[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 052] [\q  52/]
[BJT Page 142] [\x 142/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

8. Aṭṭhakanipāto. 8. 1. 1
494. Kammaṃ  bahukaṃ na kāraye
Parivajjeyya janaṃ na uyyame,
So ussukko rasānugiddho
Atthaṃ riñcati yo sukhādhivāho.

495. Paṅko’ti hi naṃ avedayuṃ1
Yāyaṃ vandanapūjanā kulesu,
Sukhumaṃ sallaṃ durubbahaṃ
Sakkāro kāpurisena dujjaho.

496. Na parassupidhāya nammaṃ maccassa pāsakaṃ,
Mattanā taṃ na seneyya kammabandhūhi mātiyā.

497. Na pare vacanā coro na pare vacanā muni,
Attā ca naṃ2 yathā vetti3 devā’pi naṃ tathā viduṃ. 4

498. Pare ca na vijānanti mayamettha yamāmase,
Ye ca tattha vijānanti tato sammanti medhagā.

499. Jīvate vā’pi sappacco api vittaparikkhayo, 5
Paññāya ca alābhena vittavā’pi na jīvati.

500. Sabbaṃ suṇati sotena sabbaṃ passati cakkhunā,
Na ca diṭṭhaṃ sutaṃ dhīro sabbaṃ ujjhatumarahati.

501. Cakkhumāssa6 yathā andho sotavā badhiro yathā,
Paññavāssa yathā mūgo balavā dubbaloriva,
Atha tthe samuppanne sayetha matasāyika’nti.

Itthaṃ sudaṃ āyasmā mahākaccāyano thero gāthāyo abhāsitthā’ti.

Mahākaccāyanattheragāthā.

1 Pavedayuṃ-sīmu. 1, 2.
2 Attānaṃca-pa, [PTS.]
3 Yathāveti-[PTS.]
4 Vidū-[PTS.]
5 Cittaparikkhayo-sīmu. 1. Cittaparikkhayā-sīmu. 2, [PTS.]
6 Cakkhumassa-sīmu. 1, 2, Pa, [PTS.]

[BJT Page 144] [\x 144/]

8. 1. 2
502. Akkodhanonupanāhī amāyo rittapesuno,
Save tādisako bhikkhu evaṃ pecca na socati.

503. Akkodhanonupanāhī amāyo rittapesuno,
Gaattadvāro sadā bhikkhu evaṃ pecca na socati.
504. Akkodhanonupanāhī amāyo rittapesuno,
Kalyāṇasīlo so1 bhikkhu evaṃ pecca na socati.

505. Akkodhanonupanāhī amāyo rittapesuno,
Kalyāṇamitto so1 bhikkhu evaṃ pecca na socati.

506. Akkodhanonupanāhī amāyo rittapesuno,
Kalyāṇapañño [PTS Page 053] [\q  53/]      so bhikkhu evaṃ pecca na socati.

507. Passa saddhā tathāgate acalā suppatiṭṭhitā
Sīlaṃ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.

508. Saṅghe pasādo yassatthi uju bhūtaṃ ca dassanaṃ,
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.

509. Tasmā saddhaṃ ca sīlaṃ ca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhānasāsana’nti.

Itthaṃ sudaṃ āyasmā sirimitto thero gāthāyo abhāsitthā’ti.

Sirimittattheragāthā.

1 Yo-[PTS.]

[BJT Page 146] [\x 146/]

8. 1. 3
510. Yadā paṭhamamaddakkhiṃ satthāramakutobhayaṃ,
Tato me ahu saṃvego passitvā purisuttamaṃ.

511. Siriṃ hatthehi pādehi yo paṇāmeyya āgataṃ,
Etādisaṃ so satthāraṃ ārādhetvā virādhaye.

512. Tadāhaṃ1 puttadāraṃ ca dhanadhaññaṃ va chaḍḍayiṃ,
Kesamassūni chedetvā2 pabbajiṃ anagāriyaṃ,

513. Sikkhāsājīvasampanno indriyesu susaṃvuto.
Namassamāno sambuddhaṃ vihāsiṃ aparājito.

514. Tato me paṇidhī āsi cetaso abhipatthito,
Na nisīde muhuttampi taṇhāsalle anūhate.

515. Tassa mevaṃ viharato passa viriyaparakkamaṃ, 3
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

516. Pubbenivāsaṃ jānāmi dibbacakkhuṃ4 visodhitaṃ,
Arahā dakkhiṇeyyomhi vippamutto nirūpadhi.
517. Tato ratyā vivasane suriyassuggamanaṃ pati,
Sabbaṃ taṇhaṃ nisonetvā pallaṅkena upāvisi’nti.

Itthaṃ sudaṃ āyasmā mahāpanthako thero gāthāyo abhāsitthā’ti.

Mahāpanthakattheragāthā.

Tassuddānaṃ:
Mahākaccāyano thero surimitto mahāpanthako,
Ete aṭṭhanipātamhi gāthāyo catuvīsatī’ti.

Aṭṭhakanipāto niṭṭhito.

1 Yadāhaṃ-machasaṃ.
2 Kesamassuṃ nichedetvā-sīmu. 1.
3 Vīriyaparakkamaṃ-machasaṃ.
4 Dibbacakkhu-machasaṃ.