[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[PTS Page 054  [\q  54/]    9. 1. 1]
[BJT Page 148] [\x 148/]

Theragāthāpāḷi
Nidānagāthā

Namo tassa bhagavato arahato sammāsambuddhassa


9. Navakanipāto.

518. Yadā dukkhaṃ jarāmaraṇanti paṇḍito
Aviddasū vattha sitā puthujjanā,
Dukkhaṃ pariññāya satova jhāyati
Tato ratiṃ paramataraṃ na vindati.

519. Yadā dukkhakha ssāvahaniṃ vīsattikaṃ
Papañcasaṅghāṭa dukhādhivāhiniṃ, 1
Taṇhaṃ pahatvāna2 satova jhāyati
Tato ratiṃ paramataraṃ na vindati.

520. Yadā sivaṃ dve caturaṅgagāminaṃ
Magguttamaṃ sabbakilesasodhanaṃ,
Paññāya passitva satova jhāyati
Tato ratiṃ paramataraṃ na vindati.

521. Yadā asokaṃ virajaṃ asaṅkhataṃ
Santaṃ padaṃ sabbakilesasodhanaṃ,
Bhāveti saññojanabandhanacchidaṃ
Tato ratiṃ paramataraṃ na vindati.

522. Yadā nabhe gajjati meghadundubhi
Dhārākulā vihagapathe3 samantato,
Bhikkhū ca pabbhāragato’va jhāyati
Tato ratiṃ paramataraṃ na vindati.
523. Yadā nadīnaṃ kusumākulānaṃ
Vicittavāneyyavaṭaṃsakānaṃ,
Tīre nisinno samaṇo’va jhāyati
Tato ratiṃ paramataraṃ na vindati.

524. Yadā nisīthe rahikamhi kānane
Deve gaḷantamhi nadanti dāṭhino,
Bhikkhū ca pabbhāragato’va jhāyati
Tato ratiṃ paramataraṃ na vindati.

1 Dukkhādhivāhiniṃ-pa. Dukkhādhivāhaniṃ-[PTS.]
2 Pahantvāna-sīmu. 1, 2.
3 Vihaṅgapathe-syā, [PTS.]

[BJT Page 150] [\x 150/]

525. Yadā vitakke uparundhiyattano
Nagantare nagavivaraṃ samassito,
Vītaddaro vigatakhilo’va1 jhāyati
Tato ratiṃ paramataraṃ na vindati.

526. Yadā [PTS Page 055] [\q  55/]     sukhī valakhilasokanāsano
Niraggaḷo nibbanathe visallo,
Sabbāsave byantikato’va jhāyati
Tato ratiṃ paramataraṃ na vindatī’ti.

Itthaṃ sudaṃ āyasmā bhūto thero gāthāyo abhāsitthā’ti.

Bhūtattheragāthā.

Tassuddānaṃ:
Bhūto tathaddaso thero eko khaggavisāṇavā,
Navakamhi nipātamhi gāthāyo’pi imā navā’ti.

Navakanipāto niṭṭhito.

1 Vigatakhīlova-sīmu.
2, Vītakhīlova-sīmu. 1.