ca ghesena anvagū,
Chandarāgavasūpetā na maṃ jānanti te janā.

1 Mālābhārī-sīmu. Māladhārī-machasaṃ, [PTS.]
2 Bhaddodhijhāyāyati-sīmu. 1. Bhaddodhijhāyāti-sīmu. 2.
3 Mudiṅgehi-sīmu. 1, 2.
4 Ca-sīmu. 1, 2, Pa, [PTS.]

[BJT Page 136] [\x 136/]

470. Ajjhattaṃ ca na jānāti bahiddhā ca na passati,
Samantāvaraṇo bālo sa ve ghesena vuyhati.

471. Ajjhattaṃ ca na jānāti bahiddhā ca vipassati,
Bahiddhā phaladassāvī so’pi ghosena vuyhati.

470. Ajjhattaṃ ca pajānāti bahiddhā ca vipassati,
Anāvaraṇadassāvī na so ghosena vuyhatī’ti.

Itthaṃ sudaṃ āyasmā lakuṇṭakabhaddiyo thero gāthāyo abhāsitthā’ti.

Lakuṇṭakabhaddiyattheragāthā.

7. 1. 3
473. Ekaputto [PTS Page 050] [\q  50/]     ahaṃ āsiṃ piyo mātu piyo pitu,
Bahūhi vatacariyāhi laddho āyācanāhi ca.

474. Te ca maṃ anukampāya atthakāmā hitesino,
Ubho pitā ca mātā ca buddhassa upanāmayuṃ,

475. Kicchā laddho ayaṃ putto sukhumālo sukhedhito,
Imaṃ dadāma te nātha jinassa paricārakaṃ. 1

476. Satthā ca maṃ paṭiggayha ānandaṃ etadabravi,
Pabbājehi imaṃ khippaṃ hessatyājāniyo ayaṃ.

477. Pabbājetvāna maṃ satthā vihāraṃ pāvisī jino,
Anoggatasmiṃ suriyasmiṃ tato cittaṃ vimucci me.

478. Tato satthā niraṃkatvā paṭisannānavuṭṭhato,
Ehi bhaddā’ti maṃ āha sā me āsūpasampadā.

479. Jātiyā sattavassena laddhā me upasampadā,
Tisso vijjā anuppattā aho dhammasudhammatā’ti.

Itthaṃ sudaṃ āyasmā bhaddo thero gāthāyo abhāsitthā’ti.

Bhaddattheragāthā.

1 Paricārikaṃ-sīmu. 1, 2.

[BJT Page 138] [\x 138/]

7. 1. 4
480. Disvā pāsādachāyāyaṃ caṅkamantaṃ naruttamaṃ,
Tattha naṃ upasaṅkamma vandisaṃ purisuttamaṃ.

481. Ekaṃ saṃ cīvaraṃ katvā saṃharitvāna pāṇayo, 1
Anucaṅkamissaṃ virajaṃ sabbasattānamuttamaṃ.

482. Tato pañhe apucchi maṃ pañhānaṃ kovido vidū,
Acchambhī ca abhīto ca vyākāsiṃ satthuno ahaṃ.

483. Vissajjitesu pañhesu anumodi tathāgato,
Bhikkhusaṅghaṃ viloketvā imamatthaṃ abhāsatha.

484. Lābhā aṅgānamagadhānaṃ yesāyaṃ paribhuñjati,
Cīvaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ,
Paccuṭṭhānaṃ ca sāmīciṃ tesaṃ lābhāti cābravi. 2

485. Ajjatagge maṃ sopāka assanāyupasaṅkama, 3
Esā ceva te sopāka bhavatu upasampadā.

486. Jātiyā sattavassohaṃ laddhāna upasampadaṃ,
Dhāremi antimaṃ dehaṃ aho dhammasudhammatā’ti.

Itthaṃ sudaṃ āyasmā sopāko thero gāthāyo abhāsitthā’ti.

Sopākattheragāthā.

7. 1. 5
487. Sare hatthehi bhañjitvā katvāna kuṭimacchisaṃ,
Tena me sarabhaṅgoti nāmaṃ sammutiyā ahu.

488. Na [PTS Page 051] [\q  51/]     mayhaṃ kappate ajja sare hatthehi bhañjituṃ,
Sikkhāpadā no paññattā gotamena yasassinā.

489. Sakalaṃ samattaṃ rogaṃ sarabhaṅgo nāddasaṃ4 pubbe,
So’yaṃ rogo diṭṭho vacanakarenātidevassa.

490. Yeneva maggena gato vipassī
Yeneva maggena sikhī ca nessabhū,
Kakusandhakoṇāgamanā ca kassapo
Tenañjasena agamāsi gotamo.

1 Paṇiyo-[PTS.]
2 Cabravi-sīmu. 1, 2.
3 Dassanāyūpasaṅkama-sīmu. 1, 2. Dassanāyopasaṅkama-[PTS.]
4 Nāddassaṃ-sīmu. 1.

[BJT Page 140] [\x 140/]

491. Vītataṇhā anādānā satta buddhā khayogadhā,
Yehayaṃ1 denito dhammo dhammabhūtehi tādihi.

492. Cattāri ariyasaccāni anukampāya pāṇinaṃ,
Dukkhaṃ samudayo maggo nirodho dukkhasaṅkhayo.

493. Yasmiṃ nivattate dukkhaṃ saṃsārasmiṃ anantakaṃ,
Bhedā imassa kāyassa jīvitassa ca saṅkhayā,
Añño punabbhavo natthi suvimuttomhi sabbadhī’ti.

Itthaṃ sudaṃ āyasmā sarabhaṅgo thero gāthāyo abhāsitthā’ti.

Sarabhaṅgattheragāthā.

Tassuddānaṃ:
Sundarasamuddo thero thero lakuṇṭabhaddiyo,
Bhaddo thero ca sopāko sarabhaṅgo mahāisi,
Sattake pañcakā therā gāthāyo pañcatiṃsatī’ti.

Sattakanipāto niṭṭhito.